________________
श्रीकल्पकौमुद्यां
बृहह्वाचना
८क्षणे
॥१९८||
दासीखव्वडिआ, थेरस्स णं अज्जसंभूअविजयस्स माढरसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा || अभिण्णाया होत्था, तंजहा-नंदणभद्दे थेरे उवणंदे२ तीसभ६३ जसभद्दे४। थेरे अ सुमिणभद्दे५ मणिभद्दे६ पुण्णभद्दे७ अ॥१॥धेरे अ थूलभद्दे८ उज्जुमई९ जंबुनामधिजे१० अ । थेरे अ दीहभद्दे११ थेरे तह पंडुभद्दे१२ अ |॥२॥थेरस्सणं अजसंभूअविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चा अभिण्णाया होत्था, तंजहा-जक्खा य जक्खदिन्ना भूआतह चेव भूअदिन्ना य| सेणावेणारेणा भइणीओथूलभद्दस्स ॥१॥थेरस्सणं अजथूलभद्दस्स गोअमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे अजमहागिरी एलावच्चसगोत्ते, थेरे अजसुहत्थी वासिट्टसगोत्ते, थेरस्सणं अजमहागिरिस्स एलावच्चसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे उत्तरे थेरे बलिस्सहे थेरे धणड्ढे मेरे सिरिड्ढे मेरे कोडिन्ने नागे नागमित्ते थेरे छलुए रोहगुत्ते कोसिअगुत्ते, थेरेहितो णं छलुएहितो रोहगुत्तेहितो कोसिअगुत्तेहिंतो तत्थ णं तेरासिआ निग्गया । तत्र कुलं एकाचार्यसन्ततिः, गणस्तु एकवाचनाऽऽचारमुनिसमुदायः, शाखास्तु एकाचार्यसन्ततावेव | भिन्नभिन्नान्वयाः, अथवा विवक्षिताऽऽद्यपुरुषसन्ततिः शाखा, यथा अस्माकं वैरस्वामिनाम्ना वैरी शाखा, कुलानि तु तत्तच्छिष्याणां मिन्नभिन्नान्वयाः, यथा-चान्द्रकुलं नागेन्द्रकुलमित्यादि, 'अहावच्च'त्ति यस्मिन्नुत्पन्ने दुर्गतावयशःपङ्के वा न पतन्ति पूर्वजा|स्तदपत्यं-पुत्रादिः तत्सदृशा यथाऽपत्याः, अत एव 'अभिण्णाय'त्ति अभिज्ञाताः-प्रसिद्धाः। (छलए रोहगुत्तत्ते)त्ति द्रव्य१गुण२ कर्म३ सामान्य४ विशेष५ समवायाख्य६ षट्पदार्थप्ररूपकत्वान् पद् उलूकगोत्रोत्पन्नत्वेनोलूकः, प्राकृतत्वात् 'छलए त्ति',
॥१९८॥