SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ८क्षणे ॥ १९९॥ अत एव 'कोसिअगुत्ते' इति पाठः, (तेरासिअ ) ति जीवा १ जीव२ नोजीवा ३ रूयराशित्रयप्ररूपकास्तेषां शिष्यप्रशिष्या स्त्रैराशिकाः, | तदुत्पत्तिर्यथा-वीरात् पश्ञ्चशतचतुश्चत्वारिंशत्तमे वर्षेऽन्तरञ्जिकापुर्यां भूतगुहव्यन्तरचैत्यस्थितः श्रीगुप्ताचार्यः तच्छिष्यो रोहगुप्तः, अन्यदा विद्ययोदरं स्फुटतीति बद्धोदरलोहपट्टकः वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिका७ रूपसप्तविद्याविदुर| पोट्टशालाभिधपरिव्राजकवादिवादितपटहं स्पृष्ट्वा गुरुभ्यश्च पठितसिद्धतद्विद्योपघातिनीर्मयूरी १ नकुली२ बिडाली ३ व्याघ्री ४ सिंही५उलूकी६ श्येनी ७ विद्याः अन्योपद्रवोपद्रावकं मन्त्रितं रजोहरणं च लब्ध्वा बलश्रीराजसभायां विवादे क्रियमाणे परिव्राजकेन सौख्यासौख्ये १ मुक्तिसंसारौ२ पुण्यपापे३ सम्पदापदौ४ जीवाजीवा ५ वित्यादि राशिद्वये स्थापिते रोहगुप्तेन तत्प्रतिघातार्थं - देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा" इत्यादिवञ्जीव जीवनोजीवेति राशित्रयं व्यवस्थाप्य तद्विद्यानां स्वविद्याभिः प्रति| घाते कृते पुनस्तेन प्रयुक्तां रासभीमपि विद्यां रजोहरणेन पराजित्य समहोत्सवं समागत्य सर्वं वृत्तान्तं कथयन् गुरुभिरुक्तः - वत्स ! वरं कृतं परं नोजीवस्थापनमुत्सूत्रं तेन तत्र गत्वा देहि मिथ्यादुष्कृतं, ततः कथं स्वोक्तमनुक्तं करोमीति जाताहङ्कारो न तथाऽकरोत् । ततो गुरुभी राजसमक्षं वादं कृत्वा पण्मासान्ते कुत्रिकापणाजीवाजीवौ प्राप्य नोजीवे मार्गिते नास्तीति शब्दश्रवणेऽपि स्वाग्रहमत्यजन् गुरुभिः क्रोधेन शिरसि श्लेष्ममात्रक भस्मक्षेपणपूर्वं सङ्घबाह्यः कृतः, ततस्त्रैराशिकः षष्ठो निह्नव इति । *थेरेहिंतो णं उत्तरबलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहे नामं गणं निग्गए, तस्स णं इमाओ चत्तारि सा - हाओ एवमाहिज्जंति, तं० - कोसंबिआ१ सुत्तिवत्तिआर कोडंबाणी३ चंदनागरी४, थेरस्स णं अज्जसुहत्थिस्स वासिसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावचा अभिष्णाया हुत्था, तं०-थेरे अज्जरोहणे१ भद्दजसे२ बृहह्वाचना ॥ १९९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy