________________
श्रीकल्पकौमुद्यां ५क्षणे
॥ ११६ ॥
| महुरसस्सिरी आहिं) इष्टादियुक्ताभिः (वग्गूहिं) वाणीभिः (अभिनंदमाणा ) समृद्धिमन्तं वदन्तः ( अभिथुव माणा य) | गुणान् कीर्तयन्तश्च, प्रस्तावात् कुलमहत्तरादिस्वजना ( एवं वयासी) एवं वदन्ति स्म ॥ ११३ ॥ *जय जय नंदा ! जय जय | भद्दा ! भदं ते खत्तियवरवसहा (अभग्गेहिं ) निरतिचारैः (नाणदंसणचरितेहिं) ज्ञानदर्शनचारित्रैर्युक्तस्त्वं (अजियाई जिणाहि इंदियाई) अजितानि इन्द्रियाणि जय !- वशीकुरु (जिअं च पालेहि समणधम्मं) स्ववशीकृतं च पालय | श्रमणधर्म ( जियविग्घोवि य) विघ्नरहितोऽपि च ( क्साहि तं देव ! सिद्धिमज्झे) वस हे देव ! त्वं सिद्धिमध्ये (निहणाहि | रागद्दोस मल्ले) त्वं जहि रागद्वेपमल्लौ (तवेणं) तपसा कृत्वा (धिधणियबद्धकच्छे ) सन्तोषे धैर्ये वा अत्यन्तबद्धकक्षः सन् (महाहि ) मर्दय ( अट्ठ कम्मसत्तू ) कर्म्मशत्रूनष्ट, केन ? - ( झाणेण उत्तमेण सुकेणं) उत्तमेन शुक्लध्यानेन (अप्पमत्तो) | प्रमादरहितः सन् (हराहि) गृहाण च (आरोहणपडागं च वीर ! ) आराधनापताकां हे वीर ! (तेलुकरंगमज्झे) त्रैलोक्य| मेव रंगो - मल्लाक्षवाटकः तन्मध्ये, यथा कश्चिन् मल्लः प्रतिमल्लं जित्वा जयपताकां गृह्णाति तथा हे वीर ! त्वमपि कर्मशत्रून् जित्वा | आराधनापताकां गृहाणेति (पावय) प्राप्नुहि (वितिमिरमणुवमं) निर्मलं निरुपमं (केवलवरनाणं) केवलवरज्ञानं (गच्छ य मुक्खं परंपयं गच्छ च-याहि मोक्षं परं पदं (जिणवरोवइट्ठेणं मग्गेणं) ऋषभादिजिनोत्तरत्नत्रयमार्गेण (अकुडिलेणं) | विषयकषायादिपरिहारात् सरलेन (हंता परिसहचमूं ) हत्वा परीषहसेनां जय जय (खत्तियवरवसहा) क्षत्रियेषु प्रधानवृषभ ! (बहूई दिवसाई) बहून् दिवसान् (बहूई पक्खाई) बहून् पक्षान् (बहूई मासाई) बहून् मासान् ( बहूई उऊई बहूई अयणाई) बहून् मासद्वयप्रमितान् हेमन्तादीन् ऋतून पाण्मासिकानि दक्षिणोत्तरायणानि (बहूई संवच्छ राई) बहून् संवत्सरान्
श्रीवीर
चरित्रे
दीक्षामहोत्सवः
॥ ११६॥