Page #1
--------------------------------------------------------------------------
________________ श्रीयशोविजयौपाध्यायविरचित द्वात्रिंशद् द्वात्रिंशिका भाग * प्रकाशक - अंधेरी गुजराती जैन संघ
Page #2
--------------------------------------------------------------------------
________________ || श्री आदिनाथाय नमः । महोपाध्यायश्री यशोविजयगणि विरचित मुनि यशोविजयरचित नयेलनाटीका-दात्रिशिका प्रकाशव्याख्या अलंकृत हाशिद-अनिचिका प्रजण (भाग 6) * दिव्याशिष * वर्धमानतपोनिधि संघहितचिंतक न्यायविशारद स्व.आचार्यदेव श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजा * कृपादृष्टि छे सिद्धान्तदिवाकर गीतार्थशिरोमणि गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी महाराजा * नलहाटीकाकार + धार्नाइशिकाप्रकाशव्याख्याकार + संपादक : पवमणितीर्थोद्धारक प्रवचनप्रभावक पंन्यासप्रवरश्री विश्वकल्याणविजयजी गणिवरना शिष्य मुनि यशोविजय * प्रकाशक 0 अंधेरी गुजराती जैन संघ, करमचंद जैन पौषधशाळा 106 एस.वी.रोड, ईर्लाब्रीज, अंधेरी (वेस्ट), मुंबई-56
Page #3
--------------------------------------------------------------------------
________________ * संशोधक * पूज्य आचार्यदेव श्रीमद् कुलचन्द्रसूरीश्वरजी महाराज पूज्य पंन्यासप्रवरश्री पुचरत्नविजयजी गणिवर आदि ( प्रथम आवृति * वि.सं.2059 0 0 500 नकल 0 0 मूल्य 250 रूआ. ) * सर्व हक्क श्रमणप्रधान श्री जैन संघने आधीन छे छठ्ठा भागनी मार्गदर्शिका ग्रंथसमर्पण प्रकाशकीय फुरणा ग्रन्थ प्रस्तुति- प्रस्तावना - मुनिश्री रत्नवल्लभविजयजी म.सा. 23 थी 26 बत्रीसीनो टूंकसार विषयमार्गदर्शिका द्वाऐशिकानी नयलता टीकामां निघंटु, कोश, दर्शनिक ग्रंथनी सूचि कात्रिशद्धात्रिशिका ग्रन्थ भाग-6 1555-1842 * प्राप्तिस्थान :- (1) प्रकाशक (2) दिव्य दर्शन ट्रस्ट 39, कलिकुंड सोसायटी, मफलीपुर चार रस्ता, धोळका, जि.अमदावाद-387810 अंधेरी गुजराती जैन संघना ज्ञानखातानी रकममांथी आ ग्रंथनुं प्रकाशन थयुं छे. ( तेथी गृहस्थोए ज्ञानखातामां तेनुं मूल्य जमा करावी पुस्तकने मालिकीमां राखवुं. मुद्रकः श्री पार्श्व कोम्युटर्स 58, पटेल सोसायटी, जवाहर चोक, मणिनगर, अमदावाद-8. फोनः 30912149
Page #4
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * समर्पण * छे के , परमपूजय विशुद्धसंयमैकलक्षी श्रीसंघस्थविर मुनि संमेलनना अध्यक्ष उदारमना आचार्यदेव श्रीमद् विजय रामसूरीश्वरजी (डहेलावाळा) महाराजाना करकमलमां समर्पित करतां आनंद अनुभवाय छे. कृपाकांक्षी मुनि यशोविजय दर ला? कदी
Page #5
--------------------------------------------------------------------------
________________ द्वात्रिंशिका ॥ ईलमंडनश्री आदिनाथाय नम: ॥ प्रकाशकीय फुरणा ) नवनिर्माण, पुनर्निमाण अने जीर्णोद्धार- आ त्रणेय लाभ एकीसाथे अमने प्राप्त थयेल छे तेनो आनंद अमारा हृदयमां कोई अनेरो ज छे. आथी नवा ज उल्लासथी अने उमंगथी अमे नूतन संस्कृत व्याख्या अने गुजराती विवेचनथी सुशोभित स्वपज्ञवृत्तिसहित "त्रिश त्रिशका प्रकरण" नामना ग्रन्थरत्नने चतुर्विधश्रीसंघना करकमलमां समर्पित करी रह्या छीए. 2800 करतां वधु पानानो आ महाग्रंथ एकी साथे आठ भागमां प्रकाशन करवानुं सौभाग्य-सद्भाग्य अमने संप्राप्त थयुं छे ते बदल अमारुं हृदय परमानंदथी प्रफुल्लित बनेल छे. आपणे सहु जाणीए छीए के "कान्निश कात्रिशिका प्रकरण" अथवा "कात्रिशिका प्रकरण" नामथी पण आ ग्रंथ प्रसिद्ध छे. गुजराती भाषामां "बत्रीस-बत्रीसी", "बत्रीसी प्रकरण" नामथी पण आ ग्रंथनो उल्लेख थाय छे. आ ग्रंथमां कुल बत्रीस प्रकरण छे. तथा दरेक प्रकरणनी गाथा बत्रीस छे. तेथी आ महाग्रन्थनुं नाम छे. बत्रीस-बत्रीसी ग्रंथ अथवा कात्रिशत् तात्रिशिका प्रकरण. संक्षेपमां बत्रीसी ग्रंथ अथवा धात्रिशिका प्रकरण तरीके पण आ ग्रंथ ओळखाय छे. मुख्यतया योग अने अध्यात्मनुं आ ग्रंथमां निरूपण छे. योग अध्यात्म विषय ज गहन छे. तेमां वळी नबन्यायनी परिभाषामां तेनी छणावट उपाध्यायजी महाराज करे पछी तो पूछवानुं ज शुं होय ? कहेवानी जरूर नथी के आ ग्रंथ उपर एक सरळ-सुबोध-स्पष्ट विवेचननी आवश्यकता वर्षोथी हती. कारण के अघरा अने ऊंचा पदार्थोने अघरी अने ऊंची भाषामां लखवानुं कार्य बहुश्रुतो माटे खूब सरळ होय छे. परंतु अघरा अने ऊंचा पदार्थो आजनी सरळ अने सादी भाषामां समजाववानुं अध्यापको माटे खूब ज अघरुं अने कपरुं कार्य छे. तेवा कुशळ अध्यापकनी गरज सारे ते रीते सरळ-सुबोध-स्पष्ट विवेचन/व्याख्या/विवरणथी अलंकृत करीने प्रस्तुत ग्रंथरत्नने श्रीसंघ समक्ष मूकवानी अमारी भावना परमपूज्य न्यायविशारद गच्छाधिपतिश्री भुवनभानुसूरीश्वरजी महाराजना शिष्यरत्न प्रवचनप्रभावक पंन्यासप्रवरश्री विश्वकल्याणविजयजी गणीवरना शिष्य मुनिश्री यशोविजयजी म.सा.ने अमारा संघना प्रमुखश्री हर्षदभाई मणिलाल संघवीए जणावी. मुनिश्रीए ते वातने आनंद साथे स्वीकारी. सोनामां सुगंध भळे तेम मुनिश्रीए ऽद्वत्रिशिका प्रकरण" उपर गुजराती विवरणनी साथो-साथ संस्कृतविवरण पण तैयार कर्युं. संस्कृतविवरण "नयेलता' टीकास्वरूपे तथा गुजराती विवरण 'कात्रिशिका प्रकाश" व्याख्यारूपे प्रस्तुत प्रकाशनमां समावेश पामेल छे. प्राचीन मुद्रित प्रकाशनोमां रहेली अशुद्धिओने 7 हस्तलिखित प्रतो द्वारा दूर करीने मूळ ग्रंथ तथा स्वोपज्ञटीकाने शुद्ध करवानुं तथा अध्येतावर्गने सहायक बने तेवी संस्कृतगुजराती व्याख्या लखवानुं एक अत्यंत आवश्यक अने उपयोगी कार्य मुनिश्रीए करेल छे तथा अमारी प्रबळ लागणीने ध्यानमां लई अमारा श्रीसंघने प्रस्तुत ग्रंथ आठ भागमां एकीसाथे प्रकाशित करवानो अमूल्य अने अनुपम लाभ आपेल छे. ते बदल अमे मुनिश्रीनो आभार मानीए छीए. तेम ज भविष्यमां पण आवा अणमोल साहित्यना प्रकाशननो अमने लाभ आपवानी तेमने अमे विनंती करीए छीए. प्रान्त, प्रस्तुत महाग्रस्वरूप स्टीमरमां बेसी सहु मुमुक्षुओ भवसागरनो झडपथी पार पामी शाश्वत परमपदने/परमानंदने प्राप्त करे ए ज शुभकामना. श्रावण सुद-10, वि.सं.2059 लि. श्री अंधेरी गुजराती जैन संघ, मुंबई
Page #6
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना : ग्रन्थ-प्रस्तुति लेखक :- वैयाकरण मुनिराजश्री रत्नवल्लभविजयजी म.सा. महामहोपाध्यायश्री यशोविजय महाराजना नामथी कोई जैन प्रायः अजाण नहि होय. फक्त 350 वर्ष पूर्वे थयेलां अने दक्षिणपंडितो सामे विजयी बननार न्यायविशारद श्री यशोविजय महाराजनी प्रतिभाथी जैनेतरो पण सुप्रभावित छे. अध्यात्म, आचार, न्याय आदि अनेक विषयो उपर सचोट-स्पष्ट-संदेहमुक्त विपुल साहित्यना सर्जक जेओनुं वचन टंकशाळी अने सर्वमान्य गणाय छे एवा महोपाध्यायश्री यशोविजय महाराजे जुदां जुदां 32 विषयो उपर बत्रीस-बत्रीस श्लोकमां संक्षिप्त छतां अर्थगंभीर विशद छणावट जेमां करी छे ते बत्रीस-बत्रीसी (द्वात्रिशत् द्वाऐशिका) ग्रन्थ अहीं प्रस्तुत छे. आ ग्रन्थ उपर महोपाध्यायश्रीनी ज स्वोपज्ञ संक्षिप्त वृत्ति पण वर्तमानमां उपलब्ध छे. आ स्वपज्ञ टीकाने अनुसरीने वर्तमानमां आगमिक, दार्शनिक अने योगविषयक ग्रन्थोनो ऊंडाणथी ठोस अभ्यास करनार बहुश्रुत मुनिराजश्री यशोविजय म. साहेबे महोपाध्यायजीनी रचनाने न्याय आपवाने सक्षम एवी सुंदर-सुविशद-सारार्थसभर तथा महोपाध्यायजीना गुरुदेवना नामथी गर्भित "नयेलता" नामनी वृत्तिनी रचना करी छे. वळी, तेओश्रीए गुजरातीमां गाथार्थ, टीकार्थ, अने विशेषार्थ लखीने आ ग्रन्थने सरळ अने सर्वग्राह्य बनावेल छे. आ तमाम विभागोनो प्रस्तुत ग्रन्थमां समावेश करवाथी मूळमां लघुकाय आ ग्रन्थ महाकाय बनवा पाम्यो छे. आथी समस्त ग्रन्थने 8 भागमां प्रकाशित करवामां आवेल छे. दरेक भागमां प्रायः चार-चार बत्रीसीनो समावेश करेलो छे. ते दरेक भागनुं कद एक स्वतंत्र ग्रन्थ जेटलुं बनवा पाम्युं छे. आ पैकी प्रस्तुत छठ्ठा भागमां प्रगट थनारी 23 थी 26मी बत्रीसीना नामो आ प्रमाणे che1. कुतर्कग्रहनिवृत्ति बत्रीसी 2. सद्दष्टि बत्रीसी 3. कलेशतानोपाय बत्रीसी 4. योगमायाभ्य बत्रीसी * बत्रीसीओनो आधार छे महोपाध्यायश्री यशोविजय महाराजे प्रस्तुत बत्रीसीओनी रचना केटलाक ग्रन्थोने अनुसरीने करी छे. जैनागमो उपर न्याय - नय - निक्षेप - प्रमाणादि द्वारा जबरदस्त चिंतन - मनन - निदिध्यासन करीने जेमणे जिनागमना रहस्योने तर्कबद्ध रीते प्रकाशित कर्या छे एवा सूरिपुरंदर आचार्यश्री हरिभद्रसूरीश्वरजी महाराजे नेत्रदीपक मुमुक्षुजनप्रिय अनेक योगविषयक ग्रन्थोनी रचना करी छे. तेमां य "योगदृष्टि-समुच्चय" ग्रन्थमां 8 योग-दृष्टिओमां मोक्षमार्गनुं चमत्कारिक प्रतिपादन अष्टांग - योगना समवतारपूर्वक करेलुं छे. तेथी योगदष्टिसमुच्चय ग्रन्थ प्राज्ञ मुमुक्षुओना प्रबळ आकर्षणनुं केन्द्र बनेलो छे. 8 दृष्टिओमां पहेली ज दष्टिओ मिथ्यात्व (भले मंद होय) अवस्थायुकत जणावी अने तेमां य देवगुरुनी विशिष्ट भक्ति, संसार प्रत्ये कंटाळो, धर्मक्रियामां विधिनुं बहुमान, तीव्र तत्त्वजिज्ञासा - तत्त्वश्रवणनी ईच्छा, धर्मना रागथी धर्म खातर प्राणत्यागनी तैयारी वगेरे गुणोनो जे स्पष्ट विकास जणाव्यो छे ते जाणी भलभलां साधकोनी "ऊंची अवस्थाना साधक" होवानी भ्रमणा भांगी जाय tema che.
Page #7
--------------------------------------------------------------------------
________________ * प्रस्तावना : द्वात्रिंशिका योगदष्टि समुच्चयना पदार्थोनो महोपाध्यायजीए 20 थी 24 एम कुल पांच बत्रीसीओमां संग्रह करेलो छे. 20मी बत्रीसीमां ईच्छा योगादिनुं वर्णन, 21 मी बत्रीसीमां मित्रादष्टिनुं वर्णन, 22मी बत्रीसीमां तारादि 3 दृष्टिओनुं वर्णन मळे छे. प्रस्तुत छठ्ठा भागनी 23मी अने 24मी बत्रीसीओ पण योगदृष्टिसमुच्चय ग्रन्थना ज पदार्थोना संग्रह रूप छे. 25मी "कलेशप्रहाण उपाय बत्रीसीमां पण आचार्यश्री हरिभद्रसूरिजीरचित ज "योगबिन्दु' ग्रन्थनुं केटलांक अंशमां अनुसरण करेलुं छे. अने 26मी "योगमायाभ्य" बत्रीसीमां मुख्यतया पतंजलि मुनिकृत योगसूत्रना 3जा विभूतिपादने उदेशीने निरूपणात्मक अने समीक्षात्मक विवरण करेलुं छे. आम, प्रस्तुत ग्रन्थरत्नमां महोपाध्यायजीए सूरिपुरंदर श्री हरिभद्रसूरिजीना ग्रन्थोना पदार्थोनो संग्रह करेलो छे. तेओए घणे ठेकाणे तो आचार्यश्रीनी टीकाना ज शब्दो यथावत् राख्या छे. एमां जराय लघुता अनुभवी नथी. परंतु ए रीते जाणे तेओनी भक्ति ज प्रगट करी छे. माटे ज कदाच तेओ अत्यारे "लघु-haribhadra'nA उपनामथी बिरदावाई रह्या हशे. बेशक, आचार्यश्री हरिभद्रसूरिजीना पदार्थोने yuktione अनुसरवा द्वारा तेनी पुष्टि आपवा साथे स्वयं जे नवा तर्कोनुं तेमां संमिश्रण करेलुं छे अने मूळ पदार्थोनी वधु स्पष्टता करी छे तेथी महोपाध्यायजीनी प्रन्यरचना पण खूब आवश्यक ज छे. वळी महोपाध्यायजीए संक्षिप्त टीका रची होवाथी तेना अर्थनो विशद प्रकाश पाडनारी अने रहस्य खोलनारी, बहुश्रुत मुनिराजश्री यशोविजयजी महाराजे रचेली "नयेलता वृत्ति अहीं प्रस्तुत छे. आनी आगवी विशेषता एमां आवेल अने यथाशक्य चल अनेक ग्रन्थोना प्रचुर संदर्भो छे. आ टीका ए अमूल्य नजराणुं छे. अध्येताओने परिचय थाय ते माटे ग्रन्थविषय अने ग्रन्थ विषे मारुं चिंतन यथाशक्ति रजू करीश. * 23मी कुतर्कग्रहनिवृत्ति बत्रीसी * न्यायशास्त्र (तर्कशास्त्र)नो अभ्यास करी रहेल कोई विद्यार्थी रस्ता उपरथी पसार थतो हतो. सामेथी उन्मत्त बनेलो हाथी आवी रह्यो हतो. ते महावतना अंकुशनी बहार हतो. आथी महावते बूम पाडी, "अरे भाई ! जल्दी दूर भाग.. नहींतर हाथी तने मारी नाखशे." न्यायशास्त्रनुं हजी परिणमन नहीं थवाथी विद्यार्थी kahe che ke "are मूर्ख ! आ रीते युक्ति विनानुं केम बोले छे ? शुं आ हाथी स्पर्शेलाने मारशे के नहीं स्पर्शलाने ? जो स्पर्शलाने मारे तो पहेलां तने ज मारवानो प्रसंग आवे. केम के तुं हाथीने स्पर्शेलो छे. अने जो नहीं अडकेलाने मारे तो आखा य जगतना लोकोने मारशे. केमके ते बधां य अडकेला नथी." (आथी क्यांय पण जईश तो पण मने हाथी मारशे ज.). आटलुं बोले त्यां तो हाथीए आवीने तेने सूंढमां पकडी लीधो. महा मुसीबते ते महावत वडे मुक्त करायो. अस्थाने करेलां तर्कोथी अर्थात् कुतकोथी पीडित थयेलां जीवो प्रत्यक्षमां ज केवी नुकसानी अने विनाश नोतरी शके छे ? एनुं आ प्रस्तुत बत्रीसीमां बतावेल सचोट दष्टांत छे. विषयनी भूमिकामां एक नजर - मिथ्या दृष्टिओमां आ कुतर्कोनुं जोर घणुं होय छे. आनुं कारण छे अवेद्यसंवेद्य-पदनी हाजरी, वेद्यसंवेद्य-पदनी अप्राप्ति.
Page #8
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना * चरम यथाप्रवृत्तकरण वखते कंईक मंद-मिथ्यात्वनी अवस्थामां राग-द्वेषथी निबिड-गूढ-रूढ-वक्र ग्रन्थि पासे आववा सुधीनो विकास करी चूकेलो जीव प्रथमनी चार योगदष्टिओ संबंधी गुणोनो विकास करी शके छे. जो के ग्रन्थिभेद न थवाथी ते वास्तविक योगवाळा सम्यगुष्टि गुणस्थानकने पामेलो नथी तो पण ते मिथ्यात्वनी अवस्थामां ज मिथ्यात्वनी मंदता थवाथी वास्तविक योगनी भूमिका तैयार करी शके छे. तेथी अनेक गुणोनी खिलवट करी शके छे. एकाएक कांई ग्रंथिभेदलभ्य सम्यगदर्शन आवी जतुं नथी. आम अहीं जीवमां कंईक योगबीजनुं आधान थाय छे. प्रन्थिभेदमां जरूरी अपूर्व विशुद्धपरिणाम अने वर्षोल्लासनी भूमिका अहीं पेदा थवा छतां य ज्यां सुधी ग्रंथिभेद थयो नथी त्यां सुधी अवेघसंवेद्य पदनी हाजरी रहेवानी ज... अने ते रवाना न थाय, वेद्यसंवेद्यपदनी प्राप्ति न थाय त्यां सुधी सूक्ष्मबोधनी प्राप्ति न थवाथी कुतर्को पण थया करवाना. भावयोगीओने जे पदार्थो (वेद्य) जे रीते (हयादि रूपे) वेदावा जोईए ए रीते भावित न थाय, अनुभवाय नहीं अने जे रीते अनुभवावा न जोईए ते रीते अनुभवाय एवुं जे आशय स्थान ते अवेध संवेद्य पद. अहीं कुकृत्य कृत्य रूपे भासे, दुःखमां य सुखबुद्धि थाय छे. आथी उलटुं वेधसंवेद्य पद. जो के प्रथम चार योगदष्टिमां देव, गुरु, धर्मरूपे तत्त्वो उपादेय लागतां होवाथी कंईक यथार्थ संवेदन पण होय छे, छतां य हजी कंचन-कामिनी-कुटुंब-काया-कीर्ति आदिमां उपादेयबुद्धि होवाथी अर्थात् विषयजन्य भोगोनुं कांईक आकर्षण होवाथी अवेद्यनुं संवेदन/अनुभव थवाथी अवद्य-संवेद्यपदनी हाजरी होय ज छे. आथी सूक्ष्मबोध न होवाथी कुतर्को पण थता होय छे. आ अवेद्यसंवेद्यपद (विपरीत आशय) उपर विजय मेळववा कांई हाथमां तलवार लेवानी नथी. धोका मारवाथी अंधकार जतो नथी. ते माटे तो दीवो प्रगटाववो पडे. अहीं पण योगदष्टि समुच्चयना 8पमा श्लोकमां A. हरिभद्रसूरिजीए "सत्समयोनि नेयम् " कहेवा द्वारा उपाय बतावेलो छे के आना उपर भवव्याधिना वैद्यसमान ज्ञानी महापुरुषना सत्संग(गुरुगम)पूर्वक आगमनो श्रुतज्ञाननो योग करवा द्वारा अवेद्यसंवेद्य पद उपर विजय मेळववा योग्य छे. कुतर्कनी भयानकता :- आ अवेद्यसंवेद्यपद उपर विजय प्राप्त थाय छे त्यारे कुतर्कोनो वळगाड आपोआप दूर थई जाय छे. जेम के, राजा जीतातां शेष सैन्य-सेनापति आदि परिवार स्वयं जीताय छे. "कुतर्कग्रहनिवृत्ति" बत्रीसीमां शरूआतमां आ ज वात महोपाध्यायजीए करी छे. आ आखीय बत्रीसीमां एक या बीजी रीते कुतर्कोनी खतरनाक्ता ज बतावीने तेने छोडवानी हितशिक्षा आपी छे. उपशम ए बगीचो che to kutarka अगनजवाळा छे. ज्ञान कमळ che to kutarka hima che. श्रद्धाने माटे कुतर्क शल्य छे- आगळ वधवा ज न दे. अहंकारने बहेकावे छे कुतर्क. साची दष्टि मेळववामां कुतर्क स्टोपरनुं आगळीआनुं काम करे छे.. | मुक्तिनी इच्छावाळा मुमुक्षुने तो कुतर्कमां थोडो पण आग्रह राखवो हितकर नथी. मुमुक्षुओए तो श्रुतज्ञानमां, शीलपालन(परद्रोहथी विराम)मां अने समाधिमां ज आदर/आग्रह राखवो जोईए. कांटाथी ज कांटो नीकळे अने दीवेलथी ज कबजीयात नीकळे. पछी दीवेल एनी मेळे जाय. तेम मिथ्याज्ञानादि अतत्त्वनो आग्रह- पक्कड के राग काढवा तत्त्वमां आग्रह/राग पेदा करवो जरूरी छे. अहीं आ पदार्थने स्पष्ट समजाववा "नयेलता" वृत्तिकार मुनिराजश्री यशोविजय महाराजे सुंदर दष्टांत
Page #9
--------------------------------------------------------------------------
________________ * प्रस्तावना : द्वात्रिंशिका आपतां कह्युं छे के, हकीकतमां त्याज्य होवा छतां य जेम अप्रशस्त कषायोने काढवा प्रशस्त कषायो दिवादि तत्त्वोना रागादि रूप) खडां करवा जरूरी छे तेम अतत्त्वनो आग्रह काढवा तत्त्वनो आग्रह राखवो जरूरी छे. पछी आत्मविशुद्धिविशेष वधतां प्रशस्त कषायोनी जेम तत्त्वनो आग्रह पण जाग्रत साधकमांथी नीकळी जशे. कुतर्को पूर्वे कह्या मुजब अनर्थकारी होवाथी ज पतंजलि आदि योगमार्गना ज्ञानीओए अज्ञानरूपी अंधकारने फेंकी नांखे एवुं विधान करेलुं छे के, वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्व नैव कच्छत्ति तिनवीनववत् तो II (का.प्र.23/1, पृ.9112) असिद्धि आदि दोषोने दूर करीने निश्चितरूपे वाद-प्रतिवाद करनाराओ कयारेय "आत्मानी सिद्धि आदि रूप तत्त्वना अंतने पामतां नथी. आंखे पाटा बांधीने भ्रमण करतां घाणीनुं तेल पीलनारा बळद घणुं भमवा छतां य ठेरना ठेर होय छे. तेम वाद-प्रतिवादमां गति थाय छे पण प्रगति थती नथी. माटे ज आ बत्रीसीना 31मा श्लोकमां ग्रन्थकारे श्रीहरिभद्रसूरिजी म.ना वचनने टांकता कह्युं छे के ज्ञायेरन् हेतुवादेन पदार्था य्द्य्तीन्द्रियाः। कालेनैतावता प्राज्ञैः कृतः स्यात् तेषु निश्चयः । / (/rU9, पृ.1612) हेतुवादोथी-तर्कथी के अनुमानथी जो अतीन्द्रिय पदार्थोनुं ज्ञान थई शकतुं होय तो अनंतकाळमां अनंता विद्वानोए अनंत अनुमानो कर्या. तेनाथी ए पदार्थोनो निर्णय थई गयो होत. पण हजी थयो नथी. आथी कुतर्कनी प्रचुरतावाळा वाद-प्रतिवादथी के अनुमानथी तत्त्वनो निश्चय थवा रूप अंत आवतो नथी. अफसोस ! आ हकीकत होवा छतां य वर्तमान विज्ञानवादीओ-भौतिकवादीओ आमां ज रच्यापच्या रहेतां होय छे. तेओनी आस्था tarka(Logic)मां ज होय छे. अतीन्द्रिय आत्मा, कर्म आदि पदार्थोनी सिद्धि पण तेओ तर्कथी ज करवानो आग्रह राखे छे. परिणामे तेओ शास्त्रश्रद्धाथी 12 गाउ छेटा अने तेणे बतावेल सत्योथी 24 गाउ छेटा रहे छे. तर्कने आधारे आगळ वधतां विज्ञाने अनेक चमत्कारिक शोधो करी छे. पण ए मार्ग तेओने शुं विश्वशांति-आत्मसंतोष-उपशमभाव तरफ लई जाय छे खरो ? ए विनाना भौतिक संशोधनोने करातो खडकलो शुं तेने साचा सुखनी प्राप्ति करावी शकशे खरो? ना, श्रद्धामार्गने तदन पुंठ करनारा तेओए हकीकतमां "कु' एवा तर्कोथी करेला संशोधनो द्वारा खडकेल भोगसामग्री अने शस्त्रसरंजाम कदाच स्व-पर उभयना आंतरिक अधःपतन अने बाह्य संहारनुं साधन बनी गयुं छे. माटे ज प्रस्तुतमां ग्रन्थकारे कदाग्रह-कुतर्कने आपेली उपमाओ सुसंगत थाय छे. अहीं "नयेलताऽनूतनवृत्तिकार मुनिराजे वाद-प्रतिवाद सामे " नाको' नो आदेश करनारा स्वशास्त्र अने परशास्त्रना प्रचुर संदर्भो टांकीने कमाल करी छे. दा.त. वावो नागवत: (नार म#इसूत्र.74) ईत्यादि. आम अन्य दर्शनीओ पण कदाग्रह स्वरूप कुतर्कनी भयंकरताथी वाकेफ होवाथी कुतर्क-वादविवादथी चेतवे छे. आवा संदर्भो सूचवे छे के अन्य दर्शनमां य मार्गानुसारितानो अर्थात् सरळता
Page #10
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना : गुणनो सुंदर विकास थाय छे, जे सम्यगदर्शनना बीजरूप छे. सरळात्मा ज स्वमतना राग अने परमतना वैषना त्यागरूप मध्यस्थता लावीने आगळ वधता परमार्थने पामी शके छे. कुतर्कनुं स्वरूप अने उत्पत्तिस्थान :- कुतर्क ए केवळ शब्दना, अर्थना के बेयना विकल्पोनी कल्पनारूप शिल्प छे. आ कल्पनाओ स्वमतिथी शास्त्रनिरपेक्ष रीते थती होय छे. 3जा श्लोकनी नव्य "नयेलता' वृत्तिमां पण कुतर्कना अर्थनी "कुतर्वे = शास्त्रनिरपेक्षतने" एम सुंदर स्पष्टता करेली छे. आम कुतर्कनुं स्वरूप ज गंदुं छे. वळी, जेनी उत्पत्ति बिभत्स-गंदकीमांथी थती होय ए पोते शी रीते सुंदर होई शके? प्रथकारे कुतर्कनी उत्पत्ति अविद्यामांथी जणावी छे. अविद्या एटले विपरीत बोध. असुख-अहित-अधर्म-अनित्यापवित्र वस्तुमां क्रमशः सुखत्व-हितत्व-धर्मत्व-नियत्व अने पवित्रपणानी बुद्धि ते अविद्या. जैन परिभाषामां आने मिथ्याज्ञान अथवा अज्ञान कहेल छे. जो श्रद्धायुक्त न होय तो 9 पूर्वनुं पण श्रुतज्ञान अज्ञान ज कहेवाय. अज्ञानता एटले ज्ञाननो अभाव नहीं, किंतु विपरीत ज्ञान. आथी ज कह्युं छे, "ता विद्या या विमु ." अन्यत्र कह्युं छे के - तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिः दिनकरकिरणाग्रतः स्थातुम् । / 1 / / पोतानी हाजरीमां य जो रागादि दोष क्षीण न थतां होय किंतु तगडां ज रहेतां होय, बहेकी उठतां होय तो ते ज्ञानने ज्ञान ज न कहेवाय, किंतु अज्ञान कहेवाय. शुं सूर्यनो उदय थतां अंधकार टकी शके खरो ? खुद महोपाध्यायजीए "jJAnasAra'nA पांचमां ज्ञानाष्टकमां मावनामसंस्कार... (ज्ञा..1/3) श्लोकमां कह्युं छे के स्वभावनी प्राप्ति करावी आपनारा संस्कारो तैयार करी आपे तेने ज्ञान कहेवाय. बाकी तो दुनियाभरनी माहितीनी जाणकारी होय तो य ते सम्यगू ज्ञाननो तो अंधापो ज छे. आम आवा विपरीत ज्ञान-अज्ञान-अविद्यामांथी पेदा थाय छे कुतर्क. आथी ते शी रीते शोभन होई शके ? "कारण" सारुं होय तो कार्य पण सारुं थाय ने ? अहीं "नयलता' वृत्तिकार मुनिवर्यो सरस स्पष्टता करी छे के अहीं कारण तरीके उपादान-कारण लेवुं, निमित्त नहीं.. तेथी कादव निमित्ते कमळ थाय, नीचकुळमांथी हरिकेशी जेवा तपस्वी-क्षमाशील मुनिवर प्रगट थाय तो य "जेवुं कारण तेवुं कार्य" ए नियम नहि भांगे. इत्यादि रीते प्रस्तुत वातने न्यायसंगत करी छे. आपणे जोयुं के अज्ञानता-अविद्या ए कुतर्कनी जननी छे. अपेक्षाए आ ज सर्वे दोषोनुं मूळ छे. आ अज्ञाननुं ज जाडी भाषामां पृथक्करण कराय तो तेना चार स्वरूपो (प्रकारो) कल्पी शकाय. (1) अनाग्रह (2) अणसमज (3) पूर्वग्रह अने (4) कदाग्रह. चालो, संक्षेपथी आनी - कुतर्कजननीनी विचारणा करी लईए. (1) अनाग्रह :- जेमां कोई पण देव-गुरु-धर्मनो आग्रह न होय. गोळ अने खोळ बे य सरखां. जिनवाणीनुं श्रवण करवा जाय अने रजनीशने य सांभळे ! क्यांय निश्चय नहीं. टके शेर भाजी, टके शेर खाजा. जो के बीजानी वात समजवानी तैयारी होवाथी आ मंद अज्ञान che.
Page #11
--------------------------------------------------------------------------
________________ 10 * प्रस्तावना : द्वात्रिंशिका (2) अणसमज :- आना कारणे अंधक मुनिना पिता पुत्रनी दीक्षित अवस्थामां पण पुत्रने ताप न लागे माटे छत्र धारण करतां हतां. पाछळथी पुत्रमुनिनी हत्याना समाचारथी केवो आघात लाग्यो हशे ? वर्तमानमां पण घणी अणसमजो चाले छे. जेम के आजना सुधारावादी - जमानावादी लोको पूर्वनी चार प्रकारनी वर्णव्यवस्थानी संस्कृतिने भेदभावनी नीतिमां खपावे छे... कुसंस्कार अने कुविद्याना आश्रय समान स्कूल - कोलेजो उभी करवामां धर्मबुद्धि, नारीने पुरुष समोवडी बनाववामां निष्पक्षपातितानी समज, इंडा वगेरे मांसाहारनां भक्षणमां पौष्टिकतानी बुद्धि... आवी अनेक अणसमज) अज्ञानता जमानावादी लोको जीवोमां प्रवर्ते छे. (3) पूर्वग्रह :- उपरना बे य करतां आ वधारे खतरनाक अज्ञानता छे. आ पूर्वग्रह जीव मात्र प्रत्ये मैत्रीनो विरोधी छे. कोईक पोतानी ईच्छाथी जरा विरुद्ध वर्तन-वाणी-विचार करे, पोताना कार्योमां जाणतां-अजाणतां विघ्न करे त्यारे पोताना कर्मनो दोष नहीं विचारवाथी अथवा बीजानो एंगल अपेक्षा नहीं विचारवाथी तेना प्रत्ये पूर्वग्रह बंधाय छे. बस, पछी तेना प्रत्ये रोष, विरोधी वलण, धिक्कार पेदा थाय छे, जे चिक्कार कर्मबंध अने भवभ्रमणनुं कारण बने छे. आवा समये पोताना अंतरायादि कर्मोना उदयनी विचारणा अथवा "कदाच ते पण साचो होई शके - एनी अपेक्षाए ए पण साचो छे" ए प्रमाणे अन्यना दृष्टिकोणथी विचाराय तो आ पूर्वग्रह रूपी अज्ञानतामांथी अचूक नीकळी जवाय. आ दोष सर्वजीवहिताशय रूप चारित्रमां दूषणरूप छे, तेमां विघ्नकर्ता छे. (4) कदाग्रह - पूर्वना त्रणेय दोषो करतां सौथी खतरनाक आ दोष छे. "मारो मत ज साचो.. बीजानो खोटो.. मारा देवादि ज साचा.. बीजाना नहीं. मारुं मानेलुं - बोलेलुं - आचरेलुं साचुं.. बीजानुं ते बधुं य खोटुं.. आ छे कदाग्रहनुं वरवुं स्वरूप. आ कदाग्रहनी उत्पत्ति अहंकारमांथी थाय छे. आथी कदाग्रह पण अहंकार जेटलो ज - कदाच तेथी य वधु खतरनाक छे. केम के फळ प्रायः वधु बळवान होय छे. साचा अध्यात्मशास्त्रज्ञो-योगशास्त्रज्ञो तो आने दूरथी ज तिलांजलि आपे छे. कारण के "मारुं. ज साचुं" एवी दढ मान्यतावाळा जीवमां कदीय योगनी निष्पत्ति थती नथी. कोरडुं सीझ, सूर्य पश्चिममां उगे, उखरभूमिमां वावेलुं बीज अंकुरित थाय अने पाणी वलोववाथी माखण नीकळे तो ज कदाग्रही जीवमां योगनो प्रवेश थाय. पण एवुं कदी बनतुं नथी. माटे ज योगविषयक अनेक प्रौढ ग्रन्थना रचयिता आचार्यश्री हरिभद्रसूरिजी कदाग्रही साथे वाद करवानी के तेने धर्मोपदेश आपवानी पण ना कहे छे; महोपाध्यायजी श्री यशोविजय महाराजे तो "adhyAtmasAra"nA असग्रहत्यागाधिकारमां आनी चेतवणी आपती वाणी सुणावी दीधी छे के "काचा घडामां पाणी भराय तो शुं थाय ? घडो पण फूटी जाय अने पाणी पण ढोळाई जाय. एम गुरु जो कदाग्रहीने - अपात्रने उपदेश आपे तो ते श्रुतनो पण नाश थाय अने श्रुतज्ञाननो दुरुपयोग करवा द्वारा कदाग्रही जीवनो य नाश थाय." जे मूढात्मा कदाग्रहीने हितोपदेश आपे छे ते महोपकारी (!) कूतरीना शरीर उपर कस्तूरीनो लेप लगावे छे.." (a.sA. अद्महत्यागाधिकार. 14-15)
Page #12
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना . 11 आ कदाग्रहना बे प्रकार छे (1) खोटी वातनो आग्रह.. आ तो सारो नथी ज. एमां बे मत नथी. पण (2) साची वातनो य खोटो आग्रह पण सारो नथी. धर्म सारी वस्तु छे. पण ते य बीजा उपर पराणे ठोकी बेसाडवानी नथी. क्यारेक धार्मिक गणाता मा-बापो पोताना संतानो उपर धर्म आचरवानो अति आग्रह राखवा जतां अपरिपक्व संतानो उलटां धर्मविमुख थई जतां होय छे. सत्यनो ग्रह सारो छे. माटे सत्यग्राही बनवुं जोईए. पण खोटी रीते सत्याग्रही बनवुं न जोईए. पोतानी वात साची होवानो निश्चय थयो होय तो तेनो पक्षपात रखाय, पण बीजा upa2 तेने पराणे ठोकी बेसाडतां संघर्ष अने असमाधि पेदा थाय छे. आम संघर्ष अने असमाधि रूप परपीडन करनारो सत्याग्रह पण सारो न गणाय. सत्यनो पण खोटो आग्रह ए कदाग्रह छे. - आम कुतर्कने पेदा करे छे अविद्या - अज्ञानता. एना उत्तरोत्तर वधु खराब (1) अनाग्रह, (2) अणसमज, (3) पूर्वग्रह, (4) कदाग्रह रूप 4 स्वरूपो आपणे जोया.. आवी अविद्यामांथी पेदा थतो कुतर्क सत्कार्यनो हेतु शी रीते बने ? एटले कुतर्क पण एटलो ज खतरनाक छे. - वळी कदाग्रहना बे प्रकारो अवस्थाभेदथी कल्पी शकाय छे. (1) एक भवाभिनंदी - भोगरसिक जीवोनो तीव्र कदाग्रह. आवा जीवो प्रायः अर्थ-कामनी प्रवृत्तिमां रच्या पच्या होवाथी नास्तिकप्रायः होय छे. आवा जीवो अचरमावर्तमां होवाथी अने संसारसुखने ज सारभूत मानवाथी तेओने योगमार्गने विशे जिज्ञासा पण थती नथी.. संसार ज सार che. Eat, dirnk and be merry "A loka mIThAM to paraloka कोणे दीठां ?" ए तेओनुं जीवनसूत्र होय छे. योगमार्गना तपत्यागकष्टो, नियंत्रणो आकरां लागवाथी तेनी निंदा पण करतां होय.. (2) बीजा प्रकारना कदाग्रहीओ आस्तिक प्रकारना होय छे - अर्थात् आत्मा परलोकादिने माने खरां. पण पोताना मत-दर्शन उपर खूब ममत्व होवाथी अन्य दर्शननुं खंडन करतां होय. बीजानी सारी पण वात स्वीकारवानी तत्परता न होय. आम स्व-स्वदर्शन उपर एकांत रागवाळा होवाथी आ दृष्टिराग प्रकारनो कदाग्रह छे. भले आ कदाग्रह नास्तिक भवाभिनंदीना कदाग्रह जेटलो तीव्र नथी, तोय विशेष आत्मविकास गुणविकासमां तो आ कदाग्रह जरूर बाधक छे. - आवा विषयादि दोषो प्रत्ये हेयबुद्धि विनाना कोई पण प्रकारना कदाग्रहथी त्रस्त जीवो कदाच दीक्षा ले तोय ते दुःखगर्भित प्रकारनो वैराग्य होवाथी विषय-कषाय दबायेलां पण विद्यमान ज होय छे. आथी आवा जीवो शास्त्राभ्यास स्वमतिथी ज करे छे.."अध्यात्मसार" मां कहेल दुःखगर्भित वैराग्यनुं (अने क्वचित् मोहगर्भित वैराग्यनुं पण) लक्षण अहीं घटी जाय छे. आवा जीवो लुख्खा तर्क भणी ले छे, वैदक-ज्योतिष आदि पण जाणी राखे छे. परंतु ते बिचारा उपशमना नीरथी भरेली नदी जेवा शास्त्रमार्गने तो अडतां य नथी.. शुष्कतर्कादिकं किञ्चिद् वैद्यकादिमप्यहो । पठन्ति ते शमनदीं न तु सिद्धान्तपद्धतिम् । / 4 / / तेवा जीवो एकाद ग्रन्थनुं अधकचरुं ज्ञान प्राप्त थई जाय एटलामां तो अभिमानमां आवीने धमधमी उठे छे. परंतु प्रशम-अमृतना झरणा रूपी शास्त्रनो सार (छेडो) तो कदी पामी शकतां नथी... ग्रन्थपल्लवबोधेन गर्वोष्माणं च बिभ्रति 1 तत्त्वान्तं नैव गन्छन्ति प्रशमामृतनिर्झरम् । / 5 / / (अध्यात्मसार. वैराग्यभेदाधिकार श्लो. 5)
Page #13
--------------------------------------------------------------------------
________________ 12 प्रस्तावना : द्वात्रिंशिका अंग्रेजीमां पण kahevata che - A little knowledge is dangerous. कुतर्कनुं फळ :- आम कदाग्रहादिजन्य कुतर्कनुं उत्पत्तिस्थान अने स्वरूप बन्ने खराब छे. आथी तेनुं फळ पण खतरनाक छे. कुतर्क मात्र कदाग्रहमांथी पेदा ज नथी थतो, पण ते कदाग्रहने पेदा पण करे छे. कुतर्कनुं फळ कदाग्रह छे. आ वात बीजा श्लोकनी "nayelatA"mAM मुनिपुंगवश्री यशोविजय महाराजे स्पष्ट करतां कह्युं छे के "सर्वपनिवेशननेनि |' आथी ज जमालि जेवा 500 साधुना गुरुने य भगवाननी सापेक्ष वात- "क्रिया कृत' ए न समजाई. आथी एकांते तेना निषेधनो कुतर्क करनार जमालिने मिथ्यात्वनो उदय थयो. सम्यक्त गुमाव्युं. मार्गभ्रष्ट थया. अने ते कदाग्रह मृत्यु सुधी रहेवाथी भवभ्रमण वधारनारो थयो. गोष्ठामाहिल, रोहगुप्त वगेरे निह्नवोनी शासनविरोधी बननाराओनी वात शास्त्रोमां नोंधाई che. A che कदाग्रहजन्य, कदाग्रहस्वरूप अने कदाग्रहजनक एवा कुतर्कोनो करुण अंजाम. पूर्वोक्त शास्त्रीयदिष्टांतमां तो महावते मांड मांड पेलां विद्यार्थीने बचावी लीधो पण अहीं तो महावत रूपी सद्गुरुनो तो करुणाथी पण करेलो बचाव-प्रयास निष्फळ नीवड्यो. जालिम कदाग्रहे नियतिने सलाम करवानी फरज पाडी. आम कदाग्रही जीव ज्यारे उपदेशने ज लायक नथी. तो शी रीते तेमां योगना सूर्योदयनी उषा पण प्रगटशे ? सरळ जीवमां योगबीजनुं वावेतर - अनंत पुद्गलपरावर्तमय भवचक्रमां हवे जे जीवनो मात्र एक पुद्गलपरावर्त संसार बाकी छे, जे जीवनी काळादि प्रभावे कर्मनी लघुता थई छे; देव, गुरु, धर्म हवे कंईक गमवा लाग्या छे, तेमां य जे जीव ज्यारे छेल्लां यथाप्रवृत्तकरण वखते ग्रंथिभेदनी नजीक आवी जाय छे अर्थात हवे फरी कयारेय मोहनीय कर्मनी उत्कृष्ट स्थिति बांधवानो नथी- एवी अपुनबंधकदशामां आवे छे त्यारे ज योगप्राप्तिना सूर्योदयनो उषाकाळ प्रगटे छे. भूतकाळना अनंत प्रवाहमां नदी-घोल-पाषाणन्याये संसारचक्रमां भटकतां भटकतां सहज रीते वक्रता-कषायादि दोषो घसातां घसातां जेओना आंतरिक परिणामो कांईक सरळ अने कोमळ बन्या होय, जीवदळ कांईक कूणुं बनेलुं होय, तेमां ज वावेल हितोपदेशरूपी बीज अंकुरित थाय छे. जे जीवो सरळ अने कोमळ होय ते धर्मोपदेश सांभळवाने तेमज धर्म करवाने लायक छे. जेओ कदाग्रही-वक्र अने निष्ठुर होय छे तेओ धर्म सांभळवाने के करवाने जराय लायक नथी. गुरुनो उत्कृष्ट विनय करनारा य कदाग्रही-वक्र विनयरत्न जेवा तो साधुवेषमां य शयताननुं काम करीने भवभ्रमण वधारी मूके छे. सरळ अने प्रज्ञापनीय बनी चूकेलां जीवो (चार-चारनी हत्या करनारा पण दढप्रहारी जेवाओ) पश्चात्तापनी आग प्रगटावीने ए ज भवे भवनो अंत करनारा बनी जाय छे. सम्यगुदर्शननो प्रतिबंधक कदाग्रह :- कदाग्रह ए सम्यग्दर्शनने अटकावनारो दोष छे. adhyAtmasAra'mAM असंग्रहत्यागाधिकारना प्रथम श्लोकमां कह्युं के- ज्ञानीओए मिथ्यात्व रूपी दावानळने ठारवामां असद्गहना = कदाग्रहना त्यागने जलभरपूर मेघनी उपमा आपी छे. आथी बुद्धिमान श्रुतज्ञाननो सार पामेलां पुरुषोए तो विशुद्ध सरळतादि भावो वडे कदाग्रहनी मुक्तिमां ज रति राखवी जोईए. (a.sA.असद्महत्यागाधि1) मिथ्यात्वीवीनत्तनीरवादीर्घदत्या मुद्दन्ति । अतो रतिस्तत्र बुधैर्विधेयो विशुद्धभावैः श्रुतसारवद्भिः । / 1 / /
Page #14
--------------------------------------------------------------------------
________________ 13 द्वात्रिंशिका * प्रस्तावना : असग्रह जाय तो मिथ्यात्व पण खतम थाय अने तेम थतां सम्यगदर्शनना द्वार उघडी जाय. महोपाध्यायश्री यशोविजयविरचित "उपदेशरहस्यमां स्वमतिकल्पित कुतर्क-कदाग्रह पूर्वक साध्वाचार पाळनारने पण आज्ञाबाह्य कहेल छे. एवा साधुवेषमां रहेल पण जीवो जो निर्दोष गोचरीनी शास्त्रज्ञानो एकांते आग्रह राखीने गुरुकुलवाससेवननी आज्ञाने बाजु पर मूके तो स्वमतिकल्पित तेओनो साध्वाचार पण आज्ञाबाह्य छे. आवुं द्रव्यचारित्र कदी भावचारित्रनुं कारण न बनी शके. कारण के आमां भगवाननी आज्ञानी सापेक्षता न होवाथी, कदाग्रहथी स्वमतिकल्पित ज आज्ञाने मान्य कराती होवाथी वास्तविक रीते भगवाननुं बहुमान पण नथी. घणुं श्रुत होवा छतां य कदाग्रह तेने निष्फळ बनावे छे. अने क्वचित अल्पश्रुतज्ञान होवा छतां कदाग्रहथी रहित अत्यंत सरळ भाषतुष मुनि जेवा केवळज्ञानलक्ष्मीने प्राप्त करे छे. भावचारित्रनी प्राप्तिमां हेतुभूत गुरुपरतंत्रतारूप गुणनी प्राप्तिमां य आ कदाग्रह ज नडतो होय छे. कदाच सरळ एवा अल्पज्ञानीने संशय अने अनाभोगनिमित्ते दोष लागवानी शक्यता उभी छे. पण ते आत्माना गुणोने खत्म करवाने समर्थ नथी. ज्यारे कदाग्रह तो एथी अत्यंत खतरनाक छे. कदाग्रही तो घणो शास्त्राभ्यासी होय तो पण तेने सम्यगदर्शनादिथी 1200 गाउनुं छेटुं रही जाय छे. "upadezarahasya'nA छठ्ठा श्लोकनी टीकाना आ शब्दो छे - निबिडजडिमजनिताऽनाभोगश्च नाऽऽत्मगुणं दूषयितुमलम्, संशयाऽनध्यसायाऽपेक्षया विपर्यासदोषस्यैव बलीयस्त्वात् । जे व्यक्ति पोते मानेल दर्शनने के अभिप्रायने ज सत्य तरीके स्वीकारे छे ए व्यक्ति पोताने परिपूर्ण मानतो होवाथी अन्य पासेथी तत्त्व के उपदेशनी अपेक्षा ज राखतो नथी. आवी व्यक्ति शी रीते परमार्थने पामी शके ? आम भवाभिनंदी कक्षानो प्रबळ कदाग्रह जीवने तत्त्वनी जिज्ञासा पण प्राप्त थवा न दे. स्व-स्व दर्शनना अभिप्रायने ज परमार्थ सत्य मनावनार कदाग्रह मुमुक्षुओनो आध्यात्मिक विकास थवा देतो नथी.. 14 विद्याना पारगामी हरिभद्र ब्राह्मण "माराथी अजाण कोई पदार्थ नथी. मारे हवे कशुं जाणवानुं बाकी नथी" आवुं मिथ्याभिमान लईने फरतां हता. परंतु साथोसाथ "जो कोई मने न समजाय एवुं शास्त्र भणावे तो मारे तेना शिष्य थई जवुं" एवी प्रतिज्ञामां अन्यदीय सत्यस्वीकारनी तैयारी रूप योग्यता पण पडी हती. आम तेओनी विशिष्ट सरळता-कदाग्रहमुक्तता अने याकिनीमहत्तरा साध्वीजीए पाळेली शासननी मर्यादाना प्रभावे तेमनुं मिथ्यात्व ओगळी जतां जैनशासनने एक महान रत्ननी भेट मळी. कदाग्रह जो के सम्यगदर्शननुं बाधक tattva che to पण योग्य जीवनो सद्गुरुनो योग आदि निमित्त मळवाथी ते कदाग्रह ओगळी जतो जोवा मळे छे. आथी सद्गनो योग अने तेओना मुखेथी नीकळती जिनवाणी - आ बन्ने सम्यगदर्शनादिनी प्राप्तिनुं प्रधान अंग छे. पूर्वे कह्युं तेम सद्गुरुनो सत्संग अने तेना द्वारा प्राप्त थता सम्य बोधथी श्रुतज्ञानथी मिथ्यात्व मोहनीय नबळुं पडे छे. ते नबळुं पडतां तज्जन्य कुतर्कोनुं पण उपशमन थाय छे. आथी ज क्रमशः अष, जिज्ञासा, शुश्रुषा, श्रवणादि गुणोनी उत्तरोत्तर प्राप्तिपूर्वक क्रमश: वधतां विशुद्ध परिणाम अने वीर्योल्लास द्वारा ग्रन्थिभेद करीने वास्तविक सम्यगदर्शन अने तेना द्वारा प्राप्त थतां सूक्ष्मबोध आदि गुणो पण प्राप्त थाय che.
Page #15
--------------------------------------------------------------------------
________________ 1 * प्रस्तावना : द्वात्रिंशिका पोताने सर्वज्ञ मानवाना मिथ्याभिमानमां राचतां 14 विद्या पारगामी ईन्द्रभूति गौतम पण अहंकारजन्य कदाग्रहथी पीडित थईने प्रभु वीर साथे वाद करवा गया. पण परम सद्गुरु वीतराग सर्वज्ञ प्रभु वीरनी स्याद्वाद अने समन्वयगर्भित मधुरी वाणीथी मिथ्याभिमान-कदाग्रह संपूर्णतया ओगळी जवाथी सम्यगदर्शन पामीने तेओ सर्वविरतिधर बन्या, सरळता अने विनयना परम शिखर उपर आरूढ थया. बौद्ध मतनो सूक्ष्म अभ्यास करवा बौद्ध मठमां गयेल सिद्धर्षि गणिवरे बौद्ध मतनो ज मनथी स्वीकार करी लीधो.. अभिग्रह प्रमाणे ओघो पाछो आपवा आव्या त्यार गुरुदेवे पुनः जैनमतमां स्थिर कर्या... पुनः बौद्धमतनो अभ्यास अने स्वीकार... फरी जैनधर्ममां स्थिर कराया.. आम 7 (मतांतरे 21) वखत बन्युं. छेवटे गुरुए छेल्लां उपाय रूपे युक्तिपूर्वक ललितविस्तरा' ग्रन्थना अभ्यासनी तक आपी. अने तेओ सदाय माटे जैनधर्ममां स्थिर थई गया. पण 7-7 वखत आम बनवानुं अने अंते सत्य पामवानुं कारण शुं? सदाय सत्य स्वीकारवानी तेमनी अपूर्व तैयारी केवा सरळ ! निष्कपट ! सत्यग्राही ! पुनः पुनः वंदन हो तेवा महात्माओने ! आवा मध्यस्थबुद्धिवाळा सर्वदर्शनमर्मज्ञ पण महापुरुषो जैनदर्शननो आश्रय करे छे तेनुं कारण स्याद्वाद-सिद्धांतथी सर्वदर्शनमय जिनशासननी प्रमाणभूतता ज छे, नहीं के दृष्टिरागादि. तेओना ज आवा आंतर उद्गारो होय छे, स्वागमं रागमात्रेण द्वेषमात्रात् परागमम् । न श्रयामस्त्यजामो वा किन्तु मध्यस्थया दृशा । / आम प्रथम मित्रादि चार दष्टिमां ज जो अज्ञान-अविद्याजनित कदाग्रहजनक कुतर्कोनी खतरनाकता जाणीने तेने खतम कराय तो जरूर प्रतिबंधक बाधक तत्त्व जतां ग्रन्थिभेदजन्य सम्यगुदर्शनवाळी सूक्ष्मबोधसहित स्थिरादि चार दृष्टिओ प्राप्त थई शके. आवी आ विषयनी अहीं महत्त्वनी भूमिका होवाथी ज ग्रन्थकारे 23मी आखीय बत्रीसी आ पदार्थ समजाववा रोकेली छे. महोपाध्यायश्री यशोविजय महाराज 23मी बत्रीसीमां जणावे छे के कुतर्क असिद्धि आदि घणा दोषोथी दुष्ट होवाथी मोटे भागे ते कुतर्क-युक्तिआभास बनी जाय छे. आथी आना उपर बहु निर्भर रहेवा जेवुं नथी. शास्त्रकारोए तर्क करवानी ना कही नथी.. पण आमां कुतर्क बनी जवाना बे भयस्थानो होवाथी खूब चेतव्या छे. (1) अस्थाने तर्क न करवो जोईए. (2) शास्त्र(आगम)निरपेक्ष तर्क करवो अनुचित छे. तर्क आडेधड थई शकतो नथी. पण जे तर्कमां/अनुमानमां (a) दष्ट अने (ब) ईष्टनो विरोध न आवे ते रीते ज तर्क थई शके. (e) दष्ट एटले प्रत्यक्ष अनुभव. प्रत्यक्षथी सिद्ध थती वस्तु साथे विरोध करे तेवो तर्क कुतर्क छे. (बी) ईष्ट एटले पोताने संमत सर्वज्ञोक्त आगमशास्त्र. तर्क आनाथी पण विरोधमां जवो न जोईए. नहींतर ते कुतर्क बने. आ हकीकतने प्रस्तुत "नयेलता वृत्तिकारश्रीए 3जा श्लोकनी टीकामां स्पष्ट रीते जणावी छे "त = 3 मनिरपेक्षता" शेयपदार्थना बे प्रकारो - जैनदर्शनमां शेय पदार्थोने बे प्रकारना कहेलां che. (1) Agamagamya"Agama Apavacana रूप होवाथी श्रद्धेय छे" एवी श्रद्धाथी आगमोक्त दश्य-अदश्य पदार्थनुं ज्ञान थाय छे. आमां य जे अतीन्द्रिय-अदश्य अनंतजीवमय निगोदादि पदार्थो छे ते तो आगमथी ज जाणवा
Page #16
--------------------------------------------------------------------------
________________ 15 द्वात्रिंशिका प्रस्तावना : योग्य छे. त्यां तर्कनुं गजुं नथी. त्यां तर्कनो/युक्तिनो आग्रह रखाय तो ते प्रायः युक्ति-आभास ज बने. माटे तर्कनी आ सीमा ओळंगावी न जोईए. (2) युक्तिगम्य- जे पदार्थो तर्कथी/युक्तिथी पण जाणी शकाय छे त्यां मात्र श्रद्धाथी स्वीकारीने संतुष्ट थवुं न जोईए. पण प्राज्ञ जनोए त्यां युक्तिथी ते पदार्थ शी रीते घटे छे ? बीजी रीते केम घटतो नथी ? ईत्यादि ऊहापोह करवो जोईए. सबूर ! अहीं पण आगमनिरपेक्ष-आगमबाधक युक्तिने अवकाश नथी ज. yogabindu'mAM आचार्य हरिभद्रसूरिजीए आ वात जणावी che. yuvASSISnusAre वोडामाडमीयते तारूणी युक्तिपूर्वक अने आगमपूर्वक योगमार्ग कहेवाय छे. तर्क करवा जतां कुतर्क न करी बेसाय ए माटे सावधान करतां महात्मा भर्तुहरि "वचपलीयम मां जणावे छे के सर्वोडट्टनानर्थात् लामतिपती विपरीत व सर्वत्र शव ते वनने 17ना सर्व जनो अदृष्ट (स्वर्गादि) फळ आपनार बाबतोने आगमथी जाणे छे. अने आगममां निर्देशेली बधी बाबतोने शुष्क तर्कथी विरुद्ध रीते जाहेर करवी पण शक्य छे. (कारण के शुष्कतकमां ऐदत्पर्यार्थ सुधी पहोंचवानुं नथी.) दरेक वाते आगम-सापेक्षता विना तो डगलुं य भरी शकाय नहीं. तर्कनी बाबत पण तेमांथी बाकात रही शकती नथी. जुओ, आगळ भर्तुहरि ज कहे छे - न चागामादृते धर्मस्तर्केण व्यवतिष्ठते । ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् । / (वा.प.1/30) आगमनी मदद(सापेक्षता) विना केवळ शुष्क तर्कथी धर्मनो निश्चय थई शकतो नथी. ऋषीओनुं ज्ञान छे ते पण आगममूलक छे. ___ हस्तस्पर्शादिवाऽन्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः । / (वा.प.) बाकी तो हाथथी स्पर्श करतां करतां विषम मार्गे दोडता अंध माणसनी जेम अनुमानने (तर्कने) ज महत्त्वनुं माननारा माटे पतनविनाश दुर्लभ नथी. आवुं दुःसाहस करनाराओ स्वहितने खोई बेसे छे. कुतर्कनो अंत नथी :- आ कुतर्कना तंतनो कोई अंत नथी ए वात मूळमां ग्रन्थकारे करी छे एनी सुंदर स्पष्टता मुनिपुंगवश्री यशोविजय महाराजे "नयेलता' वृत्ति अने गुर्जर भावानुवादमां करी छे. तेनो संक्षेप आ प्रमाणे छे - "तमाम कुतर्को असत्य दूषण बराबर छे, कारण के कुतर्कशील व्यक्तिनो ध्येय सामेनी व्यक्तिनी मान्यताने खोटी सिद्ध करवानो होय छे. सामेनी व्यक्तिनी वातनो/रजूआतनो ऊलटो अर्थ काढी तेना दूषणो रजू करातां होय छे. विकल्पोनी जाळ मनमां गूंथाया ज करे छे. मन समाहित थतुं नथी. पेला महावते तर्कणशील विद्यार्थीने चेतव्या छतां न चेतवाथी ते विनाशने नोतरे छे. छतां य महावत तेने बचावे छे. तेम मुमुक्षु कर्मवश कुतर्क करी bese to sadguru रूपी महावत करुणाप्लावित हैये तेने कुतर्कगजराजथी छोडावे छे..." कुतर्कनी वणजारनो अंतिम जवाब कदाच "स्वभाव' बनी शके छे. अग्नि बाळे छे. पाणी ठारे छे. शाथी? तेनो अंतिम जवाब छे "वस्तुनो स्वभाव ज आवो छे." आम छतांय अहीं कोई कुतर्क
Page #17
--------------------------------------------------------------------------
________________ 16 * प्रस्तावना * द्वात्रिंशिका करे तो तेने कोण रोकी शके ? कारण के वस्तुनो स्वभाव "कागडाना काळा रंगनी जेम प्रत्यक्ष नथी." आथी स्वभावमां कोई प्रतिवादी एवा कुतर्क करशे के पाणीनो बाळवानो स्वभाव छे, अग्निना सांनिध्यमां...' तो तेनो जवाब शुं होय ? आम पाणीना प्रत्यक्षसिद्ध ठारवाना स्वभावथी विरोधी एवा "बाळवाना svabhAva"nI पण सिद्धि करतां कुतर्कशील व्यक्तिने कोई रोकी शकशे नहीं. आ पदार्थने "नयेलता' वृत्तिमां अने गुजरातीभावानुवादमां मुनिराजश्री यशोविजय महाराजे एकदम स्पष्ट करी दीधो छे. आथी वाचकना मनमां जराय संदिग्धता रहेती नथी. श्रद्धानी शरणागति - ईतिहासना पाने शास्त्र-ग्रंथो उपर तर्क-ऊहापोह करवामां प्रकांड प्रज्ञावान महामेधावी तार्किकशिरोमणि एवा अनेक महापुरुषोना नामो सुवर्णाक्षरे लखाई गया छे. तेओ आगमो उपर घणा तर्क-ऊहापोह-अनुमान-मंथन करीने य छेवटे भक्ति योग तरफ वळ्या. आगमानुसारी सुतर्क करवा छतां य केवळ तर्कथी, तेमां रहेली कर्कशताथी खूब सावधान रहेवानुं छे. तर्कनी मर्यादा ज्यां पूरी थाय छे त्यांथी ज श्रद्धानो मार्ग मोकळो थाय छे एवी तर्कनी सीमित सीमाथी वाकेफ अने तर्कमां रहेल दोषबहुलता बाबतमां सतर्क एवा ए महापुरुषो अनुभवमार्गे प्रयाण करवा भक्तियोग तरफ ढळ्या... अपूर्व मस्ती मेळवी. श्रद्धाने ज्वलंत बनावनार भक्तियोगने विशे अनेक चिंतनोने तेमणे ग्रंथस्थ पण करी लीधां, जे एमना भक्तियोगनी गवाही पूरे छे. अहीं केटलांक भक्तियोगना ग्रन्थोना सेम्पल जोईए. (1) आचार्यश्री सिद्धसेनदिवाकरसूरि :- कल्याणमंदिर स्तोत्र, परमात्मस्तुति-विनंति स्वरूप त्रिशद् द्वात्रिशिका (प्राचीन), परमात्मा त्रिशिका, अरिहंतना नामथी गर्भित शकस्तव स्तोत्र आदि. (2) आचार्यश्री हरिभद्रसूरि :- पंचाशकादिमां जिनपूजाविधि, चैत्यवंदन, जिनबिंब प्रतिष्ठाविधि, पूजाष्टक, सापेक्ष ईशानुग्रहनुं योगबिंदु आदिमां अने द्रव्यस्तवनुं धर्मबिंदु आदिमां प्रतिपादन ईत्यादि... (3) कलिकालसर्वज्ञश्री हेमचंद्रसूरि - वीतराग स्तोत्र, महादेवस्तोत्र, परमात्महुति रूपे अन्ययोग व्यवच्छेद कात्रिशिका, अयोग-व्यवच्छेद द्वत्रिशिका, 24 तीर्थकर चरित्र ईत्यादि. (4) महोपाध्यायश्री यशोविजय महाराज - परमज्योति पंचविंशति, चतुर्विशतिजिन-स्तुति, परमात्मपंचविंशति तथा चैत्यवंदन, स्तवनचोवीसी आदि अढळक गुजराती साहित्य... वर्तमानमां प्रस्तुत "नयेलता टीकाना सर्जक बहुश्रुत मुनिराजश्री यशोविजय महाराज पण जाणे आवा क्रमने अनुसर्या होय तेम लागे छे. तेओश्रीए प्रस्तुत टीका करतां घणी कठण टीकाओ घणा वधु कठण ग्रन्थो उपर रची छे. तेओश्री पूर्वे 1. भाषा रहस्य, 2. न्यायालोक, 3. वादमाला 4. स्याद्वादरहस्य भाग-1, 2, 3 जेवा ग्रन्थो उपर नव्य न्यायनी शैलीमां अत्यंत प्रौढ विद्वगम्य यथायोग्य संस्कृतटीका हिन्दी-गुजराती भावानुवादसहित ग्रन्थोनी रचना करी चूक्या छे.. फकत 7 वर्षना दीक्षा-पर्याये तेओश्रीए संस्कृतटीका सहित प्रथम ग्रन्थनी रचना करेली. आ ग्रन्थोमां न्यायनी जे छणावट करी छे तेनाथी न्यायविषय उपर तेओनी सिद्धहस्तता अछती रही शकती नथी. उपरांत आगमिक ग्रन्थोना वलोणामांथी नीकळेलां माखण जेवा पदार्थोवाळा पोडशक, अध्यात्मोपनिषद् जेवा ग्रन्थोनी प्रौढ टीका तेमणे रची छे. आ महात्माए पण फक्त तार्किक ज नहीं किंतु परमात्मभक्ति-आत्मसंवेदन-शरणागति आदि
Page #18
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना . 17 गुणोने जीवंत बनावतां संवेदननी सुवास, संवेदननी झलक, संवेदननी सरगम आदि गुजराती रचनाओ पण खूब सुंदर करी छे. तेओश्रीनुं 'संवेदननी झलक' पुस्तकनुं प्रकरण 'बुद्धि हारे श्रद्धा जीते' ए एटलुं बधुं मननीय छे के एनी लोकचाहनाने कारणे स्वतंत्र पुस्तिका रूपे प्रगट करवामां आवेल. बुद्धिनी अत्यन्त सीमितता अने श्रद्धाना विशाळ साम्राज्यनो अनुभव करवा माटे लगभग विरोधाभासी जणाती ए बे वस्तुनी एमां करेली तुलना पण अंशतः अहीं प्रासंगिक रीते रजू करवी अस्थाने नहीं गणाय. (आमां पूर्वना प्रकरणमां परमात्मा पासे विनंती करी व्यथा ठालवी के ऽहे परमात्मन् ! तुं गमे पछी मने जगत केम गमी शके ? तारुं रूप गमे पछी विजातीय रूप केम गमी शके? बगीचो गमे पछी गटर केम गमी शके ?' ईत्यादि... तेनो जवाब 'बुद्धि हारे...' प्रकरणमां परमात्मा आपी रह्या che.. jagata vagere गमवानुं कारण बीजुं कोई नथी पण जेने शास्त्रनी परिभाषामां अविद्यामिथ्यात्व-अज्ञानता-मिथ्याअभिनिवेश जेवा शब्दोथी उल्लेखी छे ते शिक्षितोने, बुद्धिजीवीओने, विद्वानोने, विज्ञानवादीओने अने क्वचित् संसारत्यागीओने पण पजवती अने शुष्क तर्कनी जननी एवी कदाग्रहवक्रतादि दोषोथी विकृत बनेली बुद्धि छे.. बुद्धिनी मलिनता छे.. वांचो त्यारे ए सुवर्ण वाक्यो...) परमात्मा :- वत्स ! तारी रुचि मारा प्रत्ये थई एनुं कारण तारी मारा प्रत्येनी श्रद्धा छे. तारी श्रद्धा जगत प्रत्ये थाय छे एनुं कारण छे तारी चंचळ अश्रद्धाळु बुद्धि.. तुं श्रद्धा अने बुद्धि वच्चे झूली रहेल छे. तेथी दुनिया अने मारा प्रत्येना आकर्षणनी द्विधामां अटवायेलो छे. ज्यारे बुद्धिना सीमाडा पूरा थशे त्यारे ज पावन श्रद्धानी हदमां तारो प्रवेश थशे... पछी रहेशे मात्र मारुं, मारा मार्ग प्रत्येनुं... मारा गुणमय स्वरूपनुं ज अदम्य आकर्षण.. खरी पडशे दुन्यवी आकर्षण... पण बुद्धिनी नागचूडमांथी छूटवा तेना बिहामणा अंतरंग स्वरूपने ओळख. श्रद्धामां प्रवेशवा तेना कल्याणकारी सोहामणा स्वरूपने पीछाण... बुद्धि अने श्रद्धानी भेदरेखा तने समजावुं छुं, सांभळ... 1. बुद्धिनी पेदाश मगजमांथी थाय छे. श्रद्धानी नीपज हृदयमांथी थाय छे. 2. बुद्धि बीजाने प्रभावित करे छे. श्रद्धा पोताने भावित करे छे, तृप्त करे छे. 3. बुद्धि बहारनुं परिवर्तन करवाने ईच्छे छे. श्रद्धा अंदरनुं परिवर्तन करवा झंखे छे. 4. बुद्धिने जगत सुधारणामां ज रस छे. श्रद्धाने जातसुधारणामां रस छे. 5. बुद्धिनुं उत्पादन क्रूरता, कठोरता, कर्कशता छे. श्रद्धानुं सर्जन छे कोमळता, मुलायमता, मृदुता. 6. बुद्धिने डोकटरनी दवामां विश्वास छे. श्रद्धाने दुवामां विश्वास छे. 7. बुद्धि पोतानुं दु:ख प्रगट करे छे. कारण के तेने बीजानी सहानुभूति लेवी गमे छे. श्रद्धा बीजाना दुःखने प्रगट करे छे, कारण तेने सहानुभूति देवी गमे छे. 8. बुद्धि वक्रतानी बहेनपणी छे. श्रद्धानी सखी सरळता che. (basa ! have to पराणे य मारे कलम रोकवी पडशे.. कारण आवा 158 सूत्रो तेओश्रीए रजू करेलां छे.. जिज्ञासुओए ते पुस्तिका ज वांचवी रही...) (परमात्माना निष्कर्ष रूप अंतिम उद्गारो -) बुद्धि अने श्रद्धानी वच्चे रहेलुं आ आकाश
Page #19
--------------------------------------------------------------------------
________________ 18 * प्रस्तावना * द्वात्रिंशिका पाताळनुं अंतर समजीने, श्रद्धाने स्वीकारीने, बुद्धिने फगावी जे मने मळवा-मेळववा प्रयत्न करे छे, तेने जगत कयारेय खेंची शकतुं नथी. ते मारो मटीने जगतनो क्यारेय बनी शकतो नथी. मारा गुणात्मक स्वरूपने झंखतो ते दुनियाने स्वप्रमां य झंखतो नथी. परंतु वत्स ! तने बुद्धिनी बादबाकी, तर्कनुं नामशेषीकरण, दलीलनी कायमी विदाय, शंकानी स्मशानयात्रा पसंद पडशे ने ? तो ज खरा अर्थमां नीत-नवी भक्तिनी महेफिलने तुं माणी शकीश. हार्दिक भक्तिने अनुभववामां बुद्धि ए मोटो अंतराय छे, पोलादी दिवाल छे. आम परमात्माना अंतिम संदेशानो हाई कुतर्क, कदाग्रह आदिनुं निवारण करवामां ज छे... कुतर्कग्रहनिवृत्ति बत्रीसीना विषयमां प्रस्तुत "नयेलता' वृत्तिकारे ज आलेखेली श्रद्धानुं संवेदन करावती आ कुतर्कनिवारण प्रक्रिया खूब उपयोगी छे. स्वयं ग्रन्थकारे आगळ (1) बुद्धि () ज्ञान अने (3) असंमोह रूपी श्रुतज्ञानना 3 भेद पाडीने स्वमतिथी शास्त्रना शब्दार्थना ज्ञानमात्र रूप बुद्धिने संसाररूपी फळ आपनारी कही छे. आम स्वमतिथी आगमनुं आडेधड अर्थघटन करवा रूप कदाग्रह संसारफलक ज छे. सरळ व्यक्तिनो साचो तर्क बे रीते नियंत्रित होय. (1) ते आगमने अनुसरीने होय (2) अस्थाने न होय. ज्ञानसारमां कह्युं छे के "मध्यस्थ व्यक्तिनुं मनरूपी वाछरडु युक्तिरूपी गायनी पाछळ जाय छे. ज्यां युक्ति त्यां मति. ज्यारे तुच्छाग्रहीकदाग्रहनुं मन-मर्कट तो ज्यां पोतानी मति होय त्यां पूंछडुं पकडीने युक्तिरूपी गायने ढसडी जाय छे." आ रह्या ते शब्दोम्नोव्त्सो युक्तिगवीं मध्यस्थस्याऽनुधावति । तामाकर्षति पुच्छेन तुच्छाग्रहमनःकपिः ॥(ज्ञ्या.सा.16/2) आथी कुतर्क कोई रीते सारो नथी ज. साची to che श्रद्धा ज. असत्यभाषणना कारणरूप रागद्रष-अज्ञानथी रहित सर्वज्ञ तीर्थकरना वचन(आगम) उपरनी अका श्रद्धा ज श्रेष्ठ छे. तेमां य एकांत नहीं, पण गुरुगमथी स्याद्वादगर्भित प्रमाण-नय-निक्षेप आदि द्वारा ज तेनुं ज्ञान करवुं हितकर बने. केम के शास्त्रनी दरेक वात कोईने कोई अपेक्षाथी कहेवायेली होय छे. ए अपेक्षानुं ज्ञान तो अनुभवज्ञानी संविग्न गीतार्थ गुरु पासेथी ज शिष्यने थई शके छे. आम जिनवचन प्रत्येनी रुचि-प्रीति-भक्ति-गौरव-बहुमान-खुमारीथी गर्भित श्रद्धा ज ज्वलंत बनी जाय त्यां तकने झाझो अवकाश नथी. हा, एकवार श्रद्धा जागी गया बाद पण ते श्रद्धाने पुष्ट करवा जो कोई पदार्थनो युक्ति-तर्क-अनुमान द्वारा विशेष बोध कराय तो वस्तुतः ते श्रद्धानी ज पुष्टि थवानी छे. अने आ रीते आगमानुसारी यथास्थाने उहापोह द्वारा जैनदर्शनना पदार्थो उपर अकाट्य श्रद्धा जामी जाय तो तेने कोई कुतर्को तोडी शकशे नहीं. "वाक्यपदीयम्मां भर्तुहरिए कंईक आवा ज तात्पर्यवाळी वात करी छे, चैतन्यमिव यश्चायमविच्छेदेन वर्तते । आगमस्तमुपासीनो हेतुवादैर्न बाध्यते । / चैतन्यनी जेम आत्मामां अखंडपणे रहेल आ जे आगम छे, तेने अनुसरनारो तर्कवादोथी शुष्कतर्कोथी विचलित थतो नथी. सारांश ए ज छे के स्व-परनी सम्यफ श्रद्धाने मजबूत करे, दढ बनावे ते तर्क. स्व-परनी सत् श्रद्धाने विचलित करे ते कुतर्क. पोताना के बीजाना अहे, कदाग्रह, कषायादिने बहेकावे ते कुतर्क. तेनुं शमन करे ते तर्क. कारण के तर्क द्वारा पण जे श्रुतज्ञान प्राप्त थाय che, tenuM A ja
Page #20
--------------------------------------------------------------------------
________________ 19. द्वात्रिंशिका * प्रस्तावना * फळ छे. जो ते समतारूप फळ न आपे. बल्क, विपरीत फळ आपे तो तेने कुतर्क कहेवो पडे. बुद्धि ज मारे अने तारे पण :- माणस पासे बुद्धि होवी ए खराब बाबत नथी. जो कुतर्कनी जाळथी बुद्धिने मुक्त करीने स्वच्छ कराय तो ते ज बुद्धि द्वारा वस्तुना साचा स्वरूपनुं सुंदर रीते निरूपण-प्रतिपादन करी शकाय छे. वळी, स्याद्वादगर्भित श्रुतज्ञानथी परिकर्मित बनेली तेवी बुद्धि तो सुंदर तर्को द्वारा समन्वय-दष्टिने प्राप्त करावशे. आवी समन्वयदष्टिथी ज जगतमां चालतां वादविवादथी स्वयं अळगा बनीने अनेक प्राज्ञ मुमुक्षुओने पण तेनाथी दूर राखीने आज्ञा-प्रधान जीवन जीववानी शैली अपनावी शकाय छे. आवुं ज चिंतननुं जे खेडाण 1444 ग्रन्थना रचयिता सूरिपुरंदर आचार्यश्री हरिभद्रसूरिजीए करेलुं छे तेने अनुसरीने महोपाध्यायजीए पण अहीं निरूपण करेलुं छे. तेओए दार्शनिक मतभेदविवादोने फगावीने "सारुं ते मारुं' ना न्यायथी दरेक दर्शनमां रहेल सारी बाबतने आगळ करीपुष्ट करी शास्त्र अबाधित रीते समन्वय करनारुं ऐदपर्यार्थप्रधान चिंतन रजू कर्युं छे. अतीन्द्रिय पदार्थनी सिद्धि शास्त्रथी ज थाय, तर्कथी नहीं -e वात आना द्वारा नक्की थई. पण अहीं प्रश्न ए थाय के शास्त्रो भिन्न भिन्न होवाथी शास्त्रो उपर श्रद्धा पण शुं थाय ? आ वातनुं समन्वयात्मक समाधान आपतां ग्रन्थकार जणावे छे के तत्त्वथी एटले के धर्मवादनी अपेक्षाए शास्त्रोनो भेद नथी. आनो सुंदर अने जरूरी खुलासो प्रस्तुत "नयेलता" वृत्तिकारश्रीए करेलो छे के 8मी बत्रीसीमां जणाव्या मुजब पापभीरु, मध्यस्थ अने तत्त्वज्ञो वडे आरंभायेल कथा स्वरूप धर्मवादना अभिप्रायथी अर्थात गुणने ग्रहण करवामां तत्पर एवी तत्त्वबुद्धिथी-ऐदत्पर्यार्थना बोधनी अपेक्षाए परस्पर भिन्न अर्थना प्रतिपादन रूप) शास्त्रभेदनो अभाव छे. अर्थात औदम्पर्धार्थनी अपेक्षाए शास्त्रनो अभेद छे. कारण के शास्त्रना उपदेशकोनो अभेद छे. जुदां जुदां बौद्ध, सांख्य आदि शास्त्रकारोए जे जुदी जुदी अनित्यत्व, नित्यत्व आदि वस्तुधर्मने मुख्य बनावीने देशना आपी छे ते श्रोतानी विभिन्न भूमिकानी अपेक्षाए समजवी. तेनो ख्याल स्कूल बुद्धिवाळा जीवोने आवतो न होवाथी शास्त्रोनो अभेद होवा छतां य तेमने भेद देखाय छे. शंका - जुदां जुदां धर्मशास्त्रना प्रणेताओ वच्चे अभेद शाथी छे? एमनी वच्चे अभेद होय तो शास्त्रनो अभेद सिद्ध थाय ने? समाधान :- विविध शास्त्रकारो वच्चे वस्तुतः अभेद ज छे, भेद नथी. तेनुं कारण che ke (1) eka to te बधां य भव रूपी व्याधिने दूर करनारा श्रेष्ठ वैद्य छे. अने (2) तेओमां पोताना आश्रितोनी वंचना करवी आदि रूप कोई दोष नथी. आम स्वरूपथी भेद छतां अवंचत्वरूपे एकता होवाथी अभेद छे. माटे तेओए कहेल शास्त्रोनो पण अभेद छे. जे कारणे परमार्थथी अनेक सर्वज्ञो परस्पर भिन्न अभिप्रायवाळा नथी ते कारणे सर्वज्ञ प्रत्ये श्रद्धावाळा जीवो सर्वज्ञमां भेद माने ते अज्ञान छे. वळी पूर्वोक्त रीते एक ज मुख्य सर्वज्ञ छे अने तेमने सर्वोत्कृष्ट सर्वगुणसंपन्न रूपे स्वीकारीने जेटलां जुदां जुदां दर्शनमां रहेल धर्मात्माओ सर्वशनी भक्ति करे छे ते तमाम धर्मात्माओ सामान्यथी ते मुख्य सर्वज्ञनो ज आश्रय करनारा छे. कारण के सर्वोत्कृष्ट सर्वगुणसंपन्नरूपे जेमनी भक्ति कराय ते वास्तवमां सर्वज्ञ ज होय. सर्वज्ञ ज सर्वगुणसंपन्न होय, असर्वज्ञ नहीं. वळी, आराध्य तत्त्वनो
Page #21
--------------------------------------------------------------------------
________________ 20 * प्रस्तावना : द्वात्रिंशिका सर्वोत्कृष्ट सर्वगुणसंपन्न रूपे स्वीकार करवो ते ज वास्तविक भक्ति छे. पण उपास्य तत्त्वनो मात्र बाह्य वैभव के चमत्कारादिथी अंजाई जईने के दष्टिरागथी स्वीकार करवो ते वास्तविक भक्ति नथी. सर्वोत्कृष्ट गुणोथी आवर्जित थयेलो भक्त कदी ठगातो नथी. महाकविश्री सिद्धसेनदिवाकरसूरिजीए "कात्रिशत् द्वात्रिशिकाओमां आ ज वात करी che___ न भवन्तमतीत्य रंस्यते, गुणभक्तो हि न वञ्च्यते जनः । / (प्राचीन द्वा.द्वा.4/2) आम सर्वोत्कृष्ट सर्वगुणसंपन्नरूपे सर्वज्ञनो स्वीकार जेटलांने छे तेओ बधां य एक ज मुख्य सर्वज्ञने आश्रित छे. जेम जीवनुं लक्षण चैतन्य बधां य जीवोमां एक ज छे, चैतन्यरूपे बधा जीव एक छे; तेम जे जे आराध्य पुरुषोमां सर्वोत्कृष्ट सर्वगुणसंपन्नत्व, सर्वदोषरहितत्व रूप सर्वज्ञपणुं होय ते बधां य सर्वज्ञपणाथी एक ज छे. बुद्ध, शंकर, जिनेश्वर वगेरे नाम जुदां जुदां होवा छतां य आराध्य देवमां सर्वगुणसंपन्नता रूपे एक ज गुणधर्मने आगळ करीने जे जे भक्तो उपासना करे छे ते बधांय मुख्य एक ज सर्वज्ञने आश्रित छे. ' सूरिपुरंदर हरिभद्रसूरिजी "योगदष्टि समुच्चयमां कहे छे के आवा निर्णयनो स्वीकार ते श्रेष्ठ जाय छे. आ तमाम पदार्थो "नयेलता टीका अने गुजराती विवेचनमां असंदिग्ध रीते स्पष्ट करी देवाया छे. बहुश्रुत "नयेलता वृत्तिकार' मुनिराजश्री यशोविजय महाराजे आ विषयमां स्व अने अन्य दर्शनना अनेक शास्त्रपाठो दर्शावीने कमाल करी छे. 15मा श्लोकनी "प्रतिपत्ते वस्तुत: सर्वज्ञविषयऋत्वी .' ए पदार्थने "शाखाचंद्रन्याय' द्वारा खूब सुंदर रीते समजावेल छे. अहीं आ वात भूलवी न जोईए के सर्वज्ञना स्वीकारनी जे वात छे ते पूर्वोक्त भवरोगने दूर करनारा आदि रूपे सामान्यथी ज छे. विशेष रूपे नहीं. कारण के सर्वज्ञमां रहेला सर्व विशेष गुणधर्मोने छबस्थ-संसारी जीव जाणी शकतो ज नथी. अहीं प्रासंगिक रीते 'नयलता' वृत्तिकारे "जैनोने ज मुख्यसर्वज्ञनी भक्ति होय छे. केम के तेओ विशेषज्ञ छे. अन्य दर्शनवाळा उपासको सामान्यथी जोनारा होवाथी तेओमां मुख्य सर्वशनो स्वीकार न होई शके" ए वातनो रदियो आपतां कह्युं छे के बोधनुं ओछावत्तापणुं होवा छतां य तमाम छद्मस्थोने सर्वज्ञगत सर्व विशेषतानी अपेक्षाए सामान्यथी ज बोध होवाथी सामान्यथी ज मुख्य सर्वज्ञनो स्वीकार संभवे छे. आगळ स्पष्टता करी छे के कदाग्रहथी रहित-सरळ-भद्रिक जीवोने तेवी व्यक्ति एकांते आत्मकल्याण करनारी ज बने छे. आ रीते "राग-द्वेषरहित निर्मळबुद्धिथी औचित्यपूर्वक सर्वज्ञकथित वचनना पालनमां तत्पर एवा सर्वदर्शनमां रहेला योगीओनी तुल्यता विचारवी जोईए' एम 17मा श्लोकमां ग्रन्थकारे जणाव्युं छे. अहीं "नयेलता' वृत्तिकार मुनिवर्ये बे वस्तुनी अंदर तारवणी करी छे (1) जेओ पोतानी भूमिकाने उचित सर्वज्ञकथित आज्ञाना पालनमां तत्पर नथी, तेओ केवळ वाणी के लेखन आदिथी पोताने सर्वज्ञभक्त बतावे तो पण तेओ वस्तुतः मुख्य सर्वज्ञना भक्त बनवा माटे योग्य नथी. (2) वळी "मारा ज देव भगवान छे, बीजाना देव भगवान नथी" एवा कदाग्रहथी ग्रस्त अंत:करणवाळा जीवो कदाच दुष्कर तप आदि करे तो पण तेओमां मुख्य सर्वज्ञनी प्रतिपत्ति-भक्तिनो स्वीकार संभवतो नथी... आ विधानथी एम सूचित थाय छे के मुख्य सर्वज्ञनी भक्ति माटे दुष्कर तप आदि अनुष्ठान नहीं,
Page #22
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना . किंतु कदाग्रहरहित अंतःकरणनी आवश्यकता छे. अध्यात्मसारमां पण कह्युं छे के, जे कदाग्रहरहित छे ते विशेषने नहीं जाणवा छतांय सामान्यथी योगमां आस्थावाळो होवा छतां पण सर्वज्ञनी सेवा करनारो छे. 21 विशेषमप्यजानानो यः कुग्रहविवर्जितः । सर्वज्ञं सेवते सोऽपि सामान्ययोगमास्थितः । / ( a. सा. योगाधि. 63) कदाच मुख्य सर्वज्ञने स्वीकारनारा विभिन्न दर्शनस्थ योगीओनी प्राथमिक अपुनर्बंधकादि अवस्थाने उचित एवा आचारमां तफावत पडतो होवाने लीधे एक जीव सर्वज्ञनी नजीक होय अने बीजो दूर होय एवो तफावत पडे che, to पण राजाना भिन्न आचारवाळा मंत्री, द्वारपाळ आदि सेवकनी जेम एक ज सर्वज्ञना तेओ सेवक कहेवाय छे.. आ बाबत 'योगदिष्ट samuccaya'mAM अने 'adhyAtmasAra'nA योगाधिकार श्लोक 63 थी 66मां वर्णवेली छे. आम आ तमाम वस्तु सर्व दर्शनोना सामान्य अंशने लईने समन्वयप्रधान दृष्टिथी करेली छे. आथी वाद-विवादो, कुतर्को अने मोहनीय कर्मोदय जनित मूंझवणोनुं शमन थाय छे.. दिष्टराग मोळो पडे छे. आम थतां जीव साचा तत्त्व भणी आगळ वधे छे. वर्तमानमां पण घणा बधां वाद-विवादोना अप्रधान विषयो वस्तुतः गौण करी शकाय तेम छे. जो तेवा विवादास्पद विषयोने आगळ न कराय, खूब महत्त्व न अपाय तो जरूर श्रीश्रमणप्रधान चतुर्विध संघमां ऐक्यनुं अने संगठननुं वातावरण खडुं थई शके तेम छे. विवादग्रस्त विषयोने बाजु उपर मुकाय, गौण कराय अने संवादी विषयोने लक्ष्यमां लेवाय - प्राधान्य अपाय तो जरूर श्रीसंघमां ऐकयनी वसंत खीली उठे. श्रीश्रमणसंघमां केटलां बधां मुद्दा उपर एकमती छे ? कोई पण पांचथी ओछा महाव्रतने मानतां नथी, रात्रिभोजनने बधां य नरकद्वार कहे छे. कंदमूळने त्याज्य ज गणे छे. षट्जवनिकायमां जीवत्व स्वीकारे छे. तेनी रक्षामां उद्यम करे छे. ईत्यादि. अतीन्द्रिय पदार्थो विषे कालातीतनो अभिप्राय :- कालातीत नामना एक मध्यस्थ विद्वाननुं मंतव्य छे के जुदां जुदां देवोनी पूजामां मध्यस्थभावनो आश्रय करीने सर्वोत्कृष्ट सर्वगुणसंपन्नता रूपे एक ज शुद्ध देवतत्त्वनी सेवाभक्ति करवी जोईए. पण तेओ अतीन्द्रिय होवाथी तेओना जुदां जुदां नामो अने जुदां जुदां स्वरूपोनी चिंता करवी न जोईए. आ ज रीते संसारना कारणभूत रूपे मानेल तत्त्व तरीके एक ज होवाथी अविद्या, कर्म, क्लेश, वासना, पाश आदि नाम भेद अने तेना स्वरूपना भेदनी चिंता करवी न जोईए. कारण के आ पण अतीन्द्रिय वस्तु छे. अने अतीन्द्रिय वस्तु अनुमानथी सामान्यरूपे ज जाणी शकाय छे. विशेषरूपे जाणी शकाती नथी. to zA mATe एना विशेष गुणधर्मो अंगे वाद-विवाद, तर्क-वितर्क करवा ? वळी, नीचेना चार कारणसर पण आनी चर्चामां पडवा जेवुं नथी. विशेषस्याऽपरिज्ञानाद् युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाऽभेदाच्च भावतः । / (यो .बि . 304) मतलब ए छे के (1) बधां य (छद्मस्थ) दार्शनिकोने ईश्वरना स्वरूपनुं ज्ञान सर्वोत्कृष्ट सर्वगुणसंपन्नत्व आदि रूपे सामान्यथी ज थाय छे, पण ईश्वरना सर्व विशेष गुणधर्मोनुं ज्ञान अनुभवमां आवतुं नथी. (2) वळी, ईश्वरना स्वरूपनी पुष्टि माटे अपाती अनुमानरूप युक्तिओ असिद्धि आदि दोषने लीधे युक्ति-आभास(असत् युक्ति) होय छे. (3) सर्व दर्शनोना मतोमां परस्पर विरोध आवे छे. वेदांत आदि दर्शनोमां अंदर-अंदर ज ईश्वरना स्वरूप विशे विरोध जोवा maLe che ane (4)
Page #23
--------------------------------------------------------------------------
________________ द्वात्रिंशिका 22 * प्रस्तावना . ईश्वरना स्वरूपमां कदाच तफावत पडे तो य सर्वगुणप्रकर्षवाळा रूपे ईश्वरनी/देवनी आराधनानुं फळ तो सर्वकलेशना क्षय रूप एक ज मळे छे. सर्वोत्कृष्ट सर्वगुणवाळा पण पुरुषने विशे बहुमानभाव ज फळदायक होवाथी तेवुं स्वरूप तो सर्वत्र मुक्त आदिने विषे समान ज छे. आम आ चारे य कारणोसर प्रकृष्ट गुणवाळा पुरुषना स्वरूपना भेदनी चिंता करवा योग्य नथी. आम अतीन्द्रिय देव, कर्म आदिना भेदनी चिंता न करवी पण 'ऐदम्पर्यथी ते एक ज वस्तु छे' एम कदाग्रहमुक्त बनी स्वीकारवाथी मुख्य सर्वज्ञनी भक्ति थाय छे अने 'चारिसंजीवनी चार' न्यायथी ते सरळात्मा निश्चित रूपे योगमार्गे आगळ वधे छे. एने आत्मादि तत्त्वनी उपलब्धि थाय छे. आम आवी समन्वय दृष्टि केळववी, परंतु अतीन्द्रिय पदार्थोना विशेषस्वरूपनी केवळ तर्क द्वारा विचारणा न करवी. कारण के तेमांथी कदाग्रह अने कुतर्को पेदा थाय छे. तेथी आगमनो ज आश्रय करवो हितकर छे. अर्थात् कुतर्क-कदाग्रहने शांत करी योगमार्गनी ज जिज्ञासा करवी जोईए. योगमार्गनी जिज्ञासा पण कोरा शब्दशास्त्री करतां चडी जाय छे. केम के कोरो शब्दशास्त्री कशुं करतो नथी. ज्यारे योगमार्गनो जिज्ञासु योगनी दिशामां kAMIne kAMI pragati kare che. महोपाध्यायजीए अध्यात्मसारमां भगवद्गीतानो अभिप्राय दर्शावतां कह्युं छे के निज्ञासाऽपिसतां चाव्या वत्वरेऽपिववत्त्तवः जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते । / (ग.सा.योधि.श्तो.76) आगळ 23मी बत्रीसीमां (1) संसारातीत अने (2) संसारी एवा बे देवोनो भेद वर्णवी तेओनी उपासनाना फळनो भेद पण वर्णव्यो छे. 1 कपिलादि महर्षिनी भिन्न-भिन्न देशनानुं हार्द :- सर्वज्ञ एक ज होय तो तेओनी देशनामां तफावत शाथी पडे छे ? आनो जवाब ग्रन्थकारे खूब सुंदर आपेलो छे. शिष्योनी मानसिक भूमिकाने आश्रयीने जुदा-जुदा प्रकारनी देशना जुदा-जुदा शास्त्रकारोए आपी che. kapila vagere महर्षिओए भावीमां आवनारा मृत्यु आदि उपद्रवोथी डरनारा ब्राह्मणादि शिष्योने उद्देशीने पर्यायने गौण करीने द्रव्य-प्रधान देशना आपी. ज्यारे गौतम बुद्धनी सामे क्षत्रियप्रधान श्रोतावर्ग हतो. मृत्युथी नहीं डरनारो क्षत्रियवर्ग भोगनी आस्थावाळो होवाथी तेने उद्देशीने द्रव्यने गौण करीने पर्यायनी प्रधानतावाळी 'अर्थात् सर्व वस्तु क्षणिक नाशवंत छे. माटे भोगोमां आसक्त न थवुं' ईत्यादि रूप देशना आपी. आम ते ते भिन्न प्रकारनी देशना ज श्रोताओने हितकर होवाथी तेवी भिन्न देशना आपी. आ रीते 'नयलता' वृत्तिकार मुनिवर्ये आ विषयने गुजराती विशेषार्थमां एकदम स्पष्ट अने मंदमतिने य गळे उतरे तेम सरळ बनावी दीधो छे. अहीं ग्रन्थकारे एकांत नित्यत्व के अनित्यत्वने संमति आपी नथी. पण तेना प्रधान-गौणभाववाळी (अर्थात् नित्यानित्यना स्वीकारवाळी) ज देशनाने संमति आपी छे. जो प्रमाणथी सिद्ध आ बन्ने गुणधर्मोने न माने तो तेओ सर्वज्ञ ज न कहेवाय. आथी ज द्रव्यार्थिक नय प्रधान देशनाने आपनारा कपिलादिने पर्यायार्थिक नय अने पर्यायार्थिक नयप्रधान देशनाने आपनारा गौतम बुद्धने द्रव्यार्थिक नय पण संमत ज हतो. आथी तेओ वस्तुने परिणामी नित्य (नित्यानित्य) स्वीकारतां ज हतां. अहीं 'नयलता' वृत्तिका2e योगसूत्रभाष्य, उपनिषद् आदि अनेक ग्रन्थोना संदर्भ आपीने अन्यदर्शनीओने पण नित्यानित्य रूप ज वस्तु मान्य छे- एम स्थापित कर्युं छे. वळी 'अद्वैत' देशनानुं प्रयोजनादि दर्शावतां संदर्भो टांकीने ऽअन्यने पण अद्वैतपणुं
Page #24
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना 23 एकांते मान्य नथी पण अमुक अपेक्षाए ज मान्य छे' एम पुरवार करेलुं छे. आथी तेनो पण नय सापेक्ष रीते समन्वय करवा योग्य छे. वळी गौतमबुद्धचरित्र वगेरे बौद्ध ग्रन्थोना पाठो द्वारा ज तेओने वस्तुनी नियता पण मान्य होवानुं साबित कर्युं छे. आवा संदर्भो आपवा नूतन नयेलतावृत्तिकार मुनिवरे पुष्कळ परिश्रम लीधो छे. अने आ तेओनी अस्मलित मेघा बहुश्रुततानी गवाही पूरे छे. अथवा एक ज सर्वज्ञनी देशना अचिंत्य सामर्थ्यथी जुदां जुदां श्रोताओने जुदी जुदी रीते परिणमन थवाथी जुदी जुदी भासे छे. अथवा दुःषमादि काळने आश्रयीने द्रव्यार्थिकादि ते ते नयथी अनेकरूपे जणाती पण कपिलादि ऋषिनी देशनानुं मूळ एक ज सर्वज्ञ छे. आथी तेओनी देशनानुं खंडन करवुं ते खूब अनर्थक छे. केम के ते वस्तुतः सर्वज्ञनुं ज खंडन छे. सर्वनयमय जिनशासन होवाथी जिनशासनमां रहेल व्यक्तिए तो ते ते नयथी ते ते विभिन्न देशनानो समन्वय ज करवो जोईए. - आ रीते सर्वदर्शनोनी आकांक्षा राखवाथी सर्वाकांक्षा नामनो सम्यगदर्शन संबंधी अतिचार लागे तेनुं शुं? आवी शंका थतां मुनिपुंगवश्री यशोविजय महाराजे आनो सुंदर जवाब आपेलो छे के उचित विवेकदष्टिना प्रभावे ते अतिचारने अवकाश नथी. आ वातने तेओए शास्त्रोक्ति द्वारा स्पष्ट करी दीधी छे. वळी "नयेलताऽमां कपिलादिनुं सर्वज्ञपणुं तत्त्वथी छे के उपचारथी/व्यवहारथी ? ए वातने पण संदिग्ध रहेवा दीधी नथी. आथी चोथी बत्रीसीमां सुगत(बुद्ध)ना सर्वज्ञपणानो निषेध अने आ ra3मी बत्रीसीमां सर्वज्ञपणानो स्वीकार -e विरोधाभासनुं पण समाधान करी दीधुं छे. आवा निरूपणथी खरेखर वाचकवर्ग उपर नयलता व्याख्या द्वारा अद्भुत उपकार थवा पाम्यो छे. छेल्लो निष्कर्ष :- आ बधी य वात करी तेनो अंतिम-निष्कर्ष ए ज आव्यो के सर्वज्ञनुं वचन ज अनुसरवा योग्य छे. अर्थात् हार्दिक श्रद्धाथी ज योगमार्गमां आगळ वधवा योग्य छे. सर्वज्ञवचनथी विरोधी बनतां तर्को-कुतर्को ए कदाग्रहादि दोषोना जनक होवाथी करवा योग्य नथी. वळी, स्वमतिथी अनुमानादिनी पण आस्था राखवा जेवी नथी. अहीं मूळ ग्रन्थकार पोते राजर्षि भर्तृहरिना शब्दो टांकीने अनुमानथी सावधान करे छे. अत्रेनाडनुमितोडगर्थ: शनैनुमातृमि । मयुरन्थरार्थोपवीतेला अहीं भर्तुहरिए कह्युं छे के कुशळ एवा पण अनुमानज्ञानी व्यक्ति वडे अनुमानथी जाणेल पदार्थ बीजा वधु कुशळ अनुमाता वडे बीजी ज रीते (असिद्धि आदि रूपे) जणावाय छे. वर्तमानमां य एक वैज्ञानिक तर्कथी (Logically) स्थापित करेल सिद्धांत पाछळथी अन्य वैज्ञानिको द्वारा बीजी रीते ज स्थापित करातो जोवा मळे छे. दा.त. (1) गुरुत्वाकर्षणनो सिद्धांत (2) अणु अविभाज्य होवानो निष्कर्ष. "नयेलताऽमां आ विषयमां सुंदर संवादी संदर्भ टांकेलो che"bristAritnagoDadaM निरक्शन:" (महावीरगीता-2400) वळी, मुक्ति अवस्थामां क्षायोपशमिक क्षमा आदि धर्मो पण जो त्यजी देवाना che to मिथ्याभिनिवेशने ज तगडो बनावता कुतर्कनो वळगाड शुं राखवानो che ? e to सुतरां त्याज्य छे. वस्तुतत्त्वनी प्राप्तिना 3 उपायो - वस्तुतः वस्तुना तत्त्वनुं स्वरूपनुं ज्ञान 3 रीते थाय छे. (1) आगमथी (2) अनुमानथी अने (3) योगाभ्यासथी. तेमां आगम एटले आप्तवचन. श्रद्धापूर्वक तेना स्वीकारथी वस्तुतत्त्वनुं ज्ञान थाय छे. आगम ए मुख्य प्रधान छे. ए विना अनुमान/तर्क ए आभासिक
Page #25
--------------------------------------------------------------------------
________________ 24 * प्रस्तावना . द्वात्रिंशिका होय- कुतर्क होय. आगमथी सर्व जाण्या पछी तेना उपर तेने अनुसरीने ज अनुमान कराय, शब्दादि लिंगथी तेना अर्थनो निश्चय कराय; 'अमुक रीते संगत थाय छे, बीजी रीते नहीं' ईत्यादि ऊहापोह कराय तो तेथी पण विशिष्ट ज्ञानावरणादि कर्मनो क्षयोपशम थवाथी तत्त्वनो बोध थाय छे. आ बन्ने य तबक्का द्वारा वस्तुना आंतरिक तत्त्वनो निर्णय थाय छे. तेना हेय अने उपादेयादि स्वरूपनो जे बोध थाय छे, तेनो अभ्यास ते योगाभ्यास.. योगाभ्यास एटले विहितक्रियानुं करवुं. अने निषिद्ध क्रियानो त्याग. जिनपूजा, प्रतिक्रमण, दया आदि विहित क्रियानो यथाशक्य अमल करतां जवुं. अनाचार, दुराचार, व्यभिचार, भ्रष्टाचार वगेरेनो त्याग करतां जवुं. आवा योगाभ्यासथी य वस्तुना स्वरूपनुं ज्ञान थाय छे. आ ज्ञान आत्मामां परिणाम पामी गयेल होवाथी खूब दृढ होय छे. दा.त. 'रात्रिभोजननो त्याग शास्त्रविहित छे. कारण के तेमां असंख्य जीवोनी हिंसा छे.' आनुं ज्ञान थया बाद तेना नरकादि फळ वगेरेनो निश्चय थया बाद, पण ज्यारे तेने अमलमां मूकवानो अभ्यास कराय अने तेने आत्मसात् कराय त्यारे आत्मामां ज अदृश्य एवा पण ते असंख्य जीवोनुं संवेदन थाय छे.. भगवानना वचननी श्रद्धा हवे निश्चयात्मक तबक्काथी आगळ वधीने संवेदनात्मक तबक्के पहोंची गई एम समजवुं. आचार्य हरिभद्रसूरिजी 'योगदृष्टि- samuccaya'mAM कहे छे के ऽआगमप्रधान प्राज्ञ श्रद्धाळु आत्मा शीलवाळो (परद्रोहथी अटकेल) अने योगमां तत्पर होय तेने पुण्य, पाप वगेरे अतीन्द्रिय पदार्थोनुं पण संवेदनात्मक ज्ञान थाय छे.' - आगमनो बोध थया पछी य विहित-क्रियाना आचरण रूपे योगाभ्यासथी ज ते श्रद्धा साची होवानुं साबित थाय छे. योगाभ्यासथी शास्त्र श्रद्धा खूब पाकी थाय छे. जे योगाभ्यासमां प्रयत्नशील छे तेने ज कर्मवश करवा पडतां रात्रिभोजन के हिंसादिना पापोनो डंख सतत रह्या करे छे. आथी तेना प्रत्येनी हेयबुद्धि सतत जाग्रत रहेवाथी बाधक कर्म तूटतां क्रमशः योगनी सिद्धि पण ते मेळवे छे. आ त्रणेयना क्रमथी ज श्रेष्ठ तत्त्वनी प्राप्ति थाय छे. आम तत्त्व प्राप्तिना आ त्रणेय उपायो जे पतंजलि मुनिए कहेलां छे ते स्वमते पण स्वीकृत होवाथी 'yogadRSTisamuccaya'mAM आचार्यश्री हरिभद्रसूरिजीए जणावेलां छे. ते आ प्रमाणेआग्मेनाऽनुमानेन् योगाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् । / ( यो दृ.स.101) आ योगाभ्यास विनानो शास्त्राभ्यास संसारनुं कारण बने छे. योगबिंदुमां जणावेल छे के पुत्रदारादिसंसारः पुंसां विमूढचेतसाम् । विदुषां शास्त्रसंसारः सद्योगरहितात्मनाम् । / 509 / / संसारी मूढ जनोने पुत्र, पत्नी वगेरे रूप संसार होय छे. ज्यारे पंडित जनोने सद्योगाभ्यास न होय तो तेमने शास्त्र ज संसार(हेतु) बनी जाय छे. अहीं 23मी कुतर्कग्रहनिवृत्ति-बत्रीसी उपर ज घणुं कही दीधुं छे. आ विषय ज एवो छे के एना पर घणुं चिंतन करवा योग्य छे. कारण के पहेली मिथ्यात्वसंबंधवाळी 4 ष्टिओ अने आगळनी सम्यक्त्वसंबंधवाळी 4 दृष्टिओ वच्चे अहीं एक महत्त्वनी भेद-रेखा चर्चाई छे. स्थिरादि छेल्ली 4 दृष्टिओ सूक्ष्मबोधपूर्वकनी छे. ए सूक्ष्मबोध ग्रंथिभेद विना थाय नहीं. वळी, ग्रंथिभेद कार्य पण अवेघसंवेघ-आशयस्थान जोर मरतुं होय त्यारे शक्य नथी. पूर्वोक्त अवेघसंवेद्य-पदनी हाजरीमां स्याद्वादगर्भित नय-निक्षेपप्रमाणादि द्वारा थतां सूक्ष्मबोधना अभावे कुतर्क, दृष्टिराग, अन्यदर्शनी उपर
Page #26
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना * 25 द्वेष, कदाग्रह आदि बळवान थवाथी जीवनो विकास रुंधाई जाय छे, सम्यक्त्व छेटुं रही जाय छे. माटे ज अपेक्षाए सौथी श्रेष्ठ गुण छे सरळता, प्रज्ञापनीयता. आगळ कहेलां उपायथी जीव अवेद्यसंवेद्य पद उपर विजय मेळवे अने वेधसंवेधपदनी प्राप्ति करे पछी तो सर्वधेश क्षय रूप मोक्ष खूब नजीक आवी जाय छे. सूरिपुरंदर हरिभद्रसूरिजीए पण आ विषयनुं खूब ऊंडु मंथन योगदृष्टि समुच्चयमां रजू कर्युं छे. 228मांथी लगभग 88 श्लोक आ विषयमां रोकेलां छे. बाकीना 140 श्लोकमां भूमिका, 8 दृष्टिनुं निरूपण अने उपसंहार आवी जाय छे. ए ज आ विषयना अत्यंत महत्त्वने बतावे छे. आथी वाचको मारा आ प्रयासनी पण आवश्यकता समजी शकशे. * 24मी सद्दष्टि बत्रीसी .. 23मी बत्रीसीमां कह्युं के अवेद्यसंवेद्य पद उपर विजय मेळववाथी कुतर्कनी निवृत्ति थाय छे अने आ ज कर्तव्य छे. आथी आना फळस्वरूपे प्राप्त थती स्थिरादि 4 सद्दष्टिओनुं आ बत्रीसीमां वर्णन छे. - आ आठे य दष्टिओ हकीकतमां आंतरिक बोधनी पाराशीशी छे. बोधनी निर्मळता अने बळवत्ता जेम जेम वधे तेम तेम जीव उपर उपरनी दृष्टिमां आवतो जाय छे. आथी कयारेक साधुवेष होवा छतां य अल्प अने मलिन बोधना कारणे प्रथम चार दृष्टिमां होय. तथा निर्मळ बोधविशेष होवाथी गृहस्थ छतां पांचमी वगेरे दृष्टिमां होई शके छे. ग्रंथिभेदवाळी आ स्थिरादि 4 दृष्टिमां निर्मळ सूक्ष्मबोध होय छे. पस्थिरा 6. कांता 7. प्रभा 8. परा -A चारेयमां क्रमशः प्रत्याहार-धारणा-ध्यान-समाधि रूप अष्टांग योग पैकी एक-एक नवुं योगांग मळे छे. क्रमशः सूक्ष्मबोध-मीमांसा-तत्त्वमतिपत्ति-सात्मीकृत (स्वाभाविक) प्रवृत्ति rU5 गुणनी प्राप्ति अने भ्रम-अन्यमुद्रोग-आसंग rU5 4 दोषोनी क्रमशः निवृत्ति थाय छे. चारे य दृष्टिओमां जुदां जुदां क्रमशः रत्न-तारा-सूर्य-चंद्रना प्रकाशनी उपमा घटावी छे. - अहीं विशेष आनंदनी वात ए छे के वर्तमान बहुश्रुत मुनिराजश्री यशोविजय महाराजे "नयेलता' वृत्तिमां आठ य योगदष्टिना विषयमां चिंतननुं एक नवुं द्वार खुल्लुं मूक्युं छे. "नयेलतामां तेओए "मझिमनिकाय' नामना बौद्ध ग्रन्थमां वर्णवेल सम्यफदृष्टि-सम्यफसंकल्प- सम्यफ वाचा-सम्यफ कर्मसम्यफ आजीव-सम्यम् व्यायाम-सम्यफ स्मृति-सम्यफ समाधि रूप अष्टांग मार्गनो पण समावतार करेलो छे. तथा "रामगीता', "वराहोपनिषद्' वगेरे वैदिक ग्रन्थोक्त आत्मिकविकासनी भूमिकाओनुं अहीं सम्यफ अवतरण करेलुं छे. जेमके रामगीतादिमां वर्णवेल शुभेच्छा-विचारणा-तनमानसी-सज्वापत्ति-असंसक्तिपदार्थोभावना-तुगा रूप 7 कर्म भूमिकाओनो पण मित्रा वगेरे आठ दृष्टिओमां समवतार करेलो छे. आ बिना तेओनी अद्भुत समन्वयदष्टिनी चाडी खाय छे. शास्त्रोमां परकीय अपसिद्धांतोना खंडननी परंपरामां ओट आवेली नथी. जणाती. पण आ रीते स्याद्वादगर्भित समन्वयदष्टिथी समवतारनुं कार्य खूब ओछुं थाय छे. आथी ते खूब आवकार्य अने स्तुत्य छे. आमां अजुगतुं काई नथी. जो पराई संख्यामां "सो संख्यानी जेम सर्वनयमय जिनशासनमां एकनयमय परदर्शननो अवतार शी रीते थाय ? एनुं ज्ञान न होय तो महोपाध्यायजी यशोविजय
Page #27
--------------------------------------------------------------------------
________________ 26 * प्रस्तावना : द्वात्रिंशिका महाराज ज्ञानगर्भित वैराग्यनी खामी जणावे छे. अध्यात्मसारमां वैराग्यभेदाधिकारमां कह्युं के स्वागमेऽन्यागमार्थानां शतस्येव परार्धके । नाऽवतारबुधत्वं चेद् न तदा ज्ञानगर्भता । / 36 / / योगीओनुं चिंतन - आ बत्रीसीमां ते ते स्थिरादि दृष्टिमां रहेल योगीनुं भवस्वरूपादि संबंधी चिंतन तथा तेनुं वर्तन केवुं होय ? आ दृष्टिमां तेओ शुं शुं मेळवे छे ? शुं साधे छे ? क्या गुणनुं बीज पाडे अथवा दढ करे ? ईत्यादि निरूपण "नयलतामां अत्यंत अद्दभुत रीते करेलुं छे. आनाथी अभ्यासीना बोधनो विकास, वैराग्य आदिनी पुष्टि जरूर थशे. - तुलना :- नजीकनी बे दृष्टि वच्चे तुलना पण अभुत करी छे. वस्तुतः ग्रन्थकारे ज करी होवा छतां य "नयेलतामां तेने अनेक संदर्भो द्वारा खूब विशद रीते करेली छे. दा.त. आठमा श्लोकनी नयलतामां कह्युं छे पांचमी स्थिरा दृष्टिमां भोगनी असारताथी आत्माने भावित करवा वडे भोगेच्छानी विरति थाय छे. ज्यारे छठ्ठी दष्टिमां आत्मतत्त्वना स्पष्टतरसंवेदनथी भोगेच्छाथी विरामनी प्राप्ति थाय छे. स्थिरादष्टिनी अपेक्षाए- यथा यथा न रोन्त विषय: सुनम । तथा तथा समयति सवित्ती तत्त्वगुत्तमम् ! एवुं ईष्टोपदेश ग्रन्थनुं वचन शुद्ध व्यवहारनयथी घटे छे. ज्यारे कांता दष्टिने आश्रयीने- यथा यथा समाति वित्ती तस्वमुत्तमम् । तथा तथा रोवत्ते विषया: सुत्तम पि ॥ एवुं विधान शुद्धनिश्चयनयथी संगत थाय छे... ईत्यादि. आ तमाम बाबत नूतन "नयेलता कारना असाधारण बोध अने सर्जनशक्तिनो ख्याल आपे छे. आ प्रमाणे कांता-प्रभा, प्रभा-परा दृष्टिनी तुलना बाबतमां पण जोवा मळे छे.. आवा ग्रन्थोनो अभ्यास आध्यात्मिकतानी अभिमुखता-रस पेदा करी आपे छे. 25मी फ्लेशतानोपाच' बत्रीसी * आगमप्रज्ञ महापुरुषोनी दष्टि अलौकिक होय छे. कारण के आगमानुसारी परिशीलन द्वारा ए परिकर्षित थयेली होय छे. वळी, योगाभ्यासजन्य स्वानुभवथी तेओने आत्मामां रहेल अद्भुत ज्ञाननो उघाड थयो होय छे. स्याद्वादुगर्भित, प्रमाण-नय-निपादिथी परिपक्व बोध होय त्यारे "केलीडे स्कोप जेवो लागे छे. एक पदार्थने जुदां जुदां एंगलथी निहाळीए त्यारे जाणे नवो ज प्रकाश- नवो ज पदार्थ होय तेम भासे छे. आम तेओ कयारेक संग्रह नयने आगळ करीने सर्वदर्शननो समन्वय करतां hoya che to kvacit व्यवहारनयनी अपेक्षाए अन्यना अपसिद्धांतोनुं खंडन पण करे छे. बेशक! असंगत अर्थनुं खंडन थाय, त्यारे पण संगत पदार्थना स्वीकारनी तैयारी होय ज... तेमां शब्दभेद आडे न आवे. आर्य-संस्कृति ए मोक्षलक्षी संस्कृति छे. आथी तेमां घटक रूपे रहेलां जुदां जुदां दर्शनो मोक्षना उपायनी विचारणा करवाना ज. अने कोई पण मुमुक्षुने ते जाणवानी जिज्ञासा रहेवानी ज. पूर्वनी बत्रीसीमां मोक्ष कारणभूत योगदष्टिओ केवा स्वरूपे होय तो वस्तुतः सर्वक्लेशना नाश रूप मोक्षनो उपाय बने ? एनी विचारणा आ बत्रीसीमां कराई छे. जुदां जुदां दर्शनोए मानेलां उपायोनुं निरूपण करीने तेना असंगत अंशनुं निराकरण करीने अंते ज्ञान-क्रियाथी मिश्रित होवाथी ज योगदष्टिओ मोक्ष आपी शके, बीजी रीते नहीं- एम अहीं प्रस्थापित करेलुं छे. अन्य मतना निरूपण वखते कदाच ते साचो ज लागे. पण ज्यारे तेनी असंगततानुं निराकरण कराय त्यारे एम ज लागे के अन्य मतमां संमत क्लेशनाशनो उपाय नयसापेक्ष रीते अस्वीकार्य न होवा छतां य प्रमाणभूत
Page #28
--------------------------------------------------------------------------
________________ 27 द्वात्रिंशिका * प्रस्तावना : ठरतो नथी. "ज्ञान-क्रियाप्यां मोक्ष:' रूप जैनमत ज सर्व रीते निर्दोष-सचोट उपाय छे. आथी ज्यारे युक्तिपूर्वक जिनमत जणाशे त्यारे अध्येतानी श्रद्धा ओर वधी जशे. अकाढ्य बनी जशे. जुदां जुदां दर्शननी मान्यता - सर्वफ्लेशनाशना उपायने विषे जुदा जुदा दर्शनोमां भिन्न भिन्न मान्यताओ प्रवर्ते छे. जेम के, (1) बौद्धदर्शन :- बैराम्यदर्शनथी क्लेश हानि माने छे. निराम्यदर्शनथी एटले आत्माना अभावना दर्शनथी अथवा क्षणिक आत्माना दर्शनथी क्लेशनाश माने छे. कारण के तृष्णा = राग ज संसारनुं कारण छे. आत्माने जोवाथी तेमां राग थाय, तृष्णा जागे.. आथी पुनर्जन्म थाय.. जो आत्मदर्शन बंध थाय तो एवी बुद्धि न थाय. तेथी तेमां स्नेह-प्रेम थतो नथी. आथी जीव सुखनी सामग्री पाछळ दोडतो नथी. आम आत्मदर्शन ए वैराग्यनो विरोधी होवाथी निराम्य दर्शनथी ज मुक्ति थाय छे. (2) पातंजल योगदर्शन :- विवेकख्यातिथी क्लेश हानि माने छे. ज्यारे दगु = चिरूप पुरुष अने देश्य = बुद्धि वच्चे अभेद होवानो भ्रम थाय छे, भोग्य-भोज्जुभाव रूप विवेक-अख्यातिजन्य संयोगनो भ्रम थाय छे त्यारे भवनी परंपरा चाले छे. आवी अविद्या = मिथ्याज्ञान स्वरूप क्लेश ज संसार चलावे छे. क्लेश पांच प्रकारना छे (1) अविद्या (2) अस्मिता (3) राग (4) द्वेष (5) अभिनिवेश. अहीं मुख्य तो अविद्यारूप ज क्लेश छे के जे बाकीना चार क्लेशोनुं क्षेत्र (अर्थात् उद्गमस्थान) छे. परंतु विवेकख्याति रूप प्रतिपक्ष भावनाथी अविद्यानो नाश थाय छे. आथी पुरुषबुद्धिना संयोगनो-अभेदनो भ्रम पण दूर थवाथी पुरुषनी सर्वक्लेशनाश रूपे मुक्ति थाय छे. (3) तैयायिक दर्शन :- गौतम ऋषि प्रणीत न्यायदर्शनवाळा मुमुक्षुओ चरम दुःखना नाशने मुक्ति माने छे. संसारनुं कारण मिथ्याज्ञान छे. तत्त्वज्ञानथी ते दूर थतां छेल्लुं दुःख नाश पामतां जीवनी मुक्ति थाय छे. (4) जैनदर्शन :- समगु ज्ञान-क्रिया द्वारा मोक्ष थाय छे, सर्व क्लेशनो नाश थाय छे. पूर्वोक्त त्रणे य दर्शनोमां बतावेलां उपायोनो जैनदर्शनना ज्ञान-क्रियारूप उपायमां अंशतः अंतर्भाव थई जाय छे. पण ते उपायो स्वतंत्र रीते घणा दोषोथी युक्त छे. आनुं जोरदार खंडन आ बत्रीसीमां महोपाध्यायजीए करेलुं छे. "नयेलता" वृत्तिकारे आने खूब सुंदर रीते विशद करेलुं छे. आनो अभ्यास करवाथी जैनदर्शन केटलुं प्रमाणभूत-सचोट-संपूर्ण छे ? तेनी प्रतीति अभ्यासीओने थया विना नहीं रहे... अहीं "नयेलता' वृत्तिमां मात्र एकांते खंडन ज नथी कर्युं पण "बौद्धोना सर्वशून्यवादनो उपदेश तेवा कोई शिष्यना अनुसार आवेलो छे" ईत्यादि "शास्त्रवार्ता समुच्चय' आदिना संदर्भथी सापेक्ष रीते निराम्यदर्शनादि स्वीकृत पण छे. ज्यारे आत्मा केवळ ज्योतिर्मय होय छे त्यारे बाह्य भावोथी शून्य ज होय छे. आथी "शून्य बनीने पूर्ण बनो", "sapUf: पूर्णतानेति" वगेरे स्वदर्शनोक्त विधानो पण छे. नयेलता' वृत्तिकारे "ज्ञान-क्रिया" बेयनी आवश्यकताना पुष्कळ स्व-पर शास्त्रोक्त संदर्भो आपीने ज्ञान-क्रिया ज मुक्तिना उपाय होवानी स्व-परदर्शननुसार सिद्धि करी छे. अंध अने पंगु, रथ अने
Page #29
--------------------------------------------------------------------------
________________ 28 * 4124119-11 * द्वात्रिंशिका अश्व, पक्षीनी बे पांख, वर अने कन्या -e बे य वस्तु भेगी थाय तो ज जेम नगरगमनादि कार्य थाय तेम ज्ञान-क्रिया बे भेगा थाय तो ज सर्वक्लेशनाश थाय.. अंते ग्रन्थकारश्रीए क्लेशनो अर्थ कर्म करेलो छे. अने तेनो नाश योगथी ज थाय, भोगथी नहीं. जन्मांतरीय कर्मोनो पण प्रायश्चित्तथी नाश थाय छे..' ईत्यादि द्वारा "भोगथी ज कर्मनाश थाय" एवा परमतनुं निराकरण करेलुं छे. 0 26मी योगमाहात्म्य बत्रीसी 7 क्लेशनाशना उपायनुं विवेचन पूर्वनी बत्रीसीमां कर्युं. ज्ञान-क्रिया रूप योग ज क्लेश नाशक छे. आवा योगमां बुद्धिमान पुरुषोनी प्रवृत्ति थाय ते माटे योगनो महिमा आ बत्रीसीमां वर्णवेलो छे. योगथी आ जन्ममां पण विविध लब्धिओ, परलोकमां स्वर्गादि महोदय-सद्गति अने अंते शुद्ध आत्मस्वरूपनी प्राप्ति ए योग रूपी कल्पवृक्षनुं फळ छे. अहीं पांचमा श्लोकथी 21मा श्लोक सुधी पतंजलि ऋषिए योगसूत्रना 3जा विभूतिपादमां वर्णवेली योगजन्य लब्धि आदिनुं वर्णन छे... जुदां जुदां संयमथी प्रतिबंधक विक्षेप दूर थवाथी जुदी जुदी लब्धिओ प्राप्त थाय छे. दा.त. धर्मादि परिणाम उपर संयम करवाथी अतीतादिगोचर ज्ञान थाय छे. अहीं सर्वत्र संयमनो अर्थ धारणा-ध्यान-समाधि रूप लेवानो छे. शब्द, शब्दथी वाच्य अर्थ अने तज्जन्य बोधने विषे संयमथी पशु आदिना शब्दनुं ज्ञान थाय छे. दा.त. अमुक पशुए आवा अभिप्रायथी आ शब्द उच्चारेल छे... ईत्यादि बोध थाय छे. श्लोक 22, 23, 24मां आ योगफळ वर्णन केटलुं संगत-असंगत छे ? ते जणावेल छे. महोपाध्यायश्री यशोविजय महाराज जणावे छे के आ बधी सिद्धिओमां जे विविधता छे तेमां कर्मक्षय आदि हेतु छे. दा.त. अतीत आदि पदार्थनुं ज्ञान थवामां ज्ञानावरण कर्मनो क्षयोपशम आदि अने हाथीतुल्यबळ आदिनी प्राप्तिमां वीर्यंतराय कर्मनो क्षयोपशम वगेरे हेतु छे. वळी, धारणादिस्वरूप संयम शुभमां प्रवृत्ति अने अशुभथी निवृत्ति पूर्वक ज तेवा क्षयोपशमादि द्वारा पूर्वोक्त सिद्धिनुं कारण बनी शके, बीजी रीते नहीं. वळी, अनंतविषयक केवळज्ञान ए चित्तनी एकाग्रता रूप संयमथी असाध्य छे. केम के दरेक विषयनुं संयम थई शकतुं ज नथी. किंतु सर्वज्ञ भगवंते विहित करेल अनुष्ठानमां प्रवृत्ति अने निषिद्ध क्रियाथी निवृत्ति संबंधी श्रद्धाथी परिपुष्ट एवा विशुद्ध प्रणिधानमात्र रूप संयमथी ज संपूर्ण मोहनीय कर्मक्षय थवा द्वारा ज्ञानावरण कर्मनो पण नाश थवाथी ज अनंत पदार्थविषयक ज्ञान संभवे छे. टूंकमां पातंजलमत चित्तनी एकाग्रताथी सिद्धिनी प्राप्ति जणावे छे. जैनदर्शन चित्तनी निर्मळताथी सिद्धिनी प्राप्ति माने छे. आम मोहनीय कर्मना नाश विना प्राप्त थती सिद्धिओ केवळज्ञान न आपी शके. एवा संयमथी बहु बहु तो चित्तनी एकाग्रता प्राप्त थाय पण चित्तनी शुद्धि प्राप्त न थाय.. ए तो सर्वज्ञनी आज्ञा पालनथी ज थाय. आथी ज ऊंचा प्रकारना संयमथी आमर्शेषधि वगेरे लब्धिओ प्राप्त थवी जैनदर्शनने पण मान्य छे. छतां य सनकुमार महामुनि आदिनी जेम तेनो उपयोग करवानी लेशमात्र पण ईच्छा होती नथी. आत्मविशुद्धि वधतां लब्धिओ मळे छे.. पण तेनो उपयोग करवानी ईच्छा तो आत्मविशुद्धि घटवाथी ज थाय छे. माटे ज 7मा गुणस्थानके आहारक लब्धि प्रायोग्य कर्मबंध थाय पण उदय तो 6ठ्ठा प्रमत्त गुणस्थानके शरू थाय che.
Page #30
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना : 29 नयलतामां अन्यदर्शनमां पण आ लब्धिओथी सावधान करनारा विधानो दर्शाव्या छे. जे खरेखर नेत्रदीपक छे. जेम के रामगीतामां कह्युं छे के "मोक्षना घणा प्रतिबंधक छे पण अणिमा आदि सिद्धि जेवा प्रतिबंधक बीजा कोई नथी." एक वात नक्की छे के जेम जेम आत्मविकास थतो जाय तेम तेम शक्तिओ वधती जाय. आ शक्तिओनुं पाचन थवुं अत्यंत आवश्यक छे. नहींतर ते सिद्धि जीवमां अहंकार के आसक्ति पेदा करवा द्वारा मारक बने. प्रमादी जीव प्राप्त शक्तिनो दुरुपयोग पण करी बेसे. आथी महापुरुषोए चेतवतां कह्युं छे के ज्ञाननी परीक्षा निरभिमान दशामां छे, तपनी परीक्षा पारणामां छे, साधुतानी परीक्षा देवलोकमां छे अने ध्याननी परीक्षा निर्दभतामां छे. शास्त्रमां वैराग्य बे प्रकारनो वर्णवेलो छे. (1) विषयवैराग्य - ईन्द्रियजन्य प्रत्यक्षमां अनुभवाता शब्दादि विषयो प्रत्येनो वैराग्य. (2) गुणवैराग्य :- विषयवैराग्य द्वारा जे आत्मविकास शरू थयो छे एमां आगळ जतां जे लब्धि आदि गुणो प्राप्त थाय छे तेना प्रत्येनो वैराग्य. पहेलां नंबरनो वैराग्य निम्न कक्षानो छे. ज्यारे बीजा नंबरनो वैराग्य श्रेष्ठ प्रकारनो कहेलो छे. कारण के पूर्वोक्त रीते आत्मविकास थया बाद पण त्यांथी पतन पामवामां निमित्त बने छे लब्धिओनी प्राप्तिथी प्रगटेल अहंकार. छतां य जे स्वरूपरमणताना आनंदने अनुभवनार होय तथा मोक्षरूपी परमानंदथी ओछुं जेने कांई खपतुं नथी एवा महात्माने तो, खेडूतने अनाज पकवतां प्राप्त थयेल घासनी जेम, आ लब्धिओनो सहेजे मद थतो नथी. ज्यारे मोक्षनी ईच्छा छूटे छे त्यारे ज मोक्ष पण मळे छे. ते महात्मा आवी लब्धिओनी ईच्छा राखता नथी पण तेना प्रत्ये अत्यंत उदासीन होय छे. अध्यात्मसारमां आ वात वैराग्यविषयाधिकारमां महोपाध्यायजीए कही छेविस्स्येस्सु गुणेषु य द्विधा भुवि वैराग्यमिदं प्रवर्तते । अपरं प्रथमं प्रकीर्तितं परमध्यात्मबुधैर्द्वितीयकम् । / 1 / / विपुलर्द्धिपुलाक-चारण-प्रबलाशीविषमुख्यलब्धयः । न मदाय विरक्तचेतसामनुषड्गोपनताः पलालवत् । / 2 / / प्रथकारे 26 थी 32 श्लोकमां पुनः योगना माहाभ्यनुं सुंदर वर्णन करीने 26मी बत्रीसीनुं समापन करेलुं छे. "नचलता' टीकानी केटलीक लाक्षणिकताओ... " * वृत्तिकार मुनिराजे दरेक बत्रीसीनी टीकानो प्रारंभ अने अंत स्वरचित नूतन श्लोक वडे करेलो छे. तेओश्री आ टीकामां आ ज ग्रन्थनी अन्य बत्रीसीओना पाठोनो अनेक ठेकाणे अध्येताना स्मरण माटे पूर्वापर संबंध जणाव्यो छे. तेओश्रीए ग्रन्थना चालु विषयमां ज अनेक ठेकाणे प्रासंगिक रीते अन्य मतनुं "तेन" एवा शब्दपूर्वक खंडन करेलुं छे... क्लेश प्रहाण बत्रीसीना 25मा श्लोकनी टीकामां (पृ.1749) उपर तेओश्रीए एक ज मुद्दा उपर 4-4 मतनुं निराकरण करेलुं छे जे तेओश्रीनी विशिष्ट प्रतिभाने अछती रहेवा देतुं नथी. तेओश्रीए कठण जणाता भागनी खास स्पष्टता करेली छे. भणनारने रही जवा संभवित संदिग्धता पण गुजराती विभाग द्वारा निर्मुळ थई जाय che.
Page #31
--------------------------------------------------------------------------
________________ 30 प्रस्तावना : द्वात्रिंशिका * अध्येताने संदेह पेदा करे एवा स्थळोनी खास स्पष्टता करी छे. जेमके, 23मी बत्रीसीमां कपिलादि मुनिना सर्वज्ञपणाना विधाननी स्पष्टता.. स्थिरा दृष्टिमां शंकादि अतिचारथी बोध नाश न पामे ईत्यादि पदार्थनी विशदता... * तेओश्रीए निश्चय-व्यवहारनी समतुलना पण सुंदर राखी छे. * दरेक बत्रीसीनो विषय पूरो थया बाद बत्रीसीनो स्वाध्याय' अने "नोलतानी अनुप्रेक्षा' शीर्षक हेठळ सुंदर प्रश्नपत्र रजू करेलुं छे. आवा प्रश्नपत्र द्वारा परीक्षा लेवाय तो पदार्थो विशेष रीते पाका थाय. अनेक ठेकाणे अन्य मतोनुं खंडन अन्यदर्शनशास्त्रोना पाठो द्वारा ज करेलुं छे. * अनेक ठेकाणे कपिल, बुद्धादि अन्य दर्शनीओना मतोनो अधिकाशे समन्वय पण करेलो छे. जुदां जुदां नय लगाडीने तेओना अभिप्रायनो संग्रह करवो ते तेओश्रीना स्याद्वादमूलक विशद बोध अने उदार आशयने सूचवे छे. * तेओश्रीनी रचेला "नयेलता टीकामां सौथी वधु ध्यान खेंचे एवी विशेषता तेओश्रीए आपेलां विविध विषयो उपर स्व-परदर्शनशास्त्रोना अनेक संदर्भो.. फकत "गीता' नामना ग्रन्थनो ज विचार करीए तो तेओए महावीरगीता, अगीता, प्रेमगीता, अध्यात्मगीता, देवगीता, रामगीता, कृष्णगीता, शंभुगीता, संन्यासगीता, पांडवगीता, गणेशगीता, अष्टावक्रगीता, भगवद्गीता आदि अनेक गीताओना संदर्भो नयेलता टीकामां यथास्थाने भरपूर रीते आपेलां छे. आ रीते वराहोपनिषद् आदि उपनिषदोनी यादी बनाववा जईए तो कुल 179 उपनिषदोना संदर्भो नयलतामां टांकेला छे जे अध्येतावर्गने बत्रीसीना बीजा भागमां ग्रंथप्रारंभपूर्वे आपेली नोंध जोवा द्वारा ख्यालमां आवी जाय तेम छे. 23मी बत्रीसीनी नलतामां ठालवेला साक्षीपाठोना मुख्य स्थळरूपे जोईए तो (1) सेनापतिमोह जीवतां सैन्यादि जीताय ते बाबतमां (2) शील विषयक संदर्भो (3) वाद-प्रतिवादना त्यागनी बाबतमां (4) शास्त्र ज अतीन्द्रिय पदार्थना बोध माटे आश्रयणीय (5) बधांय भक्तो एक मुख्य देवने आश्रित (6) नामभेदनी निरर्थकता संबंधी (7) मोक्ष परब्रह्म रूप होवाना (8) अंत देशनानुं तात्पर्य जणावतां पाठो (9) एकांत क्षणिकताना विरोधी बौद्धशास्त्र-पाठो.. आदि तथा 24मी बत्रीसीमां य प्रत्याहार, धारण, ध्यान, समाधिना स्वरूपदर्शक अढळक पाठो (10) आत्मा ज्ञानस्वरूप परमज्योतिर्मय होवानी बाबत वगेरेमां स्वपरदर्शनना प्रचुर शास्त्रपाठो नयलता व्याख्यामां दर्शावेला छे ते जोतां स्पष्टपणे ख्यालमां आवे तेम छे के स्वपरदर्शनशास्त्रना संदर्भो टांकवामां "नयेलताऽवृत्तिकारश्री एकदम माहीर छे. आ उपरांत योगबिंदु-अध्यात्मतत्त्वालक-विशेषावश्यकभाष्य, शास्त्रवार्ता समुच्चय आदि स्वशास्त्रना य अगणित संदर्भो टांक्या छे. स्थिरादि योगदृष्टिना पदार्थो जेम योगदष्टि समुच्चय रूप मूळ ग्रन्थमां मळे ते स्वाभाविक ज छे पण "adhyAtmatattvAloka'mAM य आ पदार्थोनो संग्रह करेलो छे एम न लतामां तारवेला संदर्भो उपरथी जाणवा मळे छे. तमाम गीताओ अध्यात्मविषय उपर सुंदर प्रकाश पाडे छे. वळी, क्यांक अष्टांग योग भिन्न क्रमे, कयांक षष्टांग योग, कयांक
Page #32
--------------------------------------------------------------------------
________________ - 31 द्वात्रिंशिका * प्रस्तावना : पंचदशांग योगनुं पण प्रतिपादन नयलतामां विविधग्रन्थसंदर्भपूर्वक जोवा मळे छे. तेमांय विवक्षाभेदथी भिन्नसंख्यावाळा भेदो संभवे छे.... ईत्यादि अनेक विषयो अनेक संदर्भो नयेलता व्याख्यामां एकी साथे प्राप्त थवाथी तुलनात्मक अभ्यास पण थई शके छे. मारो स्पष्ट अनुभव छे के तेओश्रीनी टीका वांचता जाणे विषयांतर थया विना अनेक ग्रन्थोनो एकीसाथे रसास्वाद माणता होईए एवी अनुभूति थाय छे. ना, अहीं अतिशयोक्तिने जराय अवकाश नथी. आवुं सर्जन ज आ महात्मानी प्रचंड मेघाविता-बहुश्रुतता-प्रवचनरागादि विशिष्टगुणोनुं घोतक छे. * "नयलता' वृत्तिकारश्रीनी बीजी एक आनंददायक अने सुखेथी बोध करावनारी विश्वसनीय पद्धति ए छे के ज्यां ज्यां पण ग्रन्थकारे स्वदर्शनना के अन्य दर्शनना सूत्रश्लिओक आपेलां छे ते ठेकाणे तेओश्रीए मूळ संदर्भ पाठोनी टीकाओना ज शब्दो रजू करी दीधां छे. दा.त. योगदष्टिना श्लोकोमां आ हरिभद्रसूरिजीनी स्वोपज्ञ टीका, पातंजल योगसूत्रमां व्यासमुनिरचित भाष्य, भोजकृत राजमार्तण्ड टीका, विज्ञानभिक्षुरचित योगवार्तिकवृत्ति, नागोजीभट्टवृत्ति, मणिप्रभावृत्ति वाचस्पतिमिश्रकृत तत्त्ववैशारदी वृत्ति आदि अनेक टीकाओने रजू करी दीधी छे. आथी तुलनात्मक अभ्यासीने बीजे कयांय जोवा जवानी जरूर रहेती नथी. वारंवार एक ज विषयना अनेक संदर्भो वांचवाथी शुं? एवी शंका व्यापक तुलनात्मक अभ्यास करनारने न ज थाय. वारंवार एक विषयना जुदा-जुदा ग्रन्थोना संदर्भोना वांचनथी भणती वखते ज अध्येताने अभ्यास = वारंवार पाठ थई जवाथी तेना संस्कारो सारा एवा दढ थाय छे. 24मी बत्रीसीना 27मा श्लोकनी "नयेलताऽमां (पृ.1688) स्वयं वृत्तिकार मुनिवरे आवी पुनरुक्तिने दोष रूप न गणवा जणाव्युं छे. आ माटे तेओए यजुर्वेदना उध्वटभाष्यनो संदर्भ आपेलो छेस्ण्स्कारोज्ज्व्ल्नार्थ्ण् हितञ्च पथ्यञ्च पुनःपुनरुपदिश्यमानं न दोषाय भवति । (य.ve.u.bhA.1/21) संस्कारोने दढ-ज्वलंत बनाववा वारंवार अपातो उपदेश हितकर छे. मंदगति माटे तो विशेष. स्वयं विशिष्ट न्यायवेत्ता होवा छतां य नलता टीकामां प्रायः नव्यन्यायनी शैली अपनावी नथी. क्यांय एनी छांट आवी जाय ए जुदी वात. बाकी तेओश्रीए अधिक्तम सरळ अने विशद बोध थाय एवी रचना करेली छे. अहीं अंते एटलुं ज कहीश साकरनी मीठाश मात्र वर्णववाथी खबर न पडे. चाखवाथी ज एनो साचो ख्याल आवे. वर्णन तो यथाशक्ति कर्युं. हवे चाखवानुं कार्य भणनाराओए ज करवुं रह्युं. उपसंहार :- उपर घणुं बधुं आ ग्रन्थ विषे अने ए द्वारा ग्रन्थकार विषे कहेवाई गयुं छे. ग्रन्थनो महिमा जणावतां वस्तुतः प्रकारनी ज प्रतिभाना दर्शन थाय छे. कह्युं छे के - कृतिः (तुं.) प्रतिमां थति । आ ग्रन्थना मूळभूत रचयिता महामहोपाध्यायश्री यशोविजय महाराजनो अने तेओश्रीना ग्रन्थोमां मुख्यत्वे जेओना पदार्थोनी छांट देखाय छे ते योगदष्टिसमुच्चय आदि ग्रन्थोना रचयिता सूरिपुरंदर हरिभद्रसूरिजीनो जैनसंघ उपर उपकार तो अत्यंत वर्णनातीत छे ज. किंतु वर्तमानमां आवा कठण विषयो उपर सुंदर, प्रौढ छतां सरळ, समतुलित रीते विवेचनवाळी, अने प्रचुर संदर्भपाठ रूप विशेषतावाळी जे "नयलता' टीकानुं सर्जन कर्युं छे अने तेमां य अभ्यासीओने
Page #33
--------------------------------------------------------------------------
________________ 32 * प्रस्तावना . द्वात्रिंशिका कठिनता न लागे ते माटे सरळ गुजराती भाषामां, सारांशसभर, स्पष्ट एवा गाथार्थ, टीकार्थ अने विशेषार्थनुं जे संयोजन करेलुं छे एवा ग्रन्थनी रचना करनार अने पूर्वे कह्युं तेम जेओ पहेलां अनेक न्याय-आगमादि विषयना अद्भुत ग्रन्थो रची चूक्या छे एवा बहुश्रुत मुनिवर्य श्री यशोविजय महाराजनो पण जैन संघ परत्वे थई रहेल उपकार शब्दातीत छे.. तेओश्रीनी कृतिने न्याय आपवा मारी पासे खरेखर शब्दो नथी. छतांय प्रस्तावना लखवानी जवाबदारी सोंपाई छे त्यारे 'जेवुं छे तेवुं' लखवानो आ यत्किंचित् प्रयास कर्यो छे. चातुर्मासमां श्रीसंघने आराधना कराववानी अने शेषकाळमां य कार्यविशेषनी जवाबदारी तथा अनेक शिष्योना संयमादिना योगक्षेमनी जवाबदारी वहन करवापूर्वक तेओश्री आवा भगीरथ कार्यो करी रह्या छे. ए ज तेओश्रीनी विशिष्ट प्रतिभा, प्रकृष्ट मेधाविता, अंतर्मुखता प्रधान श्रुतोपासना, श्रुतरक्षा, बहुश्रुतता, प्रवनचराग आदि गुणोनुं घोतक छे. तेओश्रीए ताजेतरमां 'विद्युत प्रकाशनी सजीवता अंगे विचारणा' पुस्तिका प्रकाशित करवा द्वारा, विजळीने अचित्त (निर्जीव) पुरवार करवा मांगता केटलांको वडे जैनसंघने-मुख्यत्वे श्रमणसंस्थाने थनार अनहद नुकसानथी अटकाववामां निमित्त बनीने अद्भुत शासनसेवा करी छे. तेओश्रीना भक्तियोगना संवेदननी सरगम, संवेदननी झलक जेवा गुजराती ग्रंथो भावुकोमां तथा 'संयमीना कानमां', 'संयमीना दिलमां' 'संयमीना रोमरोममां' जेवा गुजराती पुस्तको संयमधरोमां खूब ज ग्राह्य बनेलां छे. तेओश्रीना जीवनमां ज्ञानोपासनानी साथे तेने उपबृहित करनार तपश्चर्यानो पण सुभग सुमेळ छे ए एक नेत्रदीपकसमान वात छे. संयमना तेओ खूब खपी छे. नम्रता, सरळता, निःस्पृहता आदि गुणो तेओमां श्रुतोपासनाना परिणमनना घोतक छे. आवा गुणोथी तेओश्री अनेकोमां श्रुतज्ञानादिनो विनियोग करी रह्या छे अने जैन संघमां, विशेषतः विद्वजनोमां एक आदरणीय स्थानने प्राप्त करी चूक्या che. teone to dhanya che, paNa dhanya che teone घडनारा गुरुवर्योने पण. खरेखर सिद्धान्त महोदधि संयममूर्ति स्वर्गीय आचार्यदेवश्री प्रेमसूरीश्वरजी महाराज साहेबना पट्टधर विनेय वर्धमानतपोनिधि न्यायविशारद स्व. गच्छाधिपति आचार्यश्री भुवनभानुसूरीश्वरजी म. साहेब, सिद्धांतदिवाकर वर्तमान गच्छाधिपति आचार्यश्री जयघोषसूरिश्वरजी म. साहेब अने शासनप्रभावक पंन्यासप्रवर विश्वकल्याणविजयजी म. आदि गुरुवर्योनी असीम कृपा तेओने प्राप्त थई छे. तेओ खरेखर समुदायनी शोभा छे, शासननुं रत्न छे. 300 वर्ष पूर्वे थयेल महोपाध्याय यशोविजय महाराजना ग्रन्थो तेओश्रीनी हयाती करतां उत्तर काळमां कदाच वधु आदरणीय अने ग्राह्य बनेलां छे. अहीं पण आ ईतिहासनुं पुनरावर्तन थाय तो नवाई नहीं. संसारत्यागी वर्गमांय स्वाध्यायनुं प्रमाण घटवा पाम्युं छे त्यारे पेली पंक्ति याद आवे छे- "धूमधामे धमाधम चली, ज्ञानमारग रह्यो दूर रे'... चतुर्विध जैन संघ अने तेमां य ज्ञानयोगना स्वीकार रूप चरित्रनुं पालन करनार श्रमण-श्रमणी वर्ग तो विशेष करीने तेओना ग्रन्थोनो अभ्यास करवा द्वारा तेओश्रीए अनेक वर्षोथी लीधेल आ अथाक परिश्रमनी साची अनुमोदना करे ते खूब इच्छनीय छे. मुनीश्री यशोविजयजी महाराजे रचेल कल्याणकंदलीटीका-गुजरातीविवरणथी सुशोभित षोडशकप्रकरण आदि प्राचीन ग्रन्थोनुं वर्तमान काळे पण पठन-पाठन श्रमण-श्रमणीवर्गमां ठीक-ठीक
Page #34
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना : प्रमाणमां थई रह्युं छे. आ पण एक आनंदनो विषय छे. एक महत्त्वनी वात... ज्यारे तेओश्री खूब लघुपर्यायवाळा हता, जे वखते तेओने स्वसमुदायना साधुवर्ग सिवाय खास कोई जाणतुं न हतुं तेवा समये "पुत्रना लक्षण पारणे" ए न्याये मारा भवोदधितारक पूज्यपाद पंन्यासप्रवर गुरूदेवश्री चन्द्रशेखरविजय म.साहेबे तेओश्री माटे आगाही करेली के "तेओ बीजा मीनी महोपाध्याय यशोविजयजी बनशे." अने खरेखर तेओ "मीनी यशोविजय महाराज तरीके उभरी आवेलां स्वरूपे देखाई रह्या छे.. आशा राखीए के तेओश्री पोतानी सर्जनयात्रा चालु राखे अने बीजा महोपाध्याय यशोविजय महाराज बने. मारा जेवा अल्पमतिने आ ग्रन्थरत्ननी प्रस्तावना लखवानी तक मळवा द्वारा आ ग्रन्थनो यत्किंचित स्वाध्याय थयो तेनो मने खूब आनंद छे. प्रांते, सौ भव्यात्माओ आ ग्रन्थना अभ्यास द्वारा कुतर्कना वळगाडथी निवृत्ति पामीने स्थिरादि सद्योगदष्टिने प्राप्त करवा पूर्वक योगमायाभ्यथी सर्वक्लेश क्षय रूप मोक्षने प्राप्त करनारा थाय ए ज अंतरना य अंतरनी अभिलाषा. जिनाज्ञा विरुद्ध लखायुं होय तो मिच्छामि दुक्कडम् अषाढ सुद-1,2003 वरतेज, जि., भावनगर पूज्यपाद पंन्यासप्रवर गुरुदेवश्री चन्द्रशेखरविजय म.सा.नो शिष्याण रत्नवल्लभविजय
Page #35
--------------------------------------------------------------------------
________________ 34 द्वात्रिंशिका (23 थी 26 बबीसीनो टूंक्यार) 23. क्तग्रहनिवृत्तिद्वाचिंशिक : टूंक्यार 22मी बत्रीसीमां छेल्ले अवेदसंवेद्यपदने जीतवानी पावन प्रेरणा दीप्रादेष्टिवाळा योगी पुरुषोने करवामां आवी हती. अवेद्यसंवेद्यपद उपर विजय संप्राप्त थाय तो शुं परिणाम मळे ? तेनुं सविस्तार प्रतिपादन 23मी बत्रीसीमां करेल छे. ग्रंथकारश्री जणावे छे के "पशुता' वगेरे शब्दोथी ओळखावायेल अवेद्यसंवेद्यपद महामिथ्यात्वनुं कारण छे. ते जीताय तो कुतर्क पोतानी जाते ज झडपथी चाली जाय, जाणे के राजा उपर विजय मळतां तेनी सेना अने जासुसोनो परिवार स्वतः तरत ज रवाना थाय तेम. (गा.1) प्रशम, ज्ञान, श्रद्धा अने सुनयने कुतर्क खतम करे छे तथा कुतर्क हंमेशा मिथ्या-अभिमानने वधारे छे. तेथी कुतर्कमां आग्रह राखवो ए मोक्षने ईच्छनारा साधको माटे योग्य नथी. जेम सतत नडता अप्रशस्त कषायथी छूटवा प्रशस्त कषाय आलंबनरूप छे, ते रीते अहीं साधके कुतर्कने/कदाग्रहने छोडवा श्रत, शील अने समाधिनो आग्रह राखवो युक्तिसंगत छे. (गा.2-3) तप द्वारा जेणे आत्मानो कचरो धोई नांखेल छे तेवा योगमार्गना विशारदोए भावी योगीना अत्यंत हित माटे कहेल छे के गोळ-गोळ फरवा छतां घांचीनो बळद त्यां ज होय छे तेम वाद-प्रतिवाद करनारा मुमुक्षुओ आत्मादि तत्त्वनी प्रकृष्ट जाणकारीने पामी शकता नथी. माटे ते छोडीने मुमुक्षुए योगसाधनामां आत्मकल्याणना लक्षे लागी जवुं जोईए. (गा.4-5) कादवने छोडनार माणसे कादवमांथी बनेल चीजने पण छोडवी जोईए. ते रीते ज्ञानावरणीय कर्म तथा तेमांथी प्रगटती कल्पना-कादवतुल्य आ बे कुतत्त्वने कारणे उत्पन्न थतो कुतर्क/कदाग्रह पण मुमुक्षुए छोडवो जोईए. (गा. 6) - कुतर्क खोटा = कल्पित = अतात्त्विक दूषज्ञ समान छे. तेना कारणे दूधमांथी पोरा काढवानी जेम खोटा काल्पनिक दूषणो देखाडीने सामेनाने खोटा ठराववानुं थाय छे. माटे मुमुक्षुए आनाथी दूर रहेवुं. तेम छतां कर्मवश मुमुक्षु कुतर्कने करी bese to sadguru रूपी महावत तेने करुणाबुद्धिथी कुतर्कथी छोडावे छे. (गा.7) नजरे देखाता कागडाना रंग विशे कोई तर्क के विवाद थता नथी. पण अदश्य एवा आत्माना विभिन्न स्वभावने जणावता विविध कुतर्कवादीना कुतर्कोनो अंत नथी. माटे आध्यात्मिक मार्गे अतीन्द्रिय पदार्थने विशे कुतर्क त्याज्य छे. (गा.8) कुतर्कवादी "स्वभावनो आधार लई मनफावती वस्तुनी सिद्धि करे छे. जेम के "अग्निनी पासे रहेल पाणीनो बाळवानो स्वभाव छे." आ वातने सर्वथा खोटी पाडी न शकाय. कारण के दुनियामां बधी जातना उदाहरणो मळी शके छे. जेथी पोतानी मनफावती खोटी पण वात कुतर्कना जोरथी सिद्ध करी शकाय छे. जेम के बौद्धना योगाचार मतवादी माने छे के "जगतमां मात्र ज्ञान ज पारमार्थिक छे. देखाती बधी वस्तु ब्रान्ति ज छे. आकाशमां देखाता बे चंद्र, मृगजळ, स्वमना दृश्यो आंखथी देखावा छतां असत्य छे ते रीते बाह्य तमाम वस्तुओ पण असत्य ज छे.' आवी तेमनी साव खोटी वात पण तेओ दष्टांतथी साची साबित करे छे. माटे कुतर्कथी दूर ज रहेवुं. (गा.9-11) लाल-पीळुं रूप जेम अंध व्यक्तिनो विषय नथी, तेम धर्म-अधर्म, आत्मा-परमात्मानुं तात्त्विक स्वरूप वगेरे कदापि कुतर्कना विषय बनता नथी. (गा.12) सूर्यग्रहण कयां - क्यारे - केटलुं थशे ? ए जेम अगाउथी ज शास्त्रथी जाणी शकाय छे, ते
Page #36
--------------------------------------------------------------------------
________________ 35 द्वात्रिंशिका * 23 थी 26 बत्रीसीनो टूंकसार * रीते धर्म-अधर्म वगेरे अतीन्द्रिय पदार्थनी सिद्धिमां आगम ज समर्थ छे. तेवा शास्त्रमां श्रद्धावान, शीलवान अने योगवान होय ते ज खरेखर तत्त्ववेत्ता बनी शके. (गा.13) त्रिकाळज्ञानी एवा सर्वज्ञो सांभळनारनी भूमिकाने जोईने देशना आपे छे. तेमां सामेनानुं हित करवानी मुख्य बुद्धि समान होवाथी विविध श्रोताने आश्रयीने थती विविध प्रकारनी देशना पण वास्तवमां एक ज कहेवाय. तेथी तेवा विविध शास्त्रोमां पण वास्तवमां कोई भेद नथी. (गा.14) प्रायः सर्व आस्तिक दर्शनकारो सर्वज्ञने माने छे. सर्वोत्कृष्ट गुणसंपन्नत्व तरीके अने सर्वदोषरहितत्वरूपे तेनी उपासना करे छे. माटे बुद्ध, शंकर, जिनेश्वर वगेरे विविध नामोथी भले ने भगवानने बोलावे, सर्वज्ञना आंतरिक स्वरूपनो कदाच पूरेपूरो निश्चय न पण थयो होय छतां पण बधा तात्पर्यार्थथी मुख्य सर्वशने ज परम उपास्य तरीके स्वीकारे छे. तेमां कोई ज विवाद नथी. (गा.15). जैन-जैनेतर बधाने सामान्य रूपे ज सर्वज्ञना स्वरूपनुं ज्ञान होय छे. संपूर्णपणे तो एक सर्वज्ञाने बीजा सर्वज्ञ ज ओळखी शके, छद्मस्थ जीव नहि. (गा.16) राग-द्वेष विना सर्वज्ञमां रहेला सर्वज्ञत्वने ओघथी स्वीकारवानी/उपासवानी अपेक्षाए बधा मुमुक्षु साधक सर्वज्ञना भक्त छे. तेटला अंशे ते साधकोमां समानता छे. (गा.17) राजानी सेवा करवा तेना महेलमां रहेला सेवको अने राजाज्ञापालक बीजा (= दूरना गाम-नगरमां गयेला दूतो वगेरे) बधाने सेवक कहेवाय छे. ते रीते अलग अलग धर्ममां रहेला मुमुक्षुओ पण सर्वज्ञना ज सेवक छे. ते बधा योगीओ अरिहंत, बुद्ध, कपिल वगेरे नामोथी एक ज परमात्मानी परमार्थथी उपासना करे छे. (गा.18) संसारी देवो अनेक प्रकारना छे. जेम के लोकपाल, क्षेत्रपाल, दिपाल वगेरे. तेमनी भक्तिना प्रकारो पण अलग अलग छे. ज्यारे मुक्त देवोनी = सर्वज्ञ भगवंतोनी भक्ति तो एक सरखी ज छे. माटे कही शकाय के परमार्थथी सर्वज्ञमां कोई भेदभाव नथी. (गा.19) जे जीवो संसारी देवोने भजे छे तेओ तेमना नोकरदेव वगेरे स्वरूपे उत्पन्न थाय छे. अने मुक्त सर्वज्ञ भगवंतने भजनारा योगी पुरुषो कर्ममुक्तिस्वरूप फळने मेळवे छे. (गा.20) मोहना कारणे "मारुं-तारुं' नो भेद रहेवाथी पोताना देव पर राग अने बीजा देव पर द्वेष थाय छे. मोह न होय त्यां विविध प्रकारनी बाह्य भक्ति जेम के नवांगी जिनपूजा, अष्टप्रकारी पूजा, सत्तरभेदीपूजा, 99 प्रकारी पूजा वगेरे रूपे विविधता व्यवहारथी देखावा छतां परमार्थथी उपशमभावनी ज प्रधानता वणायेली होय छे, आत्मस्वभावमां रमणता करवानी ज मुख्यता होय छे. माटे मुक्तात्मानी भक्ति परमार्थथी एकसरखी ज छे. (गा.21) एक ज मंझीलना मुसाफरोनो मार्ग एक ज कहेवाय छे. तथा जेमना मंझील-गंतव्यस्थान अलग छे तेओना मार्ग पण अलग कहेवाय छे. ते रीते ऐश्वर्य, आयुष्य, रहेठाण, रूप वगेरेनी विविधता जेमां देखाय छे ते विविध देवोना परिवारमां उत्पन्न थवाना उपायो पण अलग-अलग छे- एम मानी शकाय छे. (गा.22) त्यार बाद ग्रंथकारश्री बोधना त्रण भेद बतावे छे. (1) बुद्धि, (2) ज्ञान अने (3) असंमोह. दा.त. अभण-गमार माणसने रत्ननुं दर्शन थाय ते ईन्द्रियविषयाधारित बुद्धि. ते रत्ननी परीक्षा वगेरे द्वारा तेनो निश्चय थाय तो साचुं ज्ञान थाय. तेने मेळववानी ईच्छा थाय तथा साची समजण अने साचा पुरुषार्थथी ते रत्ननी प्राप्ति थाय तो असंमोह. प्रस्तुतमां आशय ए छे के रत्नदर्शन जेम ईन्द्रियप्रवृत्तिप्रधान छे तेम बुद्धि पण तेवी ज छे. रत्नशास्त्रमां बताव्या मुजब रत्ननी किंमत, प्रभाव वगेरेनो निश्चय थाय तेवो बीजो बोध = ज्ञानबोध समजवो. तथा
Page #37
--------------------------------------------------------------------------
________________ * 23 थी 26 बत्रीसीनो टूंकसार द्वात्रिंशिका रत्नप्राप्तितुल्य असंमोह बोध समजवो. बुद्धिपूर्वक थतो धर्म पुरुषार्थ 'नानो बाळक रत्न ले' तेना जेवो जाणवो. ज्ञानपूर्वकनो पुरुषार्थ समजपूर्वक काचना टुकडा छोडी रत्नोने लेवा जेवो छे. अने नजीकना काळमां थनार बजारनी तेजीने ध्यानमां राखीने रत्ननो वेपारी सानुबंध रत्नना लाभ वगेरे लक्षमां राखी रत्नप्राप्तिनो पुरुषार्थ करे तेना जेवो असंमोह बोधपूर्वक थतो आध्यात्मिक पुरुषार्थ जाणवो.(गा. 23) 36 जेमां अनुष्ठान प्रत्ये आदर होय, आराधना करवामां प्रीति होय, आराधना करतां अधवच्चे विघ्न न आवे, आराधना कर्या बाद बाह्य-अत्यंतर संपत्ति मळे, अनुष्ठाननी विधि वगेरेमां जिज्ञासा जागे अने अनुष्ठानना जाणकारनी सेवामां उत्साह जागे -A सदनुष्ठानना लक्षण छे. आदर न होय तो ते अनुष्ठान द्रव्यस्वरूप बनी जाय. अने ते अनुष्ठानना निष्णात प्रत्ये द्वेष होय तो ते अप्रधान द्रव्यसदनुष्ठान बनी जाय. (गा.24) विवेक विना पोतानी कल्पना अने बुद्धिथी करातुं अनुष्ठान संसारनुं कारण बने छे. अने आत्मशुद्धिना लक्षथी, शास्त्राभ्यास अने विवेकदृष्टिथी करातुं अनुष्ठान मोक्ष माटे थाय छे. (गा.25) ज्ञानपूर्वकनुं अनुष्ठान स्वर्गनुं आंतरुं पाडीने मोक्षने आपे छे. परंतु असंमोह तत्त्वसंवेदनवाळुं ज्ञान आंतरा विना शीघ्र मोक्षने आपे छे. समुद्रना कांठे जनारा माणसोमां कोईक कांठाथी नजीक होय, कोईक दूर होय पण तमामनो कांठे जवानो मार्ग एक ज छे तेम सदाशिव, परब्रह्म, सिद्धात्मा, तथाता वगेरे जुदा-जुदा शब्दो द्वारा जणावातो मोक्ष पण परमार्थथी एक ज छे. मोक्ष एक होवाथी मोक्षमार्ग पण एक ज छे. योगदृष्टिसमुच्चयमां पण कहेल छे के ऽयोगीओनो मोक्षमार्ग पण एक ज छे - शम मार्गमां परायण थवुं.' माटे अमुक ज आराधनाथी मोक्ष थाय एवो विवाद करनारने परमार्थथी बुद्धिमान न कही शकाय. (गा.26) = कपिल महर्षिनो श्रोतावर्ग महदंशे ब्राह्मणप्रधान हतो. ब्राह्मणो स्वभावथी पापभीरु होवानी साथे मोतभीरु पण होय. तेथी तेमने कपिले 'तुं तो अमर आत्मा छे' एवो उपदेश आप्यो. ज्यारे गौतमबुद्धना श्रोतावर्गमां मुख्यत्वे क्षत्रियो हता. माटे राज्य-भोगसुख वगेरेमां आसक्त अने उन्मार्ग तरफ खेंचाता क्षत्रियोने अटकाववा गौतमबुद्धे कहेल छे के ऽआ विषयसुखो क्षणिक-नाशवंत छे.' आम सर्वज्ञनी वाणीमां वैविध्य शिष्यनी भूमिकाने लीधे होय छे. परंतु वास्तवमां आ सर्वज्ञोमां अने तेमनी देशनामां भेद = तफावत नथी. (गा.27) जो देशना श्रोतानी भूमिका प्रमाणे अपाय तो तेनाथी श्रोताने चोक्कस लाभ थाय. तीर्थंकर भगवंतोने, पूर्वे त्रीजा भवमां भावेल करुणा-भावनाथी बंधायेल, तीर्थंकरनामकर्म परोपकारमां अमोघ निमित्त छे. तेथी तीर्थंकरनी एक ज देशना विविध श्रोताने पोतानी योग्यता मुजब परिणमे छे. पण तेना लीधे तीर्थंकर सर्वज्ञ भगवंतमां विलक्षणता सिद्ध थई न शके. अर्थात् सर्वज्ञत्वनी अपेक्षाए तीर्थंकर पण बीजा सर्वज्ञनी समान ज छे. (गा.28) अथवा कलिकालना कारणे kapila vagere maharSionI देशना विविध प्रकारनी थई गई छे. पण ते देशनानुं मूळ तो परमार्थथी सर्वज्ञनी ज देशना छे. ते कारणे ते नयदेशना विविध प्रकारनी बनी होवा छतां पण ते धर्मदेशना अप्रमाणभूत न कहेवाय. तेने अप्रमाणभूत कहेवा द्वारा सर्वज्ञनी अवज्ञा करवी ते अत्यंत नुकसानकारक छे. (गा.29) सर्वज्ञना वचनने अनुसरीने ज प्रवृत्ति करवी जोईए. तेना वचनमां विवाद उभो करनारा तर्क-कुतर्कप्रधान वचनोमां आस्था न राखवी. कारण के भर्तृहरिए पण वाक्यपदीय ग्रंथमां जणावेल छे के एक विद्वान जे वातने पोतानी बुद्धि-तर्क-उदाहरणो द्वारा साची साबित करे ते वातने बीजो
Page #38
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * 23 थी 26 बत्रीसीनो टूंकसार 37 विद्वान तर्क-उदाहरणो द्वारा बीजी ज रीते सिद्ध करी देखाडे छे. (गा.30) जो अतीन्द्रिय पदार्थनुं स्वरूप मात्र तर्कथी जाणी शकातुं होत तो अत्यार सुधीना दीर्घ काळमां जब्बर तार्किकशिरोमणि पुरुषो थई गया. तेमणे ते अतीन्द्रिय पदार्थनो निर्णय पोतानी बुद्धि द्वारा सचोट रीते करी लीधो होत. पण तेवुं न बनवाथी सिद्ध थाय छे के अतीन्द्रिय पदार्थनो अभ्रान्त निर्णय सर्वज्ञवचनथी ज थई शके. (गा.31) माटे आगममां नजर करता साधके कुतर्कनो आग्रह छोडवो जोईए. तो ज क्रियात्मक धर्म अने क्षायोपशमिक धर्मोनी प्राप्ति थाय. त्यार पछी क्षायिक केवळज्ञानादि गुणोनी प्राप्ति थाय छे. आम मोक्षमार्गमां बाधक एवा कुतर्कने सौप्रथम छोडवानी मुमुक्षुओने सोनेरी शिखामण आपीने 23मी बत्रीसी ग्रंथकारश्रीए पूर्ण करेल छे. (गा.32) * 24. सद्दष्टिद्वात्रिंशिका : टूंक्सार 24मी बत्रीसीमां योगनी छेल्ली चार दृष्टिओनुं निरूपण महोपाध्यायजी महाराजे करेल छे. छेल्ली चार योगदृष्टिओ ग्रन्थिभेद थया पछी मळे छे. पूर्वनी चार दृष्टिओ ग्रन्थिभेद थया पहेलां चरमावर्तमां मळे छे. माटे ग्रंथकारश्रीए प्रारंभमां ज जणावेल छे के पांचमी स्थिरादष्टि ग्रंथिभेद करीने सम्यग्दर्शन मेळवनारा जीवोने ज होय छे. क्षयोपशमनी अपेक्षाए ते जीवोना बोधमां कदाच तरतमता होई शके परंतु आत्मादि तत्त्वनो बोध मूळमांथी संपूर्णतया उच्छेद न पामे. अहीं जीवने 'प्रत्याहार' नामनुं योगनुं पांचमुं अंग प्राप्त थाय छे. अहींथी भ्रम नामनो दोष 2वाना थाय छे अने सूक्ष्म बोध नामनो गुण प्रगटे छे. (गा.1) मातेला सांढ जेवी बळवान थईने बाह्य विषयोमां सतत भटकती एवी ईन्द्रियो बहिर्मुखता छोडीने पोताना स्वरूपने सन्मुख बने तेवी चित्तनिरोधस्वरूप अवस्था प्रत्याहार कहेवाय छे. सामे पडेली खुल्ली, दूधथी भरेली, तपेलीमां मोढुं नाखवाथी माथे पडेल लाकडीना मारने अनेकवार अनुभवी चूकेली बिलाडी दूधमां मोढुं नाखवानुं छोडी दे छे ते रीते असार विषयोना तेवा स्वभावथी भावित थयेली जीवनी ईन्द्रियो विषयोथी अटकी जाय छे. आ ज प्रत्याहारनुं फळ छे. (गा.2) ग्रंथिभेदथी बळवान विवेकदृष्टिने मेळवनार आवा जीवोने भोगसुखादि प्रवृत्ति लज्जास्पद लागे छे, पछी ते भोगप्रवृत्ति चक्रवर्तीनी के देवनी भले ने होय. (गा.3) 'सकल जगत ते एंठवर्ती, अथवा स्वप्रसमान ते कहीए ज्ञानी-दशा, बाकी वाचा ज्ञान' आ उक्ति मुजब स्थिराइष्टिमां ज्ञानस्वभावस्वरूप आत्मा ज आदरणीय लागे छे. बीजुं बधुं ज असारभूत लागे छे. (गा.4) बेडी लोखंडनी होय के सोनानी पण अंते तो बंधन ज छे. तेम पुण्य अने पाप बन्ने संसारमां बांधनारा बंधन ज छे. आवी पारदर्शक मान्यता स्थिरादृष्टिना जीवनी पासे होय छे. 'कर्मजनित सुख ते दुःखरूप, सुख ते आतमझांख' आ छे निर्मळ समकितीना उद्गार ! (गा.5) 'आग चंदनमांथी उत्पन्न थाय के कोलसामांथी पण ते बाळवानुं ज काम करे. ते रीते धर्मथी पण उत्पन्न थता भोगसुख प्रायः नुकसानकारी ज थाय छे' - आवुं मानीने स्थिरादष्टिमां रहेल जीव ईन्द्रियोमां आसक्त थतो नथी. (गा.6) भोगना संस्कार भोगेच्छाना दमनथी के शमनथी रवाना थता नथी पण विषयोनी तुच्छता-असारताना विचारथी भावित थवाथी थाय che. A che भोगतृष्णानुं दहन. आ रीते अलौल्य वगेरे गुणो प्रगटे छे. शाआधरपद्धति नामना ग्रंथमां कहेल छे के ऽलोलतानो अभाव, कोमळता, शरीरमां सुगंध, मळ-मूत्रनी अल्पता, शरीरनी कांति, मुख उपर प्रसन्नता, अवाजनी सौम्यता वगेरे योगनी प्रवृत्तिना प्राथमिक चिह्नो छे.' ते उपरांत पण अनेक विशेषता आवा जीवोमां प्रगटे छे. तेमनामां
Page #39
--------------------------------------------------------------------------
________________ 38 * 23 थी 26 बत्रीसीनो टूंकसार * द्वात्रिंशिका स्वाभाविक रीते ऊंची कक्षाना गुणो प्रगटे छे - खीले छे - विकसे छे - दढ बने छे अने परलोकमां पण साथे आवे छे. (गा.7). - छठ्ठी कान्तादृष्टिमां रहेला जीवने धारणा नामनुं योगनुं छठ्ठुं अंग मळे छे. अहींथी अन्यमुद्र नामनो दोष रवाना थाय छे. मीमांसां नामनो गुण प्रगटे छे. तेमनी पासे आत्मबळ घणुं होय छे. शुभ अध्यवसायोनी स्थिरता पण लांबी होय छे. आवा योगीना मनमांथी केष-वासना-स्वार्थ जेवा भावो ओगळी जवाथी लांबो समय तेमनी प्रशस्त धारणा टके छे. धारणा एटले चित्तने एक स्थानमां बांधी राखवुं. आनी असर शरीर पर पण थाय छे. जेम के मुखाकृतिनी सौम्यता, शरीरनी कांति vagere vikase che. आथी ते योगी स्वाभाविक रीते लोकोने प्रिय लागे छे. आ योगीओ पासे आक्षेपक ज्ञान होय छे. विविध प्रवृत्ति वखते पण तेमनुं मन श्रुतधर्ममां ज होय छे. तेथी कर्मजन्य भोगसुख तेमना माटे भवभ्रमणनुं कारण बनता नथी. आवा योगीनी विशेषता बतावता श्रीहरिभद्रसूरिजी महाराजे योगदष्टिसमुच्चय ग्रंथमां जणाव्युं छे के आवा योगी आसक्ति विना, केवळ कर्मोदयथी खेंचाईने आवेला भोगसुखोने केवळ असंगभावे भोगवे छे. माटे नवा कर्मने तेओ बांधता नथी. रणमां मृगजळने जोवा छतां तेमां मूंझाया वगर पसार थता होशियार मुसाफर जेवा आ योगीओ चक्रवर्तीना के ईन्द्रना भोगसुखने पण मृगजळ तुल्य मानता होय छे. मृगजळमां सत्यजळनी कल्पना मुसाफरने उभो राखी दे छे ते रीते भोगमां मूढ जीवो मोक्षमार्गमां आगळ वधता अटकी जाय छे. परंतु कांतादृष्टिवाळा योगीओ आ रीते मूढ बनता नथी. परंतु अम्मलितपणे मोक्षमार्गे आगळ वधे छे. (गा.8 थी 14) नानकडा दीवाने वायु बूझवी नांखे छे परंतु भयंकर दावानळने तो ते ज वायु सहाय करे छे. तेम कान्तादष्टिमां भोगशक्ति धर्मशक्ति करतां निर्बळ बनी होवाथी भोगशक्ति तेओनी धर्मशक्तिने खतम करी शकती नथी पण तेने सहायक बने छे. स्थिरादष्टिना जीव माटे भोगसुखो प्रमादमां सहकारी बनी शके छे. परंतु कान्तादष्टिमां सम्यक ज्ञाननो अत्यंत उत्कर्ष थवाथी ते भोगसुखो प्रमादमां सहकारी बनता नथी. कान्तादष्टिना जीवो संसारमां रहेला होय तो पण तेओनी प्रत्येक प्रवृत्ति कामदेव श्रावक वगेरेनी जेम कर्मनिर्जरा करावनारी होय छे. आवा जीवोमां तत्त्वज्ञाननो प्रकाश झळहळतो होय छे. माटे अविचारितपणुं-मूढता-असमंजसपणाने अहीं अवकाश ज नथी. (गा.15-16) सातमी प्रभाष्टि ध्यानना कारणे अत्यंत रोचक-प्रिय बने छे. अहीं जीवमां तत्त्वमतिपत्ति नामनो गुण प्रगटे छे अने रोग नामनो दोष जाय छे. आ दृष्टि सत्यवृत्तिपदने लावनारी che. A yogIone thato zuddha Atmatattvano anubhava मध्याह्न काळना सूर्यप्रकाश सामान होय छे. ध्याननुं बळ, ज्ञाननी पारदर्शकता अने आत्मविशुद्धिना बळथी आत्मतत्त्वनुं असंगपणुं-धैर्य-ध्रौव्य वगेरे अहीं वधु विशद स्वरूपे जणाय छे. (गा.17) धारणाना विषयमां मनना उपयोगनी अत्यंत एकतानता एटले ध्यान. तेनाथी उत्कृष्ट स्वाधीन तात्त्विक सुख प्रवर्ते छे. कारण के योगदृष्टिसमुच्चय जेवा श्वेतांबर ग्रंथोमां, ईब्दोपदेश जेवा दिगंबर ग्रंथोमां, उदान वगेरे बौद्ध ग्रन्थोमां, भागवत जेवा वैदिक शास्त्रोमां, कवितामृतकूप जेवा काव्योमां एक सरखी वात कहेल छे के बधी ज पराधीन चीज दु:खरूप छे अने जे स्वाधीन छे ते बधुं परमार्थथी सुख छे. (गा.18-19) जेम वादळा विनाना आकाशमां चंद्रप्रकाश कायम लायेलो ज रहे छे तेम तत्त्वबोध निर्मळ होय तो महात्माओने सदा माटे ध्यान ज चालु रहे छे. विहार वगेरे क्रिया ध्यानबाधक बनती नथी. (गा.20)
Page #40
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * 23 थी 26 बत्रीसीनो टूंकसार 39 सतत शास्त्रवचनने याद करीने दीर्घ समय सुधी आराधना करवाथी पडेला प्रबळ संस्कारना कारणे ते-ते शास्त्रवचनने याद कर्या विना ज सहजभावे स्वभूमिकायोग्य आराधना प्रभादृष्टिवाळा योगीओ करे छे. आवी आराधनाना एकसरखा धाराबद्ध परिणामो तेमने प्रगट थया करे छे. तेने ज असंग अनुष्ठान के सत्प्रवृत्ति पद कहेवाय. आ असंग अनुष्ठानने सांख्यो प्रशांतवाहिता नामथी, बौद्धो विसभागपरिक्षय नामथी, शैव दर्शनीओ शिववर्त्य नामथी अने महाव्रतिको ध्रुवाख्वा नामथी बोलावे छे. (गा.21-22) * पातंजल दर्शननी प्रक्रियाने लक्षमां राखीने प्रशांतवाहिता (असंग अनुष्ठान स्थानीय) सारी रीते ओळखाववा माटे ग्रंथकारश्रीमद्द योगसूत्रना आधारे जणावे छे के सर्वार्थता चित्तनो विक्षेप. ते न होय तो जे एकाग्रता प्रगटे तेने समाधिपरिणाम कहेवाय. निरोधजन्य शुभ संस्कारनो आविर्भाव अने व्युत्थानजन्य अशुभ संस्कारनो तिरोभाव एटले वृत्तिनिरोधपरिणाम. अतीतकाळना प्रत्ययो शांत प्रत्ययो. अने वर्तमानमां स्फुरेला प्रत्ययो = उदित प्रत्ययो. एकाग्रता परिणाम एटले तुल्य शांतौदित प्रत्ययवाळी अवस्था. प्रभादृष्टिना योगी आ त्रण परिणामने साधे छे. माटे आ दष्टि सत्प्रवृत्तिपदने लावनारी कहेवायेल छे. कारण के आनाथी परिपूर्ण प्रशांतवाहिता प्रगटे छे. (गा.23-24-25) = आठमी पराष्टिमां समाधि नामनुं योगनुं आठमुं अंग मळे छे. आसंग नामनो दोष अहीं नथी रहेतो अने तत्त्वप्रवृत्ति नामनो गुण प्रगटे छे. आवा योगीना आत्मामां सर्वप्रकारे विशुद्धि प्रगटेली होय छे. अने तेमनुं मन निर्विकल्प होय छे. आ दृष्टि समाधिनिष्ठ होय छे. (गा.27) 'हुं जाणुं छुं, हुं विचारुं छुं आ बधा ज्ञानना आकारो = प्रत्ययाकारो कहेवाय. 'हुं ध्यान करुं छुं' आने ध्यानाकार कहेवाय. आ बन्ने रवाना थाय तेवी उच्चतम आत्मदशाने समाधि कहेवाय. अथवा ध्याता-ध्येय-ध्याननुं ज्यां संकलन होय तेने ध्यान कहेवाय. अने ते ध्यानमांथी तेवुं संकलन/प्रतिभास नीकळी जाय अने अभेदभावे ध्येयस्वरूप ज मात्र अनुभवाय तो तेने समाधि कहेवाय. (गा.27) भोजन भूख्या माणसने जरूरी छे. तृप्त जीवने भोजन क्रियानी आवश्यकता होती नथी. ते रीते पराष्टिवाळा जीवोने अतिचारो ज नथी लागता. माटे तेमने प्रतिक्रमण वगेरे चारित्राचार, वाचनापृच्छनादि ज्ञानाचार अने साधर्मिकवात्सल्य वगेरे दर्शनाचार वगेरे होता नथी. आ योगीओनी भिक्षाटन वगेरे प्रवृत्ति पण सामान्य जीव करता निर्जरानी अपेक्षाए विलक्षण होय छे. जेम नजर नजरमां फरक होय छे तेम क्रिया क्रियामां पण फरक होय छे. रत्नना वेपारथी जेम रत्ननो जाणकार कृतार्थ थाय छे तेम अपूर्वकरण गुणस्थानके धर्मसंन्यासनो विनियोग करवाथी आ योगीओ कृतार्थ थाय छे. उत्सुकता निवृत्त थवाथी आ योगीओ सर्व लब्धिओना फळने मेळवी छेवटे केवळज्ञानने संप्राप्त करे छे. पछी पोताना पुण्य अने जीवनी योग्यता प्रमाणे जीवो उपर उपकार करीने योगनो छेडो शैलेशीकरण प्राप्त करे छे. योगनिरोध द्वारा अघाति कर्मनी निर्जरा करीने लोकांते परमानंदमां मग्न बने छे. (गा.28-32) = आवुं कहीने 24मी बत्रीसी ग्रंथकारश्रीए पूर्ण करेल छे. 25. क्लेशहानोपायद्वात्रिंशिका : टूंक्सार मोक्षमां जवानी प्रबळ ईच्छा होवा छतां पण जीवने मोक्षे जवामां जे तत्त्व नडतररूप थाय
Page #41
--------------------------------------------------------------------------
________________ 40 * 23 थी 26 बत्रीसीनो टूंकसार * द्वात्रिंशिका छे तेने कोई कर्म कहे छे, कोई अविद्या कहे छे, कोई अदृष्ट कहे छे, कोई पाश कहे छे. नाम गमे ते होय पण ते तत्त्व जीवने संसारमां क्लेश-संलेश पेदा करावे che eTaluM to nizcita ja che. तेथी ग्रंथकारश्री तेने "क्लेश" नामथी ज जणाववानुं योग्य जाणी तेना उच्छेदनो हेतु शुं छे ? ए अंगे विविध दर्शनोमां प्रवर्तती जुदी-जुदी मान्यता जणावी तेनी समीक्षा 25मी बत्रीसमां करे छे. प्रारंभमां ज जैन सिद्धान्त जणावता ग्रन्थकारश्री कहे छे के "सम्यक ज्ञान अने सदनुष्ठान = क्रिया कर्मरूपी क्लेशने दूर करवानो सचोट उपाय छे जेम जंगलमां बे मुसाफरमां एक आंधळो अने बीजो लंगडो होय अने अचानक जंगलमां आग लागे तो तेमांथी बचवा बन्ने परस्पर सहयोग आपीने, एक थईने-संपीने काम करे छे. लंगडा छतां देखता एवा बीजा मुसाफरने आंधळो माणस पोताने खभे बेसाडे छे. अने तेना कहेवा प्रमाणे चालता चालता बन्ने आगथी बचीने नगरमां पहोंचे छे. आम समीलित ज्ञान अने क्रिया, कर्म-दावानळथी छूटवा अने मोक्ष-नगरमां पहोंचवानो उत्तम उपाय छे. (गा.1) बौद्धमते "क्यांय पण आत्मा नथी आवी प्रतीतिरूप नैराभ्यदर्शन क्लेशनाशक तरीके मान्य करवामां आवे छे. आत्मा होय तो हुं अने मारुं' एवो भाव जागे. तेनाथी बचवा माटे नैराभ्यदर्शन भाव अमृत छे - एम बौद्ध माने छे. आत्मदर्शन थाय तो पोताना सुखनी अने परलोकनी चिंता, मूर्छा, तृष्णा वगेरे थाय. आ विकृति नैराम्यदर्शनमां नथी. बीज ज न होय तो अंकुरो क्यांथी होय ! आत्मदर्शने ज ममता-आसक्तिनुं कारण छे. तथा देवलोक, अप्सरा वगेरेनी ईच्छानुं कारण छे. तेनाथी पुनर्जन्मनी परंपरा वधे छे. आम आत्मदर्शन वैराग्यविरोधी, मोक्षविरोधी अने संसारकारण छे - आवुं बौद्धो माने छे. पण ग्रन्थकारश्री तेनी समीक्षा करतां जणावे छे के ते बराबर नथी. कारण के - (गा.2-5) बौद्धमतसंमत नैराश्य एटले (1) आत्मानो अभाव के (2) क्षणिक आत्मा? आम बे विकल्प उभा थाय छे. जो आत्मा होय ज नहि तो विपश्यना, पंचशील वगेरेनी प्ररूपणा थई नहि शके कारण के आत्मा विना मुक्ति कोनी ? आत्मा ज न होय तो अष्टांग योगनी साधना पण कोण करे ? जेम कुंवारी शीलवती कन्याने "मने पुत्र थयो एवुं तात्त्विक ज्ञान संभवित नथी, ते रीते आत्मा ज न होय तो निराम्य स्वरूप विकल्प पण थई शके नहि. माटे "मारे आजीवन मौन छे' एवुं बोलनार माणसनी जेम "आत्मा नथी' आवुं बोलनारनी वात हास्यास्पद बने छे. - शून्यवादी माध्यमिक बौद्धना मतनुं निराकरण कर्या बाद ज्ञानाद्वैतवादी योगाचार नामना बौद्ध विद्वानना मतनी पण ग्रंथकारश्रीए समीक्षा करेल छे. आ दुनियामां कोई पण पदार्थ वास्तवमां हाजर नथी परंतु ते ज्ञाननो ज केवळ आकार छे. आवी योगाचारनी दलील उपर पोतानी तर्कनी कातर फेरवता महोपाध्यायश्री कहे छे के जेम ज्ञान वास्तविक छे तेम ज्ञानथी भिन्न आत्मा अने बाह्य जगत पण वास्तविक पदार्थ छे. (गा.6-7) नैराम्य = क्षणिक आत्मा. आत्मा क्षणभंगुर होवाथी न होवा बराबर छे - आवो बीजो विकल्प पण ग्रीकारश्रीनी दृष्टिए बराबर नथी. "दयादान करनार आत्मा भवांतरमां देव तरीके उत्पन्न थाय छे तथा हिंसादि करनार नारक रूपे उत्पन्न थाय छे आ प्रमाणे बौद्धना त्रिपिटकोमां बतावेली वात संगत त्यारे ज थाय जो आत्माने सर्वथा क्षणिक न मानीए. आ रीते बीजो विकल्प
Page #42
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * 23 थी 26 बत्रीसीनो टूंकसार * पण बराबर नथी. (1) जो दया-दान वगेरे करनार आत्मक्षण के तेनो स्वभाव बीजी क्षणे ज सर्वथा रवाना थतो होय तो ते आत्मा देवात्मा रूपे उत्पन्न थशे नहि अने (2) जो दान-दयादि पुण्यकर्म करनार आत्मक्षणनो स्वभाव देवात्मणने उत्पन्न करवानो होय पण स्वनाशोत्पादक स्वभाव न होय - एवुं मानीए तो ते आत्मक्षणनो द्वितीयक्षणे नाश नहि थई शके. आम बौद्धोने बन्ने मतमां समस्या उभी थशे. (गा.8-9) "जे में पूर्वे अनुभव कर्यो हतो ते ज हुं अत्यारे स्मरण करुं छुं. आवी प्रतीति = प्रत्यभिज्ञा प्रमाण आत्माने क्षणिक मानवामां संगत न थाय. "भीम खाय अने शकुनिने शक्ति मळे" एवी नादिरशाही कोईने मान्य नथी. परंतु "जे करे ते ज तेनुं फळ मेळवे" आवो नियम सर्वथा क्षणिकवादी बौद्धमतमां संगत बनतो नथी. माटे काल्पनिक आत्मसंतान अने एकांतक्षणिकवाद अप्रामाणिक सिद्ध थाय छे. (गा.10) उपप्लव = विभागसंतति = रागादि प्रवाह अने विभागपरिक्षय = रागादि क्लेशनो क्षय. रागादिनुं कारण अनादिकालीन मोहना संस्कार छे. मोह मूळमांथी रवाना थाय एटले उपप्लवनो विच्छेद थाय. प्रस्तुतमां बौद्ध लोको दलील करे छे के "आत्माने नित्य मानो तो रागादि क्लेश थाय. अनित्य आत्मामां रागादि क्लेश न थाय." परंतु ग्रंथकारश्री कहे छे के रागादि थवानुं कारण आत्मदर्शन के नित्यआत्मदर्शन नथी. परंतु पोतानो मोह = मूढदशा छे. मूढता रवाना थाय तो ध्रुवआत्मदर्शन थवा छतां पण रागादि उपप्लव थवानी शक्यता नथी. आथी रागादि न थवा देवा माटे मूढदशानो त्याग करवानी जरूर छे; नहि के नित्य आत्मानो त्याग करवानी. "दुःखे पेट अने कूटे माथुं' आवी नीति पंडितने शोभे नहि - आवुं जणावीने ग्रंथकारश्रीए क्लेशौच्छेदना उपाय अंगे बौद्ध दर्शनना निराम्यवादनुं निराकरण करेल छे. महोपाध्यायजी महाराजे 2 थी 11 श्लोक सुधीमां बौद्धदर्शननी मान्यतानुं प्रतिपादन अने निराकरण करेल छे. (गा.10-11) पातंजल दर्शन प्रमाणे उपप्लव विनानी विवेकख्याति लेशोनो उच्छेद करे छे. मिथ्या अभिमान विनानी अंतर्मुख बुद्धिमां पुरुषप्रतिबिंबनी संक्रांतिने विवेकख्याति कहेवाय. तेनी सळंग धारा टके तो उपप्लव विनानी विवेकख्याति जाणवी. आ विवेकञातिना सात प्रकार छे. चार प्रकारनी कार्यविमुक्ति अने त्रण प्रकारनी चित्तविमुक्ति. कार्यविमुक्ति प्रयत्नसाध्य छे अने चित्तविमुक्ति प्रयत्न विना प्रगटे छे. आवुं वाचस्पतिमिश्र तत्त्ववैशारदीमां जणावे छे. (गा.12-13). विवेकख्यातिना बळथी अविद्या नाश पामे छे. अविद्या चार स्वरूपे होय-प्रसुत, तन, विच्छिन्न अने उदार. नानुं बाळक टेका विना चाली न शके तेम निमित्तना अभावे मनमां पडेला - एम ने एम रहेला रागादि क्लेशो प्रसुप्त कहेवाय. प्रतिपक्षनी भावनाथी शिथिल थयेला क्लेशोने तनुं कहेवाय. तेने कार्य करवा माटे प्रस्तुत करतां घणी वधारे निमित्तो जोईए. प्रतिपक्षी फ्लेशथी अभिभूत थयेला क्लेशो विच्छिन्न कहेवाय. पवनंजयने अंजनासुंदरी उपरनो द्वेष माता-पितादिना कहेवा छतां रवाना न थयो आ समये तेनो अंजनासुंदरी परनो राग विच्छिन्न थयो एम कहेवाय. तमाम सहकारी कारणो मळवाथी पोतानुं काम करनारा क्लेशो उदार कहेवाय. जेम के कामासक्त युवान TI.वी.मां मध्यरात्रिए पीकचर जोतो होय त्यारे राग उदार अवस्था वाळो कहेवाय. (गा.14-17). अविद्या, अस्मिता, राग, द्वेष अने अभिनिवेश - आ पांच क्लेश कहेवाय. अविद्या = गेरसमज. दा.त. अनित्य शरीरादिमां नित्यत्वनो बोध. अस्मिता = पुरुष अने अंतःकरणमां एकत्वनी बुद्धि.
Page #43
--------------------------------------------------------------------------
________________ 42 * 23 थी 26 बत्रीसीनो टूंकसार द्वात्रिंशिका पुरुष चेतन छे. अने अंतःकरण जड छे. छतां ते बन्नेमां जे ऐक्यनो आभास थाय ते अस्मिता कहेवाय. अथवा तो साचुं न जणावुं ते अविद्या अने खोटुं जणावुं ते अस्मिता. राग = सुखनी सामग्रीमां लोभनो परिणाम. द्वेष = दुःखना कारणोनी निंदा. 'शरीरनो वियोग मने न थाव' ईत्यादि दढ अभिलाषा अभिनिवेश. (गा.18 थी 20) = उपर जणावेल पांच क्लेशोथी धर्म-अधर्म स्वरूप कर्माशय थाय छे. ते आलोक अने परलोकमां अनुभूतिनो विषय बने छे. अविद्या वगेरेना कारणे जन्म, आयुष्य (जीवन) अने भोग नामनो कर्मविपाक प्रवर्ते छे. ते दुःखदायी अने सुखदायी एम बे प्रकारना होय छे. ते बन्ने प्रकारना कर्मविपाक विवेकी जीवने माटे (1) परिणामना कारणे (2) तापना लीधे (3) संस्कारना हेतुथी तथा (4) गुणवृत्तिविरोधना निमित्ते दु:खमय छे. ते आ रीते - (1) भोगनी प्रवृत्तिना परिणामे तृष्णानुं दुःख वधतुं जाय छे. (2) सगवडोनो राग तेना विरोधी साधनो पर द्वेष-तिरस्कार करावे छे. द्वेष एटले ज ताप-संताप. (3) सतत सामग्रीमां सुख-दु:खना विचारोथी उभा थता तेवा संस्कारो संसारने चालु रखावशे. आम ते संसारना हेतु बनशे. (4) पातंजल दर्शनना मते अंतःकरण सत्त्व-रजस्तमस् एम त्रिगुणात्मक छे. एकनी अनुभूति वखते गौण रूपे बीजा बेनी पण अनुभूति थवाथी तमाम कर्मविपाक दुःखात्मक ज छे. (गा.21-22) विवेक भेद, ख्याति ज्ञान, अख्याति अज्ञान. विवेकाख्याति = भेदाज्ञान अविद्या. ज्यां सुधी अविद्या छे त्यां सुधी ज संसार छे. पछी संसार नथी. (गा.23) आ रीते गा.12 थी 23 सुधी पातंजल दर्शननो सिद्धांत बतावीने त्यार बाद ग्रंथकारश्रीए जैनदर्शन मुजब, तेमां एकांतवादना लीधे आवता दोषोने लीधे, पातंजल मतनुं निराकरण करेल छे. = = = पातंजल दर्शन मुजब पुरुष आकाशनी जेम सर्वदा nirlepa che to पछी ते अविद्या वगेरे क्लेशथी बंधाई न शके. ते कायम मुक्त होय तो संसारना उच्छेद माटे तेणे प्रयत्न करवो नहि पडे अने मोक्ष स्वयं सर्वदा हाजर ज रहेशे. आमां तो मोक्षपुरुषार्थनो पण उच्छेद थई जशे. एकांते अपरिणामी एवा आत्माने तात्त्विक बुद्धिसंयोग थतो ज नथी - एवो पातंजल सिद्धान्त बराबर नथी. कारण के आमां तो क्लेश अने तेनो उच्छेद पण मात्र कल्पनारूप बनी जशे. अने मात्र कल्पना तो क्यारेय पण अर्थसाधक प्रयोजनसाधक बनी न शके. (गा.24-25) == 'मोक्षदशामां अंतःकरण न होवाथी मुक्तिकालीन ज्ञान निर्विषयक होय छे. अर्थात् मोक्षमां चैतन्यस्वरूप ज्ञान होवा छतां तेनो कोई विषय होतो नथी' आवुं पातंजलदर्शनमां मनाय छे. आ वात बराबर नथी. कारण के अंतःकरण न होवा छतां निरावरण ज्ञानरूप विषयपरिच्छेदसामग्री हाजर होवाथी सविषयक ज्ञान रवाना थतुं नथी. 'विवेकख्याति' शब्द ज आत्मामां ज्ञानने जणावे छे अने ते सविषयक छे. आम मुक्तिकालीन आत्मचैतन्य सविषयक सिद्ध थाय छे. माटे पातंजल विद्वानो पुरुषने चैतन्यस्वरूप मानवा छतां तेमां सर्वज्ञत्वस्वभाव नथी मानता ते पण मात्र तेमनी मान्यतानो ज विलास छे. - आवुं योगबिंदुमां श्रीहरिभद्रसूरिजी महाराजा जणावे छे. आवुं कहीने पातंजलमतनी समीक्षा ग्रन्थकारश्रीए पूर्ण करेल छे. (गा.26) = तार्किक नैयायिको कहे छे के - "भूतकाळनुं दुःख नाश पाम्युं छे, वर्तमाननुं दुःख नाश पामवानुं छे. माटे मात्र भविष्यकालीन चरम एवा दुःखने क्लेशने उत्पन्न करीने तेनो नाश करवो ते ज =
Page #44
--------------------------------------------------------------------------
________________ 43 द्वात्रिंशिका * 23 थी 26 बत्रीसीनो टूंकसार * मोक्षपुरुषार्थ छे. परंतु ग्रन्थकारश्री तेनी समीक्षा करतां कहे छे के चरमदुःखध्वस पूर्वकालीन दुःखध्वसनी जेम अर्थसमाजसिद्ध छे. माटे तेनुं कोई चोक्कस कारण बनी न शके. वळी, तेमना मते तो मोक्षमां जेम दुःख नथी तेम सुख वगेरे पण नथी. जेमां जराय सुख मळवानुं न होय एवी कष्टदायक मोक्षसाधनानी प्रवृत्ति कोई डाह्यो माणस करे ज नहि. माटे तैयायिकमान्य मोक्ष अने मोक्षमार्ग बन्ने विवेकीने मान्य बनी न शके. (गा.28). जैनमते मुक्ति परमानंदमय छे. ते दुःखथी अने दुःखना कारणोथी = कर्मथी रहित छे. तमाम दुःखनो अने कर्मनो नाश सम्यगृज्ञान अने सम्यक्रियाथी ज थाय छे. पापकर्मोनो नाश योगथी थाय छे, भोगथी नहि. कारण के तेमां तो अनवस्था आवे. नैयायिकोना मते मोक्षगामी योगीओ मोक्षे जतां पूर्वे कूतरा, बिलाडा, कागडा वगेरे अनेक जन्ममां भोगववा योग्य कर्मोने माटे तेवा तेवा शरीरने एक ज भवमां एकी साथे धारण करीने कायमूहथी (= अनेकशरीरवृंदथी) कर्म खपावे छे. ग्रन्थकारश्री जणावे छे के आ वात जुगुप्सनीय अने काल्पनिक छे. जो मात्र भोगथी ज कर्मक्षय मानवामां आवे तो प्रायश्चित्त वगेरे पण नकामा कहेवा पडे. वळी, भगवद्गीतामां "हे अर्जुन ! ज्ञानाग्नि सर्व कर्मोने भस्मीभूत करे छे" आवुं जणावेल छे ते पण निरर्थक थाय. माटे "कर्मो भोगववाथी ज नाश पामे एवो नियम बांधवाना बदले निकाचित कर्मो भोगववाथी ज नाश पामे तेवो नियम स्वीकारवो वधु व्याजबी छे. आ रीते कर्मक्लेशनो उच्छेद थवाथी शाश्वत सिद्धशिला नामना स्थानने साधक पामे छे. आम जैनसिद्धान्तहार्द जणावीने ग्रन्थकारश्रीए 25मी बत्रीसी पूर्ण करेल छे. (गा.30-32) 26. योगमायाभ्यद्वाबिंशिश्न : टूंक्यार 25मी बत्रीसीमां योग द्वारा कर्मक्षय थाय - आ वात करी हती. 26मी बत्रीसीमां योगनो महिमा वर्णवेल छे. पातंजलदर्शनमां दर्शावेल योगविभूतिओनुं पण वर्णन तथा समीक्षण आ बत्रीसीमां करवामां आवेल छे. प्रारंभमां ज योगनो महिमा जणावता ग्रंथकारश्री कहे छे के शास्त्रनुं रहस्य योग छे. योग मोक्षनी केडी छे, विबोने शांत करनार छे, कल्याणनुं कारण छे. (गा.1) बीजी ज गाथामां गंभीर वात करता ग्रंथकारश्री कहे छे के धनवान माणसने पुत्र, पत्नी द्वारा जेम संसारनी वृद्धि थाय छे तेम शास्त्रो पण योग विना पंडितोने संसारनी वृद्धि करावे छे. (गा.2) योगरूपी कल्पवृक्षथी आ लोकमां लब्धिओ मळे छे, परलोकमां अभ्यदय थाय छे, परमात्माने आधीन थवाय छे. (गा.3) आवा योगनुं फळ पतंजलि ऋषिना योगसूत्र नामना ग्रंथने आधारे पांचथी एकवीस गाथा सुधी जणावी पछी ग्रंथकारश्री जैनदर्शनमुजब अहीं योगफळ बतावे छे. पातंजल दर्शन मुजब, संयम = धारणा, ध्यान अने समाधिने एक विषयमां स्थापित करवा. त्रण प्रकारना परिणाम स्वरूप संयम(= धर्म स्वरूप परिणाम, लक्षण स्वरूप परिणाम अने अवस्थारूप परिणामना संयम)थी अतीत अने अनागत विषयनुं ज्ञान थाय छे. शब्द-अर्थ-बुद्धिसंबंधी संयमथी हंस, मृग, साप वगेरे तमाम जीवोना शब्दनुं ज्ञान थाय छे. संस्कारमां संयम करवाथी पूर्वे अनुभवेल जन्मोनी स्मृति थाय छे, पूर्वजन्मनुं ज्ञान थाय छे. रूपने विशे संयम करवाथी रूपशक्तिनुं स्तंभन थतां योगीने अदृश्य थवानी शक्ति प्रगट थाय छे. कर्मना भेदोने विशे संयम करवाथी अरिष्ट द्वारा मृत्युनुं ज्ञान थाय छे. आध्यात्मिक, आधिभौतिक अने आधिदैविक एम त्रण प्रकारना अरिष्ट जाणवा.
Page #45
--------------------------------------------------------------------------
________________ 44 * 23 थी 26 बत्रीसीनो टूंकसार * द्वात्रिंशिका कानने बंध करतां जो अवाज न संभळाय तो मृत्युकाळ नजीक छे एम जाणवुं. आ आध्यात्मिक अरिष्ट छे. आकाशमां विकृत छायापुरुषनुं दर्शन मृत्युनुं सूचक छे. आ आधिभौतिक अरिष्ट जाणवुं. तथा स्वर्गनुं अचानक दर्शन वगेरेथी आसन्न परलोकगमन सूचवाय ते आधिदैविक अरिष्ट जाणवुं. ते रीते मैत्री वगेरे भावना प्रवृष्ट बने तो तेवा संयमथी ते भावनानुं बळ मळे छे. हाथीना बळनुं संयम करवाथी हाथी जेवी ताकात योगीमां प्रगटे छे. (गा.5-7) प्रकाशमय सूर्यने विशे संयम करवाथी सात लोकनुं ज्ञान थाय छे. चंद्रने विशे संयम करवाथी ताराना यूहनुं ज्ञान थाय छे. ध्रुवताराने विशे संयम करवाथी ताराओनी नियत स्थळमां नियत समये थनारी गतिनुं ज्ञान थाय छे. नाभिने विशे संयम करवाथी रसवाहीनी, मलवाहिनी वगेरे नाडीओना स्थाननुं ज्ञान थाय छे. कंठकूप विशे संयम करवाथी भूख-तरस रवाना थाय छे. कंठकूपनी नीचेना भागमां रहेली कूर्मनाडीने विशे संयम करवाथी मननी चंचळता दूर थाय छे. मूर्धज्योतिने विशे संयम करवाथी सिद्धोनुं दर्शन थाय छे. पातंजलदर्शन मुजब, सिद्ध एटले स्वर्ग अने पृथ्वीनी वच्चे रहेला दिव्यपुरुषो जाणवा. (गा.8-9) विशिष्ट प्रतिभास्वरूप प्रातिजज्ञानना संयमथी प्रगट थतुं तारकज्ञान चारे बाजुनुं ज्ञान करावे छे. कमळना आकारवाळा, छातीना डाबा भागमां रहेला हृदयने विशे संयम करवाथी पोताना अने बीजाना मनना राग-द्वेष-संस्कार वगेरेनुं ज्ञान थाय छे. परार्थ एवा भोगथी भिन्न स्वार्थमां संयम करवाथी पुरुषने विशे ज्ञान थाय छे. (गा.10). स्वार्थ = पुरुषसंयमना अभ्यासथी प्रतिभज्ञान थाय छे. तेना प्रतापे योगी सूक्ष्म-व्यवहित वगेरे पदार्थोने साक्षात् जुए छे. श्रोत्रेन्द्रियनुं ज्ञान प्रकृष्ट थवाथी योगी दिव्य शब्दने जाणे छे. आ रीते पांचे ईन्द्रियने विशे समजी लेवुं. आवा संयोगमां जो योगीने पोतानुं जीवन सार्थक-कृतार्थ थई गयुं एम लागे तो तेनो साधनानो वेग-उत्साह घटी जाय. आत्मानुं ओजस अने मननी पवित्रता रवाना थाय. दिव्य अनुभूतिनी आसक्ति वधे. आम ते सांसारिक भावोमां फसाई जाय. पण जो तेना प्रत्ये निर्लेप रही साधना चालु राखे तो तेनी समाधिमां आ अनुभूति विह्नरूप न बने. (गा.11) "आत्मा भोक्ता छे तथा चित्त भोग्य छे' - आ रीते संवेदन थाय ते देहबंध कहेवाय. शरीरबंधना कारणोनी शिथिलताथी अने शरीरमां रहेली नाडीओना निर्णयनी शक्तिथी योगीना चित्तनो परकायप्रवेश थाय छे. अर्थात् तेवा योगी मरेला पशु-पंखी के मानवीना देहमां प्रवेशी तेनो भोगवटो करी शके छे. आ योगनी एक प्रकारनी सिद्धि छे. (गा.12) आ रीते पांच प्रकारना वायु उपर विजय मेळववाथी मळती सिद्धिओ, दिव्यकर्णप्राप्ति, आकाशगामिनी लब्धि, पंचभूत विजय, अणिमा-महिमादि आठ ऐश्वर्यनो प्रादुर्भाव, विशोका सिद्धि वगेरे अनेक सिद्धिओनो योगसूत्र मुजब उल्लेख प्रस्तुत ग्रंथमां गाथा 21 सुधी करेल छे. जिज्ञासुओ 26मी बत्रीसीना विवेचनमां दष्टिपात करी शके छे. ग्रन्थकारश्री जणावे छे के मुख्यतया उपरोक्त सिद्धिओने ज्ञानसिद्धि अने शक्तिसिद्धि एम बे प्रकारना विभागमां गोठवी शकाय. ज्ञानसिद्धिमां ज्ञानावरण कर्मनो क्षयोपशम कारण छे तथा हाथी जेवुं बळ वगेरे शक्तिसिद्धिमां विर्यातराय कर्मनो क्षयोपशम आदि कारण छे. जैनदर्शन मुजब संयम = सदोष प्रवृत्तिनो त्याग अने निर्दोष प्रवृत्तिनो समन्वय. आवु संयम ज उपर कहेल सिद्धिनुं कारण छे. कारण के पातंजलमत मुजब, अगणित पदार्थथी भरपूर विश्वना प्रत्येक पदार्थनुं प्रणिधान = संयम करीने तेनी सिद्धि करवी ते अल्पजीवी मनुष्य माटे अशक्य छे. जैन दर्शन मुजब, शास्त्रविहित
Page #46
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * 23 थी 26 बत्रीसीनो टूंकसार अनुष्ठाननुं प्रणिधान करवा स्वरूप संयमथी ज मोहनीय कर्म रवाना थतां शेष अघातिकर्मत्रिक-उन्मूलन द्वारा सर्व विषयक ज्ञान उत्पन्न थई शके छे. (गा.22) आगळ वधतां ग्रंथकारश्री जणावे छे के प्रायश्चित्त पापनुं नाशक छे. माटे ते पण योग छे. तथा अंतःकोटाकोटीनी स्थितिवाळा कर्मोनो नाश करवामां सहायक धर्मसंन्यास पण योग छे. तेवा योगथी निकाचित कर्मोनो पण क्षय थाय छे. कुटिल वृक्षोने jema Aga saLagAve che tema yoga क्षणवारमां कुटिल कर्मोने खतम करे छे. पक्षपात विना वरसता वरसाद अने पथराता सूर्यप्रकाश जेवो योग पापी-धर्म बधाने तारवानुं काम करे छे. आत्मामां प्रवेशता पापोने अटकाववा 'योग' एवा बे अक्षरनुं ध्यान पण वज्रनी स्टोपर छे. (गा.23-27) 45 रसोई करी जीवाडनार आगनी साथे अटकचाळा करवाथी ते आग मारक बनी शके तेम तारक एवा योगनो आजीविका माटे उपयोग करवाथी (= पेट भरवा दीक्षा लेवी वगेरेथी) ते योग संसार वधारनार बनी शके छे. साचा आशयथी योगनी झंखना/स्पृहा करवामां पण संसारनो ताप शांत थाय छे. स्वर्ग-सरोवरनी शीतळ लहेरीओनो स्पर्श थाय छे. भरतचक्रीए आ योगना बळे ज आरिसामहेलमां पण कैवल्यलक्ष्मी मेळवी हती. अने पूर्वे (अनादि निगोद राशिमां अने केळना झाडना भवमां) धर्म न मेळववा छतां आ योगना माहात्म्यथी ज मरूदेवा माताए मोक्षपदने प्राप्त कर्युं हतुं - आम जैनदर्शन संबंधी वक्तव्य दर्शावीने योगमाहात्म्य बत्रीसी ग्रंथकारश्रीए पूर्ण karela che. (gA.28-32)
Page #47
--------------------------------------------------------------------------
________________ 46 द्वात्रिंशिका राम ...... द्वात्रिशत् द्वात्रिशिका प्रकरण छठ्ठा भागनी विषयमार्गदर्शिक 23. कुतर्कग्रह निवृत्ति द्वात्रिंशिका शील-योग-श्रद्धावतां तत्त्वदर्शिता ........... 1572 कुतर्कग्रहविलयोपायद्योतनम् ................ 1555 | शास्तृभेदकल्पनमज्ञानम् ................... 1573 पुतई वियित्र मने 4 3 ....... 1555 | तमाम सर्वशो से छे .................... 1573 कदाग्रहादेः गुणनाशकता .................... 1556 | सर्वज्ञैक्यमीमांसा .... ............... ........1574 श्रुत-शाम-समापिम मा 25वो ........ 1556 | तमाम प्राज्ञ धर्मात्मा एक सर्वज्ञना शरणे . 1574 पञ्चविधा शीलव्याख्या. .............1557 निरतिशयगुणवत्त्वेन प्रतिपत्तिः सर्वज्ञगोचरा .... 1575 तत्त्वाभिनिवेशस्याऽऽदरणीयता ................. ............1558 | हरि-हर-बुद्ध-जिनादिशब्दानामेकार्थता .......... 1576 525712 भाटे योगानी प्रवृत्ति ... 1558 | छद्मस्थस्य कार्येन विशेषग्रहाऽयोगः .......... 1577 कलिकालयोगिनो विवादबहुलाः .................. 1559 सर्वशनो संपूर्णतया पश्यिय सर्वशने पतंजलि महर्षिनी शिखामण . 1559 न डोय ............ .........1577 सम्यग्नयबोधविरहतः शास्त्रकलहः ................ 1560 | सामान्यप्रतिपत्त्यंशेन सर्वयोगिसाम्यम् ............1578 शब्दार्थोभयभेदेन विकल्पत्रैविध्यम् ............ 1561 | सर्वयोगिषु सर्वज्ञसेवकत्वाऽभेदः ................. 1579 कुतर्कः प्रायः जातिरूपः ......................... 1562 | सर्वज्ञवचनरुच्या कर्मतानवम् ............... 1580 H-RAJU विषय vis5 असार ....... 1562 दूरासन्नादिभेदस्य सर्वज्ञसेवकाऽभेदाऽबाधकता ... 1581 स्वभावोत्तरपर्यन्तः कुतर्क................ 1563 | सर्वज्ञाऽभेदात् तद्भक्त्यभेदः .................. 1582 तभा छेदी 415 स्वभाव ............ 1563 | यथा गतिस्तथा मतिरिति न्यायो कुतर्कस्वरूपपरामर्शः ......................1564 | विपरीतश्च .... ..........1583 स्वभावस्याऽपर्यनुयोज्यता .................. 1565 मे 2नी मस्तिनु 35 ................. 1583 अयस्कान्तोदाहरणविचारः ........... ..........1566 / | दृष्टिसंमोहः सर्वदोषशेखरः .. ........................1584 कल्पनागौरवादेः युक्तिसिद्धाऽबाधकत्वम् ........ 1567 | विलक्ष!- विक्षळ् मातिन sva35 ........ 1584 तमाम प्रा2n। 31529 ॥ सुखम ........... 1567 | आशयभेदे फलभेदः .......1585 गौरवाऽप्रामाण्यस्य दुर्ग्रहत्वम् ...................1568 | गन्तव्याऽभेदेऽध्वाऽभेदः ......................1586 निरालम्बनज्ञानमीमांसा .................. 1569 | बोधराजप्रज्ञापना .................................... 1587 yo||yaarmt उत्थान ...................... 1568 त्रिविध पोधनो परियय ...................1587 अतीन्द्रियार्थसिद्धौ कुतर्काऽसामर्थ्यम् ........... 1570 | रत्नोपलम्भोदाहरणविमर्शः ..................... 1588 मतान्द्रय वस्तुने sapaqli कुतई पैनो .. 1570 | क्लिष्टकर्माऽभावे विघ्नाभावः ................ 1589 शास्त्रस्वरूपविद्योतनम् .................. 1571 | सहनुठाननु सक्ष......................... 1588 मतान्द्रिय पस्तु शास्त्रगम्य ................. 1571 | एकाङ्गादिवैकल्ये सदनुष्ठानस्वरूपमीमांसा ..... 1590
Page #48
--------------------------------------------------------------------------
________________ द्वात्रिंशिका संसार अने मोक्षने देनारा अनुष्ठाननी ओळख .. 1590 | स्मृति संजीवनी बुद्ध्यादिभेदेऽनुष्ठानफलभेदः . - 1591 1592 1592 श्रुतशक्तिसमावेशेऽनुबन्धसिद्धिः . असंमोहजन्य क्रिया शीघ्र मुक्तिदायक प्राकृतभावविरक्तानामासन्नमुक्तिः . भेदमां पण अभेद अनुभवसिद्ध. समतैव मोक्षमार्गः नामभेदेऽपि मुक्त्यभेदः . परब्रह्मादिव्युत्पत्तिः निर्वाणाऽसम्मोहे विवादविरहः सर्वज्ञदेशनामां भेदभावनी विचारणा द्रव्यप्रधान-कपिलदेशनाबीजद्योतनम् पर्यायप्रधान-बुद्धदेशनाप्रयोजनाऽऽविष्कारः एकतरनयदेशनाऽपि सम्मता कपिलादिनी देशना सर्वज्ञमूलक आर्यापवादो जिह्वाच्छेदाधिकः सर्वे नयाः स्वस्थाने शुद्धाः . कपिलादीनां सर्वज्ञत्वमीमांसा तर्कवादेऽनवस्थानम् .. भर्तृहरिनो अभिप्राय . हेतुवादेनाऽतीन्द्रियार्थासिद्धिः अभिनिवेशोऽसङ्गानुष्ठानविरोधी शठतया स्वपक्षसाधकयुक्तिः कदाग्रहात्मिका. 1593 1593 सुगत-कपिलादीनां अन्वय-व्यतिरेकज्ञानम्. नानाविधाऽद्वैतदेशनाप्रयोजनाऽऽविष्करणम् . 1601 बौद्धदर्शने सर्वथाक्षणभङ्गाऽनङ्गीकारः . सुगतदर्शने भवान्तर-कर्मादिस्वीकारः 1602 1603 महात्मनां कारणं विना द्रव्याऽसत्याऽप्रयोगः . 1604 विकारानुरूपः प्रतिकारः आध्यात्मिकभावैः शास्त्राविर्भावः 1594 1595 1596 1597 1597 दृष्टिमां सूक्ष्मता लावीखे. 24. सद्वृष्टि द्वात्रिंशिका बोधनैर्मल्याभावकारणविमर्शः स्थिरा दृष्टिनुं विवेचन अतिचारकारणमीमांसा . मिथ्यात्वाद्यनुबन्धविच्छेदविमर्शः प्रत्याहारनो परिचय जैनदर्शने दर्शनान्तरे च प्रत्याहारस्वरूपम् पञ्चविध-प्रत्याहारस्वरूपम् सत्त्वापत्ति-विलापिनीभूमिकयोः समवतारः. 1598 . 1599 | सम्यग्दृष्टिः नित्यमुद्विग्नः सांसारिक चेष्टा धूलीक्रीडातुल्य 1600 स्थिरायां सम्यगाजीविकासमवतारः परंज्योतिः परं तत्त्वम् जगत् तत्त्वतः भ्रमविषयः स्थिरायां विलापिन्याः समवतारः परोक्षाऽपरोक्षात्मदर्शनभेदकोपदर्शनम् 1605 . 1606 सत्त्वापत्तिभूमिकासमवतारः ? 6 0 7 | फणिधरना फटाटोपतुल्य भोगसुखो . 1907 सातवेदनीयकर्मणो दुःखकारिता . 1608 इतनी दृष्टिखे पुएय जने पाप समान. . 1609 पुण्यस्य हेममयबन्धनत्वम् 1610 विशुद्धभोगस्य प्रमादबीजत्वाभावः 47 1611 सत्य-मन्त्रसंस्कृताग्नेरदाहकता 1611 / बन्धनाऽबन्धनाऽनेकान्तः .. 1612 1613 1615 1616 1617 1617 1618 1619 1619 1620 1621 1622 1623 1623 1624 1625 1626 1627 . 1628 1629 1629 1630 1630 . 1631 1632 1633 1634 सम्यक्त्वादेः परमार्थतोऽबन्धकता 1635 1636 रागादिविरहे भोगस्याऽबन्धकता सम्भोगात् तात्त्विकविरत्ययोगः 1637 . 1614 भोगसुखथी वासना रवाना थाय नहि..... 1637
Page #49
--------------------------------------------------------------------------
________________ 48 भोगाऽसारताविभावनम् . योगसिद्धलक्षणानि . सम्यग्दृशः चित्तवृत्तिविलोकनम् स्थिरस्वभावादन्यमुद्दोषत्यागः बन्ता दृष्टिनी कान्ति . धारणासिद्धिचिह्नप्रज्ञापनम् धारणानी ओळखाण .. धारणासिद्धिहेतूपदर्शनम् कान्तायां सम्यग्व्यायामसमवतारः आक्षेपकज्ञानमाहात्म्यम् अन्तादृष्टिमां लोग पहा लवद्वारा न आत्मोपयोगस्थैर्ये प्रवृत्तिः निवृत्तितुल्या भोगसुखो मृगजळ तुल्य भासे भोगस्वरूपदर्शनम् . तात्त्विकविपश्यनाविद्योतनम् यथावद् दर्शनेऽसङ्गभावोपलब्धिः * विषयमार्गदृर्शिआ 1638 अध्यात्मचिन्तनैकाग्र्ये मदनमदपलायनम् . 1639 | सातभी प्रभा दृष्टिनुं प्रतिपाहन . 1640 शुद्धात्मगोचरविशदतरानुभवोपायाः 1641 ध्याननो परियय 1641 प्राथमिक परिपक्वध्यानयोः विभेदोपदर्शनम्. 1642 | पारतन्त्र्यात् परं न दुःखम् . 1942 सुख-दुःखनी व्याख्या. अनुत्तरसुराणां कान्ता दृष्टिः दर्शनान्तरेऽपि सम्यग्दर्शनात् क्षिप्रं मुक्तिः असंसक्तिभूमिकासमवतारः कान्तायां मीमांसाप्रकारः . 1643 . 1644 1645 बने. 1945 1646 आत्मवञ्चनापाकरणोपदेशः आत्मवित् कर्म न बध्नाति भोगमां सुखसाधनतानी बुद्धि डूबाडे.. भोगे तत्त्वबुद्धिः विपाकदारुणा तत्त्वदृष्टिकार्योपदर्शनम् . कान्ता दृष्टिमां भोगशक्ति निर्बळ बने स्त्रिया इव धर्मशक्तेः पुरुषायितत्वम् भोगानुपधानेऽवश्यभोग्यकर्मक्षयाऽयोगः स्थिरा-कान्तादृष्ट्योः भेदसाधनम् स्थिरा भने अन्ता दृष्टिनो तझवत चारित्रविरोधिपरिणामविरहेऽपि चारित्राऽलाभः .... 1657 * स्वातन्त्र्यात् परं न सुखम् . निश्चय - व्यवहारनयानुरोधेन सुख - दुःखयोः व्याख्या.... 1667 प्रभायां सम्यक् स्मृतिसमवतारः 1668 जो निर्माण होय तो ध्यान डायम रहे.... 1968 1946 प्रभायां पदार्थाऽभावनाभूमिकासमवतारः 1669 1670 . 1647 प्रभायां सूक्ष्मभावदोषप्रतिघातपरायणता . 1648 | सत्प्रवृत्तिप = असंग अनुष्ठान . 1649 ध्यानाऽबाधिनी संयमदेहनिर्वाहमात्रार्थक्रिया....... 1670 . 1671 . 1650 असंग अनुष्ठानना पर्यायवाची शब्दों 1671 1651 प्रशान्तवाहितावैविध्यम् 1672 1673 . 1651 पूर्वापरविरोधपरिहारः . 1652 प्रशांतवाहितानो परियय 1673 1674 1653 संस्कारद्वैविध्योपवर्णनम् 1653 निरोधपरिणामविमर्शः . 1654 समाधिपरिणामप्रज्ञापना 1675 1676 . 1655 परिणामत्रैविध्यमीमांसा 1677 1656 | तमाम पदार्थ अन्वयव्यतिरे 1956 संपन्न-पातंजल द्वात्रिंशिका 1662 1662 1663 1663 .1664 1665 1965 1666 1660 परायां आसङ्गदोषोच्छेदः. 1661 खाभी पर दृष्टिनी योजनाए 1677 प्रकारान्तरेण त्रिविधपरिणामविमर्शः 1678 . 1658 पातञ्जलदर्शने एकस्याऽपि अनेकपरिणामाश्रयता 1679 1659 महासमाधिबीजनिर्देशः 1680 1681 1681 www.jaineifbrary.org
Page #50
--------------------------------------------------------------------------
________________ द्वात्रिंशिका प्रभा - परादृष्ट्योः भेदद्योतनम् . उपेक्षाभावनाऽऽसङ्गोऽपि त्याज्यः परमसमाधियोगस्थापनम् . स्वयोग्यतानुसारेण परत आध्यात्मिकलाभः . तन्त्रान्तरेऽपि मुक्तेः पुनरागमनाऽभावः डूबकी लगावो, रत्न मळशे शास्त्रसमुद्रना पेटाळमां समाधौ ज्ञान-ध्यानाकारराहित्यम् समाधिनी समभा... ज्ञानात्मकोऽपि समाधिः योगस्य षडष्ट- पञ्चदशाद्यङ्गानि नानाविधा समाधिव्याख्या 1708 . 1688 | खात्मा विना वडता } विकल्प न संभवे चैन 1708 परायां तुर्यगाभूमिकासमवतारः परायां विदेहमुक्तताभूमिकासमवतारः परार्दष्टिमां निराचारपद .. . 1689 नैरात्म्यज्ञानाऽसम्भवः 1709 1688 | नैरात्म्यदर्शनस्योच्छृङ्खलताप्रयोजकत्वम् . 1710 परायाः कालमान- गुणस्थानकादिविमर्शः 1690 नैरात्म्यदर्शनस्य वैराग्योपयोगिता 1711 समतासुखमपरोक्षम् . 1691 आत्मक्षणिकतामीमांसा 1712 समान आचारमां पण फळभेदथी भेद 1681 खेडांतक्षशिता जाघित - नैन... 1712 रत्नशिक्षादृगुदाहरणपरामर्शः . . 1692 बौद्धदर्शनेऽपि कर्मस्वीकारः 1713 कर्ताऽपि न कर्ता . 1693 निरन्वयनाशे कार्योदयाऽयोगः 1714 धर्मसंन्यास विनियोगथी महात्मा कृतार्थ .... 1983 | सर्वथा शून्यमाथी सन असंभव - ऊन..... 1714 . 1694 क्षणिकत्वस्वस्मत्रैविध्य मीमांसा. 1695 सिद्धान्तानुसारतः क्लेशहानोपायद्योतनम् . सम्यक् ज्ञान-क्रियाथी कर्मोच्छेद . * शुष्कज्ञानस्य क्लेशाऽनाशकता सर्वदर्शनेषु ज्ञानक्रियासमुच्चयः. नैरात्म्यवादमीमांसा त्रिविध-षड्विधतृष्णोपदर्शनम् नैरात्म्यदर्शन समाधिराज - बौद्ध तृष्णाया जन्मादिवर्धकत्वम् 25. क्लेशहान उपाय द्वात्रिंशिका विषयमार्गदर्शिका - 1704 . 1682 | नैरात्म्यदर्शनथी भूर्छानाश- जउद्ध आत्मकामनातः सर्वेषां काम्यता 1683 1705 . 1684 | आत्मदर्शन विना आत्मराग असंभव- जउद्ध 1705 1684 आत्मदर्शनस्य वैराग्यप्रतिबन्धकताविचारः ......... 1706 1707 1707 ...... . 1685 नैरात्म्यवादापाकरणम् 1686 | नैरात्म्यदर्शन हूस्से। 1687 नैरात्म्यदर्शने वक्ता न सम्भवति 1699 1699 1696 1697 कथञ्चिन्नित्यपक्षे प्रत्यभिज्ञादिसम्भवः 1698 भेडांतक्षशि वाध्मां प्रत्यभिज्ञा वगेरे असंगत छैन ... 1718 सर्वथाक्षणिकत्वे तर्काद्यसम्भवः 1719 ध्रुवात्मदर्शनतो रागोत्पादविचारः 1720 ध्रुव आत्मानुं दर्शन रागजनक नथी - जैन... 1720 1721 1722 1722 1700 1701 1702 निवृत्तिस्वभावत्वे उत्तरलक्षणजननाऽसम्भवः स्याद्वादसिद्धिः 1703 1703 . 1704 उपप्लववशात् स्नेहोत्पादविचारः . बुद्धदर्शने संवृतित्रैविध्यविचारः . उसेश विना स्नेह-राग न 4न्मे - वैन 49 परतत्त्वदर्शने विषयरागविलयः नैरात्म्यदर्शनस्य बन्धनरूपता. स्याद्वादे सापेक्षतया नैरात्म्यदर्शनसम्मतिः 1715 1716 1717 1718 1723 1724 . 1725
Page #51
--------------------------------------------------------------------------
________________ ............1750 ....... 50 * विषयमाहा * द्वात्रिंशिका विवेकख्यातिपयलोचनम् .......1726 | पातं48 सिद्धान्तनुं ni2|4295 ............... 1746 विध्याति देशना - पातदेग्46 6शन.... 1726 | संयोगहानस्य कैवल्यरूपता ............... 1747 प्रान्तभूमिप्रज्ञापरामर्शः ................. ................. 1727 | pAixematama भोक्षपुरुषार्थनो 32 ........ 1747 विवेस्ध्यातिना सात 4512 .................. 1727 | हेय-हेयहेतु-हान-हानोपायवर्णनम् ............... 1748 कुशलपुरुषावस्थोपवर्णनम् .................. 1728 शहानि नामात्र - छैन .............. 1748 व्यासमतानुसारेण सप्तविधा प्रज्ञा .............. 1729 स्वशक्ति-स्वामिशक्तिविमर्शः .................. 1749 चतुर्विधाः क्लेशाः .....................................1730 | साताऽसातबन्धविचारवैफल्यम् ........................ अविद्या अन्य क्लेशनी जन्मभूमि - पातंजल. 1730 | s8पना अर्थसा5नथी - हैन .............. 1750 प्रतिपक्षभावनोपवर्णनम् ............ ........1731 उपचाराश्रयणप्रयोजनविमर्शः .......................... 1751 प्रसङ्ख्यानोदये क्लेशानां वन्ध्यता .... ............ 1732 | सविषयकत्वं ज्ञानस्वभावस्य .................. 1752 विच्छिन्नक्लेशस्वख्पद्योतनम् ..................... ............1733 | मुक्तिकालीन ज्ञान सविषयक ज होय - जैन . 17पर उदारसङ्क्लेशनिरूपणम् ... 1734 | भात्मयैतन्य विषय deg4 डीय - हैन ....... 1752 अविद्यादिपञ्चविधक्लेशप्रतिपादनम ...... 1735 | अप्राकृतज्ञानस्याऽविषयकत्वाऽसम्भवः ........... 1753 जोशना पांय 2 .. ...... 1735 | आत्मदर्शनतो मुक्तिविचारः ....................... 1754 अविद्याप्ररूपणा 1736 | विवेसुयाति सविषय deg4 डोय - हैन ....... 1754 अस्मितोपवर्णनम् ......................... 1737 विवेकख्यातेरन्तःकरणधर्मता .................. 1755 द्वेषाभिनिवेशव्याख्या. .1738 | सम्बन्धमात्रविरहे उपचाराऽसम्भवः ............. 1756 विधा भने मस्मितानो मे .............. 1738 | चित्तपृथक्करणार्थं योगिसमाधिव्यापारः ........... 1757 अभिनिवेशने ओळखीए . ................ 1738 | तत्त्वज्ञानान्निश्रेयसाधिगमविमर्शः ................ 1758 कर्मविपाकमीमांसा........................... 1739 52म:मध्वंस भोक्ष - नैयायि: .............. 1758 कर्मविपाकस्य दुःखरूपतासमर्थनम् .............. 1740 | सुखं विना दुःखार्थश्रमाऽयोगः .............. 1759 विडीने तमाम भविस् दु:535 .......... 1740 | नैयायिभान्य भोक्षपुरुषार्थनु ni2|429....... 1758 विषयोपभोगात् भोगतृष्णावृद्धिः ............... 1741 दुःखजिहासोः मरणादौ प्रवृत्त्यापादनम् ........ 1760 परिमयी मोदुले :पात्म .............. 1741 | साकर्यात् चरमत्वं न जातिः ............... 1761 विषयसुखानुभवकालेऽपि दुःखानुभूतिः ............ 1742 | ya2मत्य दु:5त्वव्याप्य ति नथी - हैन .... 1761 tA5 भने sN2|2थी भइण दु:535 ........ 1742 | व्यधिकरणयोरेकत्र समावेशदर्शनम् ...............1762 संस्कारदुःखरूपतोपवर्णनम् ............................1743 | शरी2प्रयोयतिव्याप्य विभिन्न शान्त-घोर-मूढप्रत्ययारम्भविचारः .....................1744 ya2मत्व सामा1i3 - हैन ............. 1762 गुणवृत्तिविरोधथी कर्मविपाक केवळ दुःखात्मक . 1744 | अर्थसमाजसिद्धत्वस्वरूपोपदर्शनम् .................... 1763 अविद्यारचितः संसारप्रपञ्चः .......................1745 | सखंड उपाधिरूप चमत्वनो पातञ्जलमते मोक्षपुरुषार्थोच्छेदापत्तिः ........... 1746 / स्वी॥2 व्यर्थ - हैन... ............. ......1953
Page #52
--------------------------------------------------------------------------
________________ द्वात्रिंशिका कायव्यूहापाकरणम् केवलिसमुद्घाते कायव्यूहभ्रमः प्रयोजकचित्तात् नानाचित्तोत्पादविचारः पातंजलोनी निर्माणचित्तकल्पना मूढता छे - जैन निकाचितानां भोगनाश्यत्वम् . निकाचित कर्म भोगववाथी ज एकान्तनियतिवादानङ्गीकारः भति तथा अखंड-सखंड उपाधिनी समा... 1794 परिणामत्रैविध्योपदर्शनम् सापेक्षनियतिस्वीकारः 1765 स्फोटादिस्वरूपशब्दप्रज्ञापना ज्ञान- क्रियाभ्यां मोक्षः . 1766 | योगनुं इज : पशु-पक्षीना तात्त्विक मोक्षमार्गनी ओळखाण 1766 अवाजनुं ज्ञान शब्दार्थप्रत्ययविवेकः लोगथी नहि पे। योगथी दुर्भक्षय - ज्ञान-क्रियादोषापाकरणोपायकथनम् प्रारब्ध कर्म अने संचित कर्मना नाशनी व्यवस्था भोगं विना कर्मनाशसमर्थनम् . कायव्यूहादि कल्पना अप्रामाणिक - जैन ज्ञानस्य कर्मनाशकत्वम् .. ज्ञान-कर्मसमुच्चयसमर्थनम् . चैन.......... रवाना थाय - * विषयभार्गदर्शिका . 1764 योगैज : खतीत अनागत ज्ञान ... योगमहिमा संयमजयात् प्रज्ञालोकप्रकाशनम् . na1799 * . 1767 पूर्वजन्मज्ञानोपायद्योतनम् . वैयाकरण-बृहज्जाबालीयादिमतनिरासः . भस्मधारणात्क्लेशोच्छेदप्रवादमूलद्योतनम् वाममार्गीयमुक्तिमार्गस्योन्मादकारित्वम् योगादेव मुक्तिसमर्थनम् . पुनरावर्तननी आधारशिला ऊहापोहनी UMDAI अने ऊंचाई. 26. योगमाहात्म्य द्वात्रिंशिका अमूलमन्त्रतन्त्रकार्मणोपदर्शनम् . परकीयचित्तज्ञानोपायाऽऽवेदनम् . 1767 कायरूपसंयमविमर्शः . 1768 1768 . 1769 3पसंयमथी योगी अदृश्य जने कर्मभेद संयमफलद्योतनम् सोपक्रम - निरुपक्रमकर्मनिरूपणम् मरणज्ञानलाभः 1770 1771 | मैत्री वगेरेना संयमथी जणनो आविर्भाव . 1772 विषयवती ज्योतिष्मती च प्रवृत्तिः 1773 | प्रवृत्त्यालोकसंन्यासफलप्रतिपादनम् . सूर्यचन्द्रादिसंयमफलप्रदर्शनम् . . 1773 | नाभिचक्रसंयमफलद्योतनम् . . 1774 | योगैज : लूजाहिनो नाश, मननी स्थिरता अने सिद्धदर्शन . 1774 | मनः स्थैर्योपायकथनम् . . 1775 सर्वज्ञानोपायप्रज्ञापनम् 2776 | प्रातिभ संयमथी विवेकख्यातिपूर्वकालीन 1777 तारकान 1778 प्रातिभज्ञानमीमांसा 1779 | हृदयसंयमथी स्व-पर चित्तज्ञान . 1780 | आत्मज्ञानलाभोपायप्रतिपादनम् परार्थभोगभिन्न स्वार्थसंयमथी पुरुषज्ञान पातञ्जलसम्मतभोगपदार्थप्ररूपणा 1781 1782 प्रातिभप्रभावप्रदर्शनम् 1783 | अणिमादिस्पृहा आत्मज्ञानप्रतिबन्धिका 51 1783 1784 1785 1785 1786 1787 1788 1789 1788 1790 1791 1792 1782 . 1793 1794 1795 1796 1796 1797 1798 1798 1799 1799 1800 .... 1800 1801 1802 1803
Page #53
--------------------------------------------------------------------------
________________ .............1829 52 * विषयमानहाशि . द्वात्रिंशिका साश्रवानाश्रवसिद्धिप्पररूपणम् ....................1804 | योगिचतुष्कप्रकाशनम् ......... .....1824 आर्याऽनार्यसिद्धिप्ररूपणम् ........................... 1805 | सादृश्य-वैसादृश्यनियामकनिरूपणम् ............... 1825 सिद्धि छतै उपसर्ग ........................ 1805 | विवेकख्यातेः भेदज्ञानोपलब्धिः ..................... 1826 शरीरबन्धप्ररूपणम् ................................ 1806 | तारकज्ञानमीमांसा ................................. 1827 योग : 524॥yprveshnii सिद्धि ............ 1806 | | कैवल्यलाभोपायविज्ञापनम् ............................. 1828 कर्मनाशात्सर्वत्र व्यवहारसिद्धिः .......... 1807 | ज्ञानावरणक्षयोपशमादेः सिद्धिकारणता ........... वायुजयनी सिद्धिओ. .................... 1807 पातंजलदर्शन समीक्षा .................... 1824 पञ्चविधवायुस्वख्मद्योतनम् ................. 1808 | सदसत्प्रवृत्तिनिवृत्तितः संयमकारणता ...... 1830 जलगामिनी लब्धि .......1809 | द्रव्यविशेषयोगादपि सिद्धिसमर्थनम .............1831 .... तो न प दिव्य बने................ 1808 | प्रायश्चित्तस्य योगत्वेन कर्मनाशकता........... 1832 दिव्यश्रोत्रलाभोपायकथनम् ................... 1810 | प्रायश्चित्त भने धर्मसंन्यास 595 योग छ ...... 1832 .... तो 201॥2मिनी मान्य प्रगट ....... 1810 | निकाचितकर्मणामपि तपसा क्षयः ............... 1833 महाविदेहा मनोवृत्ति ................... 1811 | इदानीन्तनप्रायश्चित्तफलमीमांसा ................. प्रकाशावरणक्षयहेतूहनम् ...............................1812 | | 'ज्ञानयोगः तपः शुद्धम्' मीमांसा ............... पंयाभूत vi45 ......................... 1812 | योगमाहात्म्यम् ... 1836 पृथिव्यादिगुणनिरूपणम् ............................... 1813 / पापीमाने 51 यो ता . 1836 योगिसङ्कल्पानुसारीणि भूतानि .............1814 | आशंसापरित्यागोपदेशः ............... 1837 महिमा घिमीनो प्रादुर्भाव ............ 1814 | 'योग' za06 55 t|26 ................ अणिमादिसिद्धौ नानामतप्रतिपादनम् ......... 1815 | योगानो दुरुप्यो। उपद्रपारी ............ ...1837 योगिसामर्थ्यदर्शनम् .......................1816 | पराभिमतेशस्य योगानुग्राह्यता ................. ........1838 अर्थभेदाऽकरणेऽपि तथादर्शनसामर्थ्यम् ............. .1817 भरत-मेरुदेवाप्रबन्धोपवर्णनम् ......1839 आमर्शादिलब्धिस्फोरणम् ...............................1818 | | भरतयहीने योगथी BACHA .......... ... 1838 इन्द्रियजयहेतुवर्णनम् .. ............................ 1819 मरुदेवा मातानो मोक्ष योगमूलक मधुप्रतीकसिद्धि समर्थनम 1820 | जयसिंहसूरिमतप्रकाशनम् ........................ सर्वज्ञत्वलाभकारणप्रदर्शनम् ............... 1821 | प्र मालवीमे ........................ 1841 विशोका सिद्धिः .....1822 | सवाल अभा2|, वा त्मा2|.... मधुमतीभूमिलाभे दिव्यामन्त्रणादि............. 1823 1835 ......... 1837 ........ 1840 ......1842
Page #54
--------------------------------------------------------------------------
________________ द्वात्रिंशिका 53 * त्रिनि नयनत 2151मां उद्धृत निघंटु, ओश, शनि ग्रंथोनी सूयि * निघण्टु-कोशयोरत्र नयलतोद्धृतानि च । ' न्यायादितन्त्रशास्त्राणां नामानि वच्मि मोदतः ॥ अभिधानसङ्ग्रहनिघण्टु निघण्टुसङ्ग्रह वैद्यकबृहन्निघण्टु कैयदेवनिघण्टु बृहान्नघण्टु वैद्यकशब्दसिन्धु धन्वन्तरिनिघण्टु बृहन्निघण्टुरत्नाकर शालिग्रामनिघण्टुभूषण भावप्रकाशनिघण्टु सोढलनिघण्टु निघण्टुरत्नाकर मदनपालनिघण्टु निघण्टशेष राजनिघण्टु निघण्टु अभिधानचिन्तामणि अमरकोश आप्टेशब्दकोश ओगिल्वीशब्दकोश कल्पद्रुमकोश द्रव्यगुणकोश राजनिघण्टुकोश शब्दसिन्धुकोश शब्दार्थचिन्तामणिकोश हलायुधकोश अज्ञानबोधिनी तत्त्वचिन्तामण्या- अद्वैतसिद्धि लोकवृत्ति आत्मतत्त्वविवेक तत्त्वप्रदीपिका आत्मतत्त्वविवेकवृत्ति तत्त्वप्रदीपिकावृत्ति कारिकावली तत्त्ववैशारदी किरणावली नवमुक्तिवादटीका किरणावली नैष्कर्म्यसिद्धिवृत्ति साङ्ख्यकारिकावृत्ति । न्यायकणिका किरणावलीप्रकाश न्यायकन्दलिका किरणावलीप्रकाशटिप्पण न्यायकुसुमाञ्जलि किरणावलीरहस्य न्यायकुसुमाञ्जलिखण्डनखण्डखाद्य प्रकाश तत्त्वचिन्तामणि न्यायचन्द्रिका तत्त्वचिन्तामणिप्रकाश न्यायतात्पर्यटीका न्यायतात्पर्यदीपिका न्यायभूषण पञ्चदशी । विवेकचूडामणि न्यायमञ्जरी प्रकरणपञ्चिका व्युत्पत्तिवाद न्यायरत्नाकर बौद्धाधिकारदीधिति व्योमवती (श्लोकवार्तिकवृत्ति) ब्रह्मसूत्र शक्तिवाद न्यायलीलावती ब्रह्मसूत्रशाङ्करभाष्य श्रीभाष्य न्यायवार्तिक मीमांसा शाबरभाष्य सङ्क्षपशारीरक न्यायवार्तिक- मीमांसाश्लोकवार्तिक । सम्बन्धवार्तिक तात्पर्यटीका मीमांसाश्लोकवार्तिक- | सर्वदर्शनसङ्ग्रह न्यायसार काशिकावृत्ति साङ्ख्यकारिका न्यायसारवृत्ति योगवार्तिक साङ्ख्यकारिकावृत्ति न्यायसिद्धान्तमुक्ता- वाक्यपदीय साङ्ख्यतत्त्व वलीप्रभावृत्ति वार्तिक (सुरेश्वरा- कौमुदीवृत्ति न्यायसूत्र चार्यकृत) साङ्ख्यप्रवचनभाष्य न्यायसूत्रभाष्य विज्ञानामृतभाष्य । स्फोटप्तिद्धिगोन्यायसूत्रवार्तिक विवरणप्रमेयसङग्रह । पालिकावृत्ति 1. नयलता व्याख्यामां साक्षीरूपे उद्धत करेला निघंटु ग्रंथो, कोश ग्रंथो अने न्यायादि दार्शनिक ग्रंथोना नामो अहीं दर्शावेल छे. प्रस्तुत ग्रंथोना स्थान वगेरेनी माहिती मेळववा माटे आठमा भागना परिशिष्ट-6मां जुओ पृ.2219 थी 2248
Page #55
--------------------------------------------------------------------------
________________ Cl Cros
Page #56
--------------------------------------------------------------------------
________________ 23- कुतर्कग्रह निवृत्ति द्वात्रिंशिका ( वीसभी सीजी RA) शीले परद्रोहविरतिलक्षणे । / 23/3 / / (पृ.1556) बीजा जीवोनो द्रोह करवामांथी पाछा फरवुं, अटकवुं ते शील कहेवाय छे. दुष्टकारणप्रभवस्य सत्कार्याऽहेतुत्वात् । / 23/6 / / (पृ.1561) खराब कारणथी उत्पन्न थयेलुं कार्य क्यारेय सुंदर कार्यनो हेतु बनी न शके. अतीन्द्रियाऽर्थानां सिद्ध्यर्थं न कुतर्कस्य कुत्रचिदवकाशः । / 23/12 / / (पृ.1570) अतीन्द्रिय पदार्थोनी सिद्धि माटे कुतर्कने कयांय अवकाश नथी. शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद् भवेत् । / 23/13 / / (पृ.1571) शास्त्रमां श्रद्धावान, शीलवान अने योगवान होय ते तत्त्ववेत्ता बनी शके.
Page #57
--------------------------------------------------------------------------
________________ शास्तृश्रद्धावतां zAstRbhedAM'gIkaraNaM अज्ञानम् । / 23/14 / / (पृ.1573) धर्मशास्त्रकारो प्रत्ये श्रद्धा धरावनारा लोको शास्त्रकारोमां भेदभावनी बुद्धिनो आश्रय करे छे ते तेओनुं अज्ञान छे. निरतिशयितगुणवत्त्वेन प्रतिपत्तेः वस्तुतः सर्वज्ञविषयकत्वात्, पुणवत्तावादिनेनैव तस्या मन्दिईर्थ ताररू/9. (पृ.9171) सर्वोत्कृष्ट गुणसंपन्नत्वरूपे जेनी भक्ति करवामां आवे. ते भक्ति सर्वज्ञविषयक ज कहेवाय. कारण के सर्वज्ञ ज सर्वोत्कृष्टगुण संपन्न होय, असर्वज्ञ नहि. उपास्य तत्त्वनो सर्वोत्कृष्ट गुणसंपन्नत्वरूपे स्वीकार करवो ते भक्ति ज छे. गुस्थानपरितितीरगेडपि योनिनामे व म आररू/रद्द (पृ.983) गुणस्थानकनी परिणति तरतमभाववाळी होवाथी योगीओमां ते अपेक्षाए भेद होवा छतां पण योगीओनो मार्ग एक ज छे. तत्त्वन सर्वत्र प्र: मुमुक्षुळामसात: टोररू/रूर (पृ.1614) परमार्थथी क्यांय पण आग्रह करवो ए मुमुक्षुओ माटे ayogya che.
Page #58
--------------------------------------------------------------------------
________________ कुतर्कग्रहविलयोपायद्योतनम् । / अथ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका । / 23 / / अनन्तरमवेद्यसंवेद्यपदं जेयमित्युक्तं, अत्र तज्जयेनैव कुतर्कनिवृत्तिर्भवति । सैव चाऽत्यन्तमा * * दरणीयेत्याह जीयमानेऽत्र राज्ञीव चमूचरपरिच्छदः । निवर्तते स्वतः शीघ्रं कुतर्कविषमग्रहः 2 / / 1 / / जीयमान इति । जीयमाने अत्र = अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । स्वत एव आत्मनैवाऽपरोपदेशेन शीघ्रं कुतर्क एव विषमग्रहो दृष्टाऽपायहेतुत्वेन क्रूरग्रहः, कुतर्कस्य विषमग्ग्रहः (=कुतर्कविषमग्रहः) कुटिलाऽऽवेशरूपो वा निवर्तते । राज्ञि जीयमान इव = ** नयलता अवेद्यादिपदं घोरमनन्तभवकारणम् । तज्जयेन जिनो भूयादसद्ग्रहनिवृत्तये ॥ 1 ॥ अत्र = त्रयोविंशतितमद्वात्रिंशिकायां तज्जयेनैव = अवेद्यसंवेद्यपदविजयेनैव जायमाना कुतर्कनिवृत्तिः अत्यन्तमादरणीया इत्याह- 'जीयमान' इति । अपरोपदेशेन = परोपदेशं विनैव निवर्तते = नियमेनाऽत्यन्तं पलायते, सम्यग्ज्ञानयोगात्, आगमप्रामाण्याऽवगमाच्च । चमूचरपरिच्छदः = सेना-पदाति-निगूढपुरुषदूतादिपरिवारः । तदुक्तं योगदृष्टिसमुच्चये जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतोऽत्यन्तं कुतर्कविषमग्रहः । / - ( यो दृ. स. 86 ) इति । तदुक्तं दशाश्रुतस्कन्धे अपि सेनावैम्मि णि जहा सेणा पणस्सई । एवं कम्माणि णस्संति मोहणिज्जे खयं गए । / - (द.श्रु.5/12 ) इति । यदपि प्रशमरतौ मस्तकसूचिविनाशात् तालस्य यथा ध्रुवो भवति नाशः । तद्वत्कर्मविनाशो हि मोहनीयक्षये नित्यम् । / - (प्र. रति. 266) इत्युक्तं यच्च तत्त्वार्थसारे गर्भसूच्यां विनष्टायां यथा बालो विनश्यति । तथा कर्म क्षयं याति मोहनीये क्षयं गते । / - (त.सा. 10 / 23 ) इत्युक्तं तदपीहाऽनुसन्धेयम् । - हतं सैन्यमनायकम् - ( नरा. 11) इति नराभरणवचनं न विना नायकं सेना मुहूर्त्तमपि तिष्ठति * क्तग्रहनिवृत्ति द्वात्रिंशिप्रकाश 22 मी बत्रीसीमां अवेघसंवेद्यपदने जीतवुं जोईए - आम जणाव्युं. अवेघसंवेद्यपदना जयथी ज कुतर्कनी निवृत्ति थाय छे. माटे अहीं 'कुतनिवृत्ति ज अत्यंत आदरणीय छे' - एवुं बताववा ग्रंथकारश्री कहे छे के * तर्क विचित्र ग्रह अने वळगाड छे हैं गाथार्थ :- जेम राजा जीताय तो तेनी सेना अने जासुसनो परिवार निवृत्त थाय छे तेम अवेघसंवेद्यपद जीताय तो कुतर्क स्वरूप विचित्र-ग्रह वळगाड स्वतः झडपथी निवृत्त थाय छे.(23/1) टीकार्थ :- अवेघसंवेद्यपद महामिथ्यात्वनुं कारण छे. माटे ज पशुता वगेरे शब्दोथी अवेघसंवेद्यपद शास्त्रोमां कहेवाय छे. आ अवेघसंवेद्यपद जीताय तो कुतर्क स्वरूप विचित्रग्रंह बीजाना उपदेश विना पोतानी जाते ज झडपथी निवृत्त थाय छे. जेम राहु-मंगळ वगेरे क्रूर ग्रह प्रत्यक्ष उपलब्ध थता अनर्थोनुं कारण छे तेम कुतर्क पण आ लोकमां देखाता अनेक अनर्थोनुं मजबूत मूळ छे. अथवा कुतर्कनो कुटिल आवेश = वळगाड पण विषमग्रह तरीके लई शकाय. ते पण अवेधसंवेद्यपद उपर विजय प्राप्त थतां स्वतः तरत ज रवाना थाय 1. हस्तादर्शे ... मवद्य...' इत्यशुद्धः पाठः । 2. हस्तादर्शे '...विषयग्रह' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः ।
Page #59
--------------------------------------------------------------------------
________________ 1556 * कदाग्रहादेः गुणनाशकता * द्वात्रिंशिका-23/3 चमूचर-परिच्छदः । / 1 / / शमाऽऽरामाऽनलज्वाला हिमानि' ज्ञानपङ्कजे । श्रद्धाशल्यं स्मयोल्लासः कुतर्कः सुन्याऽर्ग्ला॥2॥ शमेति । व्यक्तः । / 2 / / कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिमिच्छताम् । युक्तः पुनः श्रुते शीले समाधौ शुद्धचेतसाम् । / 3 / / ___कुतर्क इति । श्रुते = आगमे । 6 (म.भा. द्रोणपर्व-5/8) इति च महाभारतवचनमप्येतदर्थाऽनुपाति विज्ञेयम् । / 23/1 / / कुतर्कमुपमिनोति- 'शमारामेऽत्यादि । कुतर्को हि शमाऽऽरामाऽनलज्वाला, असदभिनिवेशजनकत्वात् । ज्ञानपङ्कजे हिमानि, यथावस्थितबोधोपघातभावात् । श्रद्धाशल्यं, यथाक्षयोपशमं यौक्तिकाऽर्थस्वीकारेऽपि आगमिकाऽर्थाऽप्रतिपत्तेः । स्मयोल्लासः, मिथ्याऽभिमानजनकत्वात् । सुनयाऽर्गला, मध्यस्थताभङ्गादिति । तदुक्तं योगदृष्टिसमुच्चये - बोधरोगः शमाऽपायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा । / - (यो.दृ.स.87) इति । इदमेव चेतसिकृत्य योगसारप्राभृते अमितगतिनाऽपि - बोधरोधः शमाऽपायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्को मानसो व्याधिआनशत्रुरनेकधा । / - (यो.सा. प्रा.7/52) इत्युक्तम् । अध्यात्मतत्त्वालोके न्यायविजयेनाऽपि - शमाम्बुवाहे प्रतिकूलवातं सद्बोधपद्मे च हिमोपपातम् । श्रद्धानशल्यं स्मयपोषकञ्च निजं हितं घ्नन्ति कुतर्कमेत्य । / - (a.tattvA.3/108) इत्येवं कुतर्कस्याऽपायकारित्वमुक्तम् । कुतर्काऽभिनिवेशस्य गुणोच्छेदकता तु - चौहि ठाणेहिं संते गुणे नासेज्जा । (1) कोहेणं, (2) पडिनिवेसेणं, (3) अकयण्णुयाए, (4) मिच्छत्ताभिणिवेसेणं (स्था.सू.4/4/370) इत्येवं स्थानाङ्गसूत्रोक्तेरपि प्रसिद्धैव । / 23/2 / / यतश्चैवमतः किं कार्यम् ? इत्याशङ्कायामाह- 'कुतर्क' इति । तत् = तस्मात् कारणात् = छे, जाणे के राजा उपर विजय मळतां तेनी सेना अने जासुसोनो परिवार रवाना थाय तेम.(23/1) गाथार्थ :- उपशम भाव स्वरूप बगीचानो नाश करवा माटे कुतर्क अग्निज्वाळा समान छे. ज्ञानस्वरूप कमळनो विनाश करवा माटे हिम समान कुतर्क छे. श्रद्धाने माटे कांटा समान वेदनादायक होय तो ते कुतर्क छे. मिथ्या अभिमानने कुतर्क उल्लसित करनार छे. तथा सुनयनी प्राप्तिमां कुतर्क नया (भागणीया-sTo52) समान छ. (27/2) विशेषार्थ - प्रशम, ज्ञान, श्रद्धा, सुनयने कुतर्क खतम करे छे तथा मिथ्याअभिमानने वधारे छे. माटे प्रशमभाव, ज्ञान आदिने ईच्छनारे वहेली तके कदाग्रहने छोडवो जोईए. आवुं अहीं सूचित थाय छे. (23/2) ह श्रुत-शील-समाधिमां आग्रह राखवो ह गाथार्थ - कुतर्कमां आग्रह राखवो ए मोक्षनी ईच्छा करता साधको माटे योग्य नथी. शुद्ध चित्तवाळा साधकोने माटे तो श्रत, शील अने समाधिमां आग्रह राखवो ए युक्तिसंगत छे. (23/3) टीकार्थ:- श्रुत एटले आगम. बीजा जीवोनो द्रोह करवामांथी पाछा फरवुं, अटकवुं ते शील तरीके 1. मुद्रितप्रतौ हस्तादर्श च 'हिमानी' इत्यशुद्धः पाठः । क्वचिच्च हस्तादर्श 'हिमाज्ञाने' इत्यशुद्धः पाठः ।
Page #60
--------------------------------------------------------------------------
________________ * पञ्चविधा शीलव्याख्या * ध्यानफलभूते । / 3 / / आगमनिरपेक्षतर्कणे तथाविधतद्ग्रहरूपः अ = = परद्रोहविरतिलक्षणे । समाधौ कुतर्कस्योपशम-सज्ज्ञान-श्रद्धा-सुनयनाशकत्वात् कुतर्के भिनिवेशो न = नैव युक्तः मुक्तिमिच्छतां मुमुक्षूणां शुद्धचेतसाम् । तर्हि किं कुत्राऽपि नैव युक्तोऽभिनिवेशः ? इत्याशङ्कायामाह - युक्तः = युक्तिसङ्गतः पुनः आगमे सर्वज्ञोपदिष्टाऽर्थप्रतिपादके, शीले परद्रोहविरतिलक्षणे । उपलक्षणात् पराऽनुग्रहादिग्रहः कार्यः । तदुक्तं महाभारते शान्तिपर्वणि - अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानञ्च शीलमेतत् प्रशस्यते । / - (म.भा.शां. 124/66) इति । धर्मरत्नकरण्डके वर्धमानसूरिभिस्तु शीलं चित्तसमाधानम् - ( धर्म.क. 11 / 141) इत्युक्त्म्। तदुक्तं पूर्वमिहापि योगभेदद्वात्रिंशिकायां शीलं = चित्तसमाधिः' ( द्वा. द्वा. 18/8-भाग-4 पृ. 1232) इति । तीर्थोद्गालीप्रकीर्णके च नाणाहिंतो चरणं पंचहिं समितीहिं तीहिं गुत्तीहिं । एयं सीलं भणितं जिणेहिं तेलोक्कदंसीहिं । / - ( तीर्थो. 1224) इत्युक्तम् । प्रकृते जीवदया - दम सच्चं अचोरियं बंभचेरसंतोसे । सम्मदंसण - णाणं तवो य सीलस्स परिवारो । / - ( शी. प्रा. 19) इति, = सीलं विसयविरागो - (शी.प्रा.40 ) इति च शीलप्राभृतवचनमपि यथागममनुयोज्यमागममर्मज्ञैः । ( पं. त . 2 / 155 ) इति (सौ.नं. 13/28 ) इति शीलस्य सर्वप्रयत्नैः रक्षणीयत्वात्तत्राऽभिनिवेशो युक्त एव तद्विपत्तौ विपत्तय एवाऽवशिष्यन्ते । तदुक्तं राजतरङ्गिण्यां- किं नाऽभ्येति विपर्ययं विगलने शीलस्य चिन्तामणेः ? - (रा.त.7/ 316) इति । प्रकृते शीलं हि परमा विद्या शीलमेव परं तपः । नैव शीलात् परं किञ्चित् तस्माच्छीलं सदाऽऽश्रयेत् । / - ( सं .गी. 2 / 44 ) इति संन्यासगीतावचनं शीलं परं भूषणं - ( नी. श. 83 ) इति नीतिशतकवचनं विभूषणं शीलसमं नाऽन्यत् - पञ्चतन्त्रवचनं, - शीलं हि शरणं सौम्य ! कान्तार इव देशिकः - सौदरनन्दवचनं, - सर्वं शीलवता जीतम् - ( म.भा. उद्योगपर्व - 34/47) इति महाभारतवचनं, - चण्डालोऽपि हि शीलस्थः तं देवा ब्राह्मणं विदुः - ( a.za. 204 ) इति अवदानशतकवचनञ्चावधेयम् । ध्यानफलभूते समाधौ तदेवाऽर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः - (यो.सू. 3/3) इति योगसूत्रदर्शिते । दीप्रायां दृष्टौ वर्तमानस्य श्रवणं श्रुतादिलक्षणतत्त्वाऽभिनिवेशफलमवगन्तव्यम् । तदुक्तं षोडश - श्रवणं तत्त्वाऽभिनिवेशपरमफलम् - ( षो. 11/4 ) इति । श्रुताद्यभिनिवेशस्य युक्तत्वादेव हरिभद्रसूरिभिः धर्मबिन्दौ तत्त्वाभिनिवेशः - (ध. बिं. 5 / 49 ) इत्युक्तम् । अतत्त्वाभिनिवेशस्तु महात्मनां न स्म्भ्व्ति। तदुक्तं धर्मबिन्दो अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे, स्व-स्वभावोत्कर्षात्, मार्गानुसारित्वात्, तथारुचिस्वभावत्वात्, श्रवणादौ प्रतिपत्तेः, असदाचारगर्हणात् - (ध.बिं.5/20-21-2223-24-25) इति । प्रकृते च कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् । / - (यो. दृ.स. 88) इति योगदृष्टिसमुच्चयकारिकाऽवधेया । तदुक्तं योगसारप्राभृतेऽपि अहीं विवक्षित छे. ध्याननुं फळ होय तेथी समाधि अहीं समाधिशब्दथी ग्रहण करवी. (23/3) विशेषार्थ H- वासनानो भीखारी शीलभ्रष्ट जीव बीजा जीवोने द्रोह करे छे. विशुद्ध शीलवाळो जीव बीजाने पोताना निमित्ते तथाविध कर्म बंधाय तेवो द्रोह नथी करतो. ते आशयथी अहीं शील = शीले = = 1557 = - परद्रोत्याग- आम जणावेल छे. बीजी महत्त्वपूर्ण वात ए छे के मलिन तत्त्वमां आग्रह-कदाग्रह
Page #61
--------------------------------------------------------------------------
________________ 1558 * तत्त्वाभिनिवेशस्यास्स्दरणीयता * द्वात्रिंशिका - 23/4 उक्तं च योगमार्गज्ञैस्तपोनिर्धूतकल्मषैः । ' भावियोगिहितायोच्चैर्मोह 'दीपसमं वचः । / 4 / / - कुतर्केऽभिनिवेशोऽतो न युक्तो मुक्तिकाङ्क्षिणाम् । आत्मतत्त्वे पुनर्युक्तः सिद्धिसौधप्रवेशके । / - (यो.सा.प्रा. 7 / 53 ) इति । अभिनिवेशत्वाऽवच्छिन्नस्य परमार्थतो हेयत्वेऽपि योगप्राथम्यदशायामप्रशस्तकषायनिवारणाय प्रशस्तकषायाणामिव कुतर्काद्यभिनिवेशविनिवारणकृते श्रुत-शीलाद्यभिनिवेशस्य प्रयोजनभूतत्वमप्रत्याख्येयमेव । श्रुत-शीलादीनां भवनिस्तारकत्वमपि नैगमनयदृष्ट्या सम्मतमेव । अत एव तेष्वाग्रहः सङ्गच्छत एव । बौद्धदर्शनवर्ती अपुनर्बन्धको मित्रादिगतः सव्वदा सीलसम्पन्नो पञ्ञवा सुसमाहितो । अज्झत्तचिन्ती सतिमा ओघं तरति दुत्तरं । / - (सु.नि. 9 / 22 ) इति सुत्तनिपातादिवचनाऽवलम्बनेन शीलाद्यभिनिवेशं करोत्येव । एवं वैदिकदर्शनगतोऽपि मित्रादिवर्ती अपुनर्बन्धकः अतस्समाधिहीनस्य सर्वशास्त्रविदोऽपि वा । नूनं दुस्तर एवाऽयं भवदुःखपयोनिधिः । / - ( रा.गी. 8/54) इति रामगीतादिवचनमालम्ब्य समाध्याद्यभिनिवेशं कुरुते । जैनतन्त्राऽवस्थितोऽपुनर्बन्धकः पुनः कसाया अग्गिणो वृत्ता सुय सील तवो जलं - (उत्त.23 / 53 ) इति उत्तराध्ययनसूत्रवचनात् समाहिकारए णं तमेव समाहिं पडिलब्भइ - (व्या. प्र.7 /1) इति व्याख्याप्रज्ञप्तिवचनात् इति शीलप्राभृतवचनाच्च श्रुतादावभिनिवेशमालम्बते । सीलेण विणा विसया णाणं विणासंति - ( शी. प्रा. 2) प्रकृते मित्रादिदृष्टिचतुष्के तु विशेषतः तत्त्वाऽभिनिवेशस्याऽऽदरणीयत्वम् । अयं तत्त्वाऽभिनिवेशोष्प्युत्तरोत्तरदृष्टौ विशुध्यमानः सन् मतिज्ञानाद्युत्कर्षः केवलज्ञाने इव, साक्षिभावपरिणमने विलीयते । इदमेवाऽभिप्रेत्य योगसारप्राभृतेन कुत्राऽप्याग्रहस्तत्त्वे विधातव्यो मुमुक्षुभिः । निर्वाणं साध्यते यस्मात् समस्ताऽऽग्रहवर्जितैः । / - (यो.सा. प्रा. 9 / 34 ) इत्युक्तमिति गम्भीरधिया भावनीयम् ॥23/3॥ मनने मलिन बनावीने मोक्षथी दूर राखे छे. ज्यारे श्रृत, शील, समाधिनो विवेकपूर्ण सात्त्विक आग्रह जीवने मोक्षनी नजीक पहोंचाडे छे. उपली भूमिकामां तो ते सात्त्विक आग्रह पण स्वयं छूटी जाय छे. जेम अप्रशस्त कषायनो अवार नवार भोग बनी जवाय तेवा संयोगमां प्रशस्त कषायनुं अवलंबन प्रयोजनभूत बनी जाय छे. परंतु ऊपली आत्मदशामां प्रशस्त कषाय पण स्वयं छूटी जाय छे अने जीव ज्ञाता-दृष्टा-असंग स्वभावमां स्थिर थई जाय che. tema kutarka vagereno aprazasta Agraha-कदाग्रह रवाना करवा आगम-शील-समाधिनो आग्रह आदरणीय बने छे. परंतु असंग आत्मदशा प्रगटे, संसारमोक्ष प्रत्ये तुल्य मनोवृत्ति वर्ते त्यारे श्रुत वगेरेनो आग्रह पण आपमेळे छूटी जाय छे. परंतु 22 मी बत्रीसीमां जणावेला योगी हजु सुधी दीप्रा दृष्टि सुधी ज पहोंचेल होवाथी तेमने माटे आगमशील वगेरेनो आग्रह राखवो उपकारी नीवडे तेम छे. आ कारणसर अहीं आगम वगेरेनो आग्रह राजवा उपर मार खास छे. (23/3) # परोपकार माटे योगीनी प्रवृत्ति गाथार्थ :- तप द्वारा जेणे आत्मानो कचरो धोई नांखेल छे तेवा योगमार्गविशारदोए भावी योगीना अत्यंत हित माटे मोहान्धकारदीपसमान वचन कहेल छे के [जे कहेल छे ते पांचमी गाथामां छे.](23/4) 1. हस्तादर्शे 'भावयोगि' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'भावयोग' इत्यशुद्धः पाठः । 2. हस्तादर्शे ऽमहादीप...' इति पाठः । व्याख्यानुसारेण च सोऽशुद्धः ।
Page #62
--------------------------------------------------------------------------
________________ * तिवयोनिनो विवादुना: * 1559 उक्तं चेति । उक्तं च निरूपितं पुनः योगमार्गज्ञैः = अध्यात्मविद्भिः पतञ्जलिप्रभृतिभिः तपोनिधूतकल्मषैः = प्रशमप्रधानेन तपसा क्षीणमार्गाऽनुसारिबोधबाधकमोहमलैः भावियोगिहिताय = भविष्यद्विवादबहुलकलिकालयोगिहितार्थं उच्चैः = अत्यर्थं मोहदीपसमं = मोहाऽन्धकारप्रदीपस्थानीयं ववो = वनम् ॥4॥ वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ । / 5 / / ___ vaadaaNshceti| वादांश्च पूर्वपक्षरूपान् प्रतिवादांश्च परोपन्यस्तपक्षप्रतिवचनरूपान् वदन्तो = ब्रुवाणाः निश्चितान् असिद्धाऽनैकान्तिकादिहेत्वाभासनिरासेन तथा = तेन प्रकारेण तत्तच्छास्त्रप्रसिद्धन योगबिन्दुकारिका(यो.वि.66)संवादेनैतदेव समर्थयमान आह- "उक्तमिति । योगबिन्दुव्याख्यानुसारेणैव विवृति- "u व = निरूपित पुन रूत्याद्रि । सुस्पष्ट इव टीछार्थ: JAra3/4 पतञ्जल्युक्तमेवाऽऽह- 'वादांश्चेति । इयं कारिका अध्यात्मोपनिषद्(1/74)योगबिन्दु (67) प्रभृतौ समुद्धृता वर्तते । योगबिन्दुव्याख्यानुसारेण विवृणोति- वादांश्च पूर्वपक्षरूपानित्यादिः । वादलक्षणं तु - विरुद्धयोः धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं = वादः 6 टीकार्थ :- योगमार्गस्वरूप अध्यात्म तत्त्वने जाणकार एवा पतंजलि वगेरे महर्षिओ थई गया. तेओए प्रशम-उपशम भावनी मुख्यता राखीने तप करवा द्वारा पोतानो मोहनो मेल धोई नांख्यो. मोक्षमार्गने अनुसरनारा तत्त्वबोधना प्रगटीकरणमां बाधक एवो मोहनो कचरो क्षीण थवाना कारणे तेओने योगमार्गनो बोध थयो. तेथी भविष्यकाळमां वाद-विवादने वारंवार करनारा एवा कलिकालना योगीओना अत्यंत हित माटे एक सुंदर वात करी. ते वात मोहना अन्धकारने दूर करवा माटे दीवा समान छे. ते वात आगळना श्लोकमां बताववामां आवशे. (23/4) विशेषार्थ - ईतरदर्शनीओ पण समता-वैराग्यने केन्द्रस्थानमां राखीने तप वगेरे साधना करे तो मोहनो कचरो धोवाई जाय. मतलब के ईतरदर्शनवाळा पण पापनो अनुबंध तोडी शके छे. तेना कारणे मार्गानुसारी तत्त्वज्ञान तेमने पण थई शके छे. आ तत्त्वज्ञान करुणासभर होवाना कारणे मात्र वर्तमान काळना ज नहि पण भविष्यना पण अनेक योगीओना हित माटे सहज रीते एमना मोढामांथी एवा उद्दगार नीकळी जाय छे के जे अनेकनी मूढताने दूर करे. आ बाबत अहीं खूब ज उल्लेखनीय छे. आना उपर ऊंडो विचार करवाथी वाडाबंधी, संकुचितता, क्षुद्रता, तुच्छता, सांप्रदायिक झनून, दष्टिराग वगेरे दूर थाय छे तथा मध्यस्थ अने मार्गस्थ क्षयोपशम प्रगटे छे, मैत्री वगेरे भावो खरा अर्थमां हैयामां ऊगी नीकळे छे. (23/4) हुं पतंजलि महर्षिनी शिखामण छे. गाथार्थ :- शास्त्रमान्य रीते निश्चितरूपे वाद अने प्रतिवादने करता मुमुक्षुओ आत्मादि तत्त्वनी प्रकृण जाणकारीने पामी शकता नथी. तलने पीलनारो घांचीनो बळद गोळ-गोळ फरवा छतां पण हुं केटलुं फर्यो ?" ए जाणी शकतो नथी तेम उपरोक्त वात समजवी. (23/5) टीकार्थ - पूर्वपक्षनी रजुआत करवी ते वाद कहेवाय. वादीए बतावेली बाबतनो (= पक्षनो) जवाब आपवो ते प्रतिवाद कहेवाय. ते ते शास्त्रने मान्य होय ते रीते असिद्ध, अनैकांतिक, विरुद्ध वगेरे हेत्वाभासनुं 2. दस्ताव .कमृति.." ति गुटिता . | 2. मुद्रितप्रतो ऽता जि.' ति पद्. | स वार्थतः शुद्ध: परं सन्दर्भानुसारेणाऽशुद्धः प्रतिभाति ।
Page #63
--------------------------------------------------------------------------
________________ 1560 * सम्यग्नयबोधविरहतः शास्त्रकलहः * द्वात्रिंशिका-23/5 सर्वेऽपि 'दर्शनिनो मुमुक्षवोऽपि तत्त्वान्तं = आत्मादितत्त्वप्रसिद्धिरूपं न = नैव गच्छन्ति = प्रतिपद्यन्ते, (गतौ) तिलपीलकवत् = 'तिलपीलक इव । निरुद्धाऽक्षिसञ्चारस्तिलयंत्रवाहनपरो यथा ह्ययं नित्यं भ्राम्यन्नपि निरुद्धाऽक्षतया न तत्परिमाणमवबुध्यते, एवमेतेऽपि वादिनः स्वपक्षाऽभिनिवेशाऽन्धा विचित्रं वदन्तोऽपि नोच्यमानतत्त्वं प्रतिपद्यन्ते इति । / 5 / / (प्र.न.त.8/1) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रोक्तं ग्राह्यम् । पूर्वं वादद्वात्रिंशिकायां (द्वा.द्वा.8/1 भाग-2, पृ.541) निर्दिष्टानि तल्लक्षणान्तराणीहानुसन्धेयानि । स्पष्टप्रायः टीकार्थः । नवरं तिलयन्त्रवाहनपरः इत्यनन्तरं गतौ = वहनरूपायां सत्यामिति दृश्यम् । तदुक्तं योगसारप्राभृतेऽपि - ऊचिरे ध्यानमार्गज्ञा ध्यानोद्भूतरजश्चयाः । भावियोगिहितायेदं ध्वान्तदीपसमं वचः । / वादानां प्रतिवादानां भाषितारो विनिश्चितम् । नैव गच्छन्ति तत्त्वान्तं गतेरिव विलम्बिनः । / - (यो.सा.प्रा.7/32-33) इति । अध्यात्मतत्त्वालोकेऽपि - सभासु वाद-प्रतिवाद-जल्पा विशारदानां विविधा भ्व्न्ति। तत्त्वान्तसिद्धिर्न हि लभ्यते तैर्दृष्टान्तभूतस्तिलपीलकोऽत्र । / 8 (a.tattvA. 3/109) इत्युक्तम् । तदुक्तं प्रेमगीतायां अपि - तर्कवाद-विवादांस्तु त्यजन्ति प्रेमयोगिनः - (प्रे. गी.206) इति। एतेन - वादानां प्रतिवादानां नाऽत्र किञ्चित् प्रयोजनम् - (म.गी.2/22) इति महावीरगीतावचनमपि व्याख्यातम् । तदुक्तं नारदभक्तिसूत्रे अपि - वादो नाऽवलम्ब्यः - (ना.भ. सू.74) इति। - ये चान्ये ह वृथा तर्क-दृष्टान्त-कुहकेन्द्रजालैर्वैदिकेषु परिस्थातुमिच्छन्ति तैस्सह न संवसेत् + (मैत्रा.7/8) इति मैत्रायण्युपनिषद्वचनतोऽपि तन्त्रान्तरीयो योगी विवादादित उपरमत्येवेत्यवधेयम् । तदुक्तं नारदपरिव्राजकोपनिषदि संन्यासगीतायाञ्च - ativAdA~styajet तर्कान्, पक्षं कञ्चन नाऽऽश्रयेत् + (ना.परि.5/21, सं.गी.10/24) इति प्राग् (द्वा.द्वा.8/6 भाग-4 पृ.551) दर्शितमेव । प्रकृते - सर्वनयोक्ततत्त्वानां बोधं विना ज्ग्ज्ज्ञाः। परस्परं च युध्यन्ति क्लिश्यन्ति धर्मभेदतः । / 6 (अध्या.गी.117) इति अध्यात्मगीतावचनं, - मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः - (यो.शि.1/ 34) इति च योगशिखोपनिषद्वचनं भावनीयं मध्यस्थैः । / 23/5 / / निराकरण करीने वाद-प्रतिवाद करता सर्व धर्मना अनुयायी मुमुक्षुओ पण आत्मा वगेरे तत्त्वनी प्रकृष्ट समजण पामता नथी. तलने पीलनारा बळदनुं दष्टांत अहीं विचारवुं. जेम तलनी घाणीने फेरवनार बळदनी आंख ढांकी देवामां आवे छे. तेथी ते रोज सतत फरवा छतां पण तेनी आंख ढांकेली होवाना कारणे "केटलुं फर्यो ?' तेनुं ज्ञान ते बळदने थतुं नथी. तेम पोत-पोताना पक्षनी पक्कडमां अंध थयेला प्रस्तुत अनेक वादीओ पण विविध स्वरूपे बोलवा छतां प्रतिवादी द्वारा बोलवामां आवता तत्त्वने-पदार्थने स्वीकारता नथी. (23/5) विशेषार्थ:- हेतु पक्षमां न रहे तो असिद्ध नामनो हेत्वाभास कहेवाय. हेतु विपक्षमां पण रहे तो ते अनैकान्तिक नामनो हेत्वाभास बने. हेतु साध्याभावव्याप्त बने तो विरुद्ध नामे हेत्वाभास बने. आ हेत्वाभासनो प्रयोग करवामां आवे तो जवाब खोटो कहेवाय. आ हेत्वाभासनो प्रयोग न करवामां आव्यो होय तो जवाब साचो कहेवाय. आवा साचा जवाब वादसभामां प्रतिवादी द्वारा आपवामां आवे तो पण वादी ते तत्त्वने स्वीकारता नथी होता. परंतु वाद-विवाद-वाणीनो व्यायाम करे ज राखे छे; पोतानी मान्यता छोडता नथी. पोताना पक्षनो कदाग्रह तेने विचारांध बनावी मूके छे. माटे पतंजलि महर्षि कहे छे के वाद1. हस्तादर्श 'दर्शिनो' इत्यशुद्धः पाठः । 2. हस्तादर्श 'तिपी...' इति त्रुटितः पाठः ।
Page #64
--------------------------------------------------------------------------
________________ * शब्दार्थोभयभेदेन विकल्पत्रैविध्यम् * 1561 विकल्पकल्पनाशिल्पं प्रायोऽविद्याविनिर्मितम् । तद्योजनामयश्चाऽत्र कुतर्कः किमनेन तत् ॥ 6 ॥ विकल्पेति । विकल्पाः शब्दविकल्पा अर्थविकल्पाश्च तेषां कल्पनारूपं शिल्पं ( = विकल्पकल्पनाशिल्पं) प्रायो = बाहुल्येन अविद्याविनिर्मितं = ज्ञानावरणीयादिकर्मसम्पर्कजनितम् । तद्योजनामयः : तदेकधारात्मा चाऽत्र कुतर्कः । तत् किमनेन मुमुक्षूणां दुष्टकारणप्रभवस्य सत्कार्याऽहेतुत्वात् । / 6 / / = कुतर्काऽसारतामेवोपदर्शयति- 'विकल्पे ऽति । 'एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः । / ' ( ) इत्यादिस्वरूपाः पूर्वोक्ताः (पृ.228, पृ.748) शब्दविकल्पाः = शब्दप्रधाना वस्तुशून्या विकल्पाः, 'नीलरूपं घटाद् भिन्नं स्यादभिन्नं वा ? इत्यादिरूपेणाऽर्थं विकल्प्य नीलरूपाद्यर्थाऽपलापकारिणः अर्थविकल्पाः चशब्देन 'वन्ध्यासुतजनकत्वमवन्ध्यायामभिमतं वन्ध्यायां वा ?" इत्यादिस्वरूपाः तदुभयविकल्पाः समुच्चिताः । तेषां कल्पनारूपं शिल्पं, तदेव च दुःखमूलम् । तदुक्तं समाधितन्त्रे - यदन्तर्जल्पसम्पृक्तमुत्प्रेक्षाजालमात्मनः । मूलं दुःखस्य तन्नाशे शिष्टमिष्टं परं पदम् । / - ( स तं . 85 ) इति । तदेकधारात्मा विकल्पैकप्रवाहात्मकः । तदुक्तं योगदृष्टिसमुच्चये अविद्यासङ्गताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् । / - ( यो. दृ.स. 90 ) इति । हस्तादर्शे च ' तदेकाधारात्मा' इति पाठः । तत्र च 'विकल्पैकाऽऽश्रयात्मक' इत्यर्थः कार्यः । दुष्टकारणप्रभवस्य दुष्टोपादानोपादेयस्य सत्कार्याऽहेतुत्वात् तेन पङ्कज-हरिकेशचाण्डालादीनां दुष्टनिमित्तकारणप्रभवत्वेऽपि पूजा- प्रव्रज्यादिहेतुत्वेऽपि न क्षतिः । / 23 / 6 / / = 1 = विवादने छोडी, कुतर्कोने रवाना करी मध्यस्थ भावे योगसाधनामां आत्मकल्याणना लक्षे लागी जवुं ए ज मात्र खाप उर्तव्य छे. (23/5) गाथार्थ :- विकल्पोनी कल्पना स्वरूप शिल्प प्रायः अविद्याथी निर्मित होय छे. प्रस्तुतमां कुतर्क तेनी योजना करवा स्वरूप छे. तेथी विकल्पथी सर्युं. (23/6) टीकार्थ :- विकल्पो शब्दसंबंधी होय के अर्थसंबंधी होय परंतु ते बन्ने प्रकारना विकल्पोनी कल्पना स्वरूप शिल्प प्रायः ज्ञानावरणीय वगेरे कर्मस्वरूप अविद्याना संपर्कथी ज उत्पन्न थाय छे. प्रस्तुतमां कुतर्क तो द्विविध विकल्पोनी कल्पनाना एक प्रवाहस्वरूप ज छे. अथवा कुतर्क मात्र विकल्प आधारित छे. ते कारणे मुमुक्षुओने आवा कुतर्कथी सर्युं. कारण के खराब कारणथी उत्पन्न थयेलुं कार्य क्यारेय सुंदर कार्यनो हेतु बनी न शके.(23/6) विशेषार्थ :- आ वंध्यापुत्र आकाशपुष्पनी माळा लईने जाय छे के वाघनुं शींगडु लईने जाय छे ?' आ शब्दविकल्प = शाब्दिक विकल्प कहेवाय. कारण के अहीं अर्थशून्य शब्द ज केन्द्रस्थानमां गोठवायेल छे. ज्यारे ऽआत्मा सर्वथा नित्य छे के अनित्य छे ?' आ विकल्पमां अर्थनी मुख्यता होवाना कारणे ते अर्थविकल्प कहेवाय. आ बन्ने विकल्पनी कल्पना ज्ञानावरण कर्म स्वरूप खराब कारणथी उत्पन्न थती होवाथी तथाविध कल्पनानी परंपरा-धाराबद्ध प्रवाह स्वरूप कुतर्क पण मुमुक्षु माटे त्याज्य छे. कादव apavitra che to कादवथी बनाववामां आवेली चीज पवित्र होई न शके. कादवने छोडनार माणसे कादवथी बनेली चीज पण छोडवी जोईए. कादव = ज्ञानावरणीय कर्म अथवा तज्जन्य विकल्पकल्पना. तेनाथी बनेली चीज = कुतर्क. अपवित्र होवाना कारणे कुतर्कने मुमुक्षुए छोडवा जोईए. (23/6)
Page #65
--------------------------------------------------------------------------
________________ 1562 * कुतर्कः प्रायः जातिरूपः * द्वात्रिंशिका-23/7 जातिप्रायश्च बाध्योऽयं प्रकृताऽन्यविकल्पनात् । हस्ती हन्तीतिवचने प्राप्ताऽप्राप्तविकल्पवत् । / 7 / / ___ जातिप्रायश्चेति । जातिप्रायश्चः दूषणाऽऽभासकल्पश्च बाध्यः प्रतीति-फलाभ्यां अयं = कुतर्कः, प्रकृताऽन्यस्य = उपादेयाद्यतिरिक्तस्य अप्रयोजनस्य वस्त्वंशस्य विकल्पनात् (=प्रकृतान्यविकल्पनात्) / 'हस्ती हन्तीति वचने हस्त्यारूढेनोक्ते प्राप्ताऽप्राप्तविकल्पवत् नैयायिकच्छात्रस्य । यथा ह्ययमित्थं वक्तारं प्रति "किमयं हस्ती प्राप्त व्यापादयति ? उताऽप्राप्तं ? आद्ये त्वामपि व्यापादयेत्, अन्त्ये च jagadapI"ti विकल्पयन्नेव हस्तिना गृहीतो मिण्ठेन कथमपि मोचितः । तथा तथाविधविकल्पकारी तत्तद्दर्शनस्थोऽपि कुतर्कहस्तिना गृहीतः सद्गुरुमिण्ठेनैव मोच्यत इति । / 7 / / अविद्यानिर्मितत्वेन कुतर्कस्य सत्कार्याऽहेतुत्वमेवोपोबलयति- 'jAtI'ti । - साधर्म्य-वैधाभ्यां प्रत्यवस्थानं = जातिः - (न्या.सू.1/2/18) इति न्यायसूत्रं उपादेयाद्यतिरिक्तस्य = उपादेय-हेयसंवराऽऽश्रव-बन्ध-निर्जरादिव्यतिरिक्तस्य अप्रयोजनस्य = आध्यात्मिकप्रयोजनापेतस्य वस्त्वंशस्य विकल्पनात् = आगमनिरपेक्षं तर्कणात् । तथाहि- कश्चिन्नैयायिकः छात्रः कुतश्चिदागच्छन् अवशीभूतमत्तहस्त्यारूढेन केनचिदुक्तः 'भोः ! भोः ! त्वरितमपसर, हस्ती व्यापादयति' इति च । तथाऽपरिणतन्यायशास्त्रः अयं नैयायिकश्छात्रः इत्थं वक्तारं हस्त्यारूढं कञ्चित् प्रति 'किमयं हस्ती प्राप्तं व्यापादयति उताऽप्राप्तम्? आद्ये विकल्पे कक्षीक्रियमाणे त्वामपि = त्वामेव व्यापादयेत्, प्राप्तिभावात् । अन्त्ये च अप्राप्तघातविकल्पे जगदपि सकलं व्यापादयेत्, अप्राप्त्यविशेषात्' इति विकल्पयन्नेव हस्तिना गृहीत्ः। प्रकृते च छात्रत्रितयोदाहरणमपि अध्यात्मवैशारद्यां (अध्यात्मोपनिषट्टीका-1/74 पृ.148) अस्मदुक्तमनुसन्धेयम् । तदुक्तं योगदृष्टिसमुच्चयेऽपि - जातिप्रायश्च सर्वोऽयं प्रतीति-फलबाधितः । हस्ती व्यापादयत्युक्तो प्राप्ताऽप्राप्तविकल्पवत् । / - (यो.दृ.स.91) इति । शिष्टं स्पष्टम् । / 23/7 / / ह प्राप्त-अप्राप्त विषयक विल्प असार छे गाथार्थ - आ कुतर्क जातिप्राय छे. अप्रस्तुत बाबतनो विकल्प करवाथी कुतर्क बाध्य छे. हाथी भारे छ' - आप वयनमा AHI विडयनी म मापात वी. (23/7) / टीकार्थ :- जाति एटले खोटा दूषण. कुतर्क खोटा दूषण समान होय छे. उपादेय वगेरे प्रस्तुत विषय सिवायना अप्रयोजनभूत वस्तुअंशनो विकल्प उठाववाना कारणे कुतर्क प्रतीति अने फळथी बाधित थाय छे. हाथी मारे छे' - आ प्रमाणे हाथी उपर बेसेला महावत वडे कहेवायुं त्यारे नैयायिक विद्यार्थीना प्राप्त अने अप्राप्तविषयक विकल्पनी जेम कुतर्क जाणवो. जेम "हाथी मारे छेआवुं कहेनार महावत प्रत्ये "हाथी शुं प्राप्तने मारे के अप्राप्तने मारे ? जो हाथी प्राप्तने = अडेलाने मारे-आवो प्रथम विकल्प मान्य करवामां आवे तो हे महावत ! हाथी तमने पण मारशे. कारण के हाथीथी तमे प्राप्त = संयुक्त छो. तथा जो हाथी अप्राप्तने पण मारे तो आखा जगतने पण मारशे, मात्र मने नहि. माटे हाथीथी गभराईने भागवानी जरूर नथी. आ प्रमाणे अप्रयोजनभूत विकल्प करतो नैयायिक विद्यार्थी हाथ वडे पकडायो. पछी मांड मांड महावत वडे ते छोडावायो. तेम अप्रयोजनभूत विषयमां विकल्प = चर्चा करनारो ते-ते धर्ममां रहेलो साधक पण कुतर्क स्वरूप हाथी वडे पकडाय छे तथा सद्गस्वरूप महावत द्वारा ज ते कुतर्कगजेन्द्रथी छोडावाय che. (237)
Page #66
--------------------------------------------------------------------------
________________ * मावोत्तरपर्यन्तः युति. * 1563 स्वभावोत्तरपर्यन्त एषोऽत्राऽपि च त्त्त्व्त्ः। नाऽर्वाग्दृग्ज्ञानगम्यत्वमन्यथाऽन्येन कल्पनात् । / 8 / / स्वमारिआ ष = कुतर्व: मावोत्तरपर्यन्तः, सत्र 2 "वस्तुमास्तर वीच" () कुतर्कः कथमवसेयः ? इत्याशङ्कायामाह- 'स्वभावेऽति । 'आपो दहन्ति वह्निसन्निधौ' एष कुतर्कः । 'कुत आपो वलिसन्निधावेव दहन्ति ? न तु तदसन्निधावपि ?' इति प्रतिवादिना पर्युनुयुक्ते सति 'अपां तादृश एव स्वभावो यदुत वह्निसन्निधावेव दाहकरणम्' इत्येवं स्वभाव एव उत्तरपर्यन्ते वाच्य इति कुतर्कः स्वभावोत्तरपर्यन्तो भवति । अत्र च कुतर्के नाऽर्वाग्दृग्ज्ञानगम्यत्वं, 'वस्तुस्वभावैरुत्तरं विशेषार्थ:- दष्टांत आ मुजब छे के न्यायशास्त्रने भणतो कोईक विद्यार्थी रस्ता उपरथी पसार थई रह्यो हतो. ते समये एक उन्मत्त हाथी सामेथी आवी रह्यो हतो. महावतना काबुनी बहार ते गांडो हाथी रस्ता उपर दोडी रह्यो हतो. हाथीनी उपर बेसेला महावते दूर रहेला पेला विद्यार्थीने कह्युं के "हे युवान ! तुं जल्दी दूर भाग. नहितर हाथी तने मारी नाखशे.पेला युवान विद्यार्थीने तर्कशास्त्र परिणमेल न होवाथी ते महावतने कहे छे के "हे मूर्ख ! आ प्रमाणे युक्तिशून्य प्रलाप केम करे छे? युक्ति आ प्रमाणे छे. हाथीने जे अडकेल होय तेने हाथी मारे के हाथीने जे अडेल न होय तेने हाथी मारे ? जो अडेलाने हाथी मारे तो पहेलां हाथी तने ज मारी नांखे. कारण के तुं हाथीने अडेल छे. जो हाथी पोताने नहि अडेलने मारे तो जगतना तमाम जीवोने हाथी मारी नाखशे. कारण के तारा सिवाय बधा ज तेने अडेल नथी." आ प्रमाणे ते विद्यार्थी दलील करे छे. तेटलामां हाथीए तेने पकड्यो. पछी कुशळ महावते मांड-मांड तेने छोडाव्यो. आवा कुतर्को करवाथी फायदो शो ? तमाम कुतर्को असत्य दूषण समान होय छे. कारण के सामेनी व्यक्ति ज्यारे पोतानी वात रजु करे त्यारे कुतर्क करनारना मगजमां ए ज धून चालती होय छे के सामेनी व्यक्तिनी मान्यता कोई पण रीते खोटी ज पाडवी. तेनी मान्यताने खोटी सिद्ध करवा माटे ज्यारे कुतर्कवादीने साचा दूषण तेनी मान्यतामां/वातमां जणाता नथी त्यारे सामेनी व्यक्तिने जे अर्थ मान्य होय तेनाथी जुदा ज प्रकारना अर्थनुं उदुभावन करीने दूधमांथी पोरा काढवानी जेम खोटा खोटा काल्पनिक दूषणो रजू करीने सामेनी व्यक्तिनी वातने खोटी ठराववा माटे ते मथामण करे छे अने खोटा दूषणोथी कुतर्कवादी सामेनी व्यक्तिनी मान्यताने खोटी ठरावे छे. आ खोटा दूषण एटले जातिकुतर्क. मुमुक्षुए आत्मार्थीए आवा कुतर्कोथी कायम दूर रहेवुं जोईए. तेम छतां कर्मवश मुमुक्षु कुतर्कने करी bese to सद्गुरुरूपी महावत कुतर्कगजराजथी तेने करुणाबुद्धिथी छोडावे छे. (23/7) ह क्लर्कमां छेल्लो जवाब स्वभाव छे गाथार्थ - ज्यां स्वभाव ज छेल्लो उत्तर छे एवो आ कुतर्क छे. तथा परमार्थथी आ स्वभाव पण छबस्थ जीवना ज्ञानथी ओळखातो नथी. कारण के अन्य वादी द्वारा अन्य प्रकारे स्वभावनी कल्पना कराय छे. (23/8) टीकार्थ : - ज्यां स्वभाव ज छेल्लो उत्तर छे अथवा स्वभाव ज जवाबना छेडे रहेलो छे एवो आ कुतर्क छे. (एक वादी कुतर्कथी पोतानो पक्ष रजु करे. तेनी सामे अन्य वादी प्रश्न करे. तेनो वादी कुतर्कथी जवाब आपे. प्रतिवादी फरीथी ते बाबतमां प्रश्न करे. वादी फरीथी कुतर्कगर्भित जवाब
Page #67
--------------------------------------------------------------------------
________________ 1564 * kutarvasvaFparAmarza * द्वात्रिंशिका-23/9 इति वचनात् । अत्राऽपि च स्वभावे नाऽर्वाग्दृशः = छद्मस्थस्य ज्ञानगम्यत्वं (=नाऽर्वाग्दृग्ज्ञानगम्यत्वं) तत्त्वतः, अन्यथाकॢप्तस्यैकेन वादिना* स्वभावस्य अन्येनाऽन्यथाकल्पनात् । / 8 / / तथाहि - अपां दाहस्वभावत्वे दर्शिते दहनान्तिके । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्तेः किमुत्तरम् । / 9 / / वाच्यमिति वचनात् । तथा 'आपः क्लेदयन्ति' इति अत्रापि च स्वभावे न तत्त्वतः = परमार्थतः छद्मस्थस्य ज्ञानगम्यत्वम् । 'वस्तुस्वभावैरुत्तरं वाच्यमिति सर्वत्रैव तथा तत्तत्सिद्धौ वक्तुं पार्यते, एकेन वादिना अन्यथाकॢप्तस्य = अन्येन प्रकारेण निश्चितस्य स्वभावस्य = वस्तुस्वभावस्य अन्येन वादिना अन्यथा = पूर्ववादिकॢप्तभिन्नप्रकारेण कल्पनात् = कक्षीकरणात् । यदि वस्तुस्वभावः परमार्थतः छद्मस्थज्ञानगोचरः स्यात् तर्हि काके कार्ण्यवत् तत्र न काचिद् विप्रतिपत्तिः स्यात् । परं सा दृश्यते चिरकालतः । अतो वस्तुस्वभावो न तत्त्वतः छद्मस्थगोचर इति सिध्यतीति भावः । यथोक्तं योगदृष्टिसमुच्चये - स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नाऽर्वाग्दृग्गोचरो न्यायादन्यथाऽन्येन न्वितः ॥ - (यो... 12) ति साररू/8 आपे. फरीथी प्रतिवादी प्रश्न करे. छेल्ले कुतर्कवादीए कहेवुं पडे के "वस्तुनो स्वभाव ज आवो छे." आम पोते रजु करेल कुतर्कने विशे प्रश्न विचारणा सभामां थाय त्यारे कुतर्कोना जवाब आपवामां अंते तो "वस्तुनो स्वभाव ज आ प्रमाणे छे' - आम कहेवुं पडे छे.) कारण के कुतर्कमां वस्तुना स्वभावथी ज उत्तर कहेवो.' - आवुं शास्त्रवचन छे. (अहीं कोई दलील करे के "वस्तुनो स्वभाव जवाब तरीके दर्शाववो पडे तो ते रीते जवाब आपवामां वांधो शुं?" तो आ वात युक्तिसंगत नथी. कारण के कुतर्क करनार द्वारा कल्पना करायेल) स्वभाव पण परमार्थथी छद्मस्थ जीवना ज्ञानथी ओळखी शकाय तेवो नथी. कारण के एक वादीए जे रीते पदार्थना स्वभावनी कल्पना करी होय तेना करतां बीजी ज रीते प्रतिवादी पदार्थना स्वभावनी कल्पना करे छे. (238) विशेषार्थ - कागडानुं रूप छद्मस्थना ज्ञाननो विषय छे. माटे "कागडो काळो छे." एम बधा एकमते वात करे छे. एक जण कागडाने काळो कहे अने बीजो कागडाने धोळो कहे, त्रीजो पीळो कहे- आवुं बनतुं नथी. प्रत्यक्ष देखाता विषयमां विवाद कोण करे ? जो वस्तुनो स्वभाव पण आ रीते छबस्थ जीवने माटे प्रत्यक्ष होय तो वस्तुस्वभाव विशे भिन्न भिन्न मतो प्रवर्ती न शके. परंतु आत्मा वगेरेना स्वभाव विशे अलग-अलग दर्शनकारो विभिन्न स्वभाव कल्पे छे. तेनाथी ज सिद्ध थाय छे के वस्तुस्वभाव पण परमार्थथी छद्मस्थ जीवना ज्ञाननो विषय बनी शकतो नथी. माटे एक कुतर्कवादी कुतर्कना जवाबमां वस्तुनो जे स्वभाव बतावे तेना करतां बीजो कुतर्कवादी जुदा ज प्रकारना वस्तुस्वभावने देखाडे छे. माटे कुतर्कनो अंत आववानी कोई शक्यता नथी. माटे कुतर्क त्याज्य छे. आ वात आगळना श्लोकमां वधु स्पष्ट थई जशे. (238) ते आ रीते समजवुं. गाथार्थ - "अग्निनी पासे पाणीनो बाळवानो स्वभाव छे"- आवो कुतर्क देखाडवामां आवे त्यारे जवाब शुं होय ? कारण के दूर होवा छतां पण लोहचुंबकमां लोखंडने खेंचवानी शक्ति देखाय 2. मुद्रित तो "जनता' त्यशुद्धः व: | जिन्नदमध्यवर्ती Too dastAvaLuM di: |
Page #68
--------------------------------------------------------------------------
________________ * स्वभावस्याऽपर्यनुयोज्यता * 1565 ___ अपामिति । अपां = शैत्यस्वभावत्ववादिनं प्रति अपां दहनाऽन्तिके दाहस्वभावत्वे दर्शिते अध्यक्षविरोधपरिहारात् । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्तेः = लोहाऽऽकर्षणशक्तेर्विप्रकर्षमात्रस्याऽप्रयोजकत्वात्, किमुत्तरं अन्यथावादिनः ? स्वभावस्याऽपर्यनुयोज्यत्वाद्विशेषस्याऽविनिगमनात् । एतदेव भावयति- तथाहि- 'अपामिति । 'आपो दहन्ति अग्निसन्निधौ tathAsvabhAvatvAdi'tyevaM अपां दहनान्तिके = वह्निसन्निधौ दाहस्वभावत्वे दर्शिते सति अध्यक्षविरोधपरिहारात् = प्रत्यक्षप्रमाणसिद्धविरोधप्रच्यवात् । न च सन्निकृष्टस्याऽनलस्यैव दाहकत्वं, न त्वपां, विप्रकृष्टत्वादिति वाच्यम्, विप्रकृष्टत्वेऽप्यपामेव दाहलक्षणाऽर्थक्रियाकारिसामर्थ्यशालित्वात् । 'अयमेवापां स्वभावो यद् विप्रकर्षादेव स्वार्थक्रियाकारित्वम्; अयस्कान्ते तथादर्शनात्, विप्रकृष्टेऽपि = लोहविप्रकृष्टेऽपि अयस्कान्ते लोहाऽऽकर्षणशक्तेः उपलम्भात्, विप्रकृष्टस्याऽपि भास्करस्य क्षितितलगतपदार्थसार्थप्रकाशकत्वोपलम्भाच्च विप्रकर्षमात्रस्य = जलगतस्य व्यवधानमात्रस्य अर्थक्रियाकारित्वाऽभावं प्रति अप्रयोजकत्वात्' एवं अन्यथावादिनः = विपरीतवस्तुस्वभाववादिनः शैत्यस्वभावशालिजलवादिना किमुत्तरं देयं स्यात्? स्वभावस्य = अकल्पितस्येव कल्पितस्याऽपि वस्तुस्वभावस्य अपर्यनुयोज्यत्वात् = पर्यनुयोगाऽनर्हत्वात्, अन्यथा 'शर्कराया एव कुतो माधुर्यस्वभावः, न तु लवणादेः ?' इत्यादिपर्यनुयोगसहस्राणां समाधेयत्वमापद्येत shaitysvbhaavshaalijlvaadinaa| अपां शैत्यस्वभावत्वे दाहस्वभावत्वे वा विशेषस्य = तात्त्विकत्वस्य निर्णायकधर्मविशेषस्य अनुपलम्भेन अविनिगमनात् = एकतरस्वभावविशेषगोचरविनिगमनाविरहात् । तदुक्तं श्रीहरिभद्रसूरिभिः 4 छे. (23/) टीकार्थ :- "पाणीनो स्वभाव ठंडो छे' - आवुं बोलनार वादी प्रत्ये जो कुतर्कप्रेमी प्रतिवादी अग्निनी पासे होय त्यारे पाणीनो स्वभाव बाळवानो छे' - आम बतावे तो वादी शुं जवाब आपी शके ? अर्थात कांई ज कही न शके. कारण के पाणीनो स्वभाव बाळवानो छे' - आम जो प्रतिवादी बोले तो प्रत्यक्ष प्रमाणनो विरोध आववाथी तेने चूप करी शकाय. परंतु "अग्निना सान्निध्यमां पाणीनो स्वभाव बाळवानो छे' - आवुं बोलवा द्वारा कुतकप्रेमीए प्रत्यक्ष प्रमाणथी आवता विरोधनो परिहार 428. छे. (हकीकत ए छे के पाणी ठंडक करे छे अने अग्नि बाळे छे. आवो ते बन्नेनो स्वभाव छे. परंतु अग्नि कोई माणसने बाळे त्यारे "दूर रहेल पाणी आ माणसने बाळी रहेल छे. कारण के अग्निना सान्निध्यमां माणस वगेरे होय त्यारे दूर रहेल पण पाणी माणस वगेरेने बाळवानो स्वभाव धरावे छे. आवा कुतर्कनी सामे शुं कही शकाय ? कशुं नहि. कदाच डाह्यो माणस एवी दलील करे के "अग्निना सान्निध्यथी माणस बळे त्यारे पाणी तो माणसथी दूर रहेल छे तथा अग्निनो ज दाहस्वभाव मानवो उचित छे, नहि के दूरवर्ती पाणीनो. दूर रहेल पाणी पोतानुं कार्य करी न शके.' तो कुतर्कवादी पासे आवी दलील टकी शकती नथी. कारण के) लोखंडथी दूर रहेला पण लोहचुंबकमां लोखंडने खेंचवानी शक्ति देखाय छे. माटे दूरवर्ती पण समर्थ चीज पोतानुं कार्य करी शके छे. माटे दूरवर्तित्व कांई दादादि कार्य उत्पन्न न थवामां प्रयोजक बनी न शके. आम अग्निना बदले पाणीनो दाहस्वभाव कुतर्कवादी देखाडे तो वादी तेने शुं जवाब आपी शके ? कांई ज नहि. कारण के स्वभावने विशे
Page #69
--------------------------------------------------------------------------
________________ 1566 * बयान्तोलादरविवार. * द्वात्रिंशिका-23/9 त - "अतोऽग्निः क्लेदयत्यम्बुसन्निधौ दहतीति c। 'अबग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः । / कोशपानादृते ज्ञानोपायो नाऽस्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृदृश्यते यतः । / " (वोट्ट.स.13-14) | | योगदृष्टिसमुच्चये- 'अत' इति 'कोशेऽति च । तद्वृत्तिस्त्वेवम् - यतो नाऽर्वाग्दृग्गोचरोऽधिकृतस्वभावः अतः = अस्मात् कारणात् 'अग्निः क्लेद्य्ति। अध्यक्षविरोधपरिहारायाह- 'अम्बुसन्निधौ इति । दहति चाम्बु । न प्रतीतिबाधेत्याह- तत्स्वाभाव्यात् तयोः = अग्न्यम्बुनोः इति उदिते सत्यपि परवादिना (यो.दृ. स.93 वृत्ति) किम् ? इत्याह- कोशपानादृते = कोशपानं विना ज्ञानोपायो नाऽस्ति अत्र = स्वभावव्यतिकरे युक्तितः = शुष्कतर्कयुक्त्या । 'कश्चिदपरो दृष्टान्तोऽप्यस्याऽर्थस्योपोबलको विद्यते न वा?' इत्याह विप्रकृष्टोऽपि अयस्कान्तः = लोहाऽकर्ष उपलविशेषः स्वार्थकृत् = लोहाऽऽकर्षादिस्वकार्यकरणशीलः दृश्यते यतः । लोके स हि विप्रकृष्ट एव, न सन्निकृष्टः; लोहमेव न ताम्रादि, आकर्षत्येव न कर्तयति । तदित्थमस्येव अग्न्यादीनां तथास्वभावकल्पनं केन बाध्यते? न केनचिदिति भावनीयम् 9 (यो..3.24 वृत्ति) रूति साररू/ प्रश्न थई नथी शकतो के दूर रहेल पाणी ज शा माटे दाहस्वभाव धरावे, निकटवर्ती अग्नि केम नहि ?' स्वभावनी पासे कोई प्रश्न न चाली शके. बाकी तो खांडनो ज केम मधुर स्वभाव छे ? कारेलानो केम नहि ? आवा ढगलाबंध प्रश्नोनी वणझार ऊभी थशे. तथा "पाणीनो स्वभाव ठारवानो ज छे, बाळवानो नहि." - आ बाबतनो निर्णय करावी आपे तेवो कोई विशेष गुणधर्म पाणीमां जणातो नथी. आम विनिगमनाविरह होवाथी पण पाणीनो अग्निसान्निध्यमां दाहस्वभाव मानी शकाय छे. आवुं कुतर्कना जोरथी प्रतिवादी सिद्ध करे त्यारे वादी कशुं बोली शकतो नथी. तेथी तो योगदृष्टिसमुच्चय ग्रंथमां सूरिपुरंदरश्री हरिभद्रसूरिजी महाराजे जणावेल छे के "वस्तुस्वभाव छद्मस्थ जीवनो विषय नथी. माटे प्रतिवादी एम कहे के पाणीना सान्निध्यमां अग्नि भींजवे छे. तथा अग्निना सानिध्यमां पाणी बाळे छे त्यारे वादीए कहेवुं पडे के "तुं सोगंद खाईने कहे के आनो आवो स्वभाव छे. कारण के आपणे स्वभावने जाणी शकता नथी, तथा युक्ति उपर भरोसो राखी शकाय तेम नथी." त्यारे सोगंद खावा पूर्वक कुतर्कवादी कही शके छे के अमे जे स्वभाव बताव्यो ते साचो ज छे. कारण के दूर रहेल ज लोहचुंबक लोखंडने खेंचवानुं पोतानुं कार्य करे छे." (23/9) विशेषार्थ :- सामान्यथी एम कहेवाय छे के जे माणस खोटो होय ते सोगंद खावा तैयार न थाय. जे साचो होय ते ज सोगंद खावा तैयार थाय. आ कारणे जे सोगंद खाय ते साचो छे - एवुं मानी शकाय. स्वभावनी बाबतमां आवुं ज छे. स्वभाव आपणे जाणी शकता नथी. माटे सामेनो माणस सोगंद खाय तेना द्वारा ज वस्तुस्वभावनो निर्णय थई शके. वस्तुना स्वभावने जाणवा माटे सोगंद विना अन्य कोई उपाय नथी. तथा कुतर्कवादी तो दुःसाहस करीने, खोटा सोगंद खाईने पोताने मनफावती वस्तुनी स्वभावनो आधार लईने सिद्धि करी शकशे. माटे कुतर्कनो आशरो लेवो मुमुक्षु 1. प्रकृते च योगदृष्टिसमुच्चये ऽअम्बग्नि...' इति पाठो विद्यते । नार्थभेदः कश्चिद् ।
Page #70
--------------------------------------------------------------------------
________________ * कल्पनागौरवादेः युक्तिसिद्धाऽबाधकत्वम् 1567 दृष्टान्तमात्रसौलभ्यात्तदयं केन 'वार्यताम् । स्वभावबाधने नाऽलं कल्पनागौरवादिकम् । / 10 / / = तस्मात् अयं दृष्टान्तेति । दृष्टान्तमात्रस्य सौलभ्यात् (= दृष्टान्तमात्रसौलभ्यात्) तत् अन्यथास्वभावविकल्पकः कुतर्कः केन वार्यताम् ? अग्निसन्निधावपां दाहस्वभावत्वे कल्पनागौरवं बाधकं स्यादित्यत आह- स्वभावस्योपपत्तिसिद्धस्य बाधने ( = स्वभावबाधने) कल्पनागौरवादिकं नालं न समर्थं, कल्पनासहस्रेणाऽपि स्वभावस्याऽन्यथाकर्तुमशक्यत्वात् । अत एव न कल्पनालाघवेनाऽपि स्वभावान्तरं कल्पयितुं शक्यमिति द्रष्टव्यम् । = = अथ स्वस्य भावः = अनागन्तुको धर्मो नियतकारणत्वादिरूप एव स च कल्पनालाघव 1 = एतदेवोपोद्बलयति- 'दृष्टान्ते ऽति । 'अग्नेर्दाहस्वभावत्वे लाघवम् । तदपेक्षया 'अग्निसन्निधौ एव अपां दाहस्वभावत्वे' कल्प्यमाने तु कल्पनागौरवं = कारणताऽवच्छेदकशरीरगौरवं, दाहकारणताऽवच्छेदकविधया अग्नित्वाऽपेक्षया अग्निसन्निहितजलत्वस्य गुरुतरशरीरत्वात् इति तत् तादृशस्वभावाऽभ्युपगमे बाधकं स्यादित्यत आशङ्कात आह- स्वभावस्य = अग्निसन्निहितजलगतदाहस्वभावस्य उपपत्तिसिद्धस्य केवलजलगतदाहस्वभावाऽभ्युपगमनान्तरीयकप्रत्यक्षबाधपरिहारप्रयोजनकविशेषणप्रवेशात्मकयुक्तिप्राप्तस्य बाधने कारणताऽवच्छेदकशरीरकल्पनागौरवादिकं न समर्थम् । उत्खनने कल्पनागौरवादिकं अपां शैत्यस्वभावत्वं समर्थयितुं वादी प्रक्रमते ऽअथे ऽति । नियतकारणत्वादिरूपः = प्रतिनियतकारणत्वकार्यत्वादिलक्षणः एव । यथा पृथिवीस्वभावो गन्धकारणत्वं गन्धस्वभावश्च पृथिवीकार्यत्वमिति । माटे व्याजबी नथी. आ प्रमाणे छठ्ठी गाथानी टीकामां जे वात करी ते व्याजबी ज छे. (23/9) * तमाम प्रकारना उदाहरण सुलभ * गाथार्थ :- तमाम प्रकारना उदाहरण सुलभ होवाना कारणे कुतर्कने कोण अटकावी शके ? स्वभावनो बाध करवामां क्ल्पनागौरव वगेरे समर्थ नथी. (23/10) = टीकार्थ :- पोतानी मनफावती चीजनी सिद्धि करवा माटे तमाम प्रकारना उदाहरणो विश्वमां सुलभ होवाना कारणे लोक-प्रतीतिथी बाधित स्वभावनी कल्पना करनार कुतर्क कोना द्वारा अटकावी शकाय? अहीं एवी शंका थई शके छे के - "अग्निनो दाह स्वभाव के पाणीनो शैत्यस्वभाव मानवामां लाघव छे. तेनी अपेक्षाए ऽअग्निना सान्निध्यमां पाणीनो दाह स्वभाव छे अने पाणीना सान्निध्यमां अग्निनो शैत्य स्वभाव छे.' आवुं मानवामां gaurava che." ~ to आवी शंकानुं समाधान ए छे के एकवार युक्तिथी स्वभावनी सिद्धि थई गई पछी तेनो बाध ka2वामां/अटकाववामां कल्पनागौरव वगेरे समर्थ नथी. हजारो कल्पना करवाथी पण स्वभावने बदली शकातो नथी. माटे ज कल्पनालाघवथी पण अन्यविध स्वभावनी कल्पना करवी पण शक्य नथी एम स्वयं समजी लेवुं. - शंत् :- 'स्वस्य भावः = स्वभावः' या व्युत्पत्ति भुष पोतानो भाव जेटले स्वभाव अर्थात् आव-जा न करे तेवो पोतानो स्थिर भाव स्वभाव कहेवाय. आ भाव नियत कारणता वगेरे स्वरूप 1. मुद्रितप्रतौ हस्तादर्शे चात्र 'बाध्यतामिति पाठः । परं व्याख्यानुसारेणात्र 'वार्यतामिति पाठः सङ्गच्छते । अतो व्याख्यानुसृतः पाठोऽत्र मुद्रितः । 2 मुद्रितप्रतौ 'स्यान्वथा...' इत्यशुद्धः पाठः ।
Page #71
--------------------------------------------------------------------------
________________ 1568 * गौरवाऽप्रामाण्यस्य दुर्ग्रहत्वम् * द्वात्रिंशिका-23/10 ज्ञानेन गृह्यते, अन्यथागृहीतश्च कल्पनागौरवज्ञानेन त्यज्यतेऽपीति चेत् ? न, गौरवेऽपि अप्रामाणिकत्वस्य दुर्ग्रहत्वात् प्रामाणिकस्य च गौरवादेरप्यदोषत्वादिति दिक् । / 10 / / स च धर्म आगन्तुकश्चेत्, स्वभावो न स्यात्, चन्द्रकान्तमणिसमवधानेऽग्नेरदाहकत्वमिव । कथमयमनागन्तुकधर्मो ज्ञातुं शक्यते ? उच्यते, स च अनागन्तुको वस्तुधर्मः कल्पनालाघवज्ञानेन सहकारिणा गृह्यते = परिच्छिद्यते । अयमेव तात्त्विको वस्तुस्वभावो भवितुमर्हति । न च केनचिदन्यथागृहीते स्वभावे किं कार्यम् ? इति शङ्कनीयम्, यतः कुवादिना अन्यथागृहीतश्च = यथावस्थितवस्तुस्वभावविपरीतप्रकारककल्पनया स्वभावरूपेणाऽभ्युपगतो हि धर्मः कल्पनागौरवज्ञानेन बाधकेन त्यज्यतेऽपि । यथाऽपामनलसन्निधाने दाहस्वभावत्वकल्पना गौरवज्ञानपराहता त्यज्यते अनले चोररीक्रियते लाघवात् । अपां दाहस्वभावत्वे दाहजनकताऽवच्छेदको धर्मो वह्निसन्निहितजलत्वं स्यात् वनेश्च तथात्वे दाहकारणताऽवच्छेदको धर्मो वह्नित्वमेव केवलं स्यादिति वनेर्दाहस्वभावत्वेऽङ्गीक्रियमाणे लाघवमतिविशदमेव । अतोऽपां दाहस्वभावत्वमभ्युपगन्तुं नाऽर्हति इति चेत् ? अन्यथास्वभाववादी तन्निराकरोति- 'नेति । अपां दाहस्वभावत्वकल्पनायां गौरवेऽपि = कारणताऽवच्छेदकधर्मशरीरगौरवे सत्यपि तत्र अप्रामाणिकत्वस्य = प्रमाणबाधितत्वस्य दुर्ग्रहत्वात् = दुर्जेयत्वात् । अप्रामाणिकत्वाऽनिश्चये कल्पनागौरवमात्रेण तदपलापस्याऽनर्हत्वात् । बाधकसमवतारादिना तत्राऽप्रामाणिकत्वाऽनिर्णये त्वन्नीत्या लाघवसहकारेण प्रामाणिकत्वमेव वक्तुं युज्यते, तद्वति तत्प्रकारकज्ञानत्वाऽपेक्षया तदभाववति तत्प्रकारकज्ञानत्वस्य गुरुतरशरीरत्वात् । इत्थञ्च पारिशेषन्यायेन प्रामाणिकत्वमग्निसन्निहितजलगतदाहस्वभावत्वकल्पनायामव्याहतमेव । प्रामाणिकस्य च गौरवादेरपि लाघवस्येव अदोषत्वात् । अन्यथा घटं प्रति दण्ड-चक्र-कुलालादीनामपि कारणता न सिध्येत्, गौरवात् । ज छे. तथा ते कल्पनालाघवना ज्ञानथी ग्रहण कराय छे. अर्थात् जे स्वभावनी कल्पना करवामां लाघव जणाय तेनाथी ते स्वभाव नक्की थाय छे. वस्तुना मूळभूत स्वरूपथी अलग रीते ग्रहण करेल स्वभाव कल्पना गौरवना ज्ञानथी छोडवामां पण आवे छे. प्रस्तुतमां अग्निमां दाह स्वभाव मानवामां लाघव छे, अग्निसन्निहित पाणीमां दाहस्वभाव मानवामां गौरव छे. आ कल्पनागौरवना ज्ञानथी अग्निसन्निहित पाणीमां दाहस्वभाव ग्रहण करवाना बदले केवल अग्निमां दाहस्वभावनी कल्पना करवी उचित छे - साम नही थाय छे. समाधान :- उपरोक्त वात व्याजबी नथी. आनुं कारण ए छे के अग्निमां दाहस्वभाव मानवाना बदले अग्निसन्निहित पाणीमां दाहस्वभाव मानवामां गौरव होवा छतां पण ते गौरवमां अप्रामाणिकत्व होय तो ज तेनो त्याग करी शकाय, नहि के अप्रामाणिकत्वना निश्चय विना पण. तथा ते कल्पना गौरवमां अप्रामाणिकतानुं ज्ञान करवुं खूब मुश्केल छे. जो अप्रामाणिकतानुं तेमां ज्ञान न थाय तो लाघवथी तेमां प्रामाणिकत्व ज मानवुं पडे. तथा प्रामाणिक कल्पनागौरव vagere to दोषस्वरूप नथी ज. प्रस्तुतमां अग्निसन्निहित पाणीमां दाहस्वभाव मानवामां कोई वांधो नथी. कारण के अहीं जे गौरव छे तेमां अप्रामाणिकत्वनो निश्चय न होवाथी ते प्रामाणिक सिद्ध थाय छे. अहीं जे कांई कहेवायेल छे ते तो एक दिग्दर्शनमात्र छे. हजु आ मुजब आगळ घणो विचार करी शकाय छे. आ रीते कुतर्कवादी बोले
Page #72
--------------------------------------------------------------------------
________________ * निरालम्बनज्ञानमीमांसा * 1569 द्विचन्द्र-स्वप्नविज्ञाननिदर्शनबलोत्थितः । धियां निरालम्बनतां कुतर्कः साधयत्यपि ॥ 11 / / द्विचन्द्रेति' / द्विचन्द्र-स्वप्नविज्ञाने एव निदर्शने = उदाहरणमात्रे तबलादुत्थितः (=द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः) कुतर्कः धियां = सर्वज्ञानानां निरालम्बनतां = अलीकविषयतां अपि साधयति । / 11 / / केवललाघवस्यैवाऽऽदरे घटं प्रति केवलस्य दण्डस्यैव कारणत्वं सिध्येत् । अतो न गौरवं लाघवं वा वस्तुस्वभावनिश्चायकं किन्तु प्रामाणिकमबाधितमेव वा तथा । तच्चाऽपां दाहस्वभावत्वेऽप्यक्षतमेव । अनलस्य दाहस्वभावत्वे तु चन्द्रकान्तमणिसमवधानेऽपि दाहकत्वं स्यादेव, अनागन्तुकस्य स्वभावस्याऽपरिवर्तनीयत्वात् । न चापां दाहस्वभावत्वे तत्स्पर्शे कथं शैत्याऽनुभवः इति शङ्कनीयम्, दाहस्वभावत्वादेव तत्स्पर्श शैत्याऽनुभवात्, स्वयं शीतलस्यैव परेषां दाहजनकत्वसम्भवात्, सूर्यबिम्बगतपृथिवीकायजीवानामातपनामकर्मोदयतः तथैव दर्शनादित्येवं कुतर्कविजृम्भणे सति न केनचिद् वारयितुं शक्यते, स्वनीतिविरोधाऽऽपातात् । तदुक्तं योगदृष्टिसमुच्चये - दृष्टान्तमात्रं सर्वत्र यदेवं सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्याऽपोद्यते ह्ययम् । / (यो.दृ.स.95) इति । / 23/10 / / इहैव दृष्टान्तमप्याह- 'द्विचन्द्रेऽति । द्विचन्द्र-स्वप्नविज्ञाने = द्विचन्द्रविज्ञानं स्वप्नविज्ञानञ्च उपलक्षणादन्यदपि तथाविधविज्ञानं ग्राह्यम् । अयमाशयोऽत्र तैमिरिकादीनां नयनगततिमिरदोषवशतो द्विचन्द्रज्ञानं, स्वप्ने सामान्यनराणामपि मेरुगिर्यारोहण-सूर्यगिलनादिज्ञानं, जाग्रद्दशायामपि च मृगतृष्णिकाजलादिज्ञानं तथाविधबाह्याऽर्थव्यतिरेकेणाऽपि सञ्जायत एव । यथा चैषामलीकविषयता तथैव सर्वज्ञानानां अलीकविषयतैव । अनाद्यविद्यामुषितवैशद्यं ज्ञानमेव स्वमाकारं बाह्यतयाऽऽरोप्य 'इदं nIlami'tyAdyAkAreNa गृह्णाति, न तु वास्तवो नीलादिरर्थः कश्चिदस्ति । अविद्यासम्बन्ध एव च ज्ञानस्य बहिरारोपेण स्वाकारग्रहणकारणम् । शश्वदविद्यासङ्गमेन बाह्यनील-pItAdyAkArAna'navalambamAnamapi ज्ञानं प्रसारितनयनानां 'इदं नीलं tatpItami'tyAdyAkAreNopajAyate / ततश्च ज्ञानव्यतिरिक्तो बाह्याऽर्थः कश्चिदपि नास्त्येवेत्येवं ज्ञानाऽद्वैतमतमुक्तकुतर्कनिःसृतमिति भावः । तन्मतं च शास्त्रवार्तासमुच्चये - ज्ञानमात्रं च यल्लोके ज्ञानमेवाऽनुभूयते । नाऽर्थस्तद्व्यतिरेकेण ततोऽसौ नैव विद्यते । / 6 (शा.वा.स.4/3) इत्यादिरूपेणाऽऽवेदितम् । कुतर्कनिःसृतत्वान्नैतन्मतमुपादेयम्, उदाहरणमात्रात् प्रतीतिबाधिताऽर्थाऽसिद्धेः । तदुक्तं shaastrto तेने अटकाववानो कोई उपाय नथी. माटे आवा कुतर्कना रवाडे चडवाना बदले मुमुक्षुए आत्मसाधनामां लागी जवुं जोईए. आवुं जणाववानो अहीं ग्रंथकारनो आशय छे.(23/10) ह योगाचारमत उत्थान छे गाथार्थ :- द्विचन्द्रविज्ञान अने स्वप्रविज्ञान स्वरूप उदाहरणना बळथी ऊभो थयेलो कुतर्क बुद्धिनी निराजनताने 55 ॥ साधी मापे छे. (27/11) टीकार्य :- किचन्द्रविषयक विज्ञान अने स्वप्रविषयक विज्ञान-फक्त आ बे ज उदाहरणना बळथी ऊभो थयेलो कुतर्क तमाम ज्ञानोमां निरालंबनताने पण साधी आपे छे. जे ज्ञाननो विषय खोटो डोय ते शान निरासंबन डेवाय. (27/11) 1. हस्तादर्श 'इति' पदं नास्ति ।
Page #73
--------------------------------------------------------------------------
________________ 1570 * अतीन्द्रियार्थसिद्धौ कुतर्काऽसामर्थ्यम् * द्वात्रिंशिका-23/12 तत्कुतर्केण पर्याप्तमसमञ्जसकारिणा । अतीन्द्रियाऽर्थसिद्ध्यर्थं नाऽवकाशोऽस्य कुत्रचित् । / 12 / / ___ तदिति । तदसमञ्जसकारिणा = प्रतीतिबाधितार्थसिद्ध्यनुधाविना पर्याप्तं कुतर्केण । अतीन्द्रियार्थानां = धर्मादीनां सिद्ध्यर्थं (=अतीन्द्रियार्थसिद्ध्यर्थ) न अस्य = कुतर्कस्य कुत्रचिदवकाशः वार्तासमुच्चये - दृष्टान्तमात्रतः सिद्धिः तदत्यन्तविधर्मिणः । न च साध्यस्य यत्तेन shbdmaatrmsaavapa || 9 (शा..स./28) | प्रकृतमूलकारिकागताऽर्थो योगदृष्टिसमुच्चये - द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः । निरातवननां सर्वज्ञाननां साधयम् यथा ॥ (.स.16) रूल्यावेतिः ट्ररू/997 न चैवं तत्त्वसिद्धिरित्याह- 'तदिति । धर्मादीनां = पुण्याऽपुण्याद्यर्थानां सिद्ध्यर्थं = प्रसिद्धिकृते न कुतर्कस्य तथाविधदृष्टान्तमात्रसारस्य प्रतीतिबाधिताऽर्थसिद्धिप्रेक्षिणः कुत्रचिद् अवकाशः । प्रकृते - अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् - (म.भा.शांतिपर्व 132/30) इति महाभारतवचनमपि स्मर्तव्यम् । तदुक्तं योगदृष्टिसमुच्चये अपि - सर्वं सर्वत्र चाऽऽप्नोति यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनेन न किञ्चन । / (यो.दृ.स.97) अतीन्द्रियाऽर्थसिद्ध्यर्थं यथाऽऽलोचितकारिणाम् । प्रयासः शुष्कतर्कस्य न वागती जोवर: चित् II - (चो.कृ.स.18) ति प्राणुम् (म.4/5177) | प्रवृत्तेइ - विशेषार्थ - बौद्धदर्शनमां विज्ञानवादी योगाचार मत छे. ए माने छे के आ जगतमां मात्र ज्ञान ज छे. ज्ञान सिवाय कशुं वास्तविक स्वतंत्र तत्त्व नथी. कोई तेने पूछे के "A बधुं प्रत्यक्ष देखाय छे तेनुं शुं che? to e kahe che ke e ब्रान्ति छे. ज्ञान सिवाय कोई वस्तु न होवा छतां भ्रान्तिथी वस्तु देखाय छे. "जो वस्तु ज न होय तो एनुं ज्ञान केवी रीते थाय ? शुं वस्तु विना पण ज्ञान थाय ?' आ प्रश्ननो जवाब छे हा. जुओ आंखना रोगीने दिचंद्र (= बे चंद्र) देखाय छे. स्वप्रमां जे वस्तु नथी ते वस्तु देखाय छे. मृगतृष्णामां पाणी न होवा छतां पाणी देखाय छे. जेम आ दृष्टांतोमां वस्तु न होवा छतां ज्ञान थाय छे. तेम ज्ञान सिवाय बीजी कोई वस्तु न होवा छतां भ्रांतिथी बीजी वस्तु देखाय छे. आ रीते विज्ञानवादी द्विचंद्र वगेरे दष्टांतना बळथी लोकप्रतीतिथी बाधित पण स्वसिद्धांतने सिद्ध करे छे. तेनो आ सिद्धांत कोईथी बाधित करी शकातो नथी. तेथी नक्की थयुं के दष्टांतना बळथी असत्य सिद्धांत पण सत्य साबित करी शकाय छे. माटे मात्र दृष्टांतना बळथी ऊभो थयेलो कुतर्क पारमार्थिक वस्तुने नहि पण पोते धारेल होय ते मुजबना अर्थने सिद्ध करे छे. माटे मुमुक्षुए तेवा कुतर्कनो आश्रय न करवो जोईए- एवो अहीं आशय छे. (23/11) ह अतीन्द्रिय वस्तुने साधवामां तर्क पांगळो छे गाथार्थ :- तेथी अनुचित पदार्थने सिद्ध करनारा कुतर्कथी सर्युं. अतीन्द्रिय पदार्थोनी सिद्धि माटे कुतर्कने क्यांय अवकाश नथी. (23/12) टीकार्थ:- तेथी प्रतीतिथी बाधित एवा अनुचित अर्थनी सिद्धि करवा माटे दोडता कुतर्कथी सर्युं. खरेखर अतीन्द्रिय एवा धर्म-अधर्म वगेरे पदार्थोनी सिद्धि माटे कुतर्कने क्यांय अवकाश नथी.(23/12) 1. कुतिप्रतो पर्यानो' ति तोडशुद्ध: प्रतिमति । 2. दस्ताव 'कुत... शुद्ध: 8: /
Page #74
--------------------------------------------------------------------------
________________ * शास्त्रस्वरूपविद्योतनम् * 1571 शास्त्रस्यैवाऽवकाशोऽत्र कुतर्काऽग्रहतस्ततः । शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद् भवेत् । / 13 / / शास्त्रस्येति । अत्र = अतीन्द्रियार्थसिद्धौ शास्त्रस्यैवाऽवकाशः, तस्याऽतीन्द्रियार्थसाधनसमर्थत्वात्, शुष्कतर्कस्याऽतथात्वात् । तदुक्तं- "गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्यो - धर्माऽधर्मव्यवस्थायाः शास्त्रमेव नियामकम् । तदुक्तसेवनाद् धर्मः, अधर्मस्तद्विपर्ययात् । / - ( ब्र.सि. 143) इति ब्रह्म-सिद्धान्तसमुच्चयकारिकाऽवधेया । सा च सर्वज्ञाऽऽगमादेव परा, यथोक्तं श्रीहरिभद्रसूरिभिः एव शास्त्रवार्ता- समुच्चये अपि सर्वज्ञेन ह्यभिव्यक्तात् सर्वार्थादागमात् परा । धर्माधर्मव्यवस्थेयं युज्यते नाऽन्यतः क्वचित् । / - (शा. वा. स. 10/47) इति । वात्स्यायनेनापि कामसूत्रे धर्मस्याऽलौकिकत्वात्तदभिधायकं शास्त्रं युक्तं - (का. सू. 2/18) इत्युक्तम् । तदुक्तं वाक्यपदीये भर्तृहरिणाऽपि - न चाऽऽगमादृते धर्मस्तर्केण व्यवतिष्ठते - ( वा. प. 1 / 30 ) इति । योगबिन्दौ अपि अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्रति । तथैवाऽतीन्द्रियं वस्तु छद्मस्थस्याऽपि तत्त्वतः । / - (यो . बिं. 315) इत्युक्तम् । प्रकृते - शासनात् त्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य तत्तु नाऽन्यस्य कस्यचित् । / - (ज्ञा.सा. 24/3) इति ज्ञानसारवचनं यस्माद् रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । सन्त्रायते च दुःखात् शास्त्रमिति निरुच्यते सद्भिः - शास्त्रमुच्यते तद्धि यन्मातृवत् शास्ति सर्वस्मै जगते पद्मपुराणवचनञ्चाऽनुस्मर्तव्यं शास्त्रनिरुक्तिजिज्ञासुभिः । / / - (प्र. रति . 187 ) इति प्रशमरतिवचनं, हितम् । / - ( प. पु. 11/209) इति सङ्ग्रहनयाऽपेक्षया राग-द्वैषादिद्वैतलयो यच्छ्रवणात्तच्छास्त्रमवसेयम् । एतेन किं शास्त्रम् ? श्रवणेन यस्य गलति द्वैताऽन्धकारोदयः - (भा.वि. 84 ) इति भामिनीविलासवचनमपि व्याख्यातम् । यथावस्थितशास्त्रबोधमन्तरेण कदाचित् तर्कादितो धर्मादिसाधनेऽपि तदङ्गीकरणं बाहुल्येन न बुधसम्मतम् । तदुक्तं - यदविज्ञातशास्त्रेण कदाचित् साधितं भवेत् । न चैतद् बहु मन्तव्यं घुणोत्कीर्णमिवाऽक्षरम् । / - ( ) इति भावनीयम् । अपुनर्बन्धकद्वात्रिंशिकायां (द्वा.द्वा.14/20 भाग4 पृ.977) दर्शिता धर्माधर्मसाधक-शास्त्रप्रमाणावश्यकतासाधकाः शास्त्र- युक्तिसंवादा अत्राऽपि यथासम्भवमनुयोज्या धारणाकुशलैः । / 23 / 12 / / तर्हि कस्याऽवकाशोऽतीन्द्रियाऽर्थसिद्धौ ? इत्याशङ्कायामाह - ' शास्त्रस्ये ऽति । अतथात्वात् अतीन्द्रियाऽर्थसाधनाऽसमर्थत्वात् । तदुक्तं योगदृष्टिसमुच्चये ' गोचर' इति । अस्य वृत्तिरेवम् गोचरस्तु गोचरः पुनः आगमस्यैव अतीन्द्रियाऽर्थः । ' कुतः ' ? इत्याह ततस्तदुपलब्धितः आग्माद्तीन्द्रिविशेषार्थ :- लाल-पीळुं रूप जेम अंध व्यक्तिनो विषय नथी तेम धर्म, अधर्म वगेरे अतीन्द्रिय पदार्थो कुतर्कना विषय बनी शकता नथी. माटे कुतर्कना पनारे पडवा जेवुं नथी. (23/12) * अतीन्द्रिय वस्तु शास्रगम्य गाथार्थ :- अतीन्द्रिय पदार्थनी सिद्धिमां शास्त्रनो ज अवकाश छे. तेथी कुतर्कने ग्रहण कर्या विना शास्त्रमां श्रद्धावान, शीलवान अने योगवान होय ते तत्त्ववेत्ता बनी शके. (23/13) टीकार्थ :- अतीन्द्रिय पदार्थनी सिद्धिमां शास्त्रने ज अवकाश छे. कारण के शास्त्र अतीन्द्रिय पदार्थने साधवामां समर्थ छे. शुष्कतर्क = कुतर्क तो अतीन्द्रिय अर्थने साधवामां असमर्थ छे. तेथी ज योगदृष्टिसमुच्चय = = =
Page #75
--------------------------------------------------------------------------
________________ 1572 * शील-योग-श्रद्धावतां तत्त्वदर्शिता * द्वात्रिंशिका-23/13 'परागादिसंवाद्यागमदर्शनात् । / " (यो.दृ.स.99) ततः = तस्मात् कुतर्काऽग्रहतोऽत्र = शास्त्रे श्रद्धावान् शीलवान् = परद्रोहविरतिमान् योगवान् = सदा योगतत्परः तत्त्वविद् = धर्माद्यतीन्द्रियार्थदर्शी भवेत् । / 13 / / ननु शास्त्राणामपि भिन्नत्वात्कथं शास्त्रश्रद्धाऽपि स्यादित्यत आहयाऽर्थोपलब्धितः । एतदेवाऽऽह - चन्द्र-सूर्योपरागादिसंवाद्यागमदर्शनात् । लौकिकोऽयमर्थ इति भावनीयम् - (यो.दृ.स.99 वृत्ति) इति । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि - चन्द्र-सूर्योपरागादेस्ततः संवाददर्शनात् । तस्याऽप्रत्यक्षेऽपि पापादौ न प्रामाण्यं न युज्यते । / (शा.वा.स.2/3) अतीन्द्रियेषु भावेषु प्राय एवम्विधेषु यत् । छद्मस्थस्याऽविसंवादि मानमन्यन्न विद्यते । / - (शा.वा.2/23) इति। तस्मात् = कुतर्कस्याऽतीन्द्रियार्थसाधनाऽसमर्थत्वात् कारणात् कुतर्काऽग्रहतः = कुतर्काऽनङ्गीकारतः शास्त्रे = धर्माऽधर्मादिप्रतिपादकाऽविसंवाद्यागमे श्रद्धावान् = प्राज्ञः, स्वबुद्ध्यगम्याऽर्थप्रतिपादकसदागमे च तथाप्रतिपत्तिकारी, यथा - दो चंदा इह दीवे, चत्तारि य सायरे लवणतोए । धायैसंडे दीवे बारस चंदा य सूरा य । / - (सू.प्र.19/183, चं.प्र.19/183) इति सूर्यप्रज्ञप्ति-चन्द्रप्रज्ञप्तिवचने, - कालोयं णं समुदं बारसजोयणसहस्साइं ओगाहित्ता एत्थ णं धायैसंडदीवाणं चंदाणं चंददीवा नामं दीवा पन्नत्ता - (जीवा.प्रतिपत्ति-3/द्वीपस.सू. 211) इति जीवाजीवाभिगमवचने च । तथा परद्रोहविरतिमान, सदा योगतत्परः = स्वभूमिकोचितयोगाऽनुष्ठानाऽभियुक्तः धर्माद्यतीन्द्रियाऽर्थदर्शी = धर्मादीनां प्रथमदशायां वेत्ता पश्चाच्चरमदशायान्तु द्रष्टा भवेत् । तदुक्तं योगदृष्टिसमुच्चये - एतत्प्रधानः सच्छ्राद्धः शीलवान् योग्त्त्प्र्ः। जानात्यतीन्द्रियानर्थान् +(यो.दृ.स.100) इति । एतत्प्रधानः = आगमप्रधानः । / 23/13 / / ग्रंथमां जणावेल छे के - "अतीन्द्रिय पदार्थ आगमनो ज विषय छे. कारण के आगमथी अतीन्द्रिय पदार्थनी जाणकारी मळे छे. चंद्रग्रहण, सूर्यग्रहण वगेरेमां संवाद आपे तेवुं आगम देखाय ज छे." 9 तेथी कुतर्कने छोडीने शास्त्रमां श्रद्धावाळा अने परद्रोहविरतिस्वरूप शीलने धारण करनारा अने सदा योगमां तत्पर एवा योगी ज धर्म-अधर्म वगेरे अतीन्द्रिय पदार्थना जाणकार थई शके छे. (23/13) विशेषार्थ :- "सूर्यग्रहण के चन्द्रग्रहण क्यारे थशे ? क्यां स्थळमां देखाशे ? ग्रहण अडधुं थशे के पा थशे के आखुं थशे?" ईत्यादि बाबतो ईन्द्रिय द्वारा पहेलेथी जाणी शकाती नथी. आ अपेक्षाए उपरोक्त विगतो अतीन्द्रिय बने छे. परंतु आगम द्वारा तेने चोक्कस स्वरूपे जाणी शकाय छे. आगम कहे ते मुजब ग्रहणनो समय, स्थळ, खंडग्रास-खग्रास वगेरे प्रकार साथे संवाद मळे छे. आथी अन्य पण धर्म-अधर्म वगेरे अतीन्द्रिय पदार्थनी सिद्धिमां आगम समर्थ छे -एम सिद्ध थाय छे. (23/13) अहीं प्रश्न ए थाय छे के "शास्त्रो पण भिन्न-भिन्न प्रकारना छे. तेथी शास्त्र प्रत्ये पण श्रद्धा केवी रीते थाय ?' आ प्रश्नना प्रत्युत्तरमां ग्रंथकारश्री जणावे छे के 1. हस्तादर्शे ऽपरागासंवा...' इत्यशुद्धः पाठः । 2. हस्तादर्श-मुद्रितप्रतिषु सर्वत्र '...विरतियोगवान्' इत्यशुद्धः पाठः । योगदृष्टिसमुच्चयानुसारेण शुद्धः पाठोऽत्र गृहीतः ।
Page #76
--------------------------------------------------------------------------
________________ * शास्तृभेदकल्पनमज्ञानम् * 1573 तत्त्वतः शास्त्रभेदश्च न शास्तृ ' णामभेदतः । मोहस्तद धिमुक्तीनां तद्भेदाऽऽश्रयणं ततः । / 14 / / तत्त्वत इति । तत्त्वतो = धर्मवादाऽपेक्षया तात्पर्यग्रहात् शास्त्रभेदश्च न अस्ति, शास्तॄणां धर्मप्रणेतॄणां अभेदतः । तत्तन्नयाऽपेक्षदेशनाभेदेनैव स्थूलबुद्धीनां तद्भेदाऽभिमानात् । एवाऽऽह - ततः = तस्मात् तदधिमुक्तीनां = शास्तृश्रद्धावतां तद्भेदाश्रयणं = शास्तृभेदाऽङ्गीकरणं मोहो अज्ञानं, निर्दोषत्वेन सर्वेषामैक्यरूप्यात् । = = धर्मवादाऽपेक्षया = वादद्वात्रिंशिकायां (द्वाद्वा. 8/4 भाग-2 पृ. 547) व्यावर्णितस्याऽघभीरुमध्यस्थतत्त्वज्ञसमारब्धकथाप्रबन्धात्मकस्य धर्मवादस्याऽभिप्रायेण गुणग्रहणप्रवणतत्त्वधिया तात्पर्यग्रहात् ऐदम्पर्यार्थाष्वबोधमाश्रित्य शास्त्रभेदश्च मिथोविरुद्धाऽर्थप्रतिपादकत्वलक्षणो नास्ति, धर्मप्रणेतॄणां = धर्मशास्त्ररचयितॄणां अभेदतः श्रोतृभूमिकाऽपेक्षधर्मदेशकत्वरूपेण भेदाभावात् । शास्तृभेदाऽभावप्रयुक्तः शास्त्रभेदाऽभाव इत्याशयः । न चैवं सति बौद्ध - कापिल - जैनादिशास्त्रेषु लोकानां भेदबुद्धिः कथं स्यादिति शङ्कनीयम्, तत्तन्नयाऽपेक्षदेशनाभेदेनैव ऋजुसूत्र - सङ्ग्रहादिनयापेक्षो योऽनित्यत्व-नित्यत्वादिधर्मप्रतिपादकत्वलक्षणो देशनाविशेषः तेनैव स्थूलबुद्धीनां = नयसव्यपेक्षभेदगर्भतात्पर्यार्थाऽभेदाऽग्राहकत्वलक्षणस्थूलत्वोपेतबुद्धिशालिनां तद्भेदाभिमानात् बौद्ध-कापिल-जैनादिशास्त्रभेदाऽभिमानोदयात् । देशनायां विभिन्ननयाऽनुसरणबीजं तु ग्रन्थकारोऽग्रे ( द्वाद्वा. 23/27 भाग-6, पृ. 1957) वक्ष्यति । = तस्मात् = तात्पर्यार्थतः बौद्ध - साङ्ख्य- जैनादिशास्त्राऽभेदादेव शास्तृश्रद्धावतां = स्वाभिमतशास्तृश्रद्धानशालिनां शास्तृभेदाऽङ्गीकरणं = तत्तच्छास्त्रकारप्रतियोगिकैकान्तभेदोररीकरणं हि अज्ञानं विपर्ययः, निर्दोषत्वेन = परवञ्चकत्वादिलक्षणदोषशून्यत्वाऽपेक्षया सर्वेषां बुद्ध-कपिल-जिनादीनां धर्मशास्त्रकाराणां ऐक्यरूपत्वात् = अभिन्नत्वात् । यथा बहूनां निपुणतरवैद्यानां स्वरूपतो मिथोभेदसत्त्वेऽपि रोगाऽपनयनसामर्थ्याऽपेक्षयैकरूप्यं तथा बुद्ध - कपिल - जिनादीनां भवव्याधिभिषग्वराणां स्वरूपतो मिथोभेदसत्त्वेऽपि भवव्याध्यपनयनसामर्थ्याऽपेक्षया स्वाश्रिताऽवञ्चकत्वाऽपेक्षया वैकरूप्यमेवेत्याशयः । = = = = * तमाम सर्वज्ञो एक छे क गाथार्थ :- परमार्थथी शास्त्रमां कोई भेद नथी. कारण के शास्त्रकर्ताओमां कोई भेद नथी. माटे ज शास्त्रकार प्रत्ये श्रद्धा धरावनारा जीवो शास्त्रकारोने विशे जे भेदबुद्धि राखे छे ते तेमनुं अज्ञान छे. (23/14) टीकार्थ :- धर्मवादनी अपेक्षाए तात्पर्यनुं ग्रहण करवामां आवे तो शास्त्रमां कोई भेद नथी. कारण के धर्मशास्त्रना रचयिताओमां परस्पर तथाविध भेद नथी. श्रोतानी भूमिकानी अपेक्षाए अलग-अलग नयनी अपेक्षाए जुदी-जुदी धर्मदेशना आपवाना लीधे स्थूलबुद्धिवाळा जीवोने धर्मशास्रकारोमां भेदनुं अभिमान = भ्रमज्ञान थाय छे. माटे ज मूळ ग्रंथकार कहे छे के श्रोतानी भूमिकाने सापेक्ष रहीने सधर्मदेशना आपवा स्वरूप साधारण गुणधर्मनी अपेक्षाए शास्रकारोमां कोई भेद न होवाना कारणे ज धर्मशास्त्रकारो प्रत्ये श्रद्धा धरावनारा लोको शास्रकारोमां भेदबुद्धिनो आश्रय करे छे ते तेओनुं अज्ञान छे. केम के श्रोताने 1. मुद्रितप्रतावत्र 'तृ' इत्येवमशुद्धः पाठः । 2. हस्तादर्शे ' ..दविमु..' इत्यशुद्धः पाठः । 3. हस्तादर्श' पेक्षतात्प..' इति पाठान्तरम् ।
Page #77
--------------------------------------------------------------------------
________________ 1574 * सर्वशैक्यमीमांसा * द्वात्रिंशिका-23/15 तदुक्तं- "न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । modastafdhamufInAM tameTS: tata: (co.kR.sa.202) 24|| 'सर्वज्ञो मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् । सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः । / 15 / / ___'sarvajJa'ti / सर्वज्ञो मुख्यः2 = तात्त्विकाऽऽराधनाविषय एकः, सर्वज्ञत्वजात्यविशेषात् । तदुक्तं- "सर्वज्ञो नाम यः कश्चित् पारमार्थिक एव हि। स एक एव सर्वज्ञ व्यक्तिभेदेऽपि त्त्त्व्त्ः॥" तदुक्तं योगदृष्टिसमुच्चये ऽनेति । तद्व्याख्या चैवम् - न तत्त्वतः = परमार्थेन भित्रमताः = भिन्नाऽभिप्रायाः सर्वज्ञा बहवो यतः = यस्मात्, मोहः तदधिमुक्तीनां = सर्वाऽतिशयश्राद्धानां तद्भेदाऽऽश्रयणं = सर्वज्ञमेवागीर ततः = तमाद् 9 (चो.कृ.स.102 वृत्ति) रूति sAra3/14ता. वेव समर्थति- "सर्वज्ञ' ति । रूख्य सरिका आध्यात्मिसरेडपि (म.सा.9/64) वर्तता तदुक्तं योगदृष्टिसमुच्चये अपि 'सर्वज्ञ' इति । तद्व्याख्या चैवम् - सर्वज्ञो नाम यः कश्चिद् अर्हदादिः पारमार्थिक एव हि = निरुपचरितः स एक एव सर्वत्र सर्वज्ञत्वेन, व्यक्तिभेदेऽपि तत्त्वतः पाकिनक्षने सति 9 (वो...703 3) रूति 'ने काया' (A./9/र) रूति thAnasUtravRttidrshitriityaa नानाविवक्षयाऽत्रैकत्वोपपत्तिः कार्या । तदुक्तं ग्रन्थकृतैव परमज्योतिःपञ्चविंशतिस्तोत्रे - ठगवा स्वरूप दोष न होवानी अपेक्षाए तमाम धर्मशास्त्रकारो एक सरखा ज छे. तेथी ज योगदष्टिसमुच्चय ग्रंथमां जणावेल छे के के "जे कारणे परमार्थथी अनेक सर्वज्ञो परस्पर विभिन्न अभिप्रायवाळा नथी ते कारणे सर्वज्ञ प्रत्ये श्रद्धावाळा जीवो सर्वज्ञमां भेद माने ते अज्ञान छे." 9 (23/14) विशेषार्थ :- जे दोषोथी मुक्त होय तथा उत्कृष्ट गुणोथी युक्त होय तेम ज त्रण काळनी त्रण लोकनी तमाम चीजने स्पष्टपणे संपूर्णपणे जाणे-जुए ते सर्वज्ञ कहेवाय. त्रण काळना, त्रण लोकना तमाम सर्वज्ञोनुं ज्ञान एकसरखुं होय छे. परंतु उपदेश तो श्रोतानी भूमिकाने लक्षमां राखीने तेओ अलग-अलग नयनी अपेक्षाए आपे छे. तेथी तेमनी धर्मदेशनामां भेद होय तेवुं जणाय छे. वास्तवमां तमाम सर्वज्ञो श्रोतानी भूमिकाने सापेक्ष रहीने तेमनुं आत्महित थाय ते रीते ज देशना आपता होय छे. तेथी श्रोताने ठग्या विना श्रोतृभूमिकासापेक्ष धर्मदेशकत्वरूपे तमाम सर्वज्ञोमां ऐक्य छे. आम सकल सर्वज्ञो एक होवाथी तेमनी धर्मदेशना पण एक ज कहेवाय. तेम छतां अलग-अलग श्रोता अलग-अलग सर्वज्ञ व्यक्ति प्रत्ये श्रद्धा धरावता होय छे. तेथी पोताना सर्वज्ञ भगवंत करतां बीजाना सर्वज्ञ भगवानने जुदा माने छे - आ एक जातनी भक्तोनी बालिशता छे. (23/14) हे तमाम प्राज्ञ धर्मात्मा एक सर्वाना शरणे हुं गाथार्थ - मुख्य सर्वज्ञ एक ज छे. जेटला प्राज्ञ धर्मात्माओ सर्वज्ञनी भक्ति करे छे ते तमाम धर्मात्माओ सामान्यथी ते मुख्य सर्वज्ञने ज आश्रयीने रहेला छे. (23/15) टीकर्थ :- तात्त्विक आराधनानो विषय बने तेवा मुख्य सर्वज्ञ भगवान एक ज छे. कारण के तमाम सर्वज्ञोमां रहेली सर्वज्ञत्व जाति एक छे. तेथी ज तो योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के के "जे कोई पारमार्थिक सर्वज्ञ छे ते व्यक्तिरूपे भिन्न होवा छतां पण परमार्थथी एक ज छे." 9 2. दस्ताव "सर्वनामु...ति पाठ: | 2. दस्ताः ".. श्वस्वत्ति..' त्यशुद्ध: : |
Page #78
--------------------------------------------------------------------------
________________ * निरतिशयगुणवत्त्वेन प्रतिपत्तिः सर्वज्ञगोचरा * 1575 ( यो दृ.स. 103) तत्प्रतिपत्तिः सर्वज्ञभक्तिश्च यावतां तत्तद्दर्शनस्थानां, ते सर्वेऽपि बुधाः तं सर्वज्ञं मुख्यं सामान्यतो विशेषाऽनिर्णयेऽपि आपन्नाः = आश्रिताः, निरतिशयितगुणवत्त्वेन प्रतिपत्तेः बुद्ध जनो हृषिकेशः शम्भु - ब्रह्मादिपुरुषः । इत्यादिनामभेदेऽपि नाऽर्थतः स विभिद्यते । / - (परम. पं.7) इति । योगबिन्दो अध्यात्मसारेऽपि च मुक्तो बुद्धोऽर्हन् वाऽपि यदैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात् संज्ञाभेदोऽत्र केवलम् । / - ( यो. बिं. 302, a.sA. 15/69) इत्युक्तं तत्प्राक् ( द्वा. द्वा. 16 / 18 भाग - 4 पृ. 1123 ) दर्शितमेवेहाऽनुसन्धेयम् । तदुक्तं योगसारेऽपि बुद्धो वा यदि वा विष्णुः यद्वा ब्रह्माथवेश्वरः । उच्यतां स जिनेन्द्रो वा नाऽर्थभेदस्तथापि हि । / - (यो.सा. 1/ 36) इति । यथोक्तं उपमितिभवप्रपञ्चायां कथायामपि स बुद्धः प्रोच्यतां लोके ब्रह्मा विष्णुर्महेश्वरः । जिनेश्वरोऽपि वा हन्त ! नार्थभेदस्तथापि च । / - (u.bha.प्र. 8 /पृ. 190, गा. 859) इति । यथा चाऽमीषामभेदस्तथा दर्शयिष्यतेऽग्रे । नन्वेवं सति सर्वज्ञभक्तिः कमाश्रितानां स्यात् ? इत्याशङ्कायामाह - सर्वज्ञभक्तिश्च यावतां एव तत्तद्दर्शनस्थानां कदाग्रहशून्यानां मुमुक्षूणां सम्भवति, यतः ते सर्वेऽपि बुधाः 'आत्मन्येव सर्वोत्तमं सुखमस्ति, तदुपलब्धिश्च सर्वज्ञोपदिष्टमार्गप्रवर्तनेनैव सुलभेति स एव मयाऽऽश्रयितव्य' इति बोधवन्तः विशेषाऽनिर्णयेऽपि बुद्ध-कपिल-जिनादिगतभेदगोचरनिश्चयाभावेऽपि सामान्यतः = स्वगतभवरोगोच्छेदकवैद्यत्वाऽऽदिसामान्यधर्मपुरस्कारेण तु मुख्यं एव सर्वज्ञं आश्रिताः = शरणत्वेनोपगताः । अत्र हेतुद्वयमाहनिरतिशयितगुणवत्त्वेन तेषां प्रतिपत्तेः स्वीकृतेः वस्तुतः परमार्थतः सर्वज्ञविषयकत्वात् मुख्यसर्वज्ञगोचरत्वात्, यतो निरतिशयितसकलगुणास्तु मुख्य एव सर्वज्ञे विद्यन्ते इति नामतः कञ्चिदपि बुद्धादिकं काष्ठाप्राप्तसकलगुणशालित्वेन शरणमुपागतास्ते परमार्थतो मुख्यमेव सर्वज्ञं शाखाचन्द्रन्यायेन शरणमाश्रिता इत्यस्खलद्वृत्त्या भावनाज्ञानभावितान्तःकरणैकगम्यमेतत्तत्त्वं परमार्थत इति ध्येयम् । = = सम्मतश्च प्रायः सर्वेषामेव दर्शनकाराणामयमेव न्यायः । इत्थमेव येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकम् । / - (भ.गी. 9 / 23) इति भगवद्गीतावचनोपपत्तेः । तदुक्तं पाण्डवगीतायामपि - आकाशात् पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति । / - ( पां.गी. उपसंहार - 80 ) इति । एतेन शृणुते सर्वधर्मांश्च सर्वान् देवान् नमस्यति । अनसूयुर्जितक्रोधस्तस्य तुष्यति केशवः । / - (वि. धर्मो . 1/58) इति विष्णुधर्मोत्तरपुराणवचनमपि व्याख्यातम्, विशेषविबोधविरहदशायां प्रज्ञापनीयत्वादिगुणकलितकृतस्य परमदेवधियाऽपरमदेवभक्त्यादेरन्ततो गत्वाऽनन्यगत्या परमदेवे विश्रामात् । इत्थमेव प्रबोधचन्द्रोदयकृतः कृष्णमिश्रस्य तैस्तैरेव सदागमैः श्रुतिमुखैर्नानापथप्रस्थितैर्गम्योऽसौ जगदीश्वरो जलनिधिर्वारां प्रवाहैरिव - (प्र.चन्द्रो.5/9) इत्युक्तिस्सङ्गच्छते । सूत्रपिटके अगुत्तरनिकायेयं किञ्चि सुभासितं सब्बं तं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स - ( अङ्गु. भाग 3 / स्कन्ध- 1 मेत्तावग्गो-निपात-8) इति यदुक्तं तदप्येनं न्यायमधिकृत्योक्तमिति वेदितव्यम् । सौगतैरपि बुद्धो जिनत्वेनाऽभ्युपगम्यते एव । माटे अलग-अलग धर्मोमां रहेला जेटला प्राज्ञ धर्मी जीवो सर्वज्ञनी भक्ति करे छे ते तमाम धर्मात्माओ विशेष प्रकारनो निर्णय-बोध न होवा छतां पण मुख्य सर्वज्ञने आश्रयीने रहेला छे. कारण के सर्वोत्कृष्ट गुणसंपन्नत्वरूपे जेनी भक्ति करवामां आवे ते व्यक्ति वास्तवमां सर्वज्ञ ज होय. ते भक्ति सर्वज्ञविषयक = = =
Page #79
--------------------------------------------------------------------------
________________ 1576 * हरि-हर-बुद्ध-जिनादिशब्दानामेकार्थता * द्वात्रिंशिका-23/15 वस्तुतः सर्वज्ञविषयकत्वात्, गुणवत्ताऽवगाहनेनैव तस्या भक्तित्वाच्च । यथोक्तं- "प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा । / " (यो.दृ.स.104) / / 15 / / तदुक्तं बुद्धपर्यायशब्दनिरूपणे अमरकोशे - सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान् मारजिल्लोकजित् जिनः । / - (a.ko.1/4/25) इति । तदुक्तं अन्यत्राऽपि - शौद्धोदनिः दशबलो बुद्धः शाक्यः तथागतः सुगतः । मारजिदद्वयवादी समन्तभद्रो जिनश्च तुल्यार्थाः । / - (ललितविस्तरापञ्जिकायां उद्धृतश्लोकः- पृ.60) इति। निरतिशयगुणवत्त्वावगाहनं विनैव बाह्यवैभव-चित्तचमत्कारजननशक्त्याद्यवलम्बनकदृष्टिरागादितः तत्तद्देवप्रतिपत्तौ तु नैव मुख्यसर्वज्ञभक्तिः सम्भवति, गुणवत्ताऽवगाहनेनैव = दोषाऽसम्पृक्ताऽनुत्तरस्पृहणीयतमगुणगणविषयकत्वेनैव तस्याः = तत्तद्देवप्रतिपत्तेः भक्तित्वात् = मुख्यसर्वज्ञभक्तित्वात् । इदमेवाऽभिप्रेत्य . लोकतत्त्वनिर्णये श्रीहरिभद्रसूरिभिः - यस्य निखिलाश्च दोषा न सन्ति सर्वे गुणाश्च विद्यन्ते । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै । / 6 (लो.त.नि.40) इत्युक्तमिति पूर्वोक्तं(पृ.215) अत्रानुसन्धेयम् । यथोक्तं तैरेव योगदृष्टिसमुच्चये - 'pratipatti'riti / तद्वृत्तिस्त्वेवम् - प्रतिपत्तिः ततः तस्य = सर्वज्ञस्य सामान्येनैव यावतां तन्त्रान्तरीयाणामपि, ते सर्वेऽपि तमापन्नाः सर्वज्ञं मुख्यमेव इति न्यायगतिः परा, तमन्तरेण तत्प्रतिपत्तेरसिद्धेः - (यो.दृ.स.104 वृत्ति.) इति । तदुक्तं योगप्रदीपेऽपि - शङ्करो वा जिनेशो वा यो यस्याऽभिमतः सदा । एक एव प्रभुः शान्तो निर्वाणस्थो विलोक्यते । / ब्राह्मणैर्लक्ष्यते ब्रह्मा विष्णुः पीताऽम्बरैस्तथा । रुद्रस्तपस्विभिर्दृष्ट एष एव निरञ्जनः । / जिनेन्द्रो जल्प्यते जैनैः बुद्धः कृत्वा च सौगतैः । कौलिकैः कोल आख्यातः स एवाऽयं सनातनः । / स्फटिको बहुरूपः स्याद्यथैवोपाधिवर्जितः । स तथा दर्शनैः षड्भिः ख्यात एकोऽप्यनेकधा । / 6 (यो.प्र.24,33-35) इति । समयसुन्दरोपाध्यायेनापि कल्याणमन्दिरस्तोत्रवृत्तौ - केनाऽपि हरिः केनाऽपि हरः प्रोच्यते परं त्वमेव स वीतरागः - (क.मं. 18 वृत्तिः) इत्युक्तम् । प्रकृते च - यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः, सोऽयं मे विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः । / (सुभाषितरत्नमाला-131) इति परोक्तिरप्यवश्यमनुसन्धया । / 23/15 / / ज कहेवाय. कारण के सर्वज्ञ ज सर्वोत्कृष्टगुणसंपन्न होय. उपास्य तत्त्वनो सर्वोत्कृष्ट गुणसंपन्नत्वरूपे स्वी.12 (= तस्याः) 42वो त मति छ. योगष्टिसभुश्ययम 49॥वेस् छ, 'srvsh59॥थी. सर्व सर्वज्ञो एक ज होवाना कारणे जेटला अन्यदर्शनीओ छे ते बधाए पण सामान्यथी तो ते मुख्य मे 4 सर्वशनो आश्रय 4o छ - ॥ प्रभारी नियनो svI12 (न्यायगतिः) 4 श्रेष्ठ छे.'(23/15) विशेषार्थ :-प्रायः सर्व आस्तिक दर्शनकारो सर्वज्ञमां माने छे. तथा जेनामां सर्वज्ञपणाना लक्षणो होय ते बधा सर्वज्ञ छे. एम पण माने छे. आथी सर्वज्ञने मानवामां हेतु सर्वज्ञपणुं छे. कोई अमुक ज सर्वज्ञ छे एम नहि. किंतु जेमां जेमां सर्वज्ञपणुं होय ते बधा सर्वज्ञ छे, पछी भले तेमनामां नामभेद होय. जेम के जेमां जेमां जीवनुं लक्षण/चैतन्य देखाय ते बधा जीव स्वरूपे एक ज छे. तेम जे जे पुरुषमां सर्वज्ञपणुं होय ते ते बधा ज पुरुषो सर्वज्ञपणाथी एक ज छे. आथी अन्य दर्शनीओए पण सामान्यथी मुख्य जे सर्वज्ञ छे तेनो ज स्वीकार कर्यो छे. बुद्ध, शंकर, जिनेश्वर वगेरे नाम जुदा-जुदा होवा छतां
Page #80
--------------------------------------------------------------------------
________________ * छद्मस्थस्य कात्स्येन विशेषग्रहाऽयोगः * 1577 न ज्ञायते विशेषस्तु सर्वथाऽसर्वदर्शिभिः । अतो न ते तमापन्ना विशिष्य भुवि केचन । / 16 / / नेति । विशेषस्तु = सर्वज्ञज्ञानादिगतभेदस्तु असर्वदर्शिभिः = छद्मस्थैः सर्वथा = सर्वैः प्रकारैः न ज्ञायते । अतो न ते सर्वज्ञाऽभ्युपगन्तारः तं = सर्वशं आपन्नाः = आश्रिताः विशिष्य भुवि = पृथिव्यां केचन । तदुक्तं- "विशेषस्तु पुनस्तस्य कात्न्येनाऽसर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चनः ॥ " (यो .दृ.स.105) / / 16 / / इत्थं तन्त्रान्तरीयाणामपि सामान्यतः सर्वज्ञप्रतिपत्तिमुक्त्वा साम्प्रतमशेषविशेषरूपेण तु सा छद्मस्थतया जैनानामपि न सम्भवतीत्याह- 'नेति । इयमपि कारिका अध्यात्मसारेऽपि (15/65) वर्तते । तदुक्तं योगदृष्टिसमुच्चये अपि 'विशेष' इति । तद्वृत्तिस्त्वेवम् - विशेषस्तु = भेद एव पुनः तस्य = सर्वज्ञस्य कात्स्न्येन असर्वदर्शिभिः प्रमातृभिः सर्वैः न ज्ञायते, तददर्शनात्, दर्शनेऽपि तज्ज्ञानाऽगतेः । तेन कारणेन तं = सर्वज्ञं आपन्नः = प्रतिपन्नो न कश्चन असर्वदर्शी - (यो.दृ.स.105 वृत्तिः) इति । युक्तञ्चैतत् । न ह्यसर्वज्ञस्याऽशेषविशेषधर्मपुरस्कारेण मुख्यसर्वज्ञस्य प्रतिपत्तिः सम्भवति, तज्ज्ञानाऽगतेः । अत एव उपदेशपदे अपि - ओहेण वीयरायवयणम्मि बहुमाणो कायव्वो 6 (उप. प.234) इत्युक्तम् । एतेन जैनानामेव मुख्यसर्वज्ञप्रतिपत्तिः, विशेषज्ञत्वात्, नेतरेषां सामान्यदर्शित्वादिति प्रत्युक्तम्, मृदु-मध्याऽधिमात्रावबोधभेदसम्भवेऽपि सर्वेषामेव छद्मस्थानां सर्वज्ञज्ञानगताऽशेषविशेषाऽपेक्षया सामान्यत एव मुख्यसर्वज्ञप्रतिपत्तिसम्भवात् । साऽपि हि विमुक्तकदाग्रहाणामेकान्तेनैवाऽऽत्महितकारिण्येवेति ध्येयम् । / 23/16 / / पण उपास्यताअवच्छेदक गुणधर्म कोई चोक्कस व्यक्तित्व नथी परंतु सर्वोत्कृष्टगुणसंपन्नत्व छे. अन्यदर्शनीओ जेनी उपासना करे छे ते सर्वज्ञ तरीके, सर्वोत्कृष्टगुणसंपन्नत्व तरीके, सर्वदोषरहितत्वरूपे ज करे छे. माटे ते अन्यदर्शनीओ मुख्य सर्वज्ञने ज माने छे, स्वीकारे छे. सर्वोत्कृष्टगुणसंपन्न तरीके सर्वज्ञने हृदयथी स्वीकारवा ते ज सर्वज्ञनी भक्ति छे. परंतु हजु सम्यग्दर्शन प्रगट थयुं न होवाना कारणे सर्वज्ञना आंतरिक विशिष्ट स्वरूपनो निश्चय अन्यदर्शनीओने थयो नथी. आ एक अलग वात छे. बाकी तेओ पण जुदाजुदा नामे मुख्य सर्वज्ञने ज स्वीकारे छे. एमां कोई विवाद नथी. (23/15) ह सर्वानो संपूर्णतया परिचय असर्वाने न होय छे गाथार्थ - सर्वज्ञमां रहेली विशेषताने तो छबस्थ जीवो सर्व प्रकारे जाणी शक्ता नथी. माटे दुनियामां कोई पण सर्वज्ञवादी धर्मात्मा सर्वज्ञनो अशेषविशेषस्वरूपे आश्रय करी शकता ज नथी.(23/16) टीकार्थ :- सर्वज्ञना ज्ञान वगेरेमां रहेली विशेषताओने तो असर्वज्ञ एवा छद्मस्थ जीवो सर्व प्रकारे जाणी शकता ज नथी. माटे सर्वशनो स्वीकार करनार एवा कोई पण धर्मात्मा दुनियामां नथी के जेणे सर्वज्ञनो संपूर्ण विशेषस्वरूपे आश्रय करेलो होय. तेथी योगदृष्टिसमुच्चयमां जणावेल छे के बधुं ज जाणवानी शक्तिथी शून्य एवा सर्व विद्वानो सर्वज्ञनी विशेषताने संपूर्णपणे जाणी शकता नथी. माटे छबस्थ जीवे तमाम विशेषतानी जाणकारी पूर्वक मुख्य सर्वज्ञने स्वीकारेल ज नथी." (23/ 16) विशेषार्थ - सर्वज्ञनो स्वीकार जैन अने अजैन धर्मात्माओ करे छे. अजैन = अन्यदर्शनीओ 1. हस्तादर्श 'कश्च' इति त्रुटितः पाठः ।
Page #81
--------------------------------------------------------------------------
________________ 1578 * सामान्यप्रतिपत्त्यंशेन सर्वयोगिसाम्यम् * अतः सामान्यप्रतिपत्त्यंशेन सर्वयोगिषु परिशिष्टा 'तुल्यतैव भावनीयेत्याहसर्वज्ञप्रतिपत्त्यंशमाश्रित्याऽमलया' धिया । निर्व्याजं तुल्यता भाव्या सर्वतन्त्रेषु योगिनाम् । / 17 / / सर्वज्ञेति । सर्वज्ञप्रतिपत्त्यंशमाश्रित्य अमलया = रागद्वेषमलरहितया धिया = बुद्ध्या निर्व्याजं = औचित्येन सर्वज्ञोक्तपालनपरतया तुल्यता भाव्या सर्वतन्त्रेषु = सर्वदर्शनेषु योगिनां मुमुक्षूणाम् । तदुक्तं- " तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमताम् । / " ( यो दृ.स. 106) / / 17 / / सर्वज्ञप्रतिपत्त्यंशं 'tasmAdi'ti । तद्वृत्तिस्त्वेवम् = सर्वज्ञत्वलक्षणसामान्यधर्मतो मुख्यसर्वज्ञप्रतिपत्तिरूपांशं आश्रित्य अपेक्ष्य राग-द्वेषमलरहितया = स्वदर्शनगोचराऽभिनिविष्टराग-परदर्शनविषयकनिर्निमित्तद्वेषलक्षणकर्दमशून्यया बुद्ध्या निरुपाधिकसुखोपायाऽन्वेषणपरया मत्या । तदुक्तं योगदृष्टिसमुच्चये - तस्मात् सामान्यतोऽपि एनं सर्वज्ञं अभ्युपैति य एव हि कश्चिदसर्वदर्शी निर्व्याजं औचित्ययोगेन तदुक्तपालनपरः तुल्य एवाऽसौ तेन अंशेन सर्वज्ञप्रतिपत्तिलक्षणेन धीमतां अनुपहतबुद्धीनामित्यर्थः - (यो.दृ.स.106 वृत्ति ) इति । ततश्च ये स्वभूमिकौचित्येन सर्वज्ञोक्तपालनपरा न भवन्ति भाषण- लेखन-तथाविधवेषादितः स्वात्मानं सर्वज्ञप्रतिपत्तारमुपदर्शयन्तोऽपि न तत्त्वतो मुख्यंसर्वज्ञप्रतिपत्तारो भवितुमर्हन्तीत्यावेदितम् । तथा 'मदीयो देव एव केवलो देवः, न त्वदीयः' इति मुख्य सर्वज्ञने सामान्य रूपे स्वीकारे che to jaino kAMI सर्वज्ञने तेनी तमाम विशेषतानी जाणकारीपूर्वक स्वीकारे छे - एवुं नथी. जैनो पण सर्वज्ञने सामान्यथी ज ओळखे छे. एक सर्वज्ञ बीजा सर्वज्ञने जे विशेषरूपे ओळखे-जाणे-जुए ते रीते तो जैन के अज्जैन कोई पण छद्मस्थ धर्मात्मा जाणता ज नथी. माटे जैन-जैनेतेर बधा सर्वज्ञवादी छद्मस्थ धर्मात्माओ मुख्यसर्वज्ञने सामान्यरूपे ज स्वीकारे छे. तेथी 'जैनो ज मुख्य सर्वज्ञने स्वीकारे छे, अजैन धर्मात्माओ नहि' - आवुं कही शकातुं नथी. सामान्यस्वरूपे सर्वज्ञत्वरूपे जैन-जैनेतर तमाम सर्वज्ञवादीओ मुख्य सर्वज्ञने समान रीते स्वीकारे छे. सर्वज्ञगत अशेषविशेष गुणधर्मोनी संपूर्ण जाणकारी पूर्वक तो जैन साधको पण मुख्य सर्वज्ञने स्वीकारता नथी. (23/16) 'माटे सर्वज्ञत्व स्वरूप सामान्य धर्मनो जातिनो स्वीकार करवा स्वरूप एक अंशनी अपेक्षाए जैन-जैनेतर तमाम योगीओमां तुल्यता ज मानवी बाकी रहे छे - एवुं भावन करवुं जोईए. आवा आशयथी ग्रंथकारश्री कहे छे के - = = = द्वात्रिंशिका - 23/17 1. हस्तादर्शे 'तुल्यैव' इत्यशुद्धः पाठः । 2. हस्तादर्शे '...मालया' इत्यशुद्धः पाठः । = = गाथार्थ :- निर्मळ बुद्धिथी निर्दभ रीते सर्वज्ञनो स्वीकार करवा स्वरूप अंशनी अपेक्षाए सर्व धर्ममां रहेला योगीओमां तुल्यतानुं भावन करवुं जोईए. (23/17) टीकार्थ :- स्वदर्शनराग-परदर्शनद्वेष वगेरे कचराथी रहित एवी बुद्धिथी निर्दभपणे सर्वज्ञ भगवंते कहेली आज्ञा पाळवामां तत्पर थवा रूपे सर्वज्ञत्वरूपे सर्वज्ञनो स्वीकार करवा स्वरूप अंशनी अपेक्षाए सर्वदर्शनमां रहेला मुमुक्षु योगीओमां तुल्यतानुं भावन करवुं जोईए. ते ज कारणे योगदएण्ष्टिसमुच्चय ग्रंथमां जणावेल छे के ऽतेथी जे कोई छद्मस्थ पुरुष निष्कपटपणे सर्वज्ञत्वरूपे सर्वज्ञनो स्वीकार करे छे ते मुमुक्षु साधक तेटला अंशे तो बुद्धिशाळीओ माटे समान ज छे.' अर्थात् ते बधा ज सर्वज्ञवादी
Page #82
--------------------------------------------------------------------------
________________ सर्वयोगिषु सर्वज्ञसेवकत्वाऽभेदः अवान्तरभेदस्तु सामान्याऽविरोधीत्याहदूराऽऽसन्नादिभेदस्तु' 'तद्भृत्यत्वं निहन्ति न । एको नामादिभेदेन भिन्नाऽऽचारेष्वपि प्रभुः । / 18 / / दूरेति । दूरास्स्सन्नादिभेदस्तु तद्भृत्यत्वं सर्वज्ञोपासकत्वं न निहन्ति । एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाऽविशेषवत् प्रकृतोपपत्तेः । भिन्नाऽऽचारेष्वपि = तथाऽधिकारभेदेन नानाविधाऽनुष्ठानेष्वपि योगिषु नामादीनां = अर्हदादिसंज्ञादीनां भेदेन ( = नामादिभेदेन) कदाग्रहग्रस्ताऽन्तःकरणानामपि दुष्करतपश्चर्यादिकारिणां न परमार्थतो मुख्यसर्वज्ञप्रतिपत्तिः सम्भवतीत्यपि द्योतितम् । तदुक्तं योगसारे ममैव देवो देवः स्यात् तव नैवेति केवलम् । मत्सरस्फुर्जितमेतदज्ञानानां विजृम्भितम् । / मदीयं दर्शनं मुख्यं पाखण्डान्यपराणि तु । मदीय आगमः सारः परकीयास्त्वसारकाः । / तात्त्विका वयमेवाऽन्ये भ्रान्ताः सर्वेऽप्यतात्त्विकाः । इति मत्सरिणो दूरोत्सारितास्तत्त्वसारतः । / - (यो.सा. 2/37,9-10 ) इति । / 23 / 17 / / ननु विभिन्नदर्शनस्थितानां नानाविधदेवाऽभ्युपगन्तॄणां मिथोविलक्षणाऽनुष्ठाननिरतानां सर्वेषां मुमुक्षूणामपुनर्बन्धकाद्यवस्थाशालिनां कथं तुल्यता भाव्यमाना समीचीना स्यादिति चेत् ? मैवम्, यतः अवान्तरभेदस्तु मिथो विभिन्नदर्शनस्थितत्व-विविधदेवाऽभ्युपगन्तृत्व-विचित्राऽनुष्ठाननिरतत्वादिलक्षणाऽवान्तरविशेषस्तु तेषु योगिषु सामान्याऽविरोधी = मुख्यसर्वज्ञभक्तत्वलक्षणाऽनुगतधर्माऽप्रतिक्षेपी इति आशयवान् ग्रन्थकार आह- 'दूरेऽति । एकभृत्यत्वाऽविशेषवत् = अभिन्ननृपनिष्ठस्वामित्वनिरूपितसेवकत्वाऽभेदवत् । तथाऽधिकारभेदेन स्वद्रव्य-क्षेत्र-काल-क्षयोपशमप्रभृतिसापेक्षयोगभूमिकाविभेदवशेन नानाविधानुष्ठानेष्वपि हठयोग-समाधियोग- मन्त्रयोग-ध्यानयोग-लययोग-राजयोग-ज्ञानयोग-भक्तियोग- तपोयोग-नादयोगाऽऽनन्दयोगाद्यनुसारिविविधाऽऽचारवत्स्वपि योगिषु अर्हदादिसंज्ञादीनां = अर्हद् - विधि-ब्रह्म-लोकेशादिसंज्ञा-संस्थानादीनां विशेषेण एक एव सर्वज्ञता'' लिङ्गितः प्रभुः उपास्यः = परमोपास्यतयाऽभिमतः । = 1 = = * = भेदेन सर्वज्ञना लडत छे. खावुं बुद्धिशाणी मानवुं भेजे. (23/17) सर्वज्ञवादीओमां रहेल अवांतर भेद तो ते सर्वमां सर्वज्ञभक्तत्व स्वरूप अनुगत गुणधर्मनो विरोधी नथी' - एवुं जणाववा माटे ग्रंथकारश्री कहे छे के गाथार्थ :- सर्वज्ञथी दूरपणुं, नजीकपणुं वगेरे अवान्तर भेद अलग-अलग धर्ममां रहेला मुमुक्षुओमां रहेला होवा छतां सर्वज्ञसेवकत्व नामना गुणधर्मने खतम करतो नथी. कारण के विभिन्न आचारवाळा योगीओए पण नामादि भेदथी एक ज प्रभुने स्वीकार्या छे. (23/18) टीकार्थ :- आत्मभूमिकाने सापेक्ष जुदा-जुदा प्रकारनी योग्यताने लीधे (तथाधिकारभेदेन) अलग-अलग अनुष्ठानने करनारा योगीओमां सर्वज्ञथी दूरवर्तीत्व, समीपवर्तीत्व वगेरे रूपे तफावत होवा छतां ते तफावत तेमनामां सर्वज्ञनुं उपासकपणुं दूर न करे. जेम एक ज राजानी अनेक प्रकारनी सेवा करनारा सेवकोमां एक राजानुं सेवपकर्ण समान छे तेम उपरोक्त वात संगत थई शके छे. अलग-अलग दर्शनमां रहेला 1. हस्तादर्शे - मुद्रितप्रतिषु च '...भेदोऽपि ' इति पाठः । परं व्याख्यानुसारेणात्र 'भेदस्तु' इति पाठः समीचीनः । 2. हस्तादर्शे ' तद्भत्यं' इत्यशुद्धः पाठः । 1579
Page #83
--------------------------------------------------------------------------
________________ 1580 * सर्वज्ञवचनरुच्या कर्मतानवम् * द्वात्रिंशिका-23/18 एकः प्रभुः = उपास्यः । तदुक्तं - "यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूराऽऽसन्नादिभेदेऽपि तद्धृत्याः सर्व एव ते । / सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाऽऽचारस्थिता अपि । / तदुक्तं सिद्धसेनदिवाकरसूरिभिः परमात्मद्वात्रिंशिकायां - विधि-ब्रह्म-लोकेश-शम्भु-स्वयम्भू-चतुर्वक्त्रमुख्याभिधानां विधानम् । ध्रुवोऽथ य ऊचे जगत्सर्गहेतुः स एकः परात्मा गति, जिनेन्द्रः । / (प.द्वा.7) इति । मुनिसुन्दरसूरिभिरपि गुर्वावल्यां - त्वं शङ्करः सर्वजनेष्टकर्ता, ब्रह्मा त्वमेवाऽखिलब्रह्मनिष्ठः - (गुर्वा.247) इत्युक्तम् । श्रीहेमचन्द्रसूरिभिरपि अयोगव्यवच्छेदद्वात्रिंशिकायां - यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया त्या। वीतदोषकलुषः स चेद् भवानेक एव भगवन्नमोऽस्तु ते । / - (अयो.द्वा. 31) इत्युक्तमिति पूर्वोक्तं(पृ.215) इहानुसन्धेयम् । अर्हन्नामसहस्रसमुच्चयेऽपि - महाजिनो महाबुद्धो महाब्रह्मा mhaashivH। महाविष्णुर्महाजिष्णुर्महानाथो महेश्वरः । / - (अर्हना. 6/2) इत्येवं पर्यायशब्दसङ्ग्रहो दर्शित इत्येक एव स इति स्थितम् । इत्थं च नानाऽऽस्तिकदर्शनस्थितानां यथाऽवबोधं यथाशक्ति च सर्वज्ञोक्तवाक्याऽनुसरणे सहजमलक्षयचारित्राऽपवर्गाद्युपलब्धिरप्यनाविलैवोपपद्यते । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां वैराग्यरतौ च - आस्तिकेषु च तीर्थेषु, कर्मरोगस्य तानवम् । यद् दृश्यते यश्च सर्वमोक्षो वा श्रूयते क्वचित् । / सोऽपि स्वशास्त्रबद्धानां सर्वज्ञवचसां गुणः । अपुनर्बन्धकस्य स्यात्, तद्रुच्या कर्मतानवम् । / अनुष्ठानं हि तस्योक्तं, चित्रं दर्शनभेदतः । त्यक्तविप्रतिपन्नाशं, पर्यवस्यत् फलोदये । / तस्य सर्वेकवाक्यत्वादहिंसाद्येव सम्मतम् । तत्त्वं निरञ्जनो देवो, गुरुर्ग्रन्थविवर्जितः । / इत्थं सदोघसंज्ञानात्, सत्यार्थपदरोचके । सूक्ष्मबोधं विनाऽपि स्यात्, कर्मरोगस्य तानवम् । / अतिशुद्धिवशाद् भावसम्यक्त्वादिक्रमेण तु । जायेत सर्वमोक्षोऽपि, जिनवाक्याऽनुसारिणाम् । / 6 (वै.क.9/988-993, वै.रति.8/986-91) इति । पूर्वमुक्तोऽपि(भा.4 पृ.1128)कारिकाप्रबन्धोऽयं मन्दधीकृते पुनरुक्त इत्यवधेयम् । प्रकृते - येनांशेन जयेन्मोहं भवेज्जैनस्तदंशतः - (म.गी. 15/ 112) इति महावीरगीतावचनमप्यनुस्मर्तव्यम् । प्रकृते कारिकात्रितयेन योगदृष्टिसमुच्चयसंवादमाह- 'यथेति, 'सर्वज्ञेति, 'नेति च । तद्व्याख्या चैवम् - यथैवैकस्य नृपतेः कस्यचिद्विवक्षितस्य, बहवोऽपि समाश्रिताः पुमांसो, दूराऽऽसनादिभेदेऽपि सति तथा नियोगादिभेदेन कृते, तभृत्या = विवक्षितनृपतिभृत्याः, सर्व एव ते समाश्रिता इति (यो.दृ.स. 107वृ.) दार्टान्तिकयोजनामाह सर्वज्ञतत्त्वाऽभेदेन = यथोदितनीत्या हेतुभूतेन- तथा नृपतिसमाश्रितबहुपुरुषवत् सर्वज्ञवादिनः सर्वे जिनादिमतभेदावलम्बिनः तत्तत्त्वगाः = सर्वज्ञतत्त्वगाः ज्ञेया भिन्नाचारस्थिता अपि तथाऽधिकारभेदेनेति (यो.दृ.स.108 वृ.) / उपसंहरन्नाह न भेद एव तत्त्वेन = परमार्थेन योगीओ अरिहंत, बुद्ध, कपिल वगेरे नाम आदिना भेदथी एक ज परमात्मानी उपासना करे छे. तेथी ज योगदष्टिसमुच्चय ग्रंथमां कहेल छे के "जेम अनेक पुरुषो एक राजानी नोकरी करवा द्वारा एक राजानो आश्रय करे तेमां अमुक सेवको राजानी सेवा दूर रहीने करता होय, कोई नजीक रहीने सेवा करता होय. आवो भेदभाव होवा छतां पण ते बधा ज एक ज राजाना सेवक गणाय तेम बधा ज
Page #84
--------------------------------------------------------------------------
________________ * दूरासन्नादिभेदस्य सर्वज्ञसेवकाऽभेदाऽबाधकता * 1581 न भेद एव तत्त्वेन सर्वज्ञानां महात्मनां । तथा नामादिभेदेऽपि bhAvya'metanmahAtmabhiH / / " 6 (यो.दृ.स. 107-109) / / 18 / / सर्वज्ञानां महात्मनां = भावसर्वज्ञानामित्यर्थः । तथा इष्टानिष्टनामादिभेदेऽपि सति भाव्यं एतन्महात्मभिः श्रुत-मेधाऽसंमोहसारया प्रज्ञया - (यो.दृ.स.109 वृत्ति) इति । - नास्ति तेषु जाति-विद्या-रूपकुल-धन-क्रियादिभेदः, यतः तदीयाः - (ना.भ.सू.72,73) इति नारदभक्तिसूत्रवचनमप्येतदर्थाऽनुपाति । प्रकृते च - गवामनेकवर्णानां क्षीरस्याऽप्येकवर्णता । क्षीरवत् पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा । / ( (ब्र.बिं.19) इति ब्रह्मबिन्दूपनिषद्वचनमप्यनुयोज्यं यथागमम् । यथोक्तं अध्यात्मसारेऽपि - विशेषमप्यजानानो यः कुग्रहविवर्जितः । सर्वज्ञं सेवते सोऽपि सामान्ययोगमास्थितः । / सर्वज्ञप्रतिपत्त्यंशात् तुल्यता सर्वयोगिनाम् । दूराऽऽसन्नादिभेदस्तु तद्भूत्यत्वं निहन्ति न । / माध्यस्थ्यमवलम्ब्यैव देवतातिशयस्य हि । सेवा सर्वैर्बुधैरिष्टा - (a.sA.15/63,66,67) इति । नानानयानामपीत्थमेवाऽनभिनिवेशेऽविरोध द्रष्टव्यः । तदुक्तं विशेषावश्यकभाष्ये - सव्वे समयंति सम्मं चेगवसाओ नया विरुद्धा वि । भिच्च-ववहारिणो इव राओदासीणवसवत्ती । / 6 (vi.A.bhA.2267) इति । एतेन - तेषां वेषक्रियाभेदैर्बाह्यभेदा अनेकधा । तत्र मोहो न कर्त्तव्यो मद्भक्तेषु तपस्विषु । / केचिच्छ्वेताम्बराः सन्तो वीतरागतपस्विनः । केचिद्दिगम्बराः सन्तो, यदृच्छाव्रतधारिणः । / भिन्नभिन्नविचारैस्तैस्तथाचारैर्जिनेश्वरम् । सम्प्राप्तुं निश्चयेनैकमर्हन्तं समुपाश्रिताः । / भिन्नभिन्नाऽधिकारात्ते, विभिन्ना बाह्यभेदतः । तथाऽपि शुद्धमात्मानं, मां सेवन्ते स्वभावतः । / - (म.गी.13/49-52) इति महावीरगीतावचनानि व्याख्यातानि । न च बौद्धदर्शने सर्वज्ञस्यैवाऽनङ्गीकृतत्वात्कथं तद्दर्शनस्थानां सर्वज्ञत्वेनेष्टदेवाऽभ्युपगमसम्भव इति वाच्यम्, मज्झिमनिकाये पाशराशिसूत्रे - सब्बविदूहमस्मि (म. नि.1/3/6/285 पृ.-230) इत्येवं स्वयमेव सुगतेन स्वस्य सर्ववित्त्वाऽभ्युपगमात् । सर्वज्ञत्व-वीतदोषत्वादिरूपेण तदनुपासनायां तु न भावयोगीत्वसम्भवः । / 23/18 / / सर्वज्ञवादीओ अलग-अलग आचारमां रहेला होवा छतां उपरोक्त रीते सर्वज्ञतत्त्वमां भेद न होवाथी सर्वज्ञस्वरूप तत्त्वने अनुसरनारा जाणवा. तथाविध नाम वगेरेनो भेद होवा छतां सर्वज्ञ महात्माओमां परमार्थथी कोई भेद छे ज नहि - आ प्रमाणे महात्माओए विचारवुं जोईए." (23/18). विशेषार्थ :- राजाए पोताना अमुक सेवकने चा-पाणीनुं काम सोंप्युं होय, कोईने राजमहेलराजसभा वगेरेनी सफाईनुं काम सोंप्युं होय, अन्यने मंत्रीपदनी जवाबदारी सोंपी होय, कोईने प्रधान तरीकेनो होदो आप्यो होय, कोईने सेनापति-कोटवाळ-सिपाई तरीकेनुं काम सोंप्युं होय, कोईने दूत तरीके नीमेल होय, कोईने न्यायाधीशनुं स्थान आपेल होय, अन्यने पोतानाथी नजीकना गामनी सारसंभाळ करवानी जवाबदारी सोंपेल होय, कोईने पोतानाथी दूरना शहेरनी जवाबदारी सोंपी होय...... आवुं होवा छतां पण ते बधा एक ज राजाना सेवक कहेवाय छे. तेम अपुनबंधक वगेरे विभिन्न अवस्थावाळा तथा शैव-बौद्ध-कापिल-वेदांत वगेरे दर्शनमां रहेला एवा मुमुक्षु साधको जुदा-जुदा प्रकारना आचार पाळे छतां पण ते बधा ज सर्वज्ञना सेवक छे. एमां तो कोई शंका नथी. मतलब के शिव, बुद्ध, कपिल वगेरे नाम जुदा-जुदा होवा छतां पण तेमना अनुयायीओ सर्वोत्कृष्ट गुणसंपन्न सर्वज्ञ तरीके ज तेमनी उपासना 1. मुद्रितप्रतौ 'भाव्यते तन्म...' इत्यशुद्धः पाठः । परं मुद्रितयोगदृष्टिसमुच्चयप्रतानुसारेण शुद्धः पाठो गृहीतोऽत्र ।
Page #85
--------------------------------------------------------------------------
________________ 1582 * सर्वज्ञाऽभेदात् तद्भक्त्यभेदः * द्वात्रिंशिका - 23/19 देवेषु योगशास्त्रेषु चित्राऽचित्रविभागतः । भक्तिवर्णनमप्येवं युज्यते तदभेदतः । / 19 / / देवेष्विति । एवं = इष्टाऽनिष्टनामभेदे अपि तदभेदतः = तत्त्वतः सर्वज्ञाऽभेदात् योगशास्त्रेषु = सौवाध्यात्मचिन्ताशास्त्रेषु देवेषु = लोकपाल - मुक्तादिषु चित्राऽचित्रविभागतो भक्तिवर्णनं युज्यते । तदुक्तं- "चित्राऽचित्रविभागेन यच्च 'देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् । / " ( यो दृ. स. 110 ) / / 19 / / शास्त्रगर्भमेवोपपत्त्यन्तरमाह - 'देवेषु' इति । इष्टाऽनिष्टनामभेदेऽपि = स्वस्याऽभिमतानि अर्हत्तीर्थकरादीनि अनभिमतानि च ब्रह्म-विष्णु-शङ्करादीनि यानि नामानि तेषां वैलक्षण्येऽपि तत्त्वतः = परमार्थतः सर्वज्ञाऽभेदात् शरणीकृतभावसर्वज्ञैक्यात्, तत्तुल्याऽपरगुणसमावेशेन तत्तुल्यानां परमार्थतः तत्त्वात्, कुशलप्रवृत्तेश्च सूक्ष्माऽऽभोगपूर्वकत्वात्, अतिनिपुणबुद्धिगम्यमेतदिति (ल.वि. शक्रस्तवान्ते-पृ. 72) व्यक्तं ललितविस्तरायाम् । 'सौवाध्यात्मे ऽत्यादि । स्वस्येदं सौवम् - ( ग.र.म. अध्या. 3 / 167 पृ.113) इति गणरत्नमहोदधिवचनात् स्वकीयाध्यात्मचिन्तनग्रन्थेषु इत्याशयः । तदुक्तं योगदृष्टिसमुच्चये ऽचित्रे ऽति । तद्वृत्तिस्त्वेवम् चित्राऽचित्रविभागेन वक्ष्यमाणलक्षणेन यच्च देवेषु वर्णिता लोकपालमुक्तादिषु भक्तिः सद्योगशास्त्रेषु = स्वीयाऽध्यात्मचिन्ताशास्त्रेषु ततोऽपि कारणाद् एवमिदं स्थितं प्रस्तुतम् - (यो.दृ.स.110वृत्ति ) इति । यदि निरतिशयगुणभाजनत्वेनाऽङ्गीकृतेषु सर्वज्ञेषु संसारिदेवेष्विव परमार्थतो वैलक्षण्यमभविष्यत् तर्हि लोकपालादिसंसारिदेवोद्देश्यकभक्तेरिव सर्वज्ञोद्देश्यकभक्तेर्विभिन्नत्वं sdyogshaastressvvrnnyissyt| न चैवमवर्णि शास्त्रकृद्भिरिति नानातन्त्रावस्थिताऽपुनर्बन्धकाद्यभ्युपगतसर्वज्ञेष्वैक्यमवसीयते इति भावः । / 23 / 19 / / = करता होय तो वास्तवमां मुख्य सर्वज्ञना ज ते बधाय सेवको छे. (23/18) गाथार्थ :- योगशास्त्रोमां देवने विशे विभिन्न अने समान विभागथी करवामां आवेल भक्तिनुं वर्णन पण आ रीते संगत थई शके छे. कारण के देवतत्त्वमां कोई भेद नथी. (23/19) टीकार्थ :- ईष्ट अने अनिष्ट नामनो भेद होवा छतां परमार्थथी उपास्य एवा सर्वज्ञ भगवंतमां कोई भेद न होवाथी पोताना अध्यात्मचिंतनसंबंधी योगग्रंथोमां लोकपाल वगेरे देवने विशे विभिन्न प्रकारनी भक्ति, मुक्त वगेरे देवने विशे समान भक्ति-A प्रमाणे समान-असमान विभाग पाडीने जे भक्तिनुं वर्णन करेल छे ते पण संगत थाय छे. तेथी योगदृष्टिसमुच्चयमां जणावेल छे के ऽजे सुंदर योगविषयक शास्त्रोमां देवोने विशे विभिन्न अने समान आम बे विभाग पाडीने भक्तिनुं वर्णन करवामां आवेल छे तेनाथी पण 'सर्वज्ञपणे तमाम सर्वज्ञो एकसरखा छे.' आम सिद्ध थाय छे.' (23/19) विशेषार्थ :- 'लोकपाल, क्षेत्रपाल, दिक्पाल वगेरे संसारी देवोने उद्देशीने थती भक्ति विभिन्न प्रकारनी होय छे. परंतु मुक्त सर्वज्ञ देवाधिदेवने उद्देशीने थती भक्ति तो एकसरखी ज होय छे' आ वचनथी सिद्ध थाय छे के सर्वज्ञमां कोई भेदभाव नथी. जो मुक्त देवो = सर्वज्ञ भगवंतो भिन्नभिन्न होय तो तेमने उद्देशीने थती भक्ति पण अलग-अलग प्रकारे शास्त्रकारोए बतावी होत. परंतु तेवुं वर्णन शास्त्रोमां नथी आवतुं. एनाथी सिद्ध थाय छे के बधा ज सर्वज्ञोमां ऐक्य छे. (23/19) 1. हस्तादर्शे 'वेदेषु' इत्यशुद्धः पाठः । -
Page #86
--------------------------------------------------------------------------
________________ * यथा गतिस्तथा मतिरिति न्यायो विपरीतश्च * 1583 संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीताऽर्थयायिनाम् । / 20 / / संसारिष्विति । संसारिषु हि देवेषु = लोकपालादिषु भक्तिः सेवा तत्कायगामिनां संसाराऽतीते तु तत्त्वे तदतीताऽर्थयायिनां संसारिदेवकायगामिनाम् । तदतीते पुनः संसाराऽतीतमार्गगामिनां योगिनां भक्तिः । / 20 / / = = योगदृष्टिसमुच्चय (यो. दृ.स.गा.111) कारिकोपन्यासेनैव चित्राऽचित्रभक्तिनिरूपणं करोति- 'संसारिषु' इति। योगदृष्टिसमुच्चयवृत्त्यनुसारेणैव व्याख्यानयति- 'संसारिषु हि देवेषु लोकपालादिषु' इत्यादि । स्पष्ट एव टीकार्थः । नवरं नियत्यपराऽभिधान-भवितव्यताऽभिप्रायेणेयमुक्तिरवसेया । यथा गतिस्तथा मतिरिति त्दाकूत्म्। तदुक्तं तादृशी जायते बुद्धिर्व्यवसायश्च तादृशः । सहायास्तादृशा ज्ञेया यादृशी भवितव्यता । / - (सम्यक्त्वकौमुद्यां- उद्धृतः ) इति । यथा मतिस्तथा गतिरिति पुरुषकारनयाऽभिप्रायपुरस्कारे तु तत्प्रणिधानादितः तत्स्वरूपाऽऽपत्तिरिति हेतुरत्र दृश्यः । तदुक्तं योगसारे - वीतरागमतो ध्यायन् वीतरागो विमुच्यते । रागादिमोहितो ध्यायन् सरागो बध्यते स्फुटम् । / - ( यो सार . 1 / 45 ) इति । योगशास्त्रेऽपि - * = वीतरागो विमुच्येत वीतरागं विचिन्तयन् । रागिणं तु समालम्ब्य रागी स्यात् क्षोभणादिकृत् । / येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा । / - (यो.शा. 9/13,14) इत्युक्तम् । यथाप्रयोजनमुभयनयाऽवलम्बनमात्मश्रेयःसाधकमिति ध्येयम् । यं यं देवं स्मरन् भक्त्या त्यजति स्वं कलेवरम् । तत्तत्सालोक्यमायाति तत्तद्भक्त्या नराधिप ! / / - (ग.गी. 6/17) इति गणेशगीतावचनमपि स्मर्तव्यम् । - प्रकृते अथ स्त्रीलोककामो भवति, सङ्कल्पादेवाऽस्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते । / यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते । / # बे प्रकारनी भक्तिनुं फळ " गाथार्थ :- संसारी देवोना समुदायमां जनारा जीवोनी भक्ति संसारी देवोने उद्देशीने होय छे. संसारातीत मार्गमां जनारा योगीओनी भक्ति संसारातीत तत्त्वने उद्देशीने होय छे. (23/20) टीकार्थ :- संसारी देवोना समुदायमां जनारा जीवोनी लोकपाल वगेरे संसारी देवोने विशे सेवाभक्ति होय छे. तथा संसारातीत मार्गमां जनारा योगी पुरुषोनी भक्ति तो संसारातीत तत्त्वने विशे होय छे. (23/20) = विशेषार्थ :- संसारी देवोना समूहमां उत्पन्न थनारा जीवो संसारी देवने भजे छे तथा तेना परिणामे ते उपास्य देवना परिवारमां नोकर देव वगेरे स्वरूपे उत्पन्न थाय छे. तथा मोक्षगामी हळुकर्मी योगीपुरुषो मुक्त सर्वज्ञ भगवंतने भजे छे तथा तेना फळस्वरूपे कर्ममुक्त थाय छे. मोक्ष एक ज प्रकारनो छे. कर्ममुक्त जीवो परमार्थथी एकसरखा ज छे. माटे तेमनी भक्ति-सेवा-उपासना एकसरखी होय छे. संसारना अनेक चित्र-विचित्र प्रकारो छे. संसारी देवो पण विविध प्रकारना छे. माटे तेनी भक्ति पण विविध प्रकारनी थाय ए युक्तिसंगत छे. (23/20) 1. हस्तादर्शे ...रात्मंतेषु' इत्यशुद्धः पाठः ।
Page #87
--------------------------------------------------------------------------
________________ 1584 दृष्टिसंमोहः सर्वदोषशेखरः * द्वात्रिंशिका - 23/21 चित्रा चाऽऽद्येषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि । / 21 / / चित्रा चेति । चित्रा च = नानाप्रकारा च आद्येषु सांसारिकेषु देवेषु (तद्रागतदन्यद्वेषसङ्गता =) तद्राग - तदन्यद्वेषाभ्यां स्वाऽभीष्टदेवतारागानभीष्टद्वेषाभ्यां सङ्गता 'युक्ता, मोहगर्भत्वात् । अचित्रा = एकाकारा चरमे तु = तदतीते तु एषा भक्तिः शमसारा = शमप्रधाना अखिलैव हि तथासंमोहाऽभावात् इति । / 21 / / * = = - (छां.8/2/9-10) इति छान्दोग्योपनिषद्वचनमपि न विस्मर्तव्यमत्र । अत्र तं यथा यथोपासते तथैव भवति । तस्माद् ब्राह्मण: 'पुरुषरूपं परंब्रह्मैवाऽहमिति भावयेत् । तद्रूपो भवति - (मु.1) इति मुद्गलोपनिषद्वचनतात्पर्यमपि यथातन्त्रमनुयोज्यं स्व-परसमयसारवेदिभिः । / 23 / 20 / / चित्राऽचित्रभक्तिगतविशेषं योगदृष्टिसमुच्चय (112) कारिकाद्वारोपदर्शयति- 'चित्रे ऽति । योगदृष्टिसमुच्चयवृत्त्यनुसारेणैव व्याख्यानयति - चित्रा च = नानाप्रकारा च इत्यादि । स्पष्ट एव टीकार्थः । नवरं अखिलैव नवाङ्गिपूजाऽष्टपुष्पीपूजाऽष्टविधपूजा-सप्तदशविध-चतुःषष्टिविध-नवनवतिविधादिपूजासन्मान-सत्कार-वन्दन-प्रणाम-स्तुति-स्तव-स्तोत्रपाठादिलक्षणा हि व्यवहारतो नानाविधतया दृश्यमानाऽपि मुक्तात्मसम्बन्धिनी भक्तिः एकाकारा = एकविधैव, तथासंमोहाऽभावात् = भवाभिनन्द्यादिगतसंमोहसदृशदृष्टिसंमोहविरहात् शमप्रधाना = उपशममुख्या इति हेतोः । शमस्वरूपन्तु काव्यानुशासनवृत्ती श्रीहेमचन्द्रसूरिभिः - तृष्णाक्षयरूपः शमः - (काव्यानु.वृ.2/17) इत्युक्त्म्। पूर्वं (पृ.1368) 'गुणतः तुल्ये तत्त्वे संज्ञाभेदाऽऽगमाऽन्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसम्मोहः । / - ( Sor3a. 4/11) इति षोडशकवचनेन दर्शितस्य दृष्टिसम्मोहस्य प्रच्यवेऽवश्यं तथाविधः शम आविर्भवति, येन मुक्तात्मदेवोद्देश्यकभक्तिप्रतियोगिकी समुचितयोग्यता सम्पद्यतेऽपुनर्बन्धक-मार्गाभिमुख-मार्गपतितमार्गानुसारिताद्यवस्थाशालिषु योगिषु । तथाविधसंमोहसत्त्वे तु मुक्तात्मोद्देश्यको भक्तिभावोऽपि न तात्त्विक इति भावनीयम् । / 23/21 / / * विलक्षण-अविलक्षण भक्तिनुं स्वरूप गाथार्थ :- संसारी देवोने विशे भक्ति तेना संबंधी राग अने अन्य विशे द्वेषथी युक्त विविध प्रकारनी होय छे. तथा संसारातीत देवने विशे तो बधी ज भक्ति एकसरखी होय छे. कारण के ते समताप्रधान छे. (23/21 ) टीकार्थ :- सांसारिक देवोने विशे थती भक्ति विविध प्रकारनी होय छे. ते सेवा-भक्ति पोताने गमता देव विशे राग अने पोताने न गमता देव उपर द्वेषथी युक्त होय छे. कारण के ते भक्ति मोहगर्भित होय छे. ज्यारे संसारातीत मुक्तात्माने विशे थती भक्ति तो एकसरखी ज होय छे. ते मुक्तात्माने उद्देशीने थती तमाम भक्ति उपशमभावनुं ज प्राधान्य धरावे छे. कारण के तेवी भक्तिमां तथाविध संमोह नथी होतो. (23 / 21 ) विशेषार्थ :- ज्यां मोह होय त्यां मारुं-तारुं आवो संकुचित स्वार्थभाव रहेवाना कारणे पोताना देव उपर राग, बीजा देव उपर द्वेष वगेरे कोलाहल ऊभा थवा स्वाभाविक छे. ज्यां मोह न होय 1. हस्तादर्शे 'यक्ता' इत्यशुद्धः पाठः ।
Page #88
--------------------------------------------------------------------------
________________ * आशयभेदे फलभेदः * 1585 इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः । फलं चित्रं प्रयच्छन्ति तथा बुद्ध्यादिभेदतः । / 22 / / इष्टापूर्तानीति । इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः = saMsAridevasthAnAdigata'vicitrA'dhyavasAyAt मृदु-मध्याऽधिमात्ररागादिरूपात् । तथा बुद्ध्यादीनां वक्ष्यमाणलक्षणानां भेदतः फलं चित्रं = नानारूपं प्रयच्छन्ति । विभिन्नानां नगराणामिव विभिन्नानां संसारिदेवस्थानानां प्राप्तेरुपायस्याऽनुष्ठानस्याऽभिसन्ध्यादिभेदेन विचित्रत्वात् । तदुक्तं - कथमत्र फलभेदः ? इत्याशङ्कापाकरणायाह- 'इष्टे ऽति । इष्टापूर्तानि कर्माणि दानद्वात्रिंशिकायां ( द्वा. द्वा. 1/4 भाग - 1, पृ.16) व्याख्यातस्वरूपाणि बाह्यकारणानि लोके प्राणिगणे संसारिदेवस्थानादिगतविचित्राऽध्यवसायात् लोकपालादिदेवसत्कविमानादिस्थानविशेषगोचरविविधाऽऽशयात् तत्साधनोपायभूत-मन्त्रसंस्कारकरणकदानविशेष-वापी-कूप-तडाग-संसारिदेवताऽऽयतनाऽन्नप्रदानादिलक्षणविधेयगोचरतथाविधाऽऽशयलक्षणाच्च मृदु-मध्याऽधिमात्ररागादिरूपात् = मन्द-मध्यम-तीव्ररुच्यादिस्वरूपाद् अन्तरङ्गकारणाद् यथा चित्रं फलं प्रयच्छन्ति तथा = तेनैव प्रकारेण बुद्ध्यादीनां बुद्धि-ज्ञानाऽसम्मोहरूपाणां वक्ष्यमाणलक्षणानां अन्तरङ्गकारणानां भेदतः भेदमाश्रित्य संसारिदेवगोचरा चित्रा भक्तयो नानारूपं उच्चोच्चतरादिसंसा-रिदेवभवादिलक्षणं फलं प्रयच्छन्ति । तदुक्तं योगदृष्टिसमुच्चये - इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः । नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः । / ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद् दत्तमिष्टं तदभिधीयते । / वापी-कूप-तडागानि देवताऽऽयतनानि च । अन्नप्रदानमेतत्तु पूर्त्तं तत्त्वविदो विदुः । / अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि । / रागादिभिरयञ्चेह भिद्यतेऽनेकधा नृणाम् । नानाफलोपभोक्तृणां तथाबुद्ध्यादिभेदतः । / त्यां मारुं-तारुं आवो क्षुल्लक भाव न होय, त्यां रागांधता के मोहांधता न होय, त्यां केवल शमप्रशम-उपशम ज होय. माटे मुक्त देवने उद्देशीने थती नवांगी पूजा, अष्टप्रकारी पूजा, सत्तरभेदी पूजा, 64 प्रकारी पूजा, 99 प्रकारनी पूजा, स्तोत्रपाठ वगेरे स्वरूप भक्तिमां विविधता देखावा छतां पण भक्तिना ते तमाम प्रकारोमां उपशम भावनी ज प्रधानता वणायेली जोवा मळे छे. माटे व्यवहारथी देखातो भेद पण परमार्थथी भेदसाधक बनी शकतो नथी. मुक्तात्माने उद्देशीने थती तमाम सेवाभक्तिमां केवळ आत्मस्वभावमां रमणता करवानी ज मुख्यता वणायेली छे. माटे मुक्तात्मानी भक्ति एक ज प्रकारनी परमार्थथी बने छे. (23/21) गाथार्थ :- लोकमां विविध प्रकारना आशयथी थता ईष्टापूर्त वगेरे कार्यो तथाविध बुद्धि वगेरेना लेदृथी विविध इजने खाये छे. (23/22) = = = टीकार्थ :- संसारी देवोना आवास-रहेठाण-विमानादि स्थळ वगेरे संबंधी विविध अध्यवसाय मंद, मध्यम अने उत्कृष्ट मात्रामां थता होय छे. तेवा अनेक प्रकारना अध्यवसायथी लोकमां ईष्टापूर्व वगेरे कार्यो थतां होय छे. आगळ 23 मा श्लोकमां जे कहेवाशे ते बुद्धि, ज्ञान अने असंमोहना भेदथी ईष्टापूर्त वगेरे कार्यो अनेक प्रकारना फळने आपे छे. जेम जुदा-जुदा नगरोनी प्राप्तिनो मार्ग विभिन्न प्रकारनो होय छे तेम विभिन्न प्रकारना संसारी देवोना आवासोनी प्राप्तिना उपायभूत अनुष्ठान 1. हस्तादर्शे 'गताविचि' इत्यशुद्धः पाठः ।
Page #89
--------------------------------------------------------------------------
________________ 1586 * गन्तव्याऽभेदेऽध्वाऽभेदः . द्वात्रिंशिका-23/22 "संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् । / तत् तस्मात्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन । / " 6 (यो.दृ.स.113,114) / / 22 / / + (यो.दृ.स.115-119) इति । इदमुपजीव्य योगसारप्राभृतेऽपि - यतः समेऽप्यनुष्ठाने फलभेदोऽभिसन्धितः । स ततः परमस्तत्र ज्ञेयो नीरं कृषाविव । / बहुधा भिद्यते सोऽपि राग-द्वेषादिभेदतः । नानाफलोपभोक्तृणां नृणां बुद्ध्यादिभेदतः । / 6 (यो.सा.प्रा.8/79,80) इत्युक्तम् । विभिन्नानामित्यादि स्पष्टम् । कारिकायुगलेन योगदृष्टिसमुच्चयसंवादमाह- 'संसारिणामिति, 'तदिति च । तद्वृत्तिस्त्वेवम् - संसारिणां हि देवानां लोकपालादीनां यस्मात् चित्राणि = अनेकाऽऽकाराणि अनेकधा = अनेकैः प्रकारैः । 'कैः कानि ?' इत्याह स्थित्यधर्य-प्रभावाद्यैः आदिशब्दात् सहजरूपादिपरिग्रहः, स्थानानि = विमानादीनि प्रतिशासनं = शासनं प्रति ब्रह्माण्डत्रैविध्याऽनुभेदात् (यो.दृ.स.113 वृत्ति)| यस्मादेवं तस्मात् कारणात् तत्साधनोपायः = संसारिदेवस्थानसाधनोपायः नियमात् चित्र एव हि भवति । इदमेव वस्तु लोकप्रसिद्धोदाहरणद्वारेणाह- न भिन्ननगराणां स्याद् = भवेद् एकं वर्त्म कदाचन तथा तभेदाऽनुपपत्तेः (यो.दृ.स.114 वृत्ति) 6 इति । इष्टापूर्तफलसमाप्त्यनन्तरं पुनर्निम्नतरसंसारफलभोगपरम्परोपतिष्ठते, भोगैकरसिकाऽन्तःकरणत्वादित्यवधेयम् । यथोक्तं मुण्डकोपनिषदि - इष्टापूर्तं मन्यमाना वरिष्ठं नाऽन्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति । / - (मुं.2/1/10) इति । / 23/22 / / = क्रियाविशेष पण आशय वगेरेना भेदथी विविध प्रकारना होय छे. तेथी तो योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के "जे कारणे संसारी देवोना विमानादि स्थानी स्थिति, ऐश्वर्य, प्रभाव, सहजरूप वगेरे कारणथी दरेक लोकमां जुदा-जुदा प्रकारना होय छे ते कारणे ते देव, विमान वगेरे स्थाननी प्राप्तिनो उपाय पण अवश्य जुदा-जुदा प्रकारनो ज होय छे. खरेखर, अलग-अलग नगरोनो मार्ग ध्यारेय में न छोय.' (23/22) विशेषार्थ :- जो मार्ग संपूर्णतया एक ज होय तो प्राप्तव्य नगरोमां भेद संगत न थाय. जो मार्ग जुदा-जुदा होय तो ज गंतव्य स्थानमां तफावत युक्तिथी संगत थई शके. ते ज रीते लोकपाल, क्षेत्रपाल, दिपाल वगेरे देवोना आयुष्य, ऐश्वर्य, ऋद्धि-समृद्धि, प्रभाव, स्वाभाविक रूप-सौंदर्य वगेरेमां भेद होवाना कारणे जुदा-जुदा प्रकारना विमान-भवन-नगर वगेरे स्थानोमां ते सांसारिक देवो निवास करे छे. आ स्थानभेद होवाथी तेनी प्राप्तिना उपाय पण जुदा-जुदा होय छे. जो उपाय एक होय तो तेना द्वारा जुदा-जुदा जीवोने मळनारा देवलोक-विमान वगेरेमां रहेलो तफावत युक्तिसंगत थई न श. - ईष्ट अने पूर्तनुं स्वरूप प्रथम बत्रीसीना चोथा श्लोकनी (पृष्ठ 16) टीकामां बतावी गया होवाथी अहीं तेनुं पुनरावर्तन करवामां नथी आवतुं. जिज्ञासुओए त्यां दष्टिपात करी लेवो. (23/22)
Page #90
--------------------------------------------------------------------------
________________ * बोधराजप्रज्ञापना * 1587 बुद्धिर्ज्ञान' मसंमोहस्त्रिविधो बोध इष्यते । रत्नोपलम्भ-तज्ज्ञान-तदवाप्तिनिदर्शनात् । / 23 / / बुद्धिरिति । बुद्धिः = तथाविधोहरहितं शब्दार्थश्रवणमात्रजं ज्ञानम् । यदाह - " इन्द्रियार्थास्सेर् बुद्धिः " ( यो दृ.स. 129) / ज्ञानं तथाविधोहेन गृहीताऽर्थतत्त्वपरिच्छेदनम् । tadAha"jJAnaM त्वागमपूर्वकम्" / ( यो दृ. स. 129 ) असम्मोहो हेयोपादेयत्यागोपादानोपहितं ज्ञानम् । यदाह- "सदनुष्ठानवच्चैतदसम्मोहोऽभिधीयते" (यो. दृ.स. 129 ) / एवं त्रिविधो बोध इष्यते = - अनुष्ठानभेदप्रयोजकाऽभिसन्धिभेदसम्पादकं बुद्ध्यादिकमाह - 'बुद्धि 'रिति । तथाविधोहरहितं = पदाऽर्थस्वरूपाद्यनुसारितर्कणशून्यं शब्दाऽर्थश्रवणमात्रजं = केवलपदार्थप्रतिपादकशब्दाऽऽकर्णनलक्षणबहिरङ्गकारणोत्पन्नं ज्ञानं पूर्वोक्तरीत्या (पृ.381) 'विष - कण्टक - रत्नादौ बालादिप्रतिभासवत्' (a.pra.9 / 2 ) इति अष्टकप्रकरणोक्तविषयप्रतिभासस्थानीयमज्ञानावरणक्षयोपशमलक्षणाऽन्तरङ्गकारणजनितं ज्ञानं हि बुद्धिः इत्युच्यते । यदाह श्रीहरिभद्रसूरि : योगदृष्टिसमुच्चये ऽइन्द्रियार्थेऽत्यादि । 'तीर्थयातृकदर्शने तद्गमनबुद्धिवदि 'ति (यो.दृ.स.121 वृ.) तद्वृत्त्युक्तमुदाहरणम् । तथाविधोहेन = पदार्थस्वरूप- हेतु-फल-तात्पर्याऽर्थाद्यभिमुखसत्तर्केण गृहीताऽर्थतत्त्वपरिच्छेदनं हि ज्ञानं उच्यते । तदाह श्रीहरिभद्राचार्य: योगदृष्टिसमुच्चये- 'ज्ञानमिति । 'tIrthayAtrAvidhivijJAnavadi'ti ( यो दृ.स.121 वृ.) तद्वृत्तौ । अष्टकप्रकरणोक्ताऽऽत्मपरिणतिमज्ज्ञानस्थानीयमेतत् ज्ञानावरणक्षयोपशमजमिति साधुसामग्र्यद्वात्रिंशिकोक्तरीत्या ( द्वा. द्वा. 6/4 भाग - 2 पृ. 385 ) योजनीयम् । प्रकृते - अनाद्यन्ताऽवभासात्मा परमात्मैव विद्यते । इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः । / - (अन्न.2/34) इति अन्नपूर्णोपनिषद्वचनमपि यथातन्त्रमनुयोज्यमवहितमानसैः । हेयोपादेयत्यागोपादानोपहितं = स्वभूमिकोचितविरत्यवच्छिन्नं ज्ञानं असंमोह उच्यते । यदाह श्रीहरिभद्रसूरि : योगदृष्टिसमुच्चये- 'sadi'ti । अयमेव बोधराज इत्यभिधीयते । प्रागुक्त ( द्वा. द्वा. 6/5 भा. 2 पृ. 386) तत्त्वसंवेदनज्ञानस्थानीयमेतत् सम्भवति । बुद्धिर्ज्ञानमसंमोह: - (भ.गी. 10 / 4) इति भगवद्गीतावचनमपि व्याख्यातम् । - * त्रिविध बोधनो परिचय = एतेन 22मा श्लोकनी टीकामां जे बुद्धि, ज्ञान वगेरेनो उल्लेख थयेल छे तेनुं स्वरूप नीचे मुजब छे. गाथार्थ :- रत्ननुं दर्शन, रत्ननुं ज्ञान अने रत्ननी प्राप्ति स्वरूप उदाहरणने अवलंबीने बोध प्रारे मान्य छे. (1) बुद्धि, (2) ज्ञान भने (3) असंमोह. (23/23) टीकार्थ :- तथाविध ऊहापोह-विचारणा विना केवळ शब्दार्थने सांभळवाथी उत्पन्न थयेलो बोध बुद्धि कहेवाय छे. जेम के योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के ऽईन्द्रियना विषयनो आश्रय करनार बोध बुद्धि कहेवाय.' तथाविध विचारणापूर्वक जाणेला अर्थतत्त्वनो निर्णय ka2वो ते ज्ञान जाणवुं. तेथी योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के ऽज्ञान तो आगमपूर्वक = शास्त्र4न्य होय छे.' तथा त्याभ्य पदार्थना त्यागसहित अने ग्राह्य तत्त्वना ग्रहणसहित ज्ञान असंमोह कहेवाय. कारण के योगदएण्ष्टिसमुच्चय ग्रंथमां जणावेल छे के ऽसदनुष्ठानयुक्त ज्ञान असंमोह कहेवाय छे.' आम बोध त्रण प्रकारे मान्य छे. बोधपूर्वकना अनुष्ठानमां भेदने सिद्ध करनार आ त्रिविध बोध छे. केम के योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के बुद्धि आदि बोधना भेदथी सर्व जीवोना तमाम अनुष्ठानो बदलाय छे.' रत्ननुं 1. हस्तादर्शे ऽज्ञानसंमो...' इत्यशुद्धः पाठः ।
Page #91
--------------------------------------------------------------------------
________________ 1588 * रत्नोपलम्भोदाहरणविमर्शः * द्वात्रिंशिका-23/23 स्वस्वपूर्वाणां कर्मणां भेदसाधकः "तभेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनां" (यो.दृ.स.120) इति व्च्नात्। रत्नोपलम्भ-तज्ज्ञान-तदवाप्तीनां निदर्शनात् (रत्नोपलम्भतज्ज्ञानतदवाप्तिनिदर्शनात् । यथा ह्युपलम्भादिभेदाद्रत्नग्रहणभेदस्तथा प्रकृतेऽपि बुद्ध्यादिभेदादनुष्ठानभेद इति । / 23 / / बुद्धिः = अन्तकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम् । ज्ञानं = आत्मादिपदार्थानामवबोधः । असम्मोहः = प्रत्युपपन्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिः - (भ.गी.शां.10/4) इति भगवद्गीताशाकरभाष्यम् । भारतभारदीपे अद्वैतवादिनो नीलकण्ठस्य ब्रह्मानन्दगिर्याख्याने च केवलाद्वैतवादिनो वेंकटनाथस्याप्येवंप्रायः अभिप्राय्ः। - बुद्धिः = मनसो निरूपणसामर्थ्यम् । ज्ञानं = चिदचिद्वस्तुविशेषविषयो निश्चयः । असम्मोहः = पूर्वगृहीताद् रजतादेः विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिः - (भ.गी.रा.10/4) इति भगवद्गीतारामानुजभाष्यम् । - कार्याऽकार्यविनिश्चयः = बुद्धिः । ज्ञानं = प्रतीतिः - (भ. गी.मा.10/4) इति भगवद्गीतामाध्वभाष्यम् । - बुद्धिः = सूक्ष्मावबोधसामर्थ्यम् । ज्ञानं = पदार्थाऽवबोधः । असम्मोहः = उपस्थितप्रतिपत्तिसामर्थ्यम् - (भ.गी.पइ.10/4) इति भगवद्गीतापैशाचभाष्ये केवलाद्वैतवादी हनुमान् । - बुद्धिः तत्त्वतोऽध्यवसायरूपा, ज्ञानं उपदेशजन्यम् + (भ.गी.त.दी.10/4) इति भगवद्गीतातत्त्वदीपिकायां शुद्धाद्वैतवादी वल्लभाचार्यः । - बुद्धिः = धर्मज्ञानकौशलम् । ज्ञानं स्वरूपात्मकम् । असम्मोहो मायाविलासेषु - (भ.gI.a.ta.10/4) इति भगवद्गीतामृततरङ्गिण्यां शुद्धाद्वैतवादी पुरुषोत्तमः । प्रकृते यथोपयोगं यथानयं व्याख्यानं ग्राह्यं विवेकिभिः । नयान्तराभिप्रायेण बुद्धिज्ञानाऽसंमोहानां क्रमशः श्रुत-चिन्ता-भावनाज्ञानात्मकता यद्वा श्रवण-मनन-निदिध्यासनात्मकता यद्वा विषयप्रतिभासात्मपरिणतिमत्तत्त्वसंवेदनज्ञानात्मकता यथातन्त्रमवसेया बहुश्रुतैः । एवं त्रिविधो बोधः स्वस्वपूर्वाणां = स्वजन्यानां कर्मणां = शास्त्रोक्ताद्यनुष्ठानानां भेदसाधकः = भेदप्रयोजकः । प्रकृते योगदृष्टिसमुच्चयसंवादमाह- 'त्भेदादिति। - त दाद् = बुद्ध्यादिभेदात् सर्वकर्माणि इष्टादीनि भिद्यन्ते सर्वदेहिनां, तद्धेतुभेदात् फलभेद इति कृत्वा - (यो.दृ. स.120 वृत्तिः) इति तद्वृत्तिः । / ___'रत्नोपलम्भेऽत्यादि । 'इदं tejasvI'ti सामान्येनेन्द्रियाऽर्थाऽऽश्रया रत्नविषयिणी रत्नस्वरूप-मूल्यप्रभावादिगोचरमीमांसाशून्या बुद्धिः, रत्नशास्त्राद्यभ्यासपूर्वकं 'इदमिन्द्रनीलरत्नं लक्षमूल्यं भङ्ग-छिद्रादिदोषाऽपेतं तथाविधकान्त्यादिगुणोपेतमिति तु रत्नज्ञानं, तत्पूर्विका च रत्नाऽवाप्तिरसंमोह इति उच्यते । यथा हि उपलम्भादिभेदात् = उपलम्भ-ज्ञान-प्राप्तिभेदात् रत्नग्रहणभेदः = रत्नग्रहणात्मकक्रियाप्रतियोगिकभेदः सिध्यति तथा प्रकृतेऽपि बुद्ध्यादिभेदाद् = बुद्धि-ज्ञानाऽसम्मोहलक्षणकारणभेदाद् अनुष्ठानभेदः फलभेदप्रसाधकः सिध्यति इति । तदुक्तं योगदृष्टिसमुच्चये - रत्नोपलम्भ-तज्ज्ञान-तत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्ध्यादिसिद्धये । / - (यो.दृ.स.122) इति । प्रकृते च - बुद्धिर्ज्ञानमसंमोहः त्रिविधः प्रक्रमः स्मृतः । सर्वकर्माणि भिद्यन्ते तद्भेदाच्च शरीरिणाम् । / बुद्धिमक्षाश्रयां तत्र ज्ञानमागमपूर्वकम् । तदेव सदनुष्ठानमसंमोहं विदो विदुः । / दर्शन, रत्ननो निश्चय अने रत्ननी प्राप्तिना उदाहरणथी बोध त्रण प्रकारे मान्य छे. जेम दर्शन, निश्चय वगेरेमां भेद पडवाथी रत्नने ग्रहण करवानी क्रिया परमार्थथी बदलाई जाय छे तेम प्रस्तुतमां पण बुद्धि वगेरे बोधना भेदथी अनुष्ठानमां भेद पडी जाय छे - आम समजवुं. (23/23)
Page #92
--------------------------------------------------------------------------
________________ * क्लिष्टकर्माऽभावे विघ्नाभावः * 1589 आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् । / 24 / / आदर इति । आदरो = यत्नाऽतिशय इष्टाऽऽप्तौ । करणे प्रीतिः = अभिस्स्व्गात्मिका। अविघ्नः = करण एवाऽदृस्स्त्त्साम्र्थ्याद्पायाऽभाव्ः। सम्पदागमः, तत एव शुभभावपुण्यसिद्धेः । जिज्ञासा' इष्टादिगोचरा । तज्जसेवा च इष्टादिज्ञसेवा । चारित्र-दर्शन-ज्ञानतत्स्वीकारो यथाक्रमम् । तत्रोदाहरणं ज्ञेयं बुद्ध्यादीनां प्रसिद्धये । / - (यो.सा.प्रा.8/81-83) इति योगसारप्राभृतकारिका अनुसन्धेया मनीषिभिः । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां - जायते भावसाहाय्याद् भूतिदाः ! अन्तरं बहु । सर्वधर्मस्वरूपेषु सत्यं सत्यं ब्रवीमि वः ॥(shN.गी.83) इति । एतावता दानद्वात्रिंशिकायां (भाग-1 पृ.62) 'फलभेदौपयिको ज्ञानपूर्वकत्वेन क्रियाभेद' इति यदुक्तं ग्रन्थकृता तदत्र सोदाहरणं व्याख्यातं द्रष्टव्यम् । / 23/23 / / सदनुष्ठानलक्षणमाह- 'आदर' इति । इयं कारिका ललितविस्तरायां परोक्तत्वेनोद्धृतेत्यवधेयम् (अरिहंत चेइयाणं.. पृ.81) / श्रीहरिभद्रसूरिभिरेव ब्रह्मसिद्धान्तसमुच्चये (ब्र.सि.368) अपीयं कारिकोट्टङ्कितेत्यवधेयं नानाग्रन्थाऽवधारणकुशलैः । यत्नाऽतिशयः = उपादेयबुद्धिगर्भप्रयत्नविशेष इष्टाऽऽप्तौ = स्वाभिमतार्थ-क्रिया-ज्ञान-तदुपकरणाऽन्यतरप्रतियोगिकप्राप्तिविषयको ह्यत्र आदर उच्यते । करणे = निरुक्ताऽऽदरजन्यचेष्टायां अभिष्वङ्गाऽऽत्मिका प्रीतिः ज्ञेया । अविघ्न इति करणे = दर्शितप्रवृत्तौ एव अदृष्टसामर्थ्याद् = योगगोचराऽऽदर-प्रीत्यादिसम्पादितपुण्यविपाकोदयप्रभावाद् अपायाऽभावः = कण्टक-ज्वर-मोहसमाऽखिलाऽन्तरायविरहः । 'अविघ्न इति सदनुष्ठाननिहतक्लिष्टकर्मतया सर्वत्र कृत्ये विघ्ना-'भावः' (ल. वि.प.पृ.85) इति ललितविस्तरापञ्जिकाकृतः । तत एव = दर्शिताऽऽदरोपहितप्रीतिगर्भनिरपाययोगप्रवृत्तित एव शुभभावपुण्यसिद्धेः सम्पदागमः = रत्न-सुवर्ण-धनादिलक्षणाया बाह्यसम्पदो विवक्षितयोगसाधकोपकरण-कल्याणमित्र-सद्गुरु-प्रशस्तक्षेत्रशुभमुहूर्त्त-स्वास्थ्य-पावनशकुन-स्वकीयोत्साहादिलक्षणायाश्चाऽभ्यन्तरसम्पदः प्राप्तिः। इष्टादिगोचरा = स्वाभिमतध्यानादि-तत्साधनादिविषयिणी जिज्ञासा निर्व्याजा त्त्त्वाऽद्वेस्सोफिता। तज्ज्ञसेवा = इष्टादिज्ञसेवा विशेषार्थ - बुद्धि, ज्ञान अने असंमोह आ त्रण बोध छठ्ठी बत्रीसीमां जणावी गया ते विषयप्रतिभास ज्ञान, आत्मपरिणतिवाळुं ज्ञान अने तत्त्वसंवेदन ज्ञान - आ त्रण ज्ञानसमान क्रमशः बने छे. आ वात पण वाचकवर्गे ध्यानमां लेवी. प्रथम बत्रीसीना 31 मा श्लोकमां "भाव बदलवाथी क्रिया बदली जाय छे आ वात करी हती ते पण अहीं ध्यानमां लेवी.(23/23) ह सदनुष्ठाननुं लक्षण छे गाथार्थ :- आदर, करवामां प्रीति, विप्ननो अभाव, संपत्तिनुं आगमन, जिज्ञासा, तेना जाणकारनी सेवा में सहनुपाननु स्क्स्से। छ. (23/24) टीकार्थ:- ईष्ट एवा अनुष्ठाननी प्राप्तिमां विशेष प्रकारनो प्रयत्न एटले आदर. तथा अनुष्ठानने करवामां अत्यंत रागात्मक परिणति एटले प्रीति. प्रस्तुत आराधनानी प्रवृत्तिमां कोई विघ्न न आवे. कारण के प्रीतिपूर्वक करायेल अनुष्ठानथी ऊभुं थयेल पुण्य विघ्नने दूर करे तेवुं सामर्थ्य धरावे छे. 1. हस्तादर्श .ज्ञासा चेष्टा' इति पाठः ।
Page #93
--------------------------------------------------------------------------
________________ 1590 एकाङ्गादिवैकल्ये सदनुष्ठानस्वरूपमीमांसा तदनुग्रहग्रहः चशब्दात्तदनुग्रहग्रहः' / एतत् सदनुष्ठानलक्षणं तदनुबन्धसारत्वात् ॥ 24 / / भवाय बुद्धिपूर्वाणि विपाकविरसत्वतः । कर्माणि ज्ञानपूर्वाणि श्रुतशक्त्या च मुक्तये । / 25 / / स्वाऽभिप्रेतध्यानादि-तत्साधनादिनिपुणाऽऽप्तपुरुषसेवा, आदिपदेन आप्तपुरुषोदितस्या'' सेवनं, चशब्दात् तथाविधाऽऽप्तपुरुषकृपोपलब्धिः । एतत् सप्तकं सदनुष्ठानलक्षणं = अविकलसदनुष्ठानलक्षणं प्रोक्तं, तदनुबन्धसारत्वात् = तस्य सदनुष्ठानस्याऽविच्छेदेनोत्तरोत्तरवर्धमानाऽऽशयप्रधानत्वात् । एतेनैकाङ्गादिविरहे सदनुष्ठानत्वं सम्पद्यते न वा ? इत्यपि शङ्का समाहिता, दर्शितसप्ताङ्गोपेतस्य प्रधानाऽविकलसदनुष्ठानत्वात् । एकाद्यङ्गहीनन्तु विकलं मध्यमं वा सदनुष्ठानमवसेयम् । कण्टकज्वरस्थानीयविघ्नोपनिपातेऽपि अर्णिकापुत्राचार्य - ढण्ढणकुमारादीनामिव प्रबलधृति-दृढप्रणिधान-ज्ञानगर्भवैराग्य-सातिशयितसंयमरुचि-स्वाऽङ्गीकृतनियमपालनाऽप्रमत्ततादिमाहात्म्येनाऽविकलं प्रधानसदनुष्ठानं सम्पद्यत एव, आदरादिसमुपलक्षिताऽध्यवसायशुद्धिविशेषस्य तात्त्विकाऽविकलसदनुष्ठानत्वोपधायकस्य त्त्राऽन्पायात्। यद्वाऽऽदरादिवैकल्ये द्रव्यसदनुष्ठानम्, एकाद्यङ्गवैकल्येऽपि तदितरसत्त्वे प्रधानद्रव्यसदनुष्ठानम् । अनादरादिसत्त्वे त्वप्रधानं द्रव्यसदनुष्ठानमिति । उपलक्षणात् श्रद्धा मेधादिभावा अप्यत्रानुसन्धेयाः । इत्थमेव 'इक्षु-रस- गुड-खण्ड-शर्करोपमाः चित्तधर्मा' इत्यन्यैरप्यभिधानात् । इक्षुकल्पं च तदादरादि भवति । अतः क्रमेणोपायवतः शर्करादिप्रतिमं श्रद्धादि - ( ल. वि. अरिहंतचेइयाणं - पृ. 85) इति ललितविस्तराप्रबन्धोपपत्तेरिति यथागममूहनीयं बहुश्रुतैः । प्रकृते आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तन्निसेवा च सदनुष्ठानलक्षणम् । / - (यो. दृ.स. 123) इति योगदृष्टिसमुच्चयकारिकाऽप्यनुस्मर्तव्या । प्रकृतसदनुष्ठानात् सद्धेतुयोगेनाऽभिलषिताऽर्थसिद्धिः । तदुक्तं अतोऽभिलषितार्थाऽऽप्तिस्तत्तद्भावविशुद्धितः । यथेक्षोः शर्कराऽऽप्तिः स्यात् क्रमात् सद्धेतुयोगतः । / - (ललितविस्तारायामुद्धृतोऽयं श्लोकः पृ. 81 ) इति । / 23/24 / / तथा प्रीतियुक्त आराधनाथी उपार्जित पुण्यना उदयथी बाह्य-अभ्यन्तर संपत्तिनुं आगमन थाय छे. तथा मनपसंद अनुष्ठाननुं स्वरूप, फळ, विधिविधान, सामग्री वगेरे संबंधी जिज्ञासा ऊभी थाय छे. विवक्षित अनुष्ठानना जाणकारनी सेवा करवी. तथा मूळगाथामां रहेल 'च' शब्दथी जाणकारनो अनुग्रह मेळववो आ सदनुष्ठानना लक्षण छे. कारण के ते अनुबंधनी प्रधानता धरावे छे. (23/24) विशेषार्थ :- उपर जणावेल आदर आदिथी युक्त होय ते संपूर्ण सदनुष्ठान कहेवाय. कारण के आदरादिथी युक्त आराधना होय तो ज ते आराधनानी परंपरा आगळ चाले. आदर वगेरे विना थती आराधना द्रव्याराधना बनी जाय. ते दीर्घजीवी न बने. आदर वगेरे सात बाबतमांथी एकाद तत्त्व ओछुं होय तो विकल सदनुष्ठान कहेवाय अथवा मध्यम कक्षानुं सदनुष्ठान कहेवाय. अथवा प्रधान द्रव्यसदनुष्ठान कहेवाय. परंतु जो अनुष्ठाननो अनादर, आराधना करवामां कंटाळो-अरुचि, आराधनामां निष्णात प्रत्ये द्वेष वगेरे होय छतां आराधना करे तो अप्रधान द्रव्य सदनुष्ठान कहेवाय.(23/24) = = द्वात्रिंशिका - 23/25 * संसार अने मोक्षने देनारा अनुष्ठाननी ओळख # गाथार्थ :- बुद्धिपूर्वक करायेला अनुष्ठानो संसार माटे थाय छे. कारण के तेनुं परिणाम विरस छे. ज्ञानपूर्वक थता अनुष्ठानो मोक्ष माटे थाय छे. केम के तेमां श्रुतशक्तिनो अनुवेध होय छे. (23/25) 1. मुद्रितप्रती '... दनुग्रह' इति त्रुटितः पाठः ।
Page #94
--------------------------------------------------------------------------
________________ * बुद्ध्यादिभेदेऽनुष्ठानफलभेदः . भवायेति । बुद्धिपूर्वाणि कर्माणि स्वकल्पनाप्राधान्याच्छास्त्रविवेकादनादराद् विपाकस्य विरसत्वतो (=विपाकविरसत्वतः) भवाय = संसाराय भ्व्न्ति। तदुक्तं- "बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम्। संसारफलदान्येव विपाकविरसत्वतः ॥"(यो दृ.स.124) ज्ञानपूर्वाणि च तानि तथाविवेकसम्पत्तिजनितया श्रुतशक्त्या अमृतशक्तिकल्पया मुक्तये = निःश्रेयसाय । यदुक्तं- "ज्ञानपूर्वाणि तान्येव बुद्ध्यादिभेदप्रयुक्तभेदशाल्यनुष्ठानफलमाह- 'भवायेति । स्वकल्पनाप्राधान्यात् = शास्त्रमर्यादाऽतिशयितस्वकीयकल्पनाजालगोचररुचिशालित्वात् शास्त्रविवेकाऽनादरात् = नानाविनेयाऽनुग्रहप्रवृत्तनानानयगर्भाऽऽगमगतोत्सर्गाऽपवादादिमर्यादाऽभ्युपगमाऽविनाभाविविवेकदृष्ट्यनुदयात् विपाकस्य = अनुष्ठानसम्पाद्यपरिणामस्य विरसत्वतः = विरसभावात् बुद्धिपूर्वाणि = बुद्धिजनितानि कर्माणि = अनुष्ठानानि संसाराय = चतुर्गतिमयाय द्रव्यसंसाराय कषाय-विषयादिमयाय च भावसंसाराय भवन्ति । न च - जईलिगमिच्छदिट्ठि गेवेज्जा जाव जंति उक्कोसं - (त्रै.दी.155) इति त्रैलोक्यदीपिकायां श्रीचन्द्रर्षिवचनात् द्रव्यानुष्ठानप्रभावात्तेषामपि ग्रैवेयकोपपातः श्रूयत इति कथं संसाराय तानि कल्पन्त इति शङ्कनीयम्, यतस्ते हि ततः च्युता निर्वाणबीजस्यैकान्तेनाऽसत्त्वेनेहोदीर्णदुर्निवारमिथ्यात्वमोहाः सर्वेष्वेवाऽकार्येष्वस्खलितप्रवृत्तयो नरकादिपातहेतुमुपायं पापप्राग्भारं पश्चादधस्तान्नरकभाजो भवन्तीति प्रागुक्तं (द्वा.द्वा.22/27 पृ.1537) मा विस्मार्षीः । तदुक्तं योगदृष्टिसमुच्चये- 'buddhI'ti । तवृत्तिस्त्वेवम् - बुद्धिपूर्वाणि कर्माणि सर्वाण्येव सामान्येन इह लोके देहिनां = प्राणिनां, 'किम्' इत्याह- संसारफलदान्येव अशास्त्रपूर्वकत्वात् तथा चाह विपाकविरसत्वतः इति तेषां नियोगत एव विपाकविरसत्वाद् + (यो.दृ.स.124) इति । तदुक्तं योगसारप्राभृतेऽपि - बुद्धिपूर्वाणि कर्माणि समस्तानि तनुभृताम् । संसारफलदायीनि विपाकविरसत्वतः । / - (यो.सा.प्रा.8/84) इति । अतो बुद्धिशोधनाय यतितव्यमित्युपदेशो लभ्यतेऽत्र । प्रकृते - बुद्धिर्ज्ञानेन शुध्यति 6 (मनु.5/109) इति मनुस्मृतिवचनमपि यथातन्त्रमनुयोज्यम् । ज्ञानपूर्वाणि च = निरुक्ताऽऽत्मपरिणतिमज्ज्ञानसम्पादितानि हि तानि अनुष्ठानानि तथाविवेकसम्पत्तिजनितया = नानानयाऽऽकुलाऽऽगमाध्ययनाध्यापनादिलभ्यविशदतरविवेकदृष्टिसम्पादितया श्रुतशक्त्या अवधूताचार्यमतेन उदक-पयोदशामतिक्रम्य अमृतशक्तिकल्पया निःश्रेयसाय भवन्ति । यदुक्तं योगदृष्टिसमुच्चये- 'ज्ञानेऽति । तवृत्तिस्त्वेवम् - ज्ञानपूर्वाणि = यथोदितज्ञाननिबन्धनानि तान्येव कर्माणि, 'किम् ?' इत्याह मुक्त्यङ्गं भवन्ति कुलयोगिनां वक्ष्यमाणलक्षणानाम् । कुलयोगिग्रहणमन्याऽसम्भवज्ञा टीकार्य - जे अनुष्ठान करवानी पाछळ पोतानी कल्पना ज मुख्यतया भाग भजवे तथा तेना लीधे शास्त्रीय विवेकदृष्टिनो अनादर करवामां आवे तो ते अनुष्ठान बुद्धिपूर्वक = बुद्धिजन्य बनी जाय छे. तेनो विपाक = परिणाम विरस-नीरस होवाना कारणे ते अनुष्ठान संसार माटे थाय छे. तेथी तो योगदष्टिसमुच्चय ग्रंथमां जणावेल छे के लोकमां बुद्धिपूर्वक करातां बधा ज अनुष्ठानो जीवोने संसाररूप फळ ज आपनारा थाय छे. कारण के ते अनुष्ठानो परिणामे अवश्य कडवा फळवाळा होय छे." तथा ज्ञानपूर्वक करवामां आवे तो ते ज अनुष्ठानो मोक्ष माटे थाय छे. कारण के तथाविध शास्त्रीय विवेकदष्टिथी उत्पन्न थयेली अमृतशक्तितुल्य श्रुतशक्तिनो अनुवेध तेमां थयेलो होय छे. तेथी योगदष्टिसमुच्चय ग्रंथमां जणावेल छे के "ज्ञानपूर्वक करातां ते ज अनुष्ठानो कुलयोगीओने मुक्तिनुं कारण बने छे. कारण के श्रुतशक्तिनो
Page #95
--------------------------------------------------------------------------
________________ 1592 श्रुतशक्तिसमावेशेऽनुबन्धसिद्धिः द्वात्रिंशिका -23/26 मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः । / " ( यो दृ. स. 125 ) / / 25 / / असंमोहसमुत्थानि योगिनामाशु मुक्तये । भेदेऽपि तेषामेकोऽध्वा जलधौ तीरमार्गवत् । / 26 / / असंमोहेति । असंमोहसमुत्थानि तु कर्माणि योगिनां भवातीतार्थयायिनां आशु शीघ्रं न पुनर्ज्ञानपूर्वकवदभ्युदयलाभव्यवधानेनाऽपि', मुक्तये भवन्ति । यथोक्तं - पनार्थम् । 'कुतः' ?' इत्याह- श्रुतशक्तिसमावेशात् हेतोः । अमृतशक्तिकल्पेयं, नैतदभावे मुख्यं कुलयोगित्वम् । अत एवाऽऽह - अनुबन्धफलत्वतः = मुक्त्यङ्गत्वसिद्धेः, तात्त्विकाऽनुबन्धस्यैवम्भूतत्वाद् - ( यो. दृ . स . 125 वृत्ति) इति । अत्र कुलयोगिलक्षणन्तु पूर्वं ( द्वा. द्वा.19/21, भाग-5, पृ.1306) दर्शितमेव । तदुपजीव्य योगसारप्राभृते अमितगतिना तान्येव ज्ञानपूर्वाणि जायन्ते मुक्तिहेतवे । अनुबन्धः फलत्वेन श्रुतशक्तिनिवेशितः । / - (यो.सा. प्रा. 8/85 ) इत्युक्तम् । यत्तु महोपनिषदि ज्ञप्तिर्हि ग्रन्थिविच्छेदः - (महो. 5/40) इत्येवं ज्ञानलक्षणं दर्शितं तत्तु कारणे कार्योपचारादवसेयम् । / 23/25 / / तृतीयानुष्ठानफलमाह- 'असंमोहे ऽति । ज्ञानपूर्वकवत् द्वितीयसदनुष्ठानवद् अभ्युदयलाभव्यवधानेनाऽपि स्वर्गादिलाभाऽविनाभाविकालक्षेपेणाऽपि मुक्तये भवन्तीति न किन्तु शीघ्रं गमनलक्षणव्यवधानं विनैव तस्मिन्नेव भवे मुक्तये भवन्ति असंमोहसमुत्थानि कर्माणि = सदनुष्ठानानि । अत एव ध्यानशतके अवहाऽसंमोह-विवेग - विउसग्गा तस्स होंति लिंगाई । लिंगिज्जइ जेहिं मुणी सुक्कज्झाणोवगयचित्तो । / - ( ध्या. श. 90 ) इत्येवमसंमोहस्य शुक्लध्यानलिङ्गत्वेन निर्देशः कृतः । समावेश थयेल होवाथी ते अनुष्ठानो सानुबंध फळवाळां छे.'(23/25) = भवान्तर विशेषार्थ :- श्रुतशक्ति मोक्षनुं कारण छे. माटे ते अमृतशक्ति तुल्य छे. आत्मशुद्धिना लक्षपूर्वक शास्त्राभ्यास करवाथी जीवमां योग्यता मुजब विवेकदृष्टि प्रगटे छे. तेना प्रभावे ऽशुं हेय ? शुं उपादेय? शुं कर्तव्य ? शुं अकर्तव्य ?' ईत्यादि बाबतमां साची समज मळे छे. तेनाथी आत्मामां श्रुतशक्तिनो प्रादुर्भाव थाय छे. आ श्रुतशक्ति प्रगटे तो ज मुख्य कुलयोगीपणुं आत्मामां आवे. आ श्रुतशक्तिनो अनुवेध ज्ञानपूर्वक आचराता अनुष्ठानमां थवाथी ते अनुष्ठान मोक्ष माटे थाय छे. कारण के ते अनुष्ठान भोक्षनुं अर जने छे. (23/25) = = = # असंमोहजन्य क्रिया शीघ्रमुक्तिदायक . गाथार्थ :- असंमोह नामना बोधथी उत्पन्न थयेला ते ज अनुष्ठानो योगीओने झडपथी मोक्ष आपनार थाय छे. योगीओमां भेद होवा छतां पण तेओनो मार्ग ते रीते एक होय छे जेम समुद्रना कांठे आवनारमां अवस्थाभेद होवा छतां मार्ग कांठे आववानो ज होय छे. तेथी मार्ग एक कहेवाय छे. (23/26) टीकार्थ :- संसारातीत एवा मोक्ष पदार्थने पामनारा योगीओना असंमोह बोधथी उत्पन्न थयेला अनुष्ठानो to teone झडपथी मोक्ष आपवा माटे थाय छे. ज्ञानपूर्वकना अनुष्ठानो जेम स्वर्ग आपवा स्वरूप आंतरुं पाडीने मोक्ष आपे छे तेम असंमोहपूर्वकना अनुष्ठानो वच्चे स्वर्गनुं आंतरुं पाडता नथी. परंतु तेवुं आंतरुं पाड्या विना शीघ्र मोक्षदायक थाय छे. जेम के योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के ऽअसंमोह बोधथी उत्पन्न थयेलां ते ज अनुष्ठानो एकांतपरिशुद्धिना कारणे भवातीत मोक्षने अनुसरनारा 1. मुद्रितप्रतौ 'धानेऽपि' इत्यशुद्धः पाठः ।
Page #96
--------------------------------------------------------------------------
________________ प्राकृतभावविरक्तानामासन्नमुक्तिः 1593 "असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवाऽतीताऽर्थयायिनाम् । / प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवाऽतीताऽर्थयायिनः । / " - (यो.दृ.126-127) / भे गुणस्थानपरिणतितारतम्येऽपि तेषां योगिनां एकोऽध्वा = एक एव मार्गः । जलधौ समुद्रे तीरमार्गवत् दूराऽऽसन्नादिभेदेऽपि तत्त्वतस्तदैक्यात् । प्राप्यस्य मोक्षस्य सदायथोक्तं योगदृष्टिसमुच्चये ऽअसंमोहेऽति, 'प्राकृतेष्विति' च तद्वृत्तिस्त्वेवम् - असंमोहसमुत्थानि पुनर्यथोदितासंमोहनिबन्धनानि तु एकान्तपरिशुद्धितः कारणात् परिपाकवशेन किमित्याह निर्वाणफलदानि आशु = शीघ्रं तान्येव कर्माणि, केषामित्याह भवाऽतीतार्थयायिनाम् = सम्यक्परतत्त्ववेदिनामित्यर्थः ( यो. दृ.स. 126 वृ.) एतेषामेव लक्षणमाह प्राकृतेष्विह भावेषु = शब्दादिषु बुद्धिपर्यवसानेषु येषां चेतो निरुत्सुकं = निःसङ्गतासमावेशात्, भवभोगविरक्तास्ते एवम्भूता जीवा मुक्तकल्पा, भवाऽतीताऽर्थयायिनः उच्यन्ते, भवचित्ताऽसंस्पर्शादिति - ( यो दृ. स. 127 वृ.) / नवरं प्राकृतभावाः शब्दादिपञ्चतन्मात्राऽन्तःकरण-कर्णादिज्ञानेन्द्रियपञ्चक-करादिकर्मेन्द्रियपञ्चक-पृथिव्यादिपञ्चमहाभूताऽहङ्कार-बुद्धिलक्षणाः त्रयोविंशतिरवसेया अत्र पातञ्जलप्रक्रियाऽनुसारेण । जैनदर्शनाऽनुसारेणौदयिकादयः प्राकृतभावा विज्ञेयाः, कर्मप्रकृतिजन्यत्वात् । योगसारप्राभृतेऽपि = सन्त्यसम्मोहहेतूनि कर्माण्यत्यन्तशुद्धितः । निर्वाणशर्मदायीनि भवाऽतीताऽध्वगामिनाम् । / भावेषु कर्मजातेषु मनो येषां निरुद्यमम् । भवभोगविरक्तास्ते भवाऽतीताऽध्वगामिनः । / - (यो.सा.प्रा. 8/86-87 ) इत्युक्तम् । अत एव आत्मानुशासने शमं हि फलमामनन्ति मुनयः तपः शास्त्रयोः - ( A. अनु. 190) इत्युक्तम् । मज्झिमनिकाये - 'असम्मोहधम्मो सत्तो लोके उप्पन्नो बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान 'न्ति । ( म.नि. 1 / 1 / 50 ) - इत्युक्तं tadapya'trA'nusandheyam / भवातीताऽर्थयायिनां देवादिभक्तेरचित्रत्वोपपादनाय प्रक्रमते - गुणस्थानपरिणतितारतम्येऽपि = तत्तद्गुणस्थानकप्रतिबद्धाऽध्यवसायवैचित्र्येऽपि योगिनां भवातीताऽर्थयायिनां तत्त्वत एक एव मार्गः समतालक्षण:, प्राप्यस्य = मार्गप्रवर्तनलभ्यस्य मोक्षस्य एकत्वात् तन्मार्गस्याऽपि तथात्वात् = एकत्वादित्यत्राऽपि पुनः अन्वयः । एतेन - यथा स्वर्गप्राप्तौ नानाभूताः प्रकाराः सन्ति, न तथा मुक्तौ - (य. वे. उव्व. 40/2) इति यजुर्वेदोव्वर भाष्यवचनमपि व्याख्यातम् । तदुक्तं अध्यात्मसारे उपायः समतैवैका मुक्तेरन्यः योगीओने जल्दी मोक्षफळने देनारां थाय छे. जेमनुं चित्त प्राकृत कर्मजन्य भावोमां उत्सुकताथी रहित छे अने जेओ संसारना भोगथी विरक्त छे ते योगीओ संसारातीत मोक्षने अनुसरनारा जाणवा.' भेदमां पण अभेद अनुभवसिद्ध * भेदेऽपि । गुएआस्थाननी परिशति तरतमभाववाणी होवाथी योगीखोमां ते अपेक्षाने भेट होवा छतां पण योगीओनो मार्ग एक ज छे. जेम समुद्रना कांठे जनारा माणसोमां कोईक कांठानी नजीक होय, कोई दूर होय - आवो अवस्थाभेद होवा छतां पण तमाम मार्ग समुद्र तरफ ज जाय छे. लक्ष्य एक होवानी = = * = = =
Page #97
--------------------------------------------------------------------------
________________ 1594 * समतैव मोक्षमार्गः * द्वात्रिंशिका-23/26 शिव-परब्रह्म-सिद्धात्म-'तथातादिशब्दाच्यस्य शाश्वतशिवयोगाऽतिशयितसद्भावाऽऽलम्बन-बृहत्त्वबृंहकत्वनिष्ठितार्थत्वाऽऽकालतथाभावाद्यर्थाऽभेदेनैकत्वात्तन्मार्गस्याऽपि तथात्वात् । तदुक्तं - क्रियाभरः । तत्तत्पुरुषभेदेन तस्या एव प्रसिद्धये । / - (a.sA.9/27) इति । तदुक्तं योगशास्त्रेऽपि - दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी । एकैव मनसः शुद्धिः समाम्नाता मनीषिभिः । / - (यो.शा.4/40) इति । - कृतकृत्योऽयमाराद्धः स्यादाज्ञापालनात् पुनः । आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपमम् । / - (यो.सा.1/21) इति योगसारवचनमप्येतदर्थानुपात्येव । तदुक्तं अध्यात्मकल्पद्रुम अपि - तत् त्वमेहि समतां ममतामुग् येन शाश्वतसुखाऽद्वयमेषि - (a.ka.द्रु.16/4) इति । एतेन - समत्वमाराधनमच्युतस्य (वि.पु.3/7/20) इति विष्णुपुराणवचनमपि व्याख्यातम्, मनःशुद्धि-समताशमादीनामेकार्थत्वात् । / प्रकृते - व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयः - (किरा.1/42) इति किरातार्जुनीयवचनं, - एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना । स सर्वसमतामेत्य ब्रह्माऽभ्येति परं पदम् । / 6 (म.स्म.12/ 125) इति मनुस्मृतिवचनं, - सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । सम्पश्यन् ब्रह्म परमं याति नाऽन्येन हेतुना । / - (कैव.उप.10) इति कैवल्योपनिषद्वचनं, - स्तूयमानो न तुष्येत निन्दितो न शपेत् परान् (सं.उप.4,कुं.उप.12) इति संन्यासोपनिषत्-कुण्डिकोपनिषद्वचनमपि च समताया मोक्षमार्गत्वं समर्थयतीति ध्येयम् । समताऽप्यनुभूयमाना प्रकृतोपयोगिनी, न तु शास्त्रादौ केवलं श्रूयमाणा न वा व्याख्यानादावुच्यमाना न वा वादादिगोच्र्तामाप्द्य्माना। एतेन - स्वानुभवं विना स्वात्मा बाह्यतो नानुभूयते । शास्त्रेण च विवादेन व्याख्यानश्रवणादितः । / (अध्या.गी.259) इति अध्यात्मगीतावचनमपि व्याख्यात्म्। शमलक्षणन्तु - आत्मार्थं वा परार्थं वा चेन्द्रियाणीह यस्य वै । मिथ्या न सम्प्रवर्तन्ते शमस्यैतत्तु लक्षणम् । / - (ब्र.पु.pU.a.32/52) इत्येवं ब्रह्माण्डपुराणे उक्तम् । शमस्वरूपप्रतिपादनपरं - मोहक्खोहविहीणो परिणामो अप्पणो हु समो 6 (प्र.सार.1 7) इति प्रवचनसारवचनमप्यत्राऽनुस्मर्तव्यम् । शब्दभेदेऽप्यर्थाऽभेदसाधनायोपक्रमते ऽसदाशिवेऽत्यादि । अस्य यथाक्रमं 'शाश्वतशिवयोगेऽत्यनेनाऽन्वयः । यथा चैतत्तत्त्वं तथा व्यक्तीभविष्यति अनुपदमेव योगदृष्टिसमुच्चयकारिकाव्याख्याऽवसरे योग्दृस्स्त्तिस्मुच्च्दृष्टिए परमार्थथी समुद्रना कांठे आववानो मार्ग एक ज होय छे तेम उपरोक्त वात समजवी. सदाशिव, परब्रह्म, सिद्धात्मा अने तथाता वगेरे शब्दो द्वारा जणाववामां आवतो मोक्ष to eka ja che. मात्र तेना वाचक शब्दमां भेद छे, अर्थमां भेद नथी. कारण के सदाशिव शब्दथी शाश्वत शिवयोग = कल्याण संबंध कहेवाय छे, पर ब्रह्म शब्दथी प्रधान = श्रेष्ठ आत्मा जणावाय छे. शुद्धात्मा स्वयं महान छे तथा बीजाने महान बनावे छे. माटे सारा भावोनी उत्पत्तिनुं आलंबन-साधन छे. टीकाना शब्दनो अर्थ आ प्रमाणे समजवो के - अतिशयित = प्रधान = मुख्य सारा भावना आलंबन स्वरूप महानता अने महत्त्वकारकता "परब्रह्म' शब्दनो अर्थ छे. सिद्धात्मा शब्दथी जेना प्रयोजनो सिद्ध = संपूर्ण थया छे तेवुं तत्त्व जणावाय छे. तेम ज "तथाता" शब्दथी कायम ते ज स्वरूपे = परिणामे रहेनारुं तत्त्व ओळखावाय छे. सदाशिव, परब्रह्म वगेरे शब्दो जुदा-जुदा होवा छतां पण तेनाथी जे वाच्य मोक्ष che te to eka ja che. uparokta alaga-alaga vyutpatti artha पण एक ज मोक्ष पदार्थमां संगत थाय छे. मोक्ष एक होवाथी मोक्षमार्ग पण एक ज छे. 1. मुद्रितप्रतौ '...तथता' इत्यशुद्धः पाठः ।
Page #98
--------------------------------------------------------------------------
________________ * नामभेदेऽपि मुक्त्यभेदः . 1595 "एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् । / संसाराऽतीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः । / सदाशिवः परं ब्रह्म सिद्धात्मा 'तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः । / तल्लक्षणाऽविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः । / ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसम्मोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते । / " (यो.दृ.स.128-132) / / 26 / / यसत्ककारिकपञ्चकद्वारा प्रकृतं समर्थयति- 'एक' इति, 'संसारेऽति, 'सदेऽति, 'तल्लक्षणेऽति, 'ज्ञात' इति । एतद्व्याख्या चैवम् - एक एव तु मार्गोऽपि चित्तविशुद्धिलक्षणः । तेषां = भवाऽतीताऽर्थयायिनां शमपरायणः = शमनिष्ठः, अवस्थाभेदभेदेऽपि = गुणस्थानकभेदाऽपेक्षया जलधौ तीरमार्गवत् इति निदर्शनम् । अवस्थाभेदश्चेह तद्दराऽऽसन्नतादिभेदेना(यो.दृ.स.128 वृ.) परतत्त्वाभिधित्सयाऽऽह संसारातीततत्त्वं तु इति संसाराऽतीतं पुनस्तत्त्वम्, किमित्याह परं = प्रधानं निर्वाणसंज्ञा सञ्जाताऽस्येति कृत्वा, तद्ध्येकमेव सामान्येन नियमात् = नियमेन शब्दभेदेऽपि वक्ष्यमाणलक्षणे सति, तत्त्वतः = परमार्थेन (यो.दृ.स.129 वृ.) एतदेवाऽऽह, सदाशिव इति सर्वकालं शिवः न कदाचिदप्यशिवः, त्रिकालपरिशुद्धः सर्वाऽशिवाऽभावात्, परं = प्रधानं ब्रह्म तथा बृहत्त्व-बृहकत्वाभ्यां सद्भावाऽऽलम्बनत्वात्, सिद्धात्मा = कृतकृत्यात्मा निष्ठितार्थ इत्यर्थः, तथातेति च आकालं तथाभावात्, यथोक्तम्- 'उपादान-निमित्ताभ्यामधिकारित्वतो ध्रुवा । सर्वकालं तथाभावात्तथातेत्यभिधीयते । / ( ) विसंयोगात्मिका चेयं त्रिदुःखपरिवर्जिता । भूतकोटिः परात्यन्तं भूतार्थफलदेति च' / / ( ) इत्यादिशब्दैः तत् = निर्वाणं उच्यते अन्वर्थात् = अन्वर्थेनोक्तनीत्या एकमेव सत् एवमादिभिः इति (यो.दृ.स. 130 वृ.) / कथमेव(मि)त्याह- तल्लक्षणाऽविसंवादात् इति = निर्वाणलक्षणाऽविसंवादात्, एनमेवाह निराबाधं = निर्गतमाबाधाभ्यः अनामयं = अविद्यमानद्रव्य-भावरोगम् निष्क्रियं च कर्तव्याऽभावान्निबन्धनाऽभावेन परं तत्वं एवम्भूतं यतो जन्माद्ययोगतो- जन्म-जरा-मरणाऽयोगेन (यो.दृ.स.1317.) ऐदम्पर्यमाह- ज्ञाते = परिच्छिन्ने, तेथी योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के "योगीओनो मोक्षमार्ग पण एक ज छे. शम भावमां परायण थवुं. गुणस्थानकादि अवस्थाभेदनुं तारतम्य होवा छतां पण योगीओनो मोक्षमार्ग ते रीते एक जाणवो के जेम किनाराथी दूरपणुं-नजीकपणुं वगेरे अवस्थाभेदनुं तारतम्य होवा छतां पण समुद्रना किनारे आवनाराओनो मार्ग एक छे. संसारने पार पामवा स्वरूप श्रेष्ठ तत्त्वनुं नाम निर्वाण = मोक्ष छे. शब्दभेद होवा छतां परमार्थथी ते निर्वाण तत्त्व नियमां एक ज छे. सदाशिव, परब्रह्म, सिद्धात्मा, तथाता वगेरे शब्दो वडे निर्वाण = मोक्ष कहेवाय छे. निर्वाण एक ज होवा छतां अन्तर्थथी (= शब्दव्युत्पत्तिसिद्ध अर्थथी) सदाशिव वगेरे जुदा-जुदा शब्दथी ओळखावाय छे. कारण के निर्वाणना स्वरूपमां कोई विसंवाद आवतो नथी. श्रेष्ठ एवुं निर्वाण तत्त्व निराबाध, अनामय अने निष्क्रिय छे. केम के जन्म, जरा, मरणनो त्यां अभाव छे. असंमोह बोध वडे परमार्थथी जो निर्वाण तत्त्व जणाय तो बुद्धिमान पुरुषोने मोक्षतत्त्वनी उपासनामां कोई विवाद थई न शके." (23/ra6) 1. हस्तादर्श 'तथता' इत्यशुद्धः पाठः ।
Page #99
--------------------------------------------------------------------------
________________ 1596 परब्रह्मादिव्युत्पत्तिः द्वात्रिंशिका - 23/26 निर्वाणतत्त्वेऽस्मिन् एवम्भूते असंमोहेन बोधेन तत्त्वतः = परमार्थतः किमित्याह प्रेक्षावतां = बुद्धिमतां न तद्भक्तौ = न निर्वाणतत्त्वसेवायां, किमित्याह विवाद उपपद्यते, तत्तत्त्वज्ञानभेदाऽभावात् (तत्तत्त्वज्ञानाभेदात्) अन्यथा प्रेक्षावत्त्वविरोधादिति - ( यो दृ.स. 132 वृ.) / यत्र नाऽग्निर्दहति, यत्र न मृत्युः प्रविशति, यत्र न दुःखानि प्रविशन्ति सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परं पदं यत्र गत्वा न निवर्तन्ते योगिनः - (नृसिं. पू. 8/3, बृ. जा. 8/6) इति नृसिंहपूर्वताप - नीयोपनिषद्बृहज्जाबालोपनिषदोर्वचनं सदाशिवं व्याचष्टे । * - अथ कस्मादुच्यते परं ब्रह्म यस्मात् परमपरं परायणं च बृहद् बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म - (अथ.33/3) इति अथर्वशिरौपनिषद्वचनं तु परं ब्रह्म व्याचष्टे तदिहाऽनुसन्धेयम् । नारायणपूर्वतापिनीयोपनिषदि अपि नारायणः परं ब्रह्म, ज्ञानं नारायणः परः - (ना.पू.ता.4/ 1 ) इत्युक्तम् । एतेन परं ब्रह्मैव विष्णुः - (गो.चं. 1 / 9) इति गोपीचन्दनोपनिषद्वचनं परब्रह्म स्वयं चात्मा साक्षान्नारायणः स्मृतः - ( नारा. उत्त. 8) इति नारायणोत्तरतापिनीयोपनिषद्वचनं च व्याख्यातम् । वैखानसे तु तर्ककाण्डे ब्रह्मचिन्ताऽध्याये जाति - क्रियादिरहितं सरूपं गुणसङ्गतम् । सूक्ष्मात्सूक्ष्ममवाप्नोति परं ब्रह्मेदमव्ययम् । / - (वै./त.कां./ब्र.चि.) इत्येवं तन्निरूपणमुपलभ्यत इत्यवधेयम् । स्कन्दोपनिषदि तु संविन्मात्रं परं ब्रह्म - (स्कं . 1 ) इत्युक्तम् । त्रिपाद्विभूतिमहानारायणोपनिषदि च निरतिशयाऽद्वैतपरमानन्दलक्षणं परब्रह्म भवति - (त्रि.वि.म.8/ 10) इत्येवमुक्तं तत् परसङ्ग्रहनयाऽपेक्षयाऽवगन्तव्यम् । प्रकृते गुरुरेव परं ब्रह्म - ( अद्व. 14) इति अद्वयतारकोपनिषद्वचनं राम एव परं ब्रह्म - ( रा. रह. 1/6 ) इति रामरहस्योपनिषद्वचनं, - रामपदेनाऽसौ परं ब्रह्माऽभिधीयते - (रा.पू. ता. 1/6 ) इति रामपूर्वतापिन्युपनिषद्वचनं शिवं सन्मात्रं परं ब्रह्म - ( शां. 3/1) इति शाण्डिल्योपनिषद्वचनं प्रणवहंसः परं ब्रह्म - ( प.ब्र. 3) इति परब्रह्मोपनिषद्वचनं, - परं ब्रह्म कृष्ण इत्यभिधीयते - ( गो . पू. 1/1 ) इति गोपालपूर्वतापिन्युपनिषद्वचनं, - बिन्दु-नादकला-ज्योती- रवीन्दु- ध्रुवतारकम् । शान्तं च तदतीतं च परं ब्रह्म तदुच्यते । / - (यो . शि. 6/ 66) इति योगशिखोपनिषद्वचनं यस्माच्च बृहति बृंहयति च सर्वं तस्मादुच्यते परं ब्रह्म - (शां.3/ 2) इति च शाण्डिल्योपनिषद्वचनं यथातन्त्रमनुयोज्यम् । प्रकृते च एक एव सदा तेषां पन्थाः सम्यक्त्वचारिणाम् । व्यक्तीनामिव सामान्यं दशाभेदेऽपि जायते । / निर्वाणसंज्ञितं तत्त्वं संसाराऽतीतलक्षणम् । एकमेवाऽवबोद्धव्यं शब्दभेदेऽपि तत्त्वतः । / विशेषार्थ :- निराबाध = आधिदैविक, आधिभौतिक अने आध्यात्मिक दुःखसंतापथी रहित. आमय एटले रोग. अनामय = द्रव्य रोग अने भावरोगथी शून्य. निष्क्रिय = क्रियानुं कोई कारण के प्रयोजन न होवाथी तमाम क्रियाओथी मोक्ष रहित छे. तमाम दर्शनकारो मोक्षनुं आवुं स्वरूप तो माने ज छे. आ अपेक्षाए दरेक दर्शनमां मान्य एवो मोक्ष एक ज छे. आमां कोई विवाद नथी. जो साध्यलक्ष्य-प्राप्य तत्त्व एक ज होय तो तेनी प्राप्ति करावी आपे तेवा उपायमां विवाद करवो ते नकामो छे. महत्त्व साध्यनुं छे, साधननुं नहि. साध्यने सिद्ध करवाना साधनो अनेक होय तो शुं थयुं ?
Page #100
--------------------------------------------------------------------------
________________ * निर्वाणाऽसम्मोहे विवादविरहः . 1597 तस्मादचित्रभक्त्याऽऽप्याः सर्वज्ञा न भिदामिताः । चित्रा गीर्भववैद्यानां तेषां shissyaa''nugunnytH||27|| तस्मादिति । तस्मात् = 'सर्वेषां योगिनामेकमार्गगामित्वात् अचित्रभक्त्या = एकरूपया भक्त्या आप्याः = प्राप्याः सर्वज्ञाः न भिदामिता = न भेदं प्राप्ताः । तदुक्तं- "सर्वज्ञपूर्वकं विमुक्तो निर्वृतः सिद्धः परब्रह्माऽभवः शिवः । अन्वर्थः शब्दभेदेऽपि भेदस्तस्य न विद्यते । / तल्लक्षणाऽविसंवादान्निराबाधमकल्मषम् । कार्यकारणताऽतीतं जन्म-मृत्युवियोगतः । / ज्ञाते निर्वाणतत्त्वेऽस्मिन् असंमोहेन तत्त्वतः । मुमुक्षूणां न तद्युक्तौ विवाद उपपद्यते । / - (यो.सा.प्रा.8/8-12) इति योगसारप्राभृतकारिका अनुसन्धेयाः । तदुक्तं ग्रन्थकृताऽपि वैराग्यकल्पलतायां - तत् सत्त्वं मलिनीभूतं, हेतुः संसार-दुःखयोः । तदेव निर्मलं वीर्यं, कारणं सुख-मोक्षयोः । / ध्यान-व्रत-तपोमुख्यास्तल्लाभाऽर्थमिमेऽखिलाः । गीयन्ते हेतवश्चित्रास्तत् तत्त्वं पारमेश्वरम् । / ज्ञानं तद्गोचरं श्रेष्ठ, श्रद्धानं च तदाश्रयम् । क्रिया च वृद्धिकृत् तस्य, मोक्षमार्गः स कीर्तितः । / एतच्च तत्त्वं यैर्जातं, ध्रुवं तेषां भ्रमः कुतः ? / केवलं वारयन्तीमे, तत्त्वभ्रष्टं कृपापराः । / तदेको मोक्षमार्गस्ते, तात्त्विकः कीर्तितो मया । पूर्णानन्दमयो ज्ञेयो, मोक्षेऽप्येकोऽनया दिशा । / संसिद्धिनिर्वृतिः शान्तिः, शिवमक्षरमव्ययम् । अमृतं ब्रह्म निर्वाणं, ध्वनयस्तस्य वाचकाः । / सर्वकर्मक्षयादेष, सर्वतन्त्रे व्यवस्थितः । ज्ञान-दर्शन-सद्वीर्य-सुखसाम्राज्यलक्षणः । / 6 (वै.क.9/1071-1077) इत्यवधेयम् । / 23/26 / / . प्रकृतमेवोपसंहरति- 'तस्मादिति । सर्वेषां भवातीतार्थयायिनां योगिनां एकमार्गगामित्वात् = तत्त्वतोऽभिन्नपथप्रस्थितत्वात् एकरूपया परमसमभावलक्षणया भक्त्या प्राप्याः = ग्राह्याः सन्तः सर्वज्ञाः न भेदं = नैव वैलक्षण्यं प्राप्ताः । तदुक्तं योगदृष्टिसमुच्चये ऽसर्वज्ञेति । तद्वृत्तिस्त्वेवम् - सर्वज्ञपूर्वकञ्च एतद् = अधिकृततत्त्वं निर्वाणाऽऽख्यं नियमादेव यत् स्थितम्, असर्वज्ञस्य निर्वाणाऽनुपपत्तेः । आसन्नः अयं निर्वाणस्य सर्वज्ञलक्षणः ऋजुः = अवक्रो मार्गः = पन्थाः । तद्भेदः = सर्वज्ञभेदः परंतु "अमुक ज दर्शनथी के अमुक ज आराधनाथी मोक्ष थाय, बीजा दर्शनथी के बीजी आराधनाथी कदापि मोक्ष न ज थाय" आवो विवाद करे ते परमार्थथी बुद्धिमान ज न कही शकाय.(23/ra6) छे सर्वज्ञदेशनामां भेदभावनी विचारणा ह. गाथार्थ - तेथी एकसरखी भक्तिथी मेळवी शकाय तेवा सर्वज्ञो परमार्थथी भेदने पामता नथी. भाववैद्य एवा सर्वज्ञोनी वाणीमां वैविध्य तो शिष्यनी भूमिकाने लीधे होय छे. (23/27) टीकार्च - सर्व दर्शनमां रहेला तमाम योगीओ एक ज मोक्षमार्गने अनुसरनारा होवाथी एक सरखी भक्तिथी प्राप्त थई शके तेवा सर्वज्ञो भेदने पामता नथी = भिन्न थता नथी. तेथी ज योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के निर्वाण तत्त्व नियमो सर्वज्ञपूर्वक ज होय छे. ए चोक्कस वात छे. तेथी सर्वशपणुं निर्वाणनो नजीकनो सीधो मार्ग छे. तेथी मतभेदस्वरूप सर्वज्ञभेद कई रीते थाय ? 1. मुद्रितप्रतौ 'सर्व' इत्यशुद्धः पाठः ।
Page #101
--------------------------------------------------------------------------
________________ 1598 * द्रव्यप्रधान-कपिलदेशनाबीजद्योतनम् * द्वात्रिंशिका-23/27 चैतन्नियमादेव यत्स्थितम् । आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् । / " (यो.दृ.स.133) इति। कथं तर्हि देशनाभेदः ? इत्यत आह- तेषां सर्वज्ञानां भववैद्यानां = संसाररोगभिषग्वराणां चित्रा = नानाप्रकारा गीः शिष्याऽऽनुगुण्यतो = विनेयाऽभिप्रायाऽनुरोधात् । यथा वैद्या बालादीन् प्रति नैकमौषधमुपदिशन्ति, किं तु यथायोग्यं विचित्रं, तथा कपिलादीनामपि कालान्तराऽपायभीरून् शिष्यानधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना देशना । मतभेदलक्षणः तत् = तस्मात् कथं भवेत् ? नैव भवति + (यो.दृ.स.वृ.133) इति । एतदुपजीव्य योगसारप्राभृतेऽपि - सर्वज्ञेन यतो दृष्टो मार्गो मुक्तिप्रवेशकः । प्राञ्जलोऽयं ततो भेदः कदाचिन्नाऽत्र विद्यते । / 6 (यो.सा.प्रा.8/93) इत्युक्तम् । यथा वैद्या इति । तदुक्तं षोडशके - हितमपि वायोरौषधमहितं तत् श्लेष्मणो य्थाऽत्य्न्त्म्। सद्धर्मदेशनौषधमेवं बालाद्य्पेक्स्स्मिति॥ - (स्सो.1/15)| स्याद्वादघटकीभूतद्रव्यार्थिक-पर्यायार्थिकनयाऽनुसारित्वं यथाक्रमं कपिल-सुगतयोः - जं कापिलं दरिसणं एवं दवट्ठियस्स वत्तव्यं । सुद्धोअणतणास्स उ परिसुद्धो पज्जवविअप्पो । / - (सं.त. 3/48) इत्येवं सम्मतितकें प्रदर्शितम् । एतदेवोपदर्शयति- कपिलादीनामपि द्रव्यार्थिकनयाऽवलम्बिनां कालान्तराऽपायभीरून् = कालान्तरभाविमरण-व्यसन-सङ्कटादिलक्षणाऽनर्थभीतान् ब्राह्मणादीन् शिष्यान् अधिकृत्य = आश्रित्य उपसर्जनीकृतपर्याया = गौणीकृतक्षणिकपरिणामा द्रव्यप्रधाना = ध्रुवद्रव्यप्राधान्यका देशना पुरुषप्रकृतिगोचरा युज्यते एव । अद्भुतशीलाऽऽचरणशालिनः ते नाऽनृतं ब्रूयुरिति तेषामप्ययमेवाऽभिप्राय इति भावः । तदुक्तं शास्त्रवार्तासमुच्चये - एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः । / (शा.वा.स.3/44) इति । - प्रकृतिः प्रकृतेः की स्वात्मा कर्ता निजाऽऽत्मनः । इत्येवं साक्षिबुद्ध्या यो वेत्ति तस्य न बन्धता । / (अध्या.गी.442) इति अध्यात्मगीतावचनमप्यत्राऽऽगमानुसारेणाऽनुसन्धेयम् । ___ एवमेव शत्रु-पुत्रादिगोचरद्वेष-रागग्रस्तान् विनेयानाश्रित्य - पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् - (R.ve.10/90/2) इति ऋग्वेदवचनं, - 'सर्वं चिन्मात्रमेव' - (तेजो. उप.2/39) इति तेजोबिन्दूपनिषद्वचनं, - भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म - (श्वे.1/12) श्वेताश्वतरोपनिषद्वचनं, 'आत्मैवेदं सर्वं' (छान्दो.7/15/2) इति पूर्वोक्त(पृ.1061) छान्दोग्योपनिषद्वचनं 'ब्रह्मैवेदं सर्वं' (मुण्ड. 2/2/11) इति मुण्डकोपनिषद्वचनं च परमसमभावसिद्ध्यर्थमुपयुज्यते न "सर्वज्ञमां मतभेद न होय तो तेओनी धर्मदशनामां भेदभाव शा माटे देखाय छे? आ शंकाना निराकरण माटे ग्रंथकारश्री कहे छे के - संसारस्वरूप रोगनो नाश करवा माटे श्रेष्ठ भाववैद्य एवा सर्वज्ञ भगवंतोनी वाणी शिष्योनी मानस भूमिकाने अनुसरवाना लीधे अनेक प्रकारनी देखाय छे. जेम वैद्य-डोक्टर-हकीम वगेरे बाल, वृद्ध vagere vividha dardIone eka सरखी दवा नथी आपता पण तेओनी प्रकृतिने माफक आवे ते रीते विभिन्न प्रकारनी दवा Ape che tema kapila vagere महर्षिओए पण कालांतरे आवनार mota vagere अनर्थोथी डरनारा ब्राह्मण आदि शिष्योने उदेशीने पर्यायने गौण करीने अने द्रव्यने मुख्य करीने धर्मदेशना आपी. 1. मुद्रितप्रतौ 'इति' पदं नास्ति । 2. हस्तादर्श 'वेद्या' इति पाठः । 3. मुद्रितप्रतौ 'नैक मोष...' इत्यशुद्धः पाठः ।
Page #102
--------------------------------------------------------------------------
________________ 1599 * पर्यायप्रधान - बुद्धदेशनाप्रयोजनाऽऽविष्कारः सुगतादीनां तु भोगाऽऽस्थावतोऽधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना देशनेति । न तु त्वेकान्ताऽद्वैतसाधनार्थम् । तदुक्तं शास्त्रवार्तासमुच्चये = अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः । / अन्यथा तत्त्वतोऽद्वैते हन्त ! संसार - मोक्षयोः । सर्वाऽनुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यते । / - (शा. वा. 8/8, 10) इति । 'अन्ये जैना:' / युक्तञ्चैवैतत् । तदुक्तं अध्यात्मगीतायामपि - तात्त्विकज्ञानरूपा न शुद्धाद्वैतादिभावना । सा च चित्तविशुद्ध्यर्थं भावना त्वौपचारिकी । / - (अध्या.गी.356) इति । एतेन - 'अहं ब्रह्मास्मीत्येवाऽपरोक्षज्ञानयोगतः । सर्वकर्माऽऽवलीबन्धनिवृत्तिर्जायते ध्रुवम् । / - (शं.गी. 6/41 ) इति शम्भुगीतावचनमपि व्याख्यातम् । = न चैवं 'सर्वं kSaNikami'ti बुद्धदेशना कथं सङ्गच्छते ? इति शङ्कनीयम्, यतः सुगतादीनां तु भोगाऽऽस्थावतः = राज्य-सम्पत्ति-कामनीयकन्यादिभोगोपभोगाभिष्वङ्गवतः क्षत्रियादीन् शिष्यान् अधिकृत्य रागनिबन्धनविषयगतनित्यत्ववासनापरित्यागाय उपसर्जनीकृतद्रव्या गौणीकृतध्रुवद्रव्या पर्यायप्रधाना = क्षणभङ्गुरपरिणाममुख्या देशना युज्यत एव । तदुक्तं शास्त्रवार्तासमुच्चये अन्ये त्वभिदधत्येवमेतदाऽऽस्थानिवृत्तये । क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः । / - (शा. वा. स. 6 / 51 ) इति । 'अन्ये = मध्यस्थाः, जैना' इति यावत् । एवं ज्ञाननयाऽवधारणयोग्यान् शिष्यानधिकृत्य धनधान्यादिबाह्यार्थपरिष्वङ्गपरित्यागाय उपसर्जनीकृतबाह्याऽर्था ज्ञानप्रधाना देशनाऽपि युज्यत एव । तदुक्तं शास्त्रवार्तासमुच्चये विज्ञानमात्रमप्येवं बाह्यसङ्गनिवृत्तये । विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनाऽर्हतः । / `- (शा.वा.स. 6 / 52 ) इति । एवमेव शून्यताविषयविभागाऽवधारणप्रवणविनेयहिताऽनुरोधात् शून्यवाददेशनाऽपि बुद्धस्य सङ्गच्छत एव । तदुक्तं शास्त्रवार्तासमुच्चये एवञ्च शून्यवादोऽपि तद्विनेयाऽऽनुगुण्यतः । अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना । / - (शा. वा. स. 6 / 63) इति । भोगाऽऽसक्त्युच्छेदप्रयोजनाऽभिप्रायात् शून्यवाददेशना, न तु तत्त्वाऽभिधित्सयेति भावः । सुगतेन यथावसरं नौकातुल्याः प्रतीत्यसमुत्पादवाद-क्षणिकतावाद-विज्ञानवाद-शून्यवादादयः तत्तद्दोषग्रस्तविनेयेभ्यो भवोदधिनिस्तरणाय गदिताः, न तु ' इत्थमेव तत्त्वमिति तत्त्वाऽभिनिवेशग्रहणाय । इदमेवाभिप्रेत्य मज्झिमनिकाये महातृष्णासङ्क्षयसूत्रे स्वयमेव सुगतेन अपि नु मे तुम्हे, भिक्खवे ! कुल्लूपमं धम्मं देसितं आजानेय्याथ नित्थरणत्थाय, नो गहणत्थाया ति - (म.नि.1/4/8/401/पृष्ठ331) इत्युक्तम् । 'कुल्लूपमं = नौकोपमम्' / शिष्टं तु भावितार्थमेव । सर्वथानिरन्वयक्षणिकत्वस्य सुगताभिप्रेतत्वे तु - जातिपच्चया जरा-मरणं सोक- परिदेव - दुक्ख दोमनस्सुपायासा सम्भवन्ति - (म.नि. महातृष्णासङ्क्षयसूत्र 1/4/8/402 / पृष्ठ - 332) इत्येवं मज्झिमनिकायगता सदुक्तिः न कथमप्युपपद्येत । न हि निरन्वयं चिरविनष्टस्य जन्मनः आद्यक्षणसम्बन्धविशेषाद्यात्मकस्याऽतिव्यवहितजरामरण-शोकादिकारणत्वसम्भव इति भावनीयं सूक्ष्मेक्षिका । * तथा buddha vagere maharSioe to राज्य-संपत्ति-भोगसुखमां आस्था राखनारा क्षत्रिय वगेरे शिष्योने उद्देशीने द्रव्यने गौण करी पर्यायने मुख्य बनावनारी धर्मदेशना आपी. परंतु आनो अर्थ ए नथी के कपिल अने बुद्ध वगेरे महर्षिओ अन्वय-व्यतिरेकवाळी = द्रव्य-पर्यायवाळी = सदसस्वरूप वस्तुना जाणकार
Page #103
--------------------------------------------------------------------------
________________ 1600 * सुगत-कपिलादीनां अन्वय-व्यतिरेकज्ञानम् * द्वात्रिंशिका-23/27 te'nvayavyatirekavad'vastuvedino न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः । ग्रन्थकृत् प्रकृते हेतुमाह- यतो न तु ते अन्वय-व्यतिरेकवद्वस्तुवेदिनः = सदसद्वस्तुज्ञातारो न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः = सर्ववेदित्वप्रसिद्ध्यसमतेः । सर्वज्ञत्वात्ते व्यक्ताऽव्यक्त-भिन्नाऽभिन्न-सदसद्वाच्याऽवाच्य-नित्याऽनित्य-द्रव्यपर्यायात्मकवस्तुवेत्तार evetyaashyH। तथाहि- कपिल-पतञ्जल्योः मिथोविरुद्धसत्त्वरजस्तमोगुणात्मिकायाः प्रकृतेः परिणामिनित्यत्वप्रतिपादनमन्वय-व्यतिरेकशालिवस्तुवेदितामन्तरेण नोपपद्यते । तदुक्तं व्यासेन योगसूत्रभाष्ये - अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः - (यो.सू.भा.3/13) इति । उत्पादव्यय-धौव्यात्मकवस्तुनोऽनङ्गीकारे नैव परिणामिनित्यतेयमुपपद्यत इति तयोरन्वय-व्यतिरेकशालिवस्तुवेदित्वं सिध्यति । अन्वय-व्यतिरेकयोरिवोत्सर्गापवादयोरपि ज्ञानं कपिलादिषु आम्नातम् । तदुक्तं महाभारते - उत्सर्गेणाऽपवादेन ऋषिभिः कपिलादिभिः । अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ! / / - (म.भा.शांति 360/6) इति भावनीयं यथातन्त्रम् । ब्रह्माऽद्वैतवादिनामप्यनाविलमेव नित्याऽनित्य-व्यक्ताऽव्यक्त-मूर्ताऽमूर्त्त-क्षराऽक्षर-मुक्ताऽमुक्त-सर्वाऽसर्वसदसद्वस्तुवेदित्वम्, - त्वमेव सदसदात्मकः, त्वमेव सदसद्विलक्षणः - (त्रि.म.1/1) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनात्, - मुक्ताऽमुक्तस्वरूपात्मा, मुक्ताऽमुक्तविवर्जितः । बन्ध-मोक्षस्वरूपात्मा, बन्धमोक्षविवर्जितः । / - (ते.बि.4/ 65) इति तेजोबिन्दूपनिषद्वचनात्, - मूर्तामूर्तं च नारायणः - (त्रि.महा.2/4) इति त्रिपाद्विभृतिमहानारायणोपनिषद्वचनात, - नान्तःप्रज्ञ, न बहिःप्रज्ञ, नोभयतः प्रज्ञं, न प्रज्ञं, नाऽप्रज्ञं प्रज्ञानधनम् - (गणे.उत्त.1) इति गणेशोत्तरतापिन्युपनिषद्वचनात्, - अक्षरमहं क्षरमहं - (त्रिपु.ता.1) इति त्रिपुरातापिन्युपनिषद्वचनात्, - न सर्वं सर्वमेव च - (महो.5/46) इति महोपनिषद्वचनात्, - नैव चिन्त्यं, न चाऽचिन्त्यं, अचिन्त्यं चिन्त्यमेव च - (ब्र.बि.6) इति ब्रह्मबिन्दूपनिषद्वचनात्, - द्वैताऽद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्य्ह्म्। भावाऽभावविहीनोऽस्मि भासा हीनोऽस्मि भास्यहम् । / - (मैत्रे.3/4-5) इति मैत्रेय्युपनिषद्वचनात्,- सोऽहं नित्याऽनित्यो व्यक्ताऽव्यक्तो ब्रह्माऽहम् - (अथ.1) इति अथर्वशिरौपनिषद्वचनात्, - सदसद्वरेण्यम् - (मुण्ड.2/ 1) इति मुण्डकोपनिषद्वचनाच्च । ___ एतेन - मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति । मृदि कुम्भो जले वीचिः कनके कटकं य्था॥ - इति अष्टावक्रगीतावचनमपि (a.va.गी.2/10) व्याख्यातम्, परमात्मनिष्ठत्रिजगत्स्वामित्वाऽभ्युपगमाऽविनाभाविभक्तियोगप्राधान्योपयोगितया सङ्ग्रहनयसीम्नि तत्प्रामाण्योपपत्तेः । इत्थमेव - एकस्य ब्रह्मणः सर्वे विवर्ताः प्रतिभान्त्यमी । अनन्तशक्ते ऽनार्थाः क्रियाभावेन वास्तवाः । / परसङ्ग्रहवागेषा विषयोऽस्या हि तात्त्विकः । स तात्त्विकः तं यो वेत्ति ज्ञान-वैराग्यसात्त्विकः । / 6 (a.gI.15/20-21) इति अर्हद्गीतायां मेघविजयगणिवचनमपि सङ्गच्छते । अद्वैतदेशनाप्रयोजन स्वसंवेद्योपनिषदि - कर्माऽद्वैतं तु न कार्य, भावाऽद्वैतं तु कार्यम् । निश्चयेन सर्वाऽद्वैतं कर्तव्यम् - (स्वसं.3/2) इत्येवमुपदर्शितम् । अनेन - ब्रह्मैवेदं विश्वम् - (a.muMDa.2/2) इति अथर्ववेदमुण्डकोपनिषद्वचनं, - इदं सर्वं यदयमात्मा - (बृहदा.5/14) इति बृहदारण्यकोपनिषद्वचनं, - ब्रह्म न हता. कारण के एवुं मानो तो ते सर्वेमां सर्वशपणुं ज संगत थई न शके. 1. मुद्रतप्रतौ ....रेकवस्तु..' इति त्रुटितः पात्थ्ः।
Page #104
--------------------------------------------------------------------------
________________ * नानाविधाऽद्वैतदेशनाप्रयोजनाऽऽविष्करणम् * 1601 खल्विदं वाव सर्वम् - (मैत्रा.4/6) इति मैत्रायण्युपनिषद्वचनं, - सर्वं खल्विदं ब्रह्म 6 (त्रि.वि: महा.1/4,निरा.4) इति त्रिपाद्विभूतिमहानारायणोपनिषद्-निरालम्बोपनिषदोर्वचनं, - ब्रह्ममात्रमिदं सर्वं 6 (ते.बि.3/32) इति तेजोबिन्दूपनिषद्वचनं, - सर्वं ह्येतद् ब्रह्म आत्मा - (राधो.2/4) इति च राधोपनिषद्वचनं व्याख्यातम्, तदुक्तं श्रीसिद्धसेनदिवाकरसूरिभिरपि शक्रस्तवे - जिनो दाता जिनो भोक्ता जिनः सर्वमिदं जगत् + (श.स्त.3) इति । - आत्माऽऽत्मनाऽऽत्मनिमग्नः सर्वत्र ब्रह्म पश्यति - (म.गी.2/15) इति महावीरगीतावचनमप्यत्र साक्षि । एतेन - अद्वैतपुरुषस्य पूर्ण ब्रह्म प्रतिभासितम् - (अद्वै.4) इति अद्वैतोपनिषद्वचनमपि व्याख्यातम् । मण्डलब्राह्मणोपनिषदि तु - तल्लक्ष्यं शुद्धात्मदृष्ट्या वा यः पश्यति स एव ब्रह्मनिष्ठो भवति जीवः - (मं.ब्रा.1/4) इत्येवं स्पष्टमेवाऽद्वैतदेशनातात्पर्यमाविष्कृतम् । पैङ्गलोपनिषदि अपि - मनसो ह्युन्मनीभावे द्वैतं नैवोपलभ्यते - (पइ.4/20) इत्येवं स्पष्टमेवोन्मनीदशाऽपेक्षया द्वैतज्ञानाऽभाव एवाऽद्वैतदेशनाप्रयोजनमुक्तम् । महोपनिषदि अपि - दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् - (महो.2/38) इत्येवं यदुक्तं तदप्यद्वैतदेशनाप्रयोजनतयाऽवसेयम् । ततोऽपि सविकल्पमनोनाश evaa'dvaitdeshnaapryojnmityvsiiyte| तदुक्तं महोपनिषदि एव - द्रष्टा दृश्यवशाद् बद्धो दृश्याऽभावे विमुच्यते । 'जगत् tvamahami'tyAdi सर्गात्मा दृश्यमुच्यते । / मनसैवेन्द्रियजालश्रीर्जगति प्रवितन्यते । यावदेतत्सम्भवति तावन्मोक्षो न विद्यते । / ( (महो.4/48-49) इति । किञ्च, - नाऽद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् । अद्वैतं भावयेद् भक्त्या गुरोर्देवस्य चाऽऽत्मनः । / 6 (यो.शि.5/59) इति योगशिखोपनिषद्वचनमपि विवेकदृष्टिमेव vynktydvaitdeshnaakRtH| - सर्वमात्मेदमत्राऽहं किं वाञ्छामि त्यजामि किम् ? / इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थितिम् । / - (अन्न.2 3) इति अन्नपूर्णोपनिषद्वचनमपि प्रकारान्तरेणाऽद्वैतदेशनाबीजमेवाऽभिव्यनक्ति । तेजोबिन्दूपनिषदि - भावितं तीव्रवेगेन यद् वस्तु निश्चयात्मकम् । दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् । / विद्वान् नित्यं सुखे तिष्ठेद् धिया चिद्रसपूर्णया । - (ते.बि.1/50-51) इत्येवमद्वैतदेशनाप्रयोजनमुक्तं तदपीहाऽनुयोज्यं यथातन्त्रम् । - 'देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते - (ते.बि.5/94) इति तेजोबिन्दूपनिषदुक्तद्वैतनिराकरणमेवाऽद्वैतदेशनाप्रयोजनमित्यपि सम्यगाभाति । एतेन - विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् । आत्मानमपि दृष्ट्वाऽहमनात्मानं त्यजाम्यहम् । / - (A.pra.17) इति आत्मप्रबोधोपनिषदुक्तमद्वैतदेशनाप्रयोजनमपि व्याख्यातम् । - अद्वैतपुरुषस्य न द्वितीयो भेदोऽस्ति - (अद्वै.1) इत्येवं अद्वैतोपनिषद्वचनमप्यद्वैतदेशनातात्पर्यमुद्घाटयति । अनेन - एगे आया - (स्था.1/1/2) इति पूर्वोक्तं (पृ.249, 1479, 1574) स्थानाङ्गसूत्रमपि व्याख्यातम् । किञ्च स्वर्गादिप्रापकदान-स्वाध्यायादिविधायकविधिवाक्यवैयर्थ्यापातेन 'पुरुष एवेदं सर्वं' (Rgveda10/90/2) 'ब्रह्मैव सर्वमिदं' (मुण्डकोपनिषद्-2/2/11) इत्यादीनि पुरुषस्तुतिपराणि जात्यादिमदत्यागहेतोरद्वैतभावनाप्रतिपादकानि च वर्तन्ते (vi.A. भा.1643 वृत्ति) इति विशेषावश्यकभाष्यवृत्तौ श्रीहेमचन्द्रसूरयः प्राहुः । जात्यादिमदत्यागेनाऽऽत्मशुद्धिकारकत्वादद्वैतन्योऽपि भावस्याद्वादपरिकरतयाऽवश्यमादरणीयः स्वभूमिकौचित्येन मुमुक्षुभिः । इदमेवाऽभिप्रेत्योक्तं श्रीबुद्धिसागरसूरिभिः अपि अध्यात्मगीतायां -
Page #105
--------------------------------------------------------------------------
________________ 1602 * बौद्धदर्शने सर्वथाक्षणभङ्गाऽनङ्गीकारः * द्वात्रिंशिका -23/27 आत्मशुद्धिकरी भाव्या सर्वत्र ब्रह्मभावना । ब्रह्मभावनया नश्येत् काममोहस्य वासना ॥ सर्वत्र सत्तया भाव्या शुद्धाद्वैतस्य भावना । तया जागर्ति सद्देवो देहस्थो भगवान् हरिः । / सर्वत्र भावना भाव्या ह्येकाऽऽत्मनश्च सत्तया । अभेदब्रह्म जागर्ति राग-द्वेषौ विना हृदि । - (अध्या.गी.349,350, 352 ) इत्यवधेयम् । एतेन 'अहं ब्रह्मास्मि' मन्त्रोऽयं भेदबुद्धिं विनाशयेत् - (ते. बिं. 3 / 63 ) इति तेजोबिन्दूपनिषद्वचनमपि व्याख्यातम् । ननु भवद्भिरनेकान्तवादिभिरेवाऽविरोधः स्वयमुन्नीयते, न तु परतीर्थिकैरेवमविरोधः क्वचिदप्युपादर्शीति चेत् ? न; परैरपि मध्यस्थबुद्ध्या कण्ठतोऽनेकत्राऽविरोधस्योपपादितत्वात् । तदुक्तं शम्भुगीतायां - यथा शक्तिमतः शक्तिस्तत्रैवाऽव्यक्ततां गता । कदाचिद् व्यक्तिमापन्ना तत्पृथक्त्वेन भासते । / तथैवोपासनाशास्त्रविधानेन स्वधाभुजः ! / सृष्टेर्दशायां द्वैतत्वं मुक्तावद्वैतता मता ॥ एतद्विज्ञानतो नूनमद्वैत- द्वैतयोर्द्वयोः । कश्चिद् विरोधो नैवाऽस्त्युपासना सिध्यति त्वम् । / तत्त्वजिज्ञासवः कल्याः ! एवमेव समन्वयः । साङ्ख्यादिदर्शनैः सार्धं वेदान्तस्य भवेद् ध्रुवम् । / अतोऽयुक्ताऽस्ति शास्त्रेषु विरोधस्यैव कल्पना । तस्माद् भवद्भिः शास्त्रेषु विरोधो नैव दृश्यताम् । / - (शं.गी. 6/83-87) इति । साङ्ख्यप्रवचनभाष्यादावप्यनेकधा नानाश्रुत्यविरोध उपदर्शित इति न विस्मर्तव्यम् । इति अद्वैतादिनयदेशनासम्यक्त्वमीमांसा । अथ बुद्धदेशनासमीचीनत्वविचारः प्रारभ्यते । तथाहि स्वयमेव बुद्धेन पूर्वभवे ब्रह्मलोकगा मिथिलानरेशः मघदेवाख्यः स्वपर्यायो दर्शितः । तदुक्तं मज्झिमनिकाये अहं तेन समयेन राजा मघदेवो अहोसिं - (म.नि. भाग-2 / राजवर्ग-3/316 ) इति । ततश्च परमार्थेन क्षणिकवादिना बुद्धेन नित्याऽनित्यवस्तु स्वीकृतमेव, अन्यथोपदर्शितपरलोकगमनाऽनुपपत्तेः, इत एकनवतौ कल्पे शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ! 11 - ( शास्त्रवार्तासमुच्चय 4 / 124 ) इति पूर्वोक्त (पृ. 610) सुगतवचनाऽन्यथानुपपत्तेश्च । तदुक्तं मज्झिमनिकाये इतो खो सो वच्छ ! एकनवुत्तो कप्पो यमहं अनुस्सरामि - (म.नि. 2/3/186 पृ. 159) इत्यादि । अन्यत्राऽपि सुगतेन - कप्पठाइ पुहवी भिक्खवो ! - ( ) इत्युक्तम् । सुगतेनानेककल्पगोचरस्वजातिस्मरणोपलब्धिरपि कण्ठत एवोक्ताऽनेकशः । तदुक्तं मज्झिमनिकाये भयभेरवसूत्रे अनेकविहितं पुब्बे निवासं अनुस्मरामि । सेय्यथीदं एकं पि जाति' द्वे पि जातियो तिस्सो पि जातियो चतस्सो पि जातियो पञ्च पि जातियो दस पि जातियो वीसं पि जातियो तिसं पि जातियो चत्तालीसम्पि जातियो पञ्ञसम्पि जातियो जातिसतम्पि जाति सहस्सम्पि जाति सतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे - ( म.नि. 1/1/52 ) इति । किञ्च सुगतेन अंगुत्तरनिकाये बालवर्गे ऽमिच्छादिट्ठिकस्स, भिक्खवे, द्विन्नं गतीनं अञ्ञ्जतरा गति पाटिकखा-निरयो वा तिरच्छानयोनि वा 'ति । 'सम्मादिट्ठिकस्स, भिक्खवे, द्विन्नं गतीनं अञ्ञतरा गति पाटिकखा-देवा वा मणुस्सा वा' ति - ( अंगुत्तरनि.भा.1 / स्कंध -1/1-2-28,29) इति यदुक्तं ततोऽप्यात्मनो नित्यता तस्य सम्मतैवेति प्रतीयते । सूत्रपिटकान्तर्गते दीघनिकाये महावर्गे दशमसूत्रे पृथिव्याद्यतिरिक्त-जीव-स्वर्ग-नरकादिसाधनादपि बौद्धदर्शने आत्मनो नित्यताऽपि सम्मतैवेति प्रतीयते
Page #106
--------------------------------------------------------------------------
________________ * सुगतदर्शने भवान्तर- कर्मादिस्वीकारः * ( दी. नि. म.व. पायासि सुत्त - पृ. 238- 261 ) / या च मज्झिमनिकाये महाहस्तिपदोपमसूत्रे महासमुद्राऽनित्यतोपदर्शनावसरे - बाहिराय आपोधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति - (म.नि. 1/3/8/302, पृ. 246 ) इत्येवमनित्यता- क्षय - व्यय विपरिणामधर्माणां पर्यायता दर्शिता ततोऽपि न निरन्वयनाशः सुगतस्याऽभिप्रेत इति सिध्यति, यतो मूलस्वरूपेणाऽवस्थितस्य पूर्वावस्थापरित्यागेनोत्तरधर्माऽङ्गीकारो हि विपरिणाम उच्यते । मज्झिमनिकाये महागोशृङ्गसूत्रे (म.नि.1/4/2/345 पृ.283) आनन्द- शारिपुत्रानुरुद्ध-महामौद्गल्यायन-रेवत-महाकाश्यपादिपर्यनुयोगनामनेकान्तवादरीत्या सुगतेन समाधान-करणादपि तस्याऽनेकान्तवादप्रतिक्षेपित्वं न सम्भवति परमार्थतः । मज्झिमनिकाये शुभसूत्रे तु स्वयमेव सुगतेन विभज्जवादो खो अहमेत्थ, माणवः ! नाहमेत्थ एकंसवादो - ( म.नि. 2/5/9/463) इत्येवमात्मनोऽनेकान्तवादित्वमङ्गीकृतमेव कण्ठतः । अनेकान्तवादाङ्गीकारं विना तु चतुर्विधप्रश्नव्याकरणनिरूपणे विभज्जब्याकरणीयो पञ्हो - ( दी. नि. 3/10/312 ) इति दीघनिकायवचनं नोपपद्येत कथमपि । 1603 यदपि दीघनिकाये पाथिकवर्गे प्रासादिकसूत्रे सुगतेन ये ते समणब्राह्मणा एवंवादिनो एवंदिट्टिनोऽसरसतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति । त्याहं उपसङ्कमित्व एवं वदामि- 'अत्थि नु खो इदं, आवुसो ! वुच्चति- 'सस्सतो अत्ता च लोको चा' ति । यञ्च खो ते evamAhaMsu'idameva सच्चं moghamaJJa'nti । तं तेसं नानुजानामि । तं किस्स हेतु ? अञ्ञथासञ्ञिनोपि हेत्थ, चुन्द ! सन्तेके सत्ता - ( दी. नि. 3/6/192, पृ.103 ) इत्युक्तं ततोऽपि तस्याऽनेकान्तवादाऽभ्युपगन्तृत्वमपरिहार्यमेव । इत्थं आत्मनोऽनित्यत्वप्रतिपादनेऽपि कथञ्चिन्नित्यत्वाभ्युपगमादेव सयंकतानि पुञ्ञानि तं मित्तं सम्परायिकं - (सं. नि. 1/1 / जरावग्ग - मित्तसुत्त 53, पृ. 42 ) इति संयुत्तनिकायवचनमपि सङ्गच्छते सुगतस्य । 'सम्परायिकं पारलौकिकम्' / आत्मनः परलोकयायित्वविरहे स्वकृतपुण्यानां पारलौकिकमित्रत्वं कथं सङ्गच्छेत ? किञ्च मज्झिमनिकाये अपि कुक्कुरव्रतिकसूत्रे (भा. 2/1/7/81) कृष्ण-कर्मणा नरकगतिः, शुक्लकर्मणा च देवगतिः बुद्धेनोपदर्शिता । स्वयमेव बुद्धेन अङ्गुत्तरनिकाये अकिरियं खो अट्टं, ब्राह्मण ! वदामि कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स, अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं वदामि ! किरियञ्च खो अहं, ब्राह्मण ! वदामि कायसुचरितस्स वचीसुचरितस्स मनोसुचरितस्स, अनेकविहितानं कुसलानं धम्मानं किरियं वदामि ! एवं खो अहं, ब्राह्मण ! किरियवादी च अकिरियवादि चाति ! - (अंगुत्तरनिकाय - स्कंध - 1, भाग - 1, समचित्तवर्ग-1 / 2 / 36 ) इति यदुक्तं ततोऽप्यन्वयव्यतिरेकशालिवस्तुवेदिता तस्याऽनाविलैवेति ध्येयम् । = नन्वेवमन्वय-व्यतिरेकशालिवस्तुवेदित्वेऽपि कथमेकतरनयाऽवलम्बनेन द्रव्यमृषाभाषित्वमिति चेत् ? न, यतः तत्तद्विनेयहितप्रयोजनमेवाऽत्र नियामकम् । अत एव तदाप्तताऽनाविला । यथा हि सुवैद्यः कटुकमप्यौषधं कटुकौषधपानभीतस्य परस्य प्रवृत्तयेऽकटुकमपि वदन् नाऽनाप्तः स्यात् तथा कपिलादिरनित्यत्वोपेतमपि वस्तु विनेयमतिपरिष्काराय नित्यं वदन् बुद्धश्चाऽक्षणिकस्वभावं ज्ञप्तिमात्राऽस्वभावं शून्यमात्राऽस्वभावमपि वस्तु तथाविधशिष्यहिताऽनुरोधेन क्षणिकस्वभावं ज्ञानमात्रस्वभावं शून्यमात्रं च वदन्नपि
Page #107
--------------------------------------------------------------------------
________________ 1604 * महात्मनां कारणं विना द्रव्याऽसत्याऽप्रयोगः * द्वात्रिंशिका - 23/27 तदुक्तं- "चित्रा तु 'देशनैतेषां स्याद्विनेयाऽऽनुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः । / " ( यो दृ.स. 134 ) / / 27 / / नाऽनाप्तः स्यादिति ध्येयम् । इदमेवाभिप्रेत्य शास्त्रवार्तासमुच्चये बुद्धो महामुनिः सुवैद्यवद् विना कार्यं द्रव्याऽसत्यं न भाषते - (शा. वा. स. 6/53) इत्युक्तम् । तदुक्तं योगदृष्टिसमुच्चये अपि 'चित्रा' इति । तद्वृत्तिस्त्वेवम् = चित्रा तु = नानाप्रकारा पुनः देशना 'नित्य आत्मा, अनित्य इति च' इत्यादिरूपा एतेषां सर्वज्ञानां कपिल-सुगतादीनां स्याद् भवेद् विनेयाऽऽनुगुण्यतः तथाविधशिष्याऽऽनुगुण्येन कालान्तराऽपायभीरुमधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना नित्यदेशना, भोगाऽऽस्थावतस्त्वधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना अनित्यदेशना । न तु तेऽन्वयव्यतिरेकवद्वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः । एवं देशना तु तथागुणसम्पादनेनाऽदुष्टैवेत्याह- यस्मादेते महात्मानः सर्वज्ञाः 'किम् ?' इत्याह भवव्याधिभिषग्वराः - संसारव्याधिवैद्यप्रधानाः - (यो. दृ.स. 134 वृत्ति) / तदुक्तं अध्यात्मगीतायामपि परस्परविरुद्धा ये, सर्वे धर्मा जगत्तले । वैद्यानामिव लोकानां भवन्ति चित्तशुद्धये । / वैद्यौषधिमहारोग-वैविध्यं च यथातथम् । सर्वदर्शनधर्माणां वैचित्र्यं चित्तशुद्धये । / वैद्या औषधयो रोगा विविधाश्च यथा तथा । धर्माश्च गुरवः सर्वे, ह्याचारा विविधा मताः ॥ तारतम्यं च वैद्येषु, रोगेषु यौषधादिषु । तथा वक्तृषु धर्मेषु, धर्मकर्मसु दृश्यते । / - (a.gI.420-423) इति । प्रकृते च विचित्रा देशनास्तत्र भव्यचित्ताऽनुरोधतः । कुर्वन्ति सूरयो वैद्या यथाव्याध्यनुरोधतः । / - (यो.सा. प्रा. 8 / 94 ) इति योगसारप्राभृतकारिका स्मर्तव्या । / 23/27 / / तेथी तो योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के ऽशिष्योना अभिप्रायने अनुसरवाना लीधे कपिल अने गौतम बुद्ध वगेरे सर्वज्ञोनी धर्मदेशना जुदा-जुदा प्रकारनी जोवा मळे छे. कारण के आ सर्वज्ञ महात्माओ संसार स्वरूप रोगनो नाश करवा माटे उत्तम वैद्यो छे.' (23/27) = , विशेषार्थ :- कपिल सामे मुख्यतया ब्राह्मणो श्रोता हता. ज्यारे गौतम बुद्धनी सामे क्षत्रियप्रधान श्रोतावर्ग हतो. ब्राह्मणो पापभीरु तो होय, साथे साथे दुःखभीरु-मोतभीरु पण होय. तेथी मृत्यु, रोग, घडपण वगेरेथी डरनारा ब्राह्मण आदि श्रोतावर्गने ऽतुं Dare che zA mATe ? tuM to amara che.' आवुं कहेवा द्वारा तेनी दृष्टि ध्रुव आत्मद्रव्य तरफ केन्द्रित करवानो आशय कपिल मुनिनो छे. तथा 'हुं क्यारेय मरवानो ज नथी. हुं अमर छुं. to zA mATe राज्य-संपत्ति-राजकुमारी वगेरे भोग-सुखनी सामग्रीथी जलसा न करुं ?' आवी विचारसरणीथी उन्मार्ग तरफ खेंचाता क्षत्रिय आदि श्रोतावर्गने सन्मार्गे लाववा माटे ऽभाई! शा माटे आ भोगसुखमां आसक्त बने छे ? आ कांई कायम टकवानुं नथी. तथा तारे पण जवानुं छे. समग्र जगतमां बधुं नाशवंत ज छे.' आवो उपदेश गौतमबुद्ध आपे छे. श्रोतानी भूमिकाने लक्षमां राखीने उन्मार्गथी तेने उगारवा माटे कपिल मुनि द्रव्यार्थिक नयने मुख्य करे छे, तथा पर्यायार्थिक नयने गौण करे छे. ज्यारे गौतम बुद्ध वगेरे पर्यायार्थिक नयने मुख्य करे छे तथा द्रव्यार्थिक नयने गौण करे छे. परंतु आनो अर्थ ए नथी के कपिल मुनि पर्यायस्वरूपे आत्मानी अनित्यतानो अपलाप करे छे अथवा गौतमबुद्ध द्रव्यरूपे आत्मगत ध्रौव्यनो अपलाप करे छे. वस्तुमां नित्यानित्यत्व, द्रव्यपर्यायात्मकता, भिन्नाभिन्नता तो प्रमाणथी सिद्ध छे. तेथी जो वस्तुना एक अंशने ज तेओ जाणता होय अने 1. हस्तादर्शे ऽदेशनेते...' इत्यशुद्धः पाठः ।
Page #108
--------------------------------------------------------------------------
________________ * विकारानुरूपः प्रतिकारः . 1605 तयैव बीजाऽऽधानादेर्यथाभव्यमुपक्रिया । अचिन्त्यपुण्यसामर्थ्यादेकस्या वा 'विभेदतः । / 28 / / तयैवेति । तयैव = चित्रदेशनयैव बीजाऽऽधानादेः = भवोद्वेगादिभावलक्षणात् यथाभव्यं = भव्यसदृशं उपक्रिया = उपकारो भवति । यदुक्तं- "यस्य येन प्रकारेण बीजाऽऽधानादिसम्भवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः । / " (यो.दृ.स.135) एकस्या वा तीर्थकरदेशनाया अचिन्त्यपुण्यसामर्थ्याद् = अनिर्वचनीयपरबोधाऽऽश्रयोपात्तकर्मविपाकाद् विभेदतः = श्रोतृभेदेन विचित्रतया परिणमनाद्यथाभव्यमुपक्रिया भवतीति न देशनावैचित्र्यात्सर्वज्ञवैचित्र्यसिद्धिः । यदाह- ___ अतः किम् ? इत्याह- 'तयैवेति । भव्यसदृशं = श्रोतृगततथाभव्यत्वानुरूपं उपकारो भवति । यदुक्तं योगदृष्टिसमुच्चये- 'यस्येति । तद्वृत्तिस्त्वेवम् - यस्य प्राणिनो येन प्रकारेण नित्यदेशनादिलक्षणेन बीजाऽऽधानादिसम्भवः तथाभवोद्वेगादिभावेन सानुबन्धो भवति तथा-तथोत्तरगुणवृद्ध्या एते सर्वज्ञाः तथा = तेन प्रकारेण तस्य जगुः = गीतवन्तः ततः - (यो.दृ.स.135 वृत्ति) इति । तथाविधविनेयाऽनुसरणत एव सम्यक्प्रयोगादिष्टनिष्पत्तेर्युक्तमेतत् । तदुक्तं चरकसंहितायां - सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा (च.सं.1/15/4) इति। कुन्दमालायां दिङ्नागेनापि - विकाराऽनुरूपः प्रतिकारः 6 (कुं.मा.5/13) इत्युक्तम् । परिहारान्तरमाह- 'एकस्या' इति । अनिर्वचनीयपरबोधाश्रयोपात्तकर्मविपाकाद् = अनुपमस्य युगपन्नानाविधप्राणिप्रतिबोधनिमित्तीभूतस्य समुपार्जितस्य विपाकोदयप्राप्तस्य तीर्थकृन्नामकर्मणः प्रभावात् श्रोतृभेदेन = श्रोतृविशेषाऽनुसारेण विचित्रतया = विनय-वैराग्य-विवेकाधुबोधवैविध्येन परिणमनात् = फलोपधानात् । अत्राऽपि कारिकायुगलेन योगदृष्टिसमुच्चयसंवादमाह- 'ekApI'ti, 'यथेति च । अन्य अंशने न जाणता होय तो दुनियामां तेमनी सर्वज्ञ तरीके प्रसिद्धि छे ते अप्रामाणिक साबित थाय. कारण के सर्वज्ञ तो तमाम वस्तुने संपूर्णपणे जाणे. बाकी तेमां सर्वज्ञता ज मानी न शकाय. ते समये लोकोमां gautamabuddha, kapila vagere maharSionI prasiddhi सर्वज्ञ तरीके होवाना कारणे अथवा तेमनी दिव्य ज्ञाननी अपेक्षाए अहीं तेमनो सर्वज्ञ तरीके उल्लेख करवामां आवेल छे. आ वात खास ध्यानमां राखवी. ग्रंथकारश्री एम कहे छे के वस्तु द्रव्य-पर्याय उभयात्मक छे - एवुं प्रमाणसिद्ध होवाथी जो कपिल, बुद्ध वगेरे सर्वज्ञ होय तो अवश्य वस्तुने ते स्वरूपे ज जाणे. तेम छतां तेमणे एक नयने मुख्य करीने बीजा नयने गौण कर्यो तेमां तत्कालीन श्रोताओनी तथाविध भूमिका ज जवाबदार हती. माटे सर्वज्ञनी देशनामां परमार्थथी कोई मेह न होय मेम सिद्ध थाय छे. (27/27) गाथार्थ - विभिन्न देशना द्वारा ज बीजाधान वगेरे थवाथी भव्य जीवोनी योग्यता मुजब उपकार थाय छे. अथवा अचिंत्य पुण्यना सामर्थ्यथी एक ज देशनाथी श्रोता अनुसारे उपकार थाय छे. (23/28) टीकार्थ - अनेकविध देशनाथी ज भववैराग्य वगेरे परिणामस्वरूप बीजाधान थवाना कारणे भव्य श्रोतानी योग्यता मुजब उपकार थाय छे. कारण के योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के माटे जे जीवने जे प्रकारे सानुबंध बीजाधान वगेरे थवानो संभव होय ते श्रोताने ते प्रमाणे कपिल, बुद्ध वगेरे महात्माओए देशना आपी छे." अथवा तीर्थकरनी देशना एक ज होय छे. तेम छतां पण वर्णन न करी शकाय ते प्रकारे बीजाने प्रतिबोध 1. मुद्रितप्रतौ 'वापि भेदतः' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ 'साधु बन्धो' इत्यशुद्धः पाठः ।
Page #109
--------------------------------------------------------------------------
________________ 1606 * आध्यात्मिकभावैः शास्त्राविर्भावः * द्वात्रिंशिका-23/28 "एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते । / यथाभव्यं च सर्वेषामुपकारोऽपि त्त्कृत्ः। जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता । / " 9 (.रू-शरू7) 28 प्रवईऋञ्त्तरमादत्वृत्तिस्त्वेव्म् - एकापि देशना तन्मुखविनिर्गममधिकृत्य, एतेषां = सर्वज्ञानां यद्वा श्रोतृविभेदतः = तथाभव्यत्वभेदेन अचिन्त्यपुण्यसामर्थ्यात् = परबोधाऽऽश्रयोपात्तकर्मविपाकादित्यर्थः, तथा = नित्यादिप्रकारेण चित्राऽवभासते इति (यो.दृ.स.136 वृत्ति) / न च नैवमपि गुण इत्याह- यथाभव्यं = भव्यसदृशं च सर्वेषां उपकारोऽपि = गुणोऽपि तत्कृतः = देशनानिष्पन्नो जायते = प्रादुर्भवति । अवन्ध्यताऽपि = अनिच्छन्नताडपि पर्व = 3नीत्या स्थाः = देशनीया: सर्वत्र सुचिता 9 (चो..वृत्ति rU7) इति । तदुक्तं शम्भुगीतायामपि - पुरुषाऽर्थाऽधिकाराणां भेदैहि ज्ञानभूमिषु । विरोध इव भासेत भूमिभैदैश्च केवलम् । / पार्थक्याज्ज्ञानभूमीनां तत्पार्थक्यं न तत्त्वतः । यथा सोपानतो मर्त्य एकस्मादपरं क्रमात् । / प्रासादस्य समारोहन् पृष्ठमारोहति ध्रुवम् । शास्त्रासक्तास्तथा भक्ता लभन्ते सन्निधिं मम । / शास्त्रान्तरमतानाञ्च भेदोऽप्येवं विबुध्यताम् । क्रियतां नाऽत्र सन्देहो विस्मयो न विधीयताम् । / भावैराध्यात्मिकैः पूर्णः शास्त्रपुञ्जो यतोऽजनि । ऋतम्भराख्यबुद्धेश्चाऽधिकारिभेदलक्ष्यतः । / अतो यथार्थतो नास्ति मिथोऽमुष्य विरोधिता । / 9 (शं.जी.1/63,74-78) रूति यथातत्रं यथोपियामां विमानीयमत्र साररू/ra8 करवाना निमित्तभूत एवा उपार्जित तीर्थंकरनाम कर्मना विपाकोदयना लीधे तथाविध भिन्न-भिन्न श्रोताने अनुसरीने एक ज जिनदेशना विविध स्वरूपे परिणमे छे. आ रीते भव्यात्माओनी योग्यता मुजब आत्मकल्याणस्वरूप उपकार थाय छे. माटे देशनामां वैविध्य होवा छतां पण सर्वज्ञोमां वैलक्षण्य सिद्ध थई शकतुं नथी. केम के योगदष्टिसमुच्चय ग्रंथमां जणावेल छे के "अथवा सर्वज्ञोनी एक ज देशना पण श्रोतानी विशेषताना लीधे तथा सर्वज्ञना अचिंत्य पुण्यना सामर्थ्यथी जुदी-जुदी समजाय छे. तेनाथी बधा श्रोताओने योग्यता प्रमाणे लाभ पण थाय छे. तथा आ रीते धर्मदेशनानी सर्वत्र अवंध्यता सुनिश्चित थाय छे. (23/28) विशेषार्थ - बीजाधान = आत्मामां धर्मबीजनी वावणी. 21 मी बत्रीसीमां जणावेल सहज भवोग, द्रव्याभिग्रहपालन वगेरे योगबीजोनी प्राप्ति एटले बीजाधान. अपुनबंधक, मार्गाभिमुख, मार्गपतित, मार्गानुसारीता वगेरे श्रोतानी दशा मुजब तेमनी रुचि, सामर्थ्य वगेरे अनुसार सर्वज्ञ भगवंतो धर्मदेशना आपे छे. माटे तेनाथी अवश्य श्रोताओने योग्यता मुजब लाभ थाय छे. तथा तीर्थकर भगवंतोए तो पूर्वना त्रीजा भवमां "सर्व जीवो आत्मस्वभावने, वीतरागताने, मोक्षसुखने पामो' आवी भावना प्रवृष्टपणे करेली होय छे. महत्त्वाकांक्षी के मिथ्या कर्तुत्वभावनुं कलंक तेवी भावनामां नहतुं. ते करुणाभावना पराकाष्ठानी होवाथी तीर्थंकरनामकर्म तेओए निकाचित कर्युं. तीर्थंकर नामकर्मनो विपाकोदय सर्वोत्कृष्ट परोपकारमां अमोघ निमित्त छे. तेथी धर्मदेशक एवा सर्वज्ञ भगवंत जो तीर्थंकर परमात्मा होय तो एक ज सर्वज्ञनी धर्मदेशना विविध गतिना, विविध राज्यना, विविध भाषावाळा जीवोने पोतानी भाषामां परिणमे छे अने तेओनी योग्यता मुजब तेओने सम्यग्दर्शन, देशविरति, वगेरे गुणोनो लाभ थाय छे. तीर्थकरनी एक ज देशना,
Page #110
--------------------------------------------------------------------------
________________ * एकतरनयदेशनाऽपि सम्मता * 1607 चित्रा वा देशना तत्तन्नयैः कालादियोगतः । यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः । / 29 / / चित्रेति । वा = अथवा तत्तन्नयैः = द्रव्याऽऽस्तिकादिभिः कालादियोगतो = 'दुःषमादियोगमाश्रित्य यन्मूला यद्वचनाऽनुसारिणी चित्रा नानारूपा देशना कपिलादीनामृषीणां, तस्य सर्वज्ञस्य प्रतिक्षेपः (= तत्प्रतिक्षेपः) भावं तत्तद्देशनानयाऽभिप्रायं अजानतोऽयुक्तः, आर्याऽपवादस्याऽनाभोगजस्याऽपि महापापनिबन्धनत्वात् । तदुक्तं " यद्वा तत्तन्नयाऽपेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ = = ननु तत्त्वतः कपिलादीनामसर्वज्ञत्वात्कथमत्र तद्देशना समर्थनं युज्यते ? इत्याशङ्कायां प्रकारान्तरमाह- 'चित्रे ऽति । यद्वा सर्वज्ञकृतायां सद्धर्मदेशनायां प्रतिभासमानं भेदं प्रकारद्वितयेन समर्थ्य अत्रैव ग्रन्थकारः प्रकारान्तरमाह- 'चित्रे ऽति । यद्वचनाऽनुसारिणी इत्यत्र यत्पदेन सर्वज्ञग्रहः । ततः कपिलादिदेशनाप्रतिक्षेपे सर्वज्ञस्य एव प्रतिक्षेपः = अपलाप आपद्यते । न च स युज्यते । अतः सर्वज्ञोपदिष्टमूलागमैकदेशरूपायाः कपिलादिदेशनाया मूलागमेनैकवाक्यतामापाद्योपपत्तिरेव कर्तव्या गुणग्रहणरसिकैः । तदुक्तं षोडशके तत्रापि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्याऽपि न सद्वचनं सर्वं यत्प्रवचनादन्यत् । / - (षो. 16 / 13 ) इति । ' तत्र = सर्वज्ञोक्तमूलागमैकदेशरूपायां कपिलादिदेशनायाम्' / अत एव महावीरगीतायां कर्तव्या न कदा निन्दा परस्परविधर्मिणाम् । अङ्गीकार्यं सदा सत्यं सत्यव्याख्याविचारतः । / - ( म.गी. 5 / 26 ) इत्युक्तम् । अगृहीतग्राहणपरतया श्रोतृविशेषापेक्षयैकतरनयदेशनाऽपि सङ्गच्छत एवान्वयव्यतिरेकशालिवस्तुवेदिनाम् । अत एव सम्मतितर्फे पुरिसज्जायं तु पडुच्च जाणओ पण्णवेज्ज अण्णयरं । परिकम्मणाणिमित्तं दाएहि सो विसेसं पि । / - (सं.त. 1/ 54) इत्युक्तमिति प्रागुक्तं(पृ.123) अत्रानुसन्धेयम् । स्वरूपतो नयदेशनाऽपीयं परिणामतः प्रमाणदेशनैवेति प्रागुक्तरीत्या ( द्वाद्वा.2/27 भाग-1, पृ. 125 ) योजनीयमत्रेति दिक् । प्रकृते योगदृष्टिसमुच्चयसंवादमाह कारिकापञ्चकेन ' यद्वेऽत्यादि । तद्वृत्तिः - यद्वा तत्तन्नयापेक्षा द्रव्यास्तिकादीनधिकृत्य, तत्तत्कालादियोगतः = दुःषमादियोगात् ऋषिभ्यः कपिलादिभ्य एव देशना जुदा-जुदा प्रकारना श्रोताने पोतानी योग्यता मुजब जुदा-जुदा स्वरूपे भासे एटला मात्रथी कांई तीर्थंकर सर्वज्ञ भगवंतमां विलक्षणता सिद्ध थई न शके. (23/28) बाह्य दृष्टिए सर्वज्ञनी देशनामां भेद केम छे ? तेना बे समाधान 28 मी गाथामां आप्या बाद 29 मी गाथामां त्रीजा प्रकारे समाधानने ग्रंथकारश्री जणावे छे. * कपिलादिनी देशना सर्वज्ञमूलक गाथार्थ ::- अथवा कलिकाल वगेरेना योगे अलग-अलग नामथी सर्वज्ञवचनमूलक धर्मदेशना विविध प्रकारनी थई छे. तेनो भाव नहि जाणनार माणस सर्वज्ञनो अपलाप करे ते योग्य नथी.(23/29) टीकार्थ :- अथवा दुःषम कलिकाल वगेरेना योगे करीने द्रव्यास्तिक वगेरे नय द्वारा सर्वज्ञवचनने अनुसरनारी kapila vagere maharSionI धर्मदेशना विविध प्रकारनी थई गईछे. माटे तथाविध देशनानी पाछळ रहेला विविध नयोनो अभिप्राय न जाणनार माणस सर्वज्ञनो अपलाप करे ते योग्य नथी. कारण के अजाणता 1. हस्तादर्शे ऽदुःखमा...' इति पाठः । = =
Page #111
--------------------------------------------------------------------------
________________ 1608 * आर्यापवादो जिह्वाच्छेदाधिकः . द्वात्रिंशिका-23/29 तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः । / निशानाथप्रतिक्षेपो यथाऽन्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवाऽर्वाग्दृशामयम् । / न' युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्याऽपवादस्तु पुनर्जिवाच्छेदाऽधिको मतः । / "कुदृष्टादि' च नो सन्तो भाषन्ते प्रायशः क्व्चित्। निश्चितं सारवच्चैव किं तु स्त्त्वार्थ्कृत्स्दा॥" 6 (यो.दृ.स.138-142) / / 29 / / / चित्रा इति। न चेयमपि निर्मूलेत्याह- तन्मूलैषापि = सर्वज्ञदेशनामूलैषाऽपि तत्त्वतः = परमार्थेन तत्प्रवचनाऽनुसारतस्तथाप्रवृत्तेरिति (यो.दृ.स.138 वृत्ति) / प्रकृते ऋषिभ्यो योजनमाह तदभिप्रायं = सर्वज्ञाऽभिप्रायं अज्ञात्वा न ततः कारणात् अर्वाग्दृशां सतां = प्रमातॄणां किमित्याह युज्यते तत्प्रतिक्षेपः = सर्वज्ञप्रतिक्षेपः, किंविशिष्टः ? इत्याह महाऽनर्थकरः परः = महाऽनर्थकरणशीलः प्रधान इति (यो.दृ.स.139 वृत्ति) / इहैव निदर्शनमाह निशानाथप्रतिक्षेपः = चन्द्रप्रतिक्षेपः यथाऽन्धानां = चक्षुर्विकलानां असङ्गतो नीत्या तद्भेदपरिकल्पश्च = निशानाथभेदपरिकल्पश्च वक्रचतुरस्रत्वादिः तथैवाऽर्वाग्दृशां = छद्मस्थानां अयं = सर्वज्ञप्रतिक्षेपः तद्भेदपरिकल्पश्चाऽसङ्गत इति (यो.दृ.स.140 वृत्ति)| किञ्च न युज्यते प्रतिक्षेपो निराकरणरूपः सामान्यस्याऽपि = कस्यचित्पुरुषादेः तत् = तस्मात् सतां = मुनीनां आर्याऽपवादस्तु पुनः सर्वज्ञपरिभव इत्यर्थः किमित्याह जिह्वाच्छेदाऽधिको मतः तथाविधप्रत्यपायभावेन (यो.दृ.स.141 वृत्ति) / किञ्च कुदृष्ट्यादि = कुत्स्यमित्यादि नो सन्तो = मुनयो भाषन्ते क्वचित् । कथं तर्हि भाषन्त इत्याह निश्चितं = असंदिग्धं सारवच्चैव नाऽपार्थकं किन्तु सत्त्वार्थकृत् = परार्थकरणशीलं सदा भाषन्ते (यो.दृ.स.142 वृत्ति) इत्येवं व्र्त्ते। ततश्च लोकमान-ख्याति-धनलिप्सादिरहितानां यथावबोधं यथाशक्ति च परोपकारप्रवृत्तानां आभोगतः परापायकारिविरुद्धाऽर्थाऽभाषिणां RSINAM तात्पर्यमेवाऽऽगमयुक्त्याद्यविरोधेनोन्नेयमित्यभिप्रायः । इदमेवाऽभिप्रेत्य शास्त्रवार्तासमुच्चये - शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे । सत्त्वार्थसम्प्रवृत्ताश्च पण आर्य पुरुषोनी निंदा थई जाय ते महापापनुं कारण छे. तेथी तो योगदृष्टिसमुच्चय ग्रंथमां जणावेल छे के "अथवा कपिल वगेरे ऋषिओथी ते ते काळ वगेरेना योगथी अलग-अलग नयनी अपेक्षावाळी जुदीजुदी धर्मदेशना प्रवर्ती. आ विभिन्न धर्मदेशनानुं पण मूळ तो परमार्थथी सर्वज्ञदेशना ज छे. तेथी सर्वज्ञनो अभिप्राय जाण्या विना सर्वज्ञनो के सर्वज्ञदेशनानो अपलाप करवो ए छद्म एवा सज्जनोने माटे योग्य नथी. ते अपलोप भयंकर अनर्थने करनार छे. जेम चंद्रनो विरोध करवो के चंद्रना भेदनी कल्पना करवी ते जन्मांध पुरुषो माटे न्यायसंगत नथी तेम छद्मस्थ पुरुषोने माटे सर्वज्ञनो विरोध करवो के सर्वज्ञना भेदनी कल्पना करवी उचित नथी. कोई सामान्य माणसनो पण अपलाप करवो योग्य नथी. तेथी ज महात्माओ सर्वज्ञपुरुषनी अवज्ञाने जीभ कपाय ते करतां अधिक नुकसानकारी माने छे. प्रायः महात्माओ जे बरोबर जोयुं न होय के व्यवस्थित रीते सांभळेल न होय तेवुं क्यांय बोलता नथी. परंतु बोलवानो प्रसंग आवे तो असंदिग्ध, तात्विक अने बीजाने लाभ करनारुं वचन सदा बोले छे."(23/29) ....... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । 1. हस्तादर्श 'नियु...' इत्यशुद्धः पाठः । 2. योगदृष्टिसमुच्चयप्रतौ 'कृदृष्ट्यादिवन्नो' इति पाठ इत्यवधेयम् । स चाशुद्धः प्रतिभाति ।
Page #112
--------------------------------------------------------------------------
________________ * सर्वे नयाः स्वस्थाने शुद्धाः 1609 कथं तेऽयुक्तभाषिणः ? / / (शा.वा.स. 3/15) अभिप्रायस्ततस्तेषां सम्यग् मृग्यो हितैषिणा । न्यायशास्त्राऽविरोधेन - (शा. वा. स. 3/16) इत्युक्तमिति प्रागुक्तं (पृ. 1141) अत्र स्मर्तव्यम् । अत्यन्तकुदृष्टीनां लोकायतादीनां परलोकाऽवद्याद्यभीरुणां व्यवच्छेदाय 'प्राय' इत्युक्तम् । सव्वे एतेनैवं सर्वेषां दर्शनानामाकाङ्क्षणे सर्वाऽऽकाङ्क्षाऽभिधानः सम्यग्दर्शनाऽतिचारः प्रसज्येतेति निरस्तम्, यथोचितविवेकदृष्टिप्रभावेन तदनवकाशात् । तदुक्तं अध्यात्मसारे अर्वाग्दशायां दोषाय वैषम्ये साम्यदर्शनम् । निरपेक्षमुनीनां तु राग-द्वेषक्षयाय तत् । / - ( a.sA. 15 / 46 ) इति । प्रकृते वि होंति सुद्धा नत्थि असुद्धो नयो उ सट्ठाणे - (व्य.भा.पी. 47 ) इति व्यवहारभाष्यपीठिकावचनमपि स्मर्तव्यम् । ततश्च न शब्दभेदे दृष्टिरागादिना वितण्डावादादिपरतया भवितव्यमत्र । तदुक्तं अध्यात्मतत्त्वालोके अपि - न वादमार्गान्न च तर्कशास्त्रात् प्रकाशमायात्यकृतात्मनां धीः । तत्त्वस्य सिद्धेः परमस्तु पन्था योगः सतां सम्मत एक एव । / शास्त्रार्थशक्त्या न पराभिभूतेरभ्यासमात्रान्न च शास्त्रराशेः । सिद्धिं समागच्छति तत्त्वभूमिरालम्बतेऽसौ शमशालि शीलम् । / न शब्दभेदे कलहो विधेयो नानाविधानां खलु दर्शनानाम् । विचारणीयं परमार्थतत्त्वं समं हि पश्यन्ति समेक्षिणस्तु । / स्वजीवनं शोधयितुं प्रयत्नः तत्त्वाऽवबोधाय सदा विधेयः । समाहिते चेतसि शुद्धिभाजि सम्यग्दृशः सम्भविता प्रकाशः 11 - (a.ta.3/112-115 ) इति । युक्तञ्चैतत्, इत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्या श्रुतस्याऽपि सम्यक् श्रुतत्वसिद्धेः । वेषवैलक्षण्यमात्रेण निर्व्याजपरार्थकरणशीलतन्त्रान्तरीयमहर्षितिरस्कारेऽखिलमहर्षितिरस्काराऽऽपत्तिः, एकस्याऽपि गुणिनः तिरस्कारे तद्गतगुणतिरस्कारेण तद्द्वारा निखिलगुणितिरस्कारस्य न्याय्यत्वात् । इत्थमेवैकस्मिन् साधौ हीलिते पूजिते वा सकलसाधूनां हीलना पूजा वेति सङ्गच्छते । यथा चैतत्तथा स्पष्टीभविष्यति विनयद्वात्रिंशिकायाम् (भाग-7, पृ.1976) / इत्थञ्च (शास्त्रवार्तासमुच्चय 3/44) दिव्यमहामुनिकपिलाद्यभिप्रायमनुन्नीय तद्देशनाद्वेषस्तु दृष्टिवादद्वेषपर्यवसायित्वान्न युक्तो वीतरागसमयस्थितानाम् । तदुक्तं उपदेशपदे - जं अत्थओ अभिन्नं अण्णत्था सद्दओ वि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं - (उप.प.693) इति पूर्वं (पृ. 104) उक्तमेव । तदुक्तं अध्यात्मगीतायामपि सर्वदर्शनभेदेषु * विशेषार्थ :- सर्वज्ञनी देशना तो सर्वनयमय एकसरखी ज हती. पण दुःषम काळ, भरतक्षेत्र, भारेकर्मी जीवो, तेमना भावो- vagerene AdhAre kapila vagere महर्षिओए ते जीवोने जेवी धर्मदेशनाथी आत्मकल्याण आदि लाभ थवानुं जोयुं ते मुजब द्रव्यास्तिक नय वगेरेने मुख्य बनावीने सद्धर्मदेशना आपी. पण ते देशनानुं मूळ तो परमार्थथी सर्वज्ञनी ज देशना होवाना कारणे ते नयदेशना विविध प्रकारनी बनी होवा छतां पण ते धर्मदेशना अप्रमाणभूत न कहेवाय. तेने अप्रमाणभूत कहेवा द्वारा सर्वज्ञनी अवज्ञा करवी ते अत्यंत नुकशानकारक che. (23/29)
Page #113
--------------------------------------------------------------------------
________________ 1610 * कपिलादीनां सर्वज्ञत्वमीमांसा * द्वात्रिंशिका-23/29 विरुद्धेषु सुप्न्न्द्दिताः। राग-द्वेषौ न कुर्वन्ति शुद्धब्रह्मोपयोगिनः । / (अध्या.गी.63) परस्परविरुद्धेषु धर्मेषु दर्शनेषु c। सत्यं सापेक्षिकं यत् तद् गृह्णन्ति नयकोविदाः । / (अध्या.गी.68) इति । तथापि सम्प्रदायादिप्राधान्येन कुतर्कवादिनो धर्ममुपसर्जयन्तीति करालकलिकालविलासो बोध्यः । तदुक्तं शम्भुगीतायां अपि - धार्मिके विप्लवे जाते धर्मं गौणं विदन्त्यहो ! / अहम्मन्या जनाः सर्वे पाषण्डे पण्डिता भृशम् । / 6 (शं.गी.1/53) इति । प्रकृते - भिन्नेषु धर्मशास्त्रेषु विरुद्धाऽऽचारकर्मसु । अविरोधे प्रपश्यन्ति मद्रूपं ज्ञानयोगिनः । / - (म.गी.2/376) इति महावीरगीतावचनमपि दृढतरमवधेयम् । ततश्चाऽन्यदर्शनेष्वपि क्षीर-नीरन्यायेनाऽपुनर्बन्धकादिगृहीतानां सुविशुद्धशीलादिपदार्थानां सर्वज्ञवचनाऽनुसारितया सर्वज्ञशासन-भावस्याऽव्याहतत्वमेव । इदमेवाभिप्रेत्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां - हंसेनेव जलात् क्षीरमपुनर्बन्धकेन तत् । विवेकेन गृहीतं तु स्यात् स्वरूपेण सुन्दरम् । / इत्थं स्वरूपशुद्धत्वं, तत्राऽन्यपदमिश्रणात् । निहन्यते न सिद्धान्ते, यथा मिथ्यात्विसंग्रहात् । / अत एवाऽन्यशास्त्रस्य, सत्यार्थपददूषणे । तन्मूलपूर्वजलधेर्भवत्याशातना ध्रुवा । / तदेवं सर्वतीर्थेषु, भावात् सर्वगुणात्मकम् । जैनतीर्थं स्थितं ज्ञेयं, न लिङ्गं धर्मकारणम् । / तदेतद् व्यापकं प्रोक्तं, मया ते जैनदर्शनम् । यद् वेद्यसंवेद्यपदस्थितैर्भावेन दृश्यते । / उपलब्धे हि तत्तत्त्वे, जीवानां मलसम्भवाः । स्वयमेव निवर्तन्ते, मोहिन्यो भेदबुद्धयः । / नयेषु स्वार्थसत्येषु, मोघेषु परचालने । समशीलं मनो यस्य, स हि सम्यक्त्वभूषितः । / उच्यतां वैष्णवं वा तद् ब्राह्मणं वाऽभिधीयताम् । बौद्धं वा गीयतां यद् वा माहेश्वरमुदीर्यताम् । / कथ्यतां वाऽथ जैनेन्द्रं ज्ञातार्थेनिवैर्मतम् । अविनष्टे हि भावार्थे शब्दभेदो न दुष्यति । / प्रसीदन्त्यर्थवैशद्याद् न बुधाः शब्दमात्रतः । विनाऽर्थं 'देव' इत्युक्तो मूर्ख एव हि तुष्यति । / 6 (वै.क.ल.9/1005-8,1047-49,1083-1085) इत्युक्तम् । अत्र 'जैनतीर्थं यद्वा जैनदर्शनं = सर्वज्ञशासनम्' इत्यर्थः कार्यो मध्यस्थैः । प्रकृते कपिलादीनां सर्वज्ञत्वं दिव्यज्ञानाऽपेक्षया यद्वाऽतीत-व्यवहित-विप्रकृष्टाद्यर्थविज्ञानविवक्षयोपचाराद् बोध्यम्, न तु कृत्स्नद्रव्य-पर्यायगोचराऽपरोक्षकृत्स्नज्ञानापेक्षयेति ध्येयम् । केचित्तु प्रकृते - लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः । ... लौकिकपरीक्षकग्राह्येषु उपचारगम्येषु यथास्थूलार्थेषु सम्प्रत्ययो व्य्व्हार्ः|... समुदाय-व्यक्त्याकृति-सत्ता-संज्ञादिनिश्चयापेक्षम् । लोकोपचारनियतं व्यवहारं विस्तृतं विद्यात् । / - (त.सू.1/35 भा.पृष्ठ 118-123-127) इति तत्त्वार्थभाष्यवचनतः, - लोगववहारपरो ववहारो (vi.A.bhA.3589) - ववहारपरो व जओ विसेसओ तेण ववहारो - (vi.A.bhA.2212) इति विशेषावश्यकभाष्यवचनतश्च कपिलादीनां सर्वज्ञत्वोक्तिः तथाविधतत्कालीनलोकप्रवादापेक्षया व्यवहारनयाभिप्रायेण बोध्येति वदन्ति । ___ एतेन - कलिकलुषकृतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोक्ः। मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनी प्रयान्तु । / 6 ( ) इति सुगतभावना पूर्वं (द्वा.द्वा.18/4 भाग-4 पृ.1224) मोहगर्भकरुणारूपतयाऽऽवेदिता तादृशकरुणायुक्ततच्चित्तस्य चाऽप्रामाणिकत्वं पूर्वं (द्वा.द्वा.4/24 भाग-1, पृ.288) दर्शितं इह च सुगतस्य सर्वज्ञत्वमुक्तिमिति कथं न विरोधः ? इति समस्याऽपि
Page #114
--------------------------------------------------------------------------
________________ * तर्कवादेऽनवस्थानम् * तस्मात्सर्वज्ञवचनमनुसृत्यैव प्रवर्तनीयं , न तु तद्विप्रतिपत्त्याऽनुमानाद्यास्थया स्थेयं, तदननुसारिणस्तस्याऽव्यवस्थितत्वादित्यत्र भर्तृहरिवचनमनुवदन्नाहयत्नेनाऽनुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ 30 ॥ यत्नेनेति । यत्नेन = असिद्धत्वादिदोषनिरासप्रयासेन = अनुमितोऽप्यर्थः कुशलैः = व्याप्तिग्रहादिदक्षैः अनुमातृभिः अभियुक्ततरैः = अधिकव्याप्त्यादिगुणदोषव्युत्पत्तिकैः अन्यैः * अन्यथैव = असिद्धत्वादिनैव उपपाद्यते । / 30 / / समाहिता, पूर्वं तत्त्वनिरूपणाऽपेक्षयोक्तं, अत्र तु तथाविधलोकव्यवहारपेक्षयेति न कश्चिद् दोषः । योगदृष्टिसमुच्चयग्रन्थे दीप्रायामवस्थितो यद् मन्यते तन्निरूपणदृष्ट्या तेषां सर्वज्ञत्वोक्तिरिति तु साम्प्रदायिकाः । भगवदनुमतविविधनयाभिप्रायानुसारिणः सर्वेऽप्येते सदादेशा इति विभावनीयमनेकनयाऽभिप्रायाऽन्वेषणपरायणैरतिगम्भीरधिया । / 23/29 / / निष्कर्षमाह- तस्मात् कारणात् सर्वज्ञवचनं अनुसृत्यैव प्रवर्तनीयम् । तदुक्तं आत्मदर्शनगीतायां अपि - अलं मिथ्या विवादेन ज्ञानं सर्वज्ञभाषितम् । अनेकान्तनयात् सिद्धिः भाषिता ज्ञानयोगिभिः । / - (A.da.गी.170) इति । अतः तदननुसारिणः = सर्वज्ञवचनाऽननुसारिणः तस्य = अनुमानादेः अव्यवस्थितत्वात् = सर्वदा स्वविषये प्रामाण्यस्याऽयोगाद् इत्यत्र योगदृष्टिसमुच्चये (यो.दृ.स. 145) उद्धृतं वाक्यपदीय(वा.प. 1/34)गतं भर्तृहरिवचनं अनुवदन्नाह- 'यत्नेनेति । असिद्धत्वादिदोषनिरासप्रयासेन = असिद्धत्व-बाधितत्व-विरुद्धत्व-व्यभिचारादिदोषनिराकरणपरिश्रमेण व्याप्तिग्रहादिदक्षैः = व्याप्तिग्रह-पक्षधर्मताग्रहादिनिपुणैः = अनुमातृभिः अनुमितोऽपि अर्थः नित्यत्वादिलक्षणः अधिकव्याप्त्यादिगुणदोषव्युत्पत्तिकैः = हेतुगतव्याप्त्यादिगुण-निग्रहस्थानादिदोषगोचरनिपुणतरव्युत्पत्तिशालिभिः अन्यैः अनुमातृभिः असिद्धत्वादिनैव = असिद्धत्व-बाधितत्व-विरुद्धत्वादिप्रकारेणैव उपपाद्यते । तदुक्तं अध्यात्मतत्त्वा माटे सर्वज्ञना वचनने अनुसरीने ज प्रवृत्ति करवी जोईए. परंतु सर्वशवचनमां विवाद ऊभो करीने अनुमान वगेरे प्रमाणो उपर आस्था न राखवी. कारण के सर्वज्ञने न अनुसरे तेवा अनुमान वगेरेनुं कांई ठेकाणुं नथी. आ बाबतमां भर्तुहरिना वाक्यपदीय ग्रन्थना वचनने अनुवादरूपे रजु करतां ग्रंथकारश्री कहे छे के - ह भर्तुहरिनो अभिप्राय छे गाथार्थ :- कुशळ एवा अनुमानकारोए प्रयत्नपूर्वक पण जे पदार्थने अनुमान प्रमाणथी सिद्ध कर्यो होय छे ते पदार्थने तेमना करतां अधिक विद्वानो बीजी ज रीते संगत करी देखाडे छे.(23/30) टीकार्थ :- असिद्धत्व, अनैकांतिकत्व वगेरे दोषो हेतुमां रहेला होय तो साध्यनी सिद्धि तात्विक रीते थई शकती नथी. तेथी ते तमाम दोषोनुं निराकरण करवाना प्रयत्नपूर्वक कुशळ अनुमानकारो साध्यनी अनुमान प्रमाणथी सिद्धि करे छे. व्यातिनुं ज्ञान वगेरे करवामां कुशळ एवा पण ते अनुमानकारो वडे आ रीते जे पदार्थनी अनुमिति करवामां आवे छे ते ज पदार्थने तेमना करतां व्याप्ति वगेरेना ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति। 1 .मुद्रितप्रतौ बहुषु हस्तादर्शेषु च ....रन्य एवोपपद्यत' इत्यशुद्धः पात्थ्ः। 2.हस्तादर्शविशेषे च 'उपपाद्यते' इति पाठो व्र्त्ते। 3.हस्तादर्श 'असिद्ध्यादि' इति पात्थान्त्र्म्। 4.मुद्रितप्रतौ 'उपपद्यते' इत्यशुद्धः पाठः ।
Page #115
--------------------------------------------------------------------------
________________ 1612 * हेतुवादेनाऽतीन्द्रियार्थाऽसिद्धिः * द्वात्रिंशिका-23/31 *अभ्युच्चयमाह - ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः । / 31 / / ज्ञायेरन्निति । हेतुवादेन = अनुमानवादेन यदि अतीन्द्रिया धर्मादयः पदार्थाः ज्ञायेरन् तदा एतावता* कालेन प्राज्ञैः = तार्किकैः तेषु अतीन्द्रियेषु पदार्थेषु निश्चयः कृतः स्यात्, उत्तरोत्तरतर्कोपचयात् । / 31 / / लोकेऽपि - एकेऽभियुक्ता अमुकं पदार्थं यथानुमानैः परिकल्पयन्ति । अन्येऽभिरूपा अमुमेव भावमन्यस्वरूपं प्रतिपादयन्ति । / 8 (a.tattvA.3/110) इति । तथाहि - न्यायकुसुमाञ्जलौ उदयनेन - शका चेदनुमाऽस्त्येव, न चेच्छड्का ततस्तराम् । व्याघातावधिराशका तर्कः शकावधिर्मतः । / - (न्या.कु.3/7) इत्युक्ते सति हर्षेण खण्डनखण्डखाद्ये - व्याघातो यदि, शकास्ति, न चेच्छड्का ततस्तराम् । व्याघातावधिराशका तर्कः शङ्कावधिः कुतः ? ॥ - (खं.खं.खा.परि.1/पृ.371) इत्येवमन्यथैवोपपादितम् । प्रकृते - शाब्दिकैस्तार्किकैर्वादैरलभ्योऽहं निरञ्जनः - (म.गी.2/400) इति महावीरगीतावचनमपि यथागममनुयोज्यम् । आर्षचक्षुषाऽतीन्द्रियार्थोपलम्भे तु नैव बाधकं किञ्चिदापद्यते । तदुक्तं भर्तृहरिणैव वाक्यपदीये - अतीन्द्रियानसंवेद्यान् पश्यन्त्यारेण चक्षुषा । ये भावान् वचनं तेषां नाऽनुमानेन बाध्यते । / (वा.प. 1/38) चैतन्यमिव यश्चाऽयमविच्छेदेन वर्तते । आगमस्तमुपासीनो हेतुवादैर्न बाध्यते । / (वा.प.1/ 41) इति । अविच्छिन्नाऽऽगमस्तु द्रव्यार्थाऽऽदेशेन तत्त्वतो द्वादशाङ्ग्येवेति ध्येयम् । / 23/30 / / योगदृष्टिसमुच्चयकारिकया (146) अत्रैव अभ्युच्चयं = नियमेनाऽन्वयं आह- 'ज्ञायेरनिति । ज्ञानसारे (26/4) अपीयं कारिकोद्धृता व्र्त्ते। उत्तरोत्तरतर्कोपचयात् = प्रबल-प्रबलतरन्यायप्रयोगात् । तदुक्तं न्यायविजयेनाऽपि अध्यात्मतत्त्वालोके - अतीन्द्रियाऽर्था यदि हेतुवादैः विनिश्चयस्यैकपदीमुपेयुः । एतावतः कालत एव ते स्युर्विनिश्चिता विश्वविशारदेषु । / - (a.ta.3/111) इति । / 23/31 / / गुण-दोषनी व्युत्पत्तिमां वधु कुशळ एवा अन्य अनुमानकारो जुदी ज रीते संगत करी देखाडे छे. अर्थात् असिद्धत्व वगेरे हेत्वाभासोथी दुष्ट तरीके हेतुने ठरावे छे. (23/30) विशेषार्थ :- एक वादी गमे तेटली सावधानीथी पोताने मान्य एवा साध्यनी सिद्धि करी आपे पण बीजो कुशळ प्रतिवादी तेनाथी विपरीत रीते पदार्थनी सिद्धि करे छे. आ दुनियामां शेरने माथे सवाशेर मळवा दुर्लभ नथी. माटे सर्वज्ञना वचनने ज साधके मुख्य बनाववुं जोईए. (23/30) आ ज वातनुं नियमा समर्थन करतां ग्रंथकारश्री जणावे छे के - गाथार्थ - जो अतीन्द्रिय पदार्थो हेतुवादथी ज जणाता होत तो तार्किक प्राज्ञ पुरुषोए आटला काळ सुधी ते अतीन्द्रिय पदार्थोनो निर्णय करी लीधो होत. (23/31). टीकार्य :- जो पुण्य-पाप वगेरे अतीन्द्रिय पदार्थो अनुमानवादथी = हेतुवादथी जणाता होत तो तार्किक एवा प्राज्ञ पुरुषोए आटला काळ सुधीमां उत्तरोत्तर नवा नवा अकाट्य तर्कोने भेगा करीने ते अतीन्द्रिय पदार्थोनो निश्चय करी लीधो होत. (23/31) विशेषार्थ:- योगदृष्टिसमुच्चय ग्रंथमांथी उद्धत करेली उपरोक्त गाथानो आशय ए छे के अतीन्द्रिय ....... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Page #116
--------------------------------------------------------------------------
________________ * अभिनिवेशोऽसमानुष्ठानविरोधी * तत्कुतर्कग्रहस्त्याज्यो ददता दृष्टिमागमे । प्रायो धर्मा अपि त्याज्याः परमानन्दसम्पदि । / 32 ॥ तदिति । तत् तस्मात् कुतर्कग्रहः = शुष्कतर्काऽभिनिवेशः त्याज्यो दृष्टिमागमे ददता । परमानन्दसम्पदि = मोक्षसुखसम्पत्तौ प्रायो धर्मा अपि क्षायोपशमिकाः क्षान्त्यादयः त्याज्याः। ततः कुतर्कग्रहः सुतरां त्याज्य एव । क्वचिदपि ग्रहस्यासङ्गानुष्ठानप्रतिपन्थित्वेनाऽश्रेयस्त्वादिति भावः । क्षायिकव्यवच्छेदार्थं प्रायोग्रहणं । ____ उपसंहरन्नाह- 'तदिति । कुतर्कग्रहाऽऽवेशे सति सम्यग्दर्शनादीनामप्यसम्भवः । यथोक्तं दर्शनशुद्धिप्रकरणे - अन्नाणंधा मिच्छत्तमोहिया कुग्गहुग्गगहगहिया । मग्गं न नियंति न सद्दहति चिट्ठति न य उचियं । / - (द.शु.112) इति । तस्मात् कारणात् शुष्कतर्काऽभिनिवेशः सर्वज्ञोपदिष्टे आगमे उपादेयभावेन दृष्टिं ददता धीमता त्याज्यः = परिहार्य एव कात्स्न्येन । यतः मोक्षसुखसम्पत्तौ = अनन्तज्ञान-दर्शन-चारित्र-वीर्याऽक्षयस्थितिप्रभृतिसहभाविविशुद्धतमनित्यानन्दविभूतौ क्षायोपशमिकाः क्षान्त्यादयो धर्मा अपि त्याज्याः । क्वचिदपि पदार्थे ग्रहस्य = अभिनिवेशस्य असङ्गाऽनुष्ठानप्रतिपन्थित्वेन = अमृततुल्याऽसङ्गाऽनुष्ठानप्रतिबन्धकतया अश्रेयस्त्वात् = अकल्याणाऽऽवहत्वात् । मुक्तौ क्षायिकज्ञानदर्शनादयो धर्माः सन्त्येवेति क्षायिकव्यवच्छेदार्थ = तत्र कर्मक्षयजन्यधर्मप्रतियोगिकत्यागनिराकरणाय प्रायो प्रहम । कारिकायुगलेनाऽत्र योगदृष्टिसमुच्चय-संवादमाह- 'न चेति, 'ग्रह' इति च । तदवृत्तिस्त्वेवम् पदार्थनुं स्वरूप वगेरे केवळ तर्क-अनुमानथी जाणी शकातुं होत तो अत्यार सुधीना दीर्घ काळमां जब्बर तार्किक शिरोमणि पुरुषोए एकमतिथी सर्वदा सर्वमान्य बने ते रीते अतीन्द्रिय पदार्थनो, तेना स्वरूपकार्य-हेतु वगेरेनो अभ्रान्त निर्णय करी लीधो होत. तथा उत्तरकालीन तमाम तार्किक पुरुषोए सर्वसंमतिथी ते ज रीते ते ते पदार्थनुं समर्थन कर्युं होत. परंतु आवुं नथी बन्युं. कोई आत्माने अणु माने छे, कोई विभु माने छे, कोई देहव्यापी माने छे, कोई सर्वथा नित्य, तो कोई सर्वथा अनित्य, तो कोई नित्यानित्य.... माने छे. आनाथी सिद्ध थाय छे के अतीन्द्रिय पदार्थनो सर्वदा सर्वमान्य बने तेवो संपूर्णतया अब्रान्त निर्णय तर्क-दलील वगेरेथी न थाय पण सर्वज्ञवचनथी ज थाय.(23/31) गाथार्थ - माटे आगममां नजर करता साधके कुतर्कनो आग्रह छोडवो जोईए. खरेखर परमानंदनी संपत्ति मळे त्यारे प्रायः धर्मो पण छोडवाना छे. (23/32) टीकार्थ - तेथी आगममां दष्टिने देता साधके शुष्क तर्कनो/कतर्कनो आग्रह-हठाग्रह छोडवो जोईए. खरेखर परमानंदस्वरूप मोक्षसुखनो वैभव मळे त्यारे क्षायोपथमिक क्षमा-नम्रता वगेरे गुणो पण छोडवाना छे. तेथी आ कुतर्कनो वळगाड तो सुतरां छोडवानो ज छे. अहीं कहेवानो आशय ए छे के क्यांय पण ऊभो थतो आग्रह असंग अनुष्ठाननो विरोधी होवाथी कल्याणकारी नथी. क्षायिक आत्मधर्मो मोक्षमां छोडवाना नथी, छूटवाना नथी. माटे तेनी बादबाकी करवा माटे मूळ गाथामां "प्रायः' शब्द लखेल छे. तेथी योगदृष्टिसमुच्चय ग्रंथमां एवुं कहेवुं छे के "अतीन्द्रिय पदार्थो युक्तिथी जाणी शकाता नथी. तेथी मुमुक्षुओए शुष्क तर्कनो हठाग्रह छोडवो ज जोईए. कारण के ते मिथ्या अभिमाननुं कारण छे. परमार्थथी 2. दस्ताव "..म:' त्यशुद्ध: वाद्: |
Page #117
--------------------------------------------------------------------------
________________ 1614 तदिदमुक्तं- " न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याऽभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः । ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । * शठतया स्वपक्षसाधकयुक्तिः कदाग्रहात्मिका * = मुक्त धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् । / " / / इति कुतर्कग्रहनिवृत्तिद्वात्रिंशिका । / 23 / / = - न चैतदेवं यद् येन कारणेन तस्मात् शुष्कतर्कग्रहो महान् अतिरौद्रः मिथ्याऽभिमानहेतुत्वात् त्याज्य एव मुमुक्षुभिः = मोक्तुमिच्छुभिः (यो. दृ. स. 147 वृत्ति) / किञ्च ग्रहः सर्वत्र वस्तुनि तत्त्वेन परमार्थेन मुमुक्षूणां असङ्गतः अयुक्तः । 'कुतः' ? इत्याह मुक्तौ धर्मा अपि प्रायः त्यक्तव्याः, प्रायोग्रहणं क्षायिकधर्मव्यवच्छेदार्थं, किं अनेन ग्रहेण तत् ? न किञ्चिदित्यर्थः - (यो. दृ.स. 148 वृत्ति) इति । = ( यो. दृ.स. 147 - 148) इति । / 32 / / द्वात्रिंशिका -23/32 = तदुक्तं समाधितन्त्रेऽपि जाति - लिङ्गविकल्पेन येषाञ्च समयाऽऽग्रहः । तेऽपि न प्राप्नुवन्त्येव परमं पदमात्मनः । / - ( स.नं. 89) इति । एवमेव शठतया लाभ - ख्यात्याद्यर्थं स्वपक्षसाधकयुक्तिप्रयोगोऽपि तत्त्वतोऽसग्रह एव । तदुक्तं पञ्चलिङ्गिप्रकरणे जिनेश्वरसूरिभिः सढयाइ पक्खसाहणजुत्ती वि असग्गहो मुणेयव्वो - (पं. लिं. 13) इति । ततः शाठ्यादिना कुत्रापि न कदाग्रहः कार्य इति फलितमिति शम् । / 23/32 / / दृष्टिसंमोहतः स्वाऽन्यतन्त्रादी राग - रोषतः । चाऽऽनादिकालतो भ्रान्तः ततो रक्ष जिनेश्वर ! / / 1 / / इति मुनियशोविजयविरचितायां नयलतायां कुतर्कग्रहनिवृत्तिद्वात्रिंशिकाविवरणम् । / 23 / / क्यांय पण आग्रह करवो ए मुमुक्षुओ माटे अयोग्य छे. केम के मोक्षमां प्रायः (= क्षायोपशमिक आदि) धर्मोनो पण त्याग करवानो छे. आथी आ शुष्कतर्कना कदाग्रहथी सर्युं.' (23/32) विशेषार्थ :- धर्म के प्रहारनो छे. (1) डियात्म अने (2) गुणात्मा गुणात्मक धर्म त्र प्रहारे छे. (1) औपशभिङ, (2) क्षायोपशमिङ अने (3) क्षायिङ भोक्षमां द्वियात्मा सर्व धर्मो छूटी भय छे. औपमिक समकितादि तथा क्षायोपशमिक क्षमा-नम्रता वगेरे तमाम धर्मो पण मोक्षमां छूटी जाय छे. फक्त क्षायिक क्षमा-नम्रता-केवलज्ञानादि गुणो मोक्षमां रहे छे. आ हकीकतने ख्यालमां राखीने मूळ गाथामां प्रायः शब्द लखेलो छे. आशय ए छे के मोक्षमार्गे आगळ वधवामां सहायभूत एवा शिष्टाचारसदाचार-पंचाचार आदि आचारधर्म तथा क्षायोपशमिक वगेरे आत्मगुणो पण जो उपली भूमिकामां छोडवाना होय तो मोक्षमार्गबाधक एवा कुतर्कना हठाग्रहने अवश्य सौप्रथम छोडी ज देवो जोईए. कुतर्कनो वळगाड छूटे तो ज ग्रंथिभेद ka2वानी योग्यता आवे. माटे समकितनी झंखना करनारे कुतर्कना वळगाडथी झडपथी मुक्त थवुं एवो उपदेश अहीं ध्वनित थाय che. (23/32)
Page #118
--------------------------------------------------------------------------
________________ * स्मृति संजीवनी ) 1615 4 23- तर्कग्रहनिवृत्ति बत्रीसीनो स्वाध्याय छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. प्राप्त-अप्राप्त विषयक विकल्पो असार कई रीते छे ते समजावो. 2. अतीन्द्रिय वस्तु शास्त्रगम्य नथी ते कई रीते ? ते समजावो. 3. बे प्रकारनी भक्तिनुं फळ जणावो. 4. त्रण प्रकारना बोधने दष्टांत सहित समजावो. 5. सदनुष्ठानना लक्षणने विस्तारथी समजावो. 6. क्यु अनुष्ठान संसार माटे थाय छे ? ने कर्युं अनुष्ठान मोक्ष माटे थाय छे ? 7. सर्वज्ञनी देशना जुदी जुदी केम होय छे ते समजावो. 8. अतीन्द्रिय पदार्थो हेतुवादथी ज जणाता नथी तेनुं कारण समजावो. (बी) नीचे योग्य जोडणी करो. 1. श्रुत अमारामानलजूवाला 2. जाति परद्रोहविरति 3. ध्याननुं फळ आगम 4. कुतर्क अविद्यानिर्मित सर्वज्ञ खोटादूषण 6. शील समाधि 7. वाद एक 8. ज्ञानावरणीयकर्मजनित पूर्वपक्षरूप (सी) खाली जग्या पूरो. 1. श्रद्धाने माटे कांटा समान वेदनादायक होय तो ते ........... छे. (कुतर्क, तर्क, वितर्क) 2. जे विकल्पमां अर्थनी मुख्यता होय तेने ........... विकल्प कहेवाय. (शब्द, अर्थ, उभय) 3. अवेघसंवेद्यपदनां विजयथी ........ नी निवृत्ति थाय छे. कुतर्क, वाद, प्रतिवाद) 4. सद्दगुरुस्वरूप ......... द्वारा कुतर्कगजेन्द्रथी छोडावाय छे. (महावत, सिंह) 5. सर्वज्ञरूपे ब्राह्मणो वडे ......... जणाय छे. ब्रह्मा, विष्णु, महेश्वर) 6. ........ ने सर्वज्ञवचननी रूचिथी कर्मनुं लघुपण थाय छे. (अपुनबंधक, अचरमावर्ती, सुकृबंधक) 7. ग्रंथिथी रहित होय तेने ........... कहेवाय. (गुरु, देव, सज्जन) 8. बोधना ........ प्रकार che. (4, 3, 2).
Page #119
--------------------------------------------------------------------------
________________ 1616 (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. असिद्ध, अनैकान्तिक अने विरूद्ध हेत्वाभास कोने कहेवाय ? 2. * दृष्टिमां सूक्ष्मता लावीए * # 23- नयलतानी अनुप्रेक्षा स्वभाववाद समजावो. योगाचारमत शुं छे ते जणावी तेनुं निराकरण करो ? 3. 4. सर्वज्ञ एक छे... कई रीते ते समजावो ? 5. देवतत्त्वमां कोई भेद नथी तेना माटे शास्रगर्भित युक्ति आपो. विलक्षण अने अविलक्षण भक्तिनुं स्वरूप समजावो. 6. 7. सर्वज्ञनी देशनामां भेद केम छे ? तेनुं त्रीजु समाधान जणावो. बे प्रकार समजावो. 8. धर्म 2 प्रकारे छे. ते (बी) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. वाद अने प्रतिवाद कोने कहेवाय ? 2. स्वभावनी व्युत्पत्ति जणावो. 3. सर्वज्ञनो संपूर्णतया परिचय असर्वज्ञने न होय... तेनुं कारण जणावो. 4. अपुनर्बंधक वगेरे जुदी जुदी अवस्थावाळा होवा छतां एकज छे ते दृष्टांत सहित समजावो. द्रव्य सदनुष्ठान कोने कहेवाय ? 5. 6. असंमोहजन्यक्रिया शीघ्र मुक्तिने आपनार कई रीते थाय छे ? 7. साधके कुतर्कनो आग्रह शा माटे छोडवो जोईए 8. भर्तृहरिनो अभिप्राय जणावो. (सी) खाली जग्या पूरो. 6. 7. 8. 1. कुतर्कमां छेल्लो जवाब छे. (विभाव, स्वभाव, नसीब) 2. 3. ए विचित्र ग्रह अने वळगाड छे. (कदाग्रह, कुतर्क, सुतर्क) थी आत्मानो कचरो धोवाई जाय छे. (तप,क्रिया, संयम) शास्त्रभेद नथी कारण के नो भेद नथी. (वचन, शासकर्ता, शास्त्र) जे दोषोथी मुक्त होय, तथा उत्कृष्टगुणोथी युक्त होय तेने 4. 5. कहेवाय. ( छद्मस्थ, सर्वज्ञ, संयमी) ए द्रव्यरोग अने भावरोगथी शून्य छे. (स्वर्ग, मोक्ष, गति) नुं नहि. (कार्य, साधन) नी भूमिकाने लक्षमां राखीने उपदेश अपाय छे. (वक्ता, श्रोता, लोको) महत्त्व साध्यनु छे द्वात्रिंशिका - 23 .........
Page #120
--------------------------------------------------------------------------
________________ 24- सद्दृष्टि द्वात्रिंशिका चोवीसमी बत्रीसीनी प्रसादी सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ॥ 24 / 19 / / (पृ. 1665 ) पराधीन बधी चीज दुःखरूप छे. जे स्वाधीन छे ते बधुं sukha che.
Page #121
--------------------------------------------------------------------------
________________ e C
Page #122
--------------------------------------------------------------------------
________________ * बोधनैर्मल्याभावकारणविमर्शः * ॥ अथ सदृष्टिद्वात्रिंशिका ॥ 24 ॥ अनन्तरमवेद्यसंवेद्यपदजयात् कुतर्कनिवृत्तिर्भवति, सैव च विधेयेत्युक्तं, अथ तत्फलीभूताः सदृष्टीविवेचयन्नाहप्रत्याहारः स्थिरायां स्यादर्शनं नित्यमभ्रमम् । तथा निरतिचारायां सूक्ष्मबोधसमन्वितम् । / 1 / / प्रत्याहार इति । स्थिरायां दृष्टौ प्रत्याहारः स्यात् वक्ष्यमाणलक्षणः । तथा निरतिचारायां दर्शनं नित्यं अप्रतिपाति । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुत्कोपाद्यनवबोधकल्प नयलता * गहनो योगमार्गोऽयं prAgA''rAdhitavama'nAm / स्फुटं प्रकाशते चित्तेऽभ्रान्ताऽनुभवयोगतः । / 1 / / __ अथ तत्फलीभूताः = अवेद्यसंवेद्यपदजयलभ्यकुतर्कनिवृत्तिफलात्मिकाः सदृष्टीः स्थिराद्याः चतस्रः विवेचयन् ग्रन्थकार आह- 'प्रत्याहार' इति । निरतिचारायां क्षायिकौपशमिक-निरतिचारक्षायोपशमिकसम्यग्दर्शनोपेतायां स्थिरायां दर्शनं सच्छ्रद्धासङ्गत-शुद्धात्मादितत्त्वगोचरनिर्मलबोधलक्षणं अप्रतिपाति = स्वसामानाधिकरण्य-समानकालीनत्वसम्बन्धेन निरतिचारस्थिरादृष्टिनिष्ठाऽभावाऽप्रतियोगि भवति । न हि क्षायिकसम्यग्दर्शने औपशमिकदर्शने निरतिचारक्षायोपशमिकसम्यक्त्वे वा सति स्थिरायां दृष्टौ तत्त्वबोधगतनैर्मल्याऽभावः सच्छ्रद्धोपेततत्त्वबोधाऽभावो वा सम्भवति, यथाक्रमं तत्कारणीभूतयोरतिचाराऽनाचारयोर्विरहात् । सातिचारायां = शङ्का-काङ्क्षा-विचिकित्सादिलक्षणाऽतिचारोपेतक्षायोपशमिकसम्यग्दर्शनसहचरितायां तु स्थिरायां दृष्टौ प्रक्षीणनयनपटलोपद्रवस्य = प्रक्षीणा नयनपटलयोः तिमिर-काचकामलादिलक्षणा उपद्रवा यस्य स तथा तस्य प्राणिनः कालान्तरे तदुत्कोपाद्यनवबोधकल्पं = तिमिरादिप्रकोपादिप्रयुक्त सद्दष्टिद्वाचिंशिक प्रश्नश फ आगली ra3 मी बत्रीसीमां एवुं जणाववामां आव्युं के "अवेद्यसंवेद्यपद उपर विजय मेळववाथी कुतर्कनी निवृत्ति थाय छे अने ते कुतर्कनिवृत्ति ज करवा जेवी छे." हवे 24 मी बत्रीसीमां कुतर्कनिवृत्तिना फळस्वरूपे जे सदृष्टिओ प्राप्त थाय छे तेनुं विवेचन करता ग्रंथकारश्री जणावे छे के - ह स्थिरा दैष्टिनुं विवेचन 4 गाथार्थ - निरतिचार स्थिरा दृष्टिमां प्रत्याहार नामनुं योगनुं पांचमुं अंग प्राप्त थाय छे. तथा भ्रम विनानुं शाश्वत दर्शन प्राप्त थाय छे. ते दर्शन सूक्ष्मबोधथी युक्त होय छे. (24/1) टीकार्थ :- योगनी पांचमी दृष्टिनुं नाम स्थिरा छे. आ दष्टि अतिचार विनानी होय छे. यमनियमादि अष्टांग योगमां पांचमुं अंग प्रत्याहार छे. ते पांचमी स्थिरा दष्टिमां प्राप्त थाय छे. प्रत्याहारनुं लक्षण आ बत्रीसीना बीजा श्लोकमां कहेवाशे. स्थिरा दृष्टिमां जे तत्त्वदर्शन प्राप्त थाय छे ते नित्य होय छे. एक वार आव्या पछी ते तत्त्वदर्शन क्यारेय रवाना थतुं नथी. आनुं कारण ए छे के आ स्थिरादष्टि पोते ज निरतिचार छे. जो दृष्टि सातिचार hoya to, jema kamaLA vagere रोगना कारणे आंखना पडल उपर पूर्वे आवेल पित्त-पीळाश-तिमिर वगेरे उपद्रवो जेना क्षीण थई गया होय तेवा माणसने कालान्तरे फरीथी पित्त-पीळाश-तिमिर वगेरे दोषोनो प्रकोप थतां नजरनी स्पष्टतामां खामी 1. हस्तादर्श '...दर्शनां नित्यविभ्रमां' इत्यशुद्धः पाठः । 2. हस्तादर्श 'तदुक्ताऽपायाद्य....' इति पाठः ।
Page #123
--------------------------------------------------------------------------
________________ 1618 अतिचारकारणमीमांसा * मपि भवति, तथाऽतिचारभावात्, रत्नप्रभायामिव धूल्यादेरुपद्रवः । द्वात्रिंशिका - 24/1 दृष्टिमालिन्यं यथा भवति तथैव येनाऽनन्तानुबन्ध्यादिकषायाद्याः क्षयोपशममानीतास्तस्य तत्तुल्यं तत्त्वबोधमालिन्यमन्दत्वाऽस्पष्टतादिकं अपि भवति, तथाऽतिचारभावात् = शङ्का-काङ्क्षाद्यतिचारलक्षणप्रकोपसद्भावात् । एतेन शङ्कादिसद्भावे मूलतः तत्त्वबोधोच्छेदकल्पना निरस्ता, यतो रत्नप्रभायां = प्रक्षीणमलस्य जात्यरत्नस्य कान्तौ धूल्यादेः आवरणस्य उपद्रवः इव तत्त्वबोधनैर्मल्ये शङ्काद्यतिचारोपद्रवो वर्तते । यथा जात्यरत्नोपरि धूल्यादिप्रक्षेपे तदीयप्रभा केवलमाच्छाद्यते न तु मूलतः सर्वथोच्छिद्यते तथैव शङ्का-काङ्क्षाद्यतिचारधूल्युपद्रवे तत्त्वबोधीयनिर्मलता केवलमाच्छाद्यते, न तु मूलतः सर्वथैवोच्छिद्य यथा धूल्यादिः जात्यरत्नप्रभां प्रत्येवोपद्रवः, न तु जात्यरत्नं प्रति तथैव शङ्काद्यतिचारः तत्त्वबोधनिर्मलतां प्रत्येवोपद्रवः, न तु तत्त्वबोधं प्रति । तत्त्वबोधस्तु तदानीमपि विद्यत एव । अत एव शङ्काद्या अतिचारत्वेन भण्यन्ते, न त्वनाचारतया इत्यवधेयम् । ननु प्रक्षीणमलस्य जात्यरत्नस्य प्रभायां बहिरङ्गस्य धूल्यादेरावरणस्योपद्रवः सम्भवतु, स्थिरायां दृष्टौ तु नाऽतिचारः सम्भवति, सर्वविरतावेव सञ्चलनोदय एवाऽतिचाराऽभिधानादिति शङ्काद्युपधायकमिथ्यात्वविपाकोदयतः सर्वथा नाश एव तस्याः भवेद्, मिथ्यात्वप्रदेशोदयस्य शङ्काद्यतिचारोपधायकत्वे तु क्षायोपशमिकसम्यग्दर्शनसहचरितायां स्थिरायां निरतिचारत्वं दुर्लभं स्यादिति चेत् ? मैवम्, यतः - 'सव्वे वि य ऐयारा संजलाणं तु उदयओ होंति । मूलच्छेज्जं पुण होइ बारसहं कसायाणं । / ' - ( A.ni. 112) इति आवश्यकनिर्युक्तिवचनात् यथा सञ्ज्वलनोदये सर्वविरतिरवाप्यते तत्रातिचाराश्च भवन्ति, एवं प्रत्याख्यानावरणोदये देशविरतिः तदतिचाराश्च, अप्रत्याख्यानाऽऽवरणोदये सम्यक्त्वं जायतां तदतिचाराश्च भवन्तु, न्यायस्य समानत्वात् । विचित्रो ह्युदयः कषायाणां, ततोऽसौ गुणलाभस्याऽप्रतिबन्धकः तदतिचाराणाञ्च निमित्तं भवति, सञ्ज्वलनोदयवदिति । अन्ये पुनराहुः सम्यक्त्व - देशविरत्यतिचाराः क्रमेण प्रथम-द्वितीयकषायोदयाद् भवन्ति, विचित्रो हि तदुदयः देशतः सर्वतश्च विराधनाया हेतुर्भवतीति मतद्वयमिदं पञ्चाशकवृत्तौ ( पञ्चा. 1 / 9 वृ.) स्पष्टम् । न चैवमपि क्षायोपशमिकसम्यक्त्वसहचरितायाः तु तस्याः निरतिचारत्वं दुर्लभमेव, अतिचारनिमित्तस्या' प्रत्याख्यानावरणोदयस्य सत्त्वेन शिथिलमूलत्वादिति वाच्यम्, अतिचारनिमित्तस्याऽप्रत्याख्यानावरणकषायोदयस्य सत्त्वेऽपि शङ्काद्यकरणेऽतिचाराऽसम्भवात् । न हि निमित्तमस्त्येतावता मात्रेण नैमित्तिकं निष्पद्यते, अतिप्रसङ्गात् । केवलकर्मोदयवशत उत्थितुका आवे, बराबर न देखाय, झांखुं देखाय, तेम तथाविध शंका-कांक्षा वगेरे अतिचारोना उपद्रवना कारणे सातिचार दृष्टिमां तत्त्वबोधमां थोडी मलिनता-अस्पष्टता मंदता आवी जाय छे. जेम निर्मळ श्रेष्ठ रत्ननी u52 कोई बहारथी धूळ-कादव वगेरे नांखे तो निर्मळ रत्ननी प्रभा माटे ते उपद्रवभूत साबित थाय छे तेम निर्मळ बोध उपर अतिचाररूप धूळनो उपद्रव समजवो. अर्थात् धूळ जेम निर्मळ रत्ननी कांतिने ढांके छे, प्रभाने आवरे छे पण तेनो नाश करवानी ताकात तेनामां नथी तेम अतिचार पण बोधनी निर्मळताने आवरे छे. परंतु तेनो संपूर्ण नाश करवानी ताकात अतिचार-धूळमां नथी होती. शंका वगेरे अतिचारो लागे के न लागे परंतु स्थिरा दृष्टिमां रहेला साधकनुं तत्त्वदर्शन-तत्त्वविनिश्चय
Page #124
--------------------------------------------------------------------------
________________ * मिथ्यात्वाद्यनुबन्धविच्छेदविमर्शः * अभ्रमं = भ्रमरहितम् । तथा सूक्ष्मबोधेन समन्वितम् (=सूक्ष्मबोधसमन्वितम्) / / 1 / / विषयाऽसम्प्रयोगेऽन्तःस्वरूपाऽनुकृतिः किल । प्रत्याहारो हृषीकाणामेतदायत्तताफलः । / 2 / / मस्याऽपि शङ्कादेः निजनिर्विकल्पाऽसङ्ग-सहज-विशुद्धचैतन्यस्वरूपगोचरप्रबलपक्षपात-भेदविज्ञानपरिणतिभ्यां तत्कालमेव विघटने कुतोऽतिचारप्रसङ्गः ? इत्थमेव तथाभव्यत्वपरिपाकाऽन्तरङ्गपुरुषार्थादिवशेन मिथ्यात्वाद्यनुबन्धोच्छेदः क्रियते मुमुक्षुभिः । ____एतेन - उप्पण्णाऽणुप्पण्णा माया अणुमग्गतो निहंतव्वा । आलोयणणिंदण-गरहणाते ण पुणो वि बीयं ति । / 6 (नि.भा.3864, म.प्र.21, म.वि.223) इति निशीथभाष्य-महाप्रत्याख्यानप्रकीर्णकमरणविभक्तिप्रकीर्णकाणां वचनमपि व्याख्यातम् । प्रकृते च - यदा तथाभव्यत्वपरिशुद्धिवशादत्यन्तमननुबन्धीभूतेषु मिथ्यात्वादिषु सम्यक्त्वादि प्रतिपद्यते तदाऽतिचाराणामसम्भव एव, अन्यथा प्रतिपत्ती तु स्युरप्यतिचाराः (ध.बि. 3/37 वृत्ति) इति धर्मबिन्दुवृत्तिकृद्वचनमपि विभावनीयम् । स्थिरायां दृष्टौ शङ्कादिसत्त्वेऽसत्त्वे वा दर्शनं = आत्मादितत्त्वदर्शनं तु भ्रमरहितं = पूर्वोक्त (द्वा.द्वा.18/15 भाग-4 पृ.1242) भ्रान्तिलक्षणचित्तदोषशून्यं एव भवति, खेदोद्वेग-क्षेपोत्थानादिदोषत्यागाऽविनाभाविप्रशान्तवाहितादिबलेन ग्र्न्थिभेदात्। तथा सूक्ष्मबोधेन = अवेद्यसंवेद्यपदवर्तिबोधगतस्थूलत्वाऽपेक्षसूक्ष्मत्वोपेतेन जीवादितत्त्वबोधेन समन्वितं, प्रागुक्तरीत्या (द्वा.द्वा.22/26 भाग-5, पृ.1534) सूक्ष्मबोधविघातकृदपायशक्तिमालिन्यवतः स्थूलबोधाऽवन्ध्यबीजस्याऽवेद्यसंवेद्यपदस्य सद्गुरु-कल्याणमित्रादियोग-सदागमाऽवबोधादिप्रसूतभेदविज्ञानगर्भप्रबलतरवैराग्यादिबलेन विजयात् । तदुक्तं योगदृष्टिसमुच्चये - स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च । कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् । / 6 (यो.दृ.स.154) इति । अध्यात्मतत्त्वालोकेऽपि - प्रत्याहृतिस्तत्र भवेत् स्थिरायां रत्नप्रभाऽऽभं पटु दर्शनञ्च (a.ta.3/119) इति, - आद्यामिमां सदृशमागतस्य सूक्ष्माऽवबोधो भ्रमवर्जितश्च ( (a.ta.3/120) इति चोक्तम् । / 24/1 / / स्याश्य विपासवाणो = श्रान्त = पूर्व (औ.18/15 भाग-4, पृ.1242) 49॥वेल्. अमोषथी प्रस्त थती नथी. तेम 4 ते तत्पशन सूक्ष्मणोपथी युति होय छे. (24/1) विशेषार्थ - पांचमी स्थिरा दष्टि प्रन्थिभेद करीने सम्यग्दर्शन मेळवनारा जीवोने ज होय छे. क्षायिक समकिती पासे निरतिचार स्थिर दृष्टि होय छे. क्षायोपथमिक सम्यग्दर्शनवाळा जीवोनी पासे सातिचार स्थिरा दृष्टि होय छे. शंकादि अतिचार लागे तो तत्त्वबोधनी निर्मळतामां/विशदतामां फरक पडी जाय खरो. परंतु आत्मादि तत्त्वनो बोध मूळमांथी संपूर्णतया उच्छेद न पामे. योगना आठ अंगमांथी प्रत्याहार नामना पांचमां अंगनी प्राप्ति दृष्टिमां थाय. अहीं खेदादि आठ दोषमांथी पूर्वे (औ.18/15 भाग-4, पृ.1242) बतावे श्रम = प्रान्ति नामनी पायमो होष 2वाना थाय छे. अद्वेष वगेरे आठ गुणोमांथी पांचमो सूक्ष्म बोध नामनो गुण अहीं प्राप्त थाय छे. बाकीनी विगत टीकार्थमां स्पष्ट छे. (24/1) हवे प्रत्याहारनुं ग्रन्थकारश्री निरूपण करे छे. ह प्रत्याहारनो परिचय गाथार्थ - विषयोनो संप्रयोग न थतां चित्तनिरोधस्वरूपने अनुसरवुं ते खरेखर ईन्द्रियोनो प्रत्याहार
Page #125
--------------------------------------------------------------------------
________________ 1620 * जैनदर्शने दर्शनान्तरे च प्रत्याहारस्वरूपम् * द्वात्रिंशिका-24/2 विषयेति । विषयाणां = चक्षुरादिग्राह्याणां रूपादीनां असंप्रयोगे = तद्ग्रहणाऽऽभिमुख्यत्यागेन स्वरूपमात्राऽवस्थाने सति (=विषयासम्प्रयोगे) अन्तःस्वरूपाऽनुकृतिः = चित्तनिरोधनिरोध्यतासम्पत्तिः किल हृषीकाणां चक्षुरादीनामिन्द्रियाणां प्रत्याहारः । यत उक्तं- "स्वविषयाऽसंप्रयोगे चित्तस्वरूपाऽनुकार प्रत्याहारं व्याख्यानयति- 'विषयेति । रूपादीनां विषयाणां - 'नैव किञ्चित् करोमी ति युक्तो मन्येत तत्त्ववित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन श्वसन् । / - (भ.गी.5/8) इति भगवद्गीतोक्तरीत्या यद्वा - रूपं कान्तं पश्यन्नपि शृण्वन्नपि गिरं कलमनोज्ञाम् । जिघ्रन्नपि च सुगन्धीन्यपि भुजानो रसान् स्वादून् । / भावान् स्पृशन्नपि मृदूनवारयन्नपि चेतसो वृत्तिम् । परिकलितौदासीन्यः प्रणष्टविषयभ्रमो नित्यम् । / बहिरन्तश्च समन्तात् चिन्ता-चेष्टापरिच्युतो योगी । - (यो.शा.12/23-24-25) इति योगशास्त्रोक्तपद्धत्या तद्ग्रहणाऽऽभिमुख्यत्यागेन = रूपाद्युपभोगप्रयत्नपरिहारेण हृषिकाणां स्वरूपमात्राऽवस्थाने = निजनिरुपाधिकनिष्कल-स्वच्छ-प्रशान्तैकस्वरूपप्रतिष्ठाने सति चक्षुरादीनामिन्द्रियाणां चित्तनिरोधनिरोध्यतासम्पत्तिः = अन्तःकरणवृत्तिनिरोधाऽविनाभाविनिरोधार्हतोपलब्धिः किल प्रत्याहार उच्यते । यत उक्तं पतञ्जलिना योगसूत्रेऽस्वेति । अत्र राजमार्तण्डव्याख्या एवम् - इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति प्रत्याहारः । 'स च कथं निष्पद्यते?' इत्याह- चक्षुरादीनामिन्द्रियाणां स्वविषयो रूपादिः तेन सम्प्रयोगः = तदाऽऽभिमुख्येन वर्तनं, तदभावः = तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानम् । तस्मिन् सति चित्तस्वरूपमात्राऽनुकारीणीन्द्रियाणि भवन्ति, यतः चित्तमनुवर्तमानानि मधुकरराजमिव मधुमक्षिकाः सर्वाणीन्द्रियाणि प्रतीयन्ते । अतः चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति । तेषां तत्स्वरूपाऽनुकारः प्रत्याहार उक्तः - (यो.सू.2/ 54 वृ.रा.मा.) इति । प्रकृते मणिप्रभावृत्तिस्तु - शुद्धचित्तस्य शब्दादिभिः स्वविषयैरसम्प्रयोगे सति = वैराग्याद् विषयेभ्यो वियुज्य तत्त्वाऽभिमुखे सतीति यावद्, इन्द्रियाणां चक्षुरादीनां यः चित्तस्य स्वरूपाऽनुकारः स्वविषयाऽसम्प्रयोगेन तत्त्वाऽभिमुखरूपः स प्रत्याहारः, इन्द्रियाणि विषयेभ्यः प्रातिलोम्येनाऽऽह्रियन्तेऽस्मिन्निति व्युत्पत्तेः । इन्द्रियाणां विषयशूराणां चित्तवत् तत्त्वाऽऽभिमुख्यं नास्तीति द्योतनार्थ इवशब्दः । यथा मक्षिका मधुकरराजं चलन्तमनुचलन्ति स्थितमनुस्थिता भवन्ति तथा चित्तानुसारीणीन्द्रियाणि चित्तनिरोधेनैव निरुध्यन्ते, न यत्नान्तरेणेति तात्पर्यम् - (म.प्र.2/54) इत्येवं वर्तते । जैनदर्शनाऽनुसारेण तु शब्दादिविषयाणामप्राप्तानां निरोधः, कर्णादिगोचरमागतेषु चेष्टाऽनिष्टेषु तेषु वायेतो छ. तेनुं 35 हन्द्रियोन नियंत्र. छ. (24/2) टीकार्य :- चक्षु वगेरे ईन्द्रियोथी ग्राह्य एवा रूप वगेरे विषयोनो अनुभव करवानी अभिमुखतातत्परता छोडीने ईन्द्रियो मात्र पोताना स्वरूपमां अवस्थान करे त्यारे चित्तनिरोध जेवी ईन्द्रियनिरोधयोग्यता प्राप्त थाय ते ज खरेखर चक्षु वगेरे ईन्द्रियोनो प्रत्याहार छे. कारण के योगसूत्रमां जणावेल छे के ऽईन्द्रियोनो पोताना विषय साथे संप्रयोग न थतां ईन्द्रियो जाणे के चित्तना स्वरूपने अनुसरे छे. ते ईन्द्रियोनो प्रत्याहार कहेवाय छे." 1. हस्तादर्श 'विषया...' इति त्रुटितः पाठः ।
Page #126
--------------------------------------------------------------------------
________________ 1621 * पञ्चविध-प्रत्याहारस्वरूपम् * इवेन्द्रियाणां प्रत्याहारः" इति (यो.सू.2-54) / कीदृशोऽयमित्याह- एतदायत्तताफलः = इन्द्रियवशीकरणैकफलः । अभ्यस्यमाने हि प्रत्याहारे तथाऽऽयत्तानीन्द्रियाणि भवन्ति यथा 'बाह्यविषयाऽभिमुखतां राग-द्वेषनिग्रहः प्रत्याहारः कथ्यते । तदुक्तं ओघनियुक्तिभाष्ये - इंदियविसयनिरोहो पत्तेसु वि रागदोसनिग्गहणं 6 (o.ni.भा.167) इति । आचाराङ्गसूत्रे तु - न सक्का न सौं सद्दा सोत्विस्य्माग्या। रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / न सक्का रूवमदटुं, चक्खुविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / न सक्का गर धमग्घाउं, नासाविसयमागयं । रोगदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / न सक्का रसमस्साउं, जिहाविसयमागयं । रोगदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / न सक्का फासमवेएउं, फासविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए । / 6 (आचा.2।3।15।131-135) इत्येवं प्रतीन्द्रियं प्रत्याहारस्वरूपमेवाऽऽवेदितमित्यवधेयम् । दशवैकालिकनियुक्तौ - सद्देसु अ रूवेसु अ गंधेसु रसेसु तह य फासेसु । न वि रज्जइ न वि दुस्सइ एसा खलु इंदियप्पणिही । / (द.वै.नि.295) इत्येवमिन्द्रियप्रणिधिपदेन प्रत्याहार एवोक्त इत्यप्यनुसन्धेयं स्व-परतन्त्रपदार्थसमन्वयदक्षैर्यथागमम् । अध्यात्मतत्त्वालोकेऽपि - समाहृतिर्याऽर्थत इन्द्रियाणां प्रत्याहृतिः सा परिवेदितव्या 6 (a.ta. 3/120) इत्युक्तम् । अमृतनादोपनिषदि - शब्दादिविषयाः पञ्च मनश्चैवाऽतिचञ्चलम् । चिन्तयेदात्मनो रश्मीन् प्रत्याहारः स उच्यते । / ( (a.nAdo. 5) इत्येवं प्रत्याहार उक्तः । योगतत्त्वोपनिषदि तु - इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् । / योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते । यद्यत्पश्यति चक्षुर्ध्या तत्तदात्मेति भावयेत् । / - (यो.त. 68-69) इत्यादिरूपेण प्रत्याहारो निरूपितः । - चित्तस्याऽन्तर्मुखीभावः प्रत्याहारस्तु सत्तमः 6 (त्रि.ब्रा. 30) इति तु त्रिशिखिब्राह्मणोपनिषदि दृश्यते । - विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं = प्रत्याहारः - (मं.बा.1 15) इति मण्डलब्राह्मणोपनिषदि । प्रकृते - चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत् प्रत्याहरणं तेषां प्रत्याहारः स उच्यते । / 6 (यो.चू.120) इति योगचूडामण्युपनिषद्वचनमपि स्मर्तव्यम् । तेजोबिन्दूपनिषदि तु - विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः । / (ते.बिं.1934) इत्येवं प्रत्याहारो व्याख्यातः । वेदान्तानुसारेण प्रत्याहारस्वरूपं शङ्कराचार्येण अपरोक्षानुभूतौ - विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः । / ( (अपरो.121) इत्येवमुक्तम् । ___शाण्डिल्योपनिषदि तु - अथ प्रत्याहारः । स च पञ्चविधः । (1) विषयेषु विचरतां इन्द्रियाणां बलादाहरणं = प्रत्याहारः । (2) यद्यत्पश्यति तत्सर्वमात्मेति प्रत्याहारः । (3) नित्यविहितफलत्यागः = प्र्त्याहार्ः। (4) सर्वविषयपराङ्मुखत्वं प्रत्याहारः । (5) अष्टादशसु मर्मस्थानेषु क्रमाद् धारणं = प्रत्याहारः - (शां.उप.1 / 69) इत्यादिरूपेण पञ्चविधः प्रत्याहार उक्तः सोऽपीह यथातन्त्रमनुयोज्यो प्रत्याहार केवो छे ? ए शंकानुं समाधान आपता ग्रंथकारश्री कहे छे के ईन्द्रियप्रत्याहारनुं फळ एक मात्र ईन्द्रियोनुं नियमन छे. प्रत्याहारनो अभ्यास करवामां आवे तो ईन्द्रियो ते रीते स्वाधीन 1. हस्तादर्श 'बाह्यनीयमा...' इत्यशुद्धः त्रुटितः पाठः ।
Page #127
--------------------------------------------------------------------------
________________ 1622 * सत्त्वापत्ति - विलापिनीभूमिकयोः समवतारः * द्वात्रिंशिका -24/2 नीयमानान्यपि न यान्तीति । तदुक्तं- " ततः परमा वश्यतेन्द्रियाणामिति" (यो.सू.2-55) / / 2 / / 'वहितमानसैः । जाबालदर्शनोपनिषदि तु देहे स्वात्ममतिं विद्वान् समाकृष्य समाहितः । आत्मनाऽऽत्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् । / प्रत्याहारः समाख्यातः साक्षाद् वेदान्तवादिभिः । - ( जा. दर्श.7/ 13-14) इत्येवं तल्लक्षणमुक्तमित्यनुस्मर्तव्यम् । दर्शितप्रत्याहारोपायभूतस्वरूपाऽवस्थानसिद्ध्या स्थिरायां दृष्टौ पूर्वं ( द्वा. द्वा.20/27 भाग-5 पृ.1401) संन्यासगीतासंवादेनोद्दिष्टा सप्तविधकर्मयोगसम्बन्धिनी शुभेच्छा - विचारणा-तनुमानसीभूमिकोत्तरकालिकी भूमिकात्रितयाऽभ्यासाच्चित्तेऽर्थविरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वाऽऽपत्तिरुदाहृता । / - ( वरा.4/6, रा.गी. 7/8) इति विराहोपनिषद् -रामगीताव्यावर्णितस्वरूपा सत्त्वापत्तिनाम्नी चतुर्थी कर्मयोगभूमिकाऽप्यत्र निराबाधमाविर्भवतीत्यवधेयं पूर्वापराऽवधारणकुशलैः स्व- परतन्त्रसमवतारकामिभिर्मध्यस्थैः । एतेन - भूमिकात्रितयाभ्यासात् चित्ते तु विरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता । / - (महो. 5/ 30) इति महोपनिषत्कारिकोक्ता चतुर्थी ज्ञानयोगभूमिकाऽप्यनाविलमेवाऽवतारिता । एवमेव विलापिनी चतुर्थी स्याद् वासनाविलयात्मिका - ( अन्न. 5/82 ) इति अन्नपूर्णोपनिषदुक्ता चतुर्थी भूमिकाऽप्यत्राऽवतारिता द्रष्टव्या, अवेद्यसंवेद्यपदवासनाप्रविलयात् । प्रत्याहारफलोपदर्शने योगसूत्रसंवादमाह - 'तत' इति । अत्र मणिप्रभाव्याख्या - अनिषिद्धविषयसेवाविषये तन्त्रत्वं विना स्वेच्छया भोगः, राग-द्वेषाऽभावे सुख-दुःखाऽनुत्पादकं शब्दादिदर्शनमिन्द्रियाणां वश्यता सा न परमा विषयाऽऽशीविषयोगात् । या तु विषयैः स्वाभिमुखं नीयमानानामपीन्द्रियाऽबलानां तत्त्वपतिव्रतात्वेन विषयेष्वत्यन्तमप्रतिपत्तिः रावणेन स्वाभिमुख्यं नीयमानाया अपि श्रीसीतायाः श्रीरामव्रतत्वेन राक्षसाऽधमाऽप्रतिपत्तिवत् सा परमेति जैगीषव्यः ( ऋषिराह ) / प्रत्याहारादिन्द्रियाणां परमा वश्यता भवतीत्यर्थः - (यो.सू.2 / 55 म. प्र. ) इत्येवं वर्तते । तदुक्तं विष्णुपुराणेऽपि शब्दादिष्वनुरक्तानि निगृह्याऽक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ वश्यता परमा तेन जायते निष्कलात्मनाम् । इन्द्रियाणामवश्यैः तैर्न योगी योगसाधकः । / - (वि.पु.6/7/43-44) इति । अमृतनादोपनिषदि कपिलदेवहूतिसंवादे च प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् । / - (अमृ. 8,क.दे.सं.4/11) इत्येवं प्राणायामादिफलमुक्तं तदपीहाऽनुसन्धेयम् । यदपि ब्रह्मविद्योपनिषदि मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते । / - ( ब्र.वि. 44 ) इत्युक्तं तदपि प्रत्याहारफलतयाऽनुयोज्यं यथातन्त्रम् । विकारं मानसं योगी प्रत्याहारेण मुञ्चति - ( यो चू. 109) इति योगचूडामण्युपनिषद्वचनमप्यत्रावधेयम् । प्रकृते च स्थिरायां दृष्टौ अविरतसम्यग्दृशः देशविरतस्य चाऽविरुद्धशब्दादिप्रतिपत्तिरूपा अपरमा इन्द्रि - यवश्यता प्रत्याहारफलत्वेन ज्ञेया, सर्वविरतस्य चोपदर्शिता परमा इन्द्रियवश्यतेति विवेकः । / 24/2 / / थाय छे के ईन्द्रियोने बाह्य विषयोनी अभिमुख लई जवामां आवे तो पण ते बहारमां जती नथी. तेथी तो योगसूत्रमां कहेल छे के ऽप्रत्याहारथी ईन्द्रियोमां प्रकृष्ट नियंत्रण Ave che.' (24/2)
Page #128
--------------------------------------------------------------------------
________________ सम्यग्दृष्टिः नित्यमुद्विग्नः 1623 अतो ग्रन्थिविभेदेन विवेकोपेतचेतसाम् । त्रपायै भवचेष्टा स्याद् बालक्रीडोपमाऽखिला । / 3 / / प्रत्याहारात् ग्रन्थिविभेदेन विवेकोपेतचेतसां भवचेष्टाऽखिला चक्रवर्त्यादिसुखरूपाऽपि बालक्रीडोपमा' = बालधूलीगृहक्रीडातुल्या, प्रकृत्यसुन्दरत्वाऽस्थिरत्वाभ्यां त्रपायै अतः = * प्रत्याहारप्रभावमाह- 'अत' इति । ग्रन्थिविभेदेन हेतुना विवेकोपेतचेतसां ष्साराऽशुचि-देह-गेह-स्नेहादिविविक्तध्रुवाऽऽनन्दमयाऽऽत्मबोधभाविताऽन्तःकरणानां, * निराधार-नड-विनश्चरा योगदृष्टिसमुच्चये शिष्टं स्पष्टम् । तदुक्तं बालधूलीगृहक्रीडातुल्याऽस्यां भाति धीमताम् । तमोग्रन्थिविभेदेन भवचेष्टाऽखिलैव हि । / मायामरीचिगन्धर्वनगरस्वप्नसन्निभान् । बाह्यान् पश्यति तत्त्वेन भावान् श्रुतविवेकतः । / - (यो.दृ.स. 155/156) इति । अध्यात्मतत्त्वालोकेऽपि प्रत्याहृतेर्ग्रन्थिविभेदनेन स्फुरद्विवेकोज्ज्वलमानसानाम् । संसारचेष्टा प्रतिभाति बालधूलीगृहक्रीडनसन्निभैव । / - ( a.ta. 3 / 121) इत्युक्तम् । अविरतसम्यग्दृष्टिमधिकृत्य पञ्चलिङ्गिप्रकरणे अपि बालोहधूलिगिहिरमणसंनिभं तस्स सव्वमाभाइ 11 / देविंदचक्कवट्टणाइपयमद्धुयमवस्सं इय सव्वत्थ असरणं अनंतदुहभायणंमि संसारे । अप्पाणं मन्नतो निच्चुव्विग्गो महादुक्खं । / 2. हस्तावशे 'वालक्रीडोपमा' कृति पर्व क्रिरुत्तम् विशेषार्थ :- अनादि काळथी ईन्द्रियो मातेला सांढ जेवी बळवान थईने बाह्य विषयोमां सतत भटके छे. ईन्द्रियोनी आ बहिर्मुखता छूटे तो ईन्द्रियो अंतर्मुख बने, पोताना स्वरूपने सन्मुख बने. तेवी अवस्थामां चित्तनो निरोध थाय छे. चित्तनो निरोध थतां ईन्द्रियो पण निरोधयोग्य बने छे. जो के चित्त जे रीते तत्त्वने सन्मुख बने छे तेम ईन्द्रियो कांई परमार्थथी तत्त्वने अभिमुख बनती नथी. परंतु तेना जेवी अवस्था ईन्द्रियोमां आवे छे. माटे योगसूत्रमां 'व' शब्द प्रयोजेलो छे. ईन्द्रियोनी उपरोक्त अवस्था प्रत्याहार कहेवाय छे. स्थिरा दृष्टिमां रहेला सम्यग्दर्शनवाळा साधक जीवो विषयोनी असारता विचारीने ईन्द्रियो उपर ते रीते अंकुश मेळवे छे के ईन्द्रियोना ऊंचामां ऊंचा विषयो उपस्थित थवा छतां ईन्द्रियो त्यां जवा तैयार थती नथी. जेम बिलाडीनी समक्ष दूधनी तपेली मूकेली होय पण जेवी बिलाडी दूध पीवा जाय के बाजुमां छूपायेलो माणस लाकडी मारे. थोडी-थोडी वारे दूध पीवा आवती बिलाडी अवारनवार लाकडीनो मार खाईने त्रासी जाय पछी बिलाडीनी सामे दूधनी तपेली मूकवामां आवे तो पण बिलाडी दूध पीवा तैयार थती नथी. आ रीते समकिती जीवो पांचमी दृष्टिमां रहेला होय त्यारे ते रीते विषयना दारुण परिणाम, विषयनी क्षणभंगुरता-असारता-तुच्छता विचारे छे के ईन्द्रियोने पोताना विषयमां दोडी जवानी वृत्ति ऊभी थती नथी. ते रीते आत्माने भावित करे छे. पांचमी दृष्टिमां रहेला जीवो प्रत्याहार स्वरूप एक विशिष्ट कोटिनी सिद्धिने आत्मसात् करे छे. (24/2) * सांसारिक चेष्टा धूलीक्रीडातुल्य गाथार्थ :- ग्रन्थिभेदथी विवेकसंपन्न चित्तवाळा जीवोने प्रत्याहारना लीधे तमाम सांसारिक चेष्टा बालक्रीडासमान लज्जा माटे थाय छे. (24/3) टीकार्थ :- ग्रन्थिनो विशेष प्रकारे भेद थवाथी विवेकसंपन्न चित्तवाळा साधकोने प्रत्याहारना कारणे चक्रवर्ती वगेरेना भोगसुखस्वरूप पण तमाम सांसारिक प्रवृत्ति नाना छोकरा धूळना घर बनाववानी रमत करे तेवी लागे छे. सघळी सांसारिक प्रवृत्ति स्वभावथी ज खराब अने विनश्वर होवाना कारणे = /
Page #129
--------------------------------------------------------------------------
________________ 1624 स्यात् । / 3 / / * स्थिरायां सम्यगाजीविकासमवतारः * द्वात्रिंशिका -24/3 - (पं.लि. 47/48) इत्येवं यदुक्तं तदप्यत्रानुसन्धेयं यथागमम् । एतेन निशामयति निःशेषमिन्द्रजालोपमं जगत् स्पृहयत्यात्मलाभाय गत्वाऽन्यत्राऽनुतप्यते । / - ( इष्टो. 39) इति इष्टोपदेशवचनमपि व्याख्यातम् । इदञ्चात्रावधेयम्-तृष्णादिवर्धकभवाभिनन्दित्वदोषोच्छेदेन ग्रन्थिभेदपूर्वं चेतोविमुक्तिः सम्पद्यते ग्रन्थिभेदोत्तरं च तारतम्यशालिनी प्रज्ञाविमुक्तिः मिथ्यादर्शनविलयादिप्रयुक्तोदयते । स्थिरायामवस्थितो योगी ताभ्यां विमुक्तिभ्यां सम्यगालोचयति भवस्वरूपादिकमभ्रान्ततया अपुनर्बन्धकादपि सूक्ष्मतरम् । अत एव न भोगसुखकृते मिथ्याऽऽजीविकामस्यामवस्थितोऽवलम्बते । ततश्च शाक्यपुत्रोक्ताऽष्टाङ्गिकमार्गगता सम्यगाऽऽजीविकाऽप्यत्रानाविलैव । तदुक्तं मज्झिमनिकाये दीघनिकाये च कतमो च, भिक्खवे, सम्माआजीवो ? इध, भिक्खवे, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीवितं क्प्पेति। अयं वृच्चति, भिक्खवे, सम्माआजीवो - ( दी. नि. 2 / 9 / 409, म.नि. भाग - 1/1/10/135, सत्यविभङ्गसूत्र3 / 4 / 11 / 375 |पृस्स्त्थ्-300 ) इति । मज्झिमनिकाये महाचत्वारिंशत्कसूत्रे कुहना, लपना, नेमित्तिकता, निप्पेसिकता, लाभेन लाभं निजिगीसनता- अयं भिक्खवे ! मिच्छाआजीवो - (म.नि.3 / 2 / 7 / 140 ) इत्येवमुपवर्णिता मिथ्याऽऽजीविका न स्वरसतः सम्यग्दर्शनशालिनि सम्भवति । न हि प्रज्ञादोषविमुक्तो मिथ्याऽऽजीविकामुपजीवति स्वरसतः, अन्यथा तत्त्वहान्यापत्तेः । भोगे प्रकृतिसुन्दरत्व-स्थिरत्वादिभानं तु मिथ्याऽऽजीविकादिप्रयोजकं महामोहविलसितमित्याकूतम् । तदुक्तं योगसारप्राभृते - गन्धर्वनगराऽऽकारं विनश्वरमवास्तवम् । स्थावरं वास्तवं भोगं बुध्यन्ते मुग्धबुद्धयः । / - (यो.सा. प्रा. 9 / 15 ) इति । तच्चात्र न सम्भवति, यतोऽस्यां दृष्टौ प्रलीनो महामोहराजः, उच्चाटितो महामिथ्यादर्शनपिशाचः, सञ्चूर्णिता अविद्याविकल्पाः, निरस्तो विषयतृष्णाऽनुबन्धः, निर्वासिता महामूढता, विपाटिता मकरध्वजगोचरा उपादेयता, निर्भिन्ना राग-द्वेषादयः, प्रज्ञया साक्षात्कृता आश्रवाः । अत एव न तत्र लीयतेऽसौ किन्तु साक्षिभावमव-लम्बते यथासामर्थ्यम् । बौद्धदर्शनाभिप्रेतः तात्त्विकः कायसाक्षी योगी परमार्थतः स्थिरायां सम्पद्यते (मज्झिमनिकाय- कीटागिरिसुत्त - 2 2 10 / 182 ) / मज्झिमनिकायदर्शितानि उपशमसम्बोधिगामीनि श्रद्धा-वीर्य- स्मृति-समाधि-प्रज्ञाबलानि प्रभवन्त्यस्यां वस्तुगत्येत्यवधेयम् (म.नि. महासकुलुदायिसुत्त - 2 / 37 / 247) / इत्थञ्च - पाणच्चये वि न कुणै जत्तो जिणसासणस्स उड्डाहो' / गुणिणो बहुमाणपरो दाराइसु सिद्धिल्प्द्दिब्ण्धो॥ संसारियाब्भुदये न मुणि हरिसं, असंजमे धणियं । वट्टन्तो परितप्पइ, मुणै उवादेयमह धम्मं । / चेइय- जैसूवजुज्जै जत्तियमत्तं तदेव सहलं ति । अन्नमणत्थमणत्थस्स वड्ढयं मुणै निच्वंपि । / - (पं.लि. 29/30/31 ) इति पञ्चलिङ्गिप्रकरणोक्ता सम्यग्दृष्टिदशाऽपि स्थिरायामनुसन्धेया मनीषिभिः यथागमम् । / 24 / 3 / / पांचमी दृष्टिमां रहेला जीवने पोतानी तथाविध सांसारिक प्रवृत्ति लज्जास्पद लागे छे. (24/3) विशेषार्थ :- ग्रन्थिभेदना कारणे पांचमी दृष्टिमां रहेला जीवोमां तथाविध बळवान विवेकदृष्टि ऊभी थयेली होय छे तेम ज प्रत्याहार नामनुं योगांग प्राप्त थयेल होय छे. तेथी बिनजरूरी भोगसुख
Page #130
--------------------------------------------------------------------------
________________ * परंज्योतिः परं तत्त्वम् * 1625 तत्त्वमत्र परञ्ज्योतिर्जस्वभावैकमूर्तिकम् । विकल्पतल्पमारूढः शेषः पुनरुपप्लवः ॥ 4 ॥ तत्त्वमिति । अत्र = स्थिरायां ज्ञस्वभाव एका मूर्तिर्यस्य तत्तथा (=ज्ञस्वभावकमूर्तिकम), ज्ञानादिगुणभेदस्याऽपि व्यावहारिकत्वात् । परंज्योतिः आत्मरूपं तत्त्वं परमार्थसत् । _ 'भवयोगस्याऽखिलस्याऽपारमार्थिकत्वे किं पारमार्थिकं तत्त्वम् ?' इत्याशङ्कायामाह- 'तत्त्वमिति । ज्ञानादिगुणभेदस्याऽपि = मत्यादिज्ञान-क्षायोपशमिकादिदर्शन-छेदोपस्थापनीयादिचारित्रगुणभेदस्याऽपि कादाचित्कत्व-सोपाधिकत्वाभ्यां व्यावहारिकत्वात् न पारमार्थिकत्वम् । परंज्योतिः आत्मरूपं = ध्रुवात्मैकस्वरूपं परमार्थसत्, सदा तथाभावात् । शुद्धनिश्चयनयतो ध्रुवनिर्विकल्पैकचैतन्यमात्मस्वरूपमसम्मोहनिबन्धनमनावृतमसङ्गसाक्षिमात्रकं सर्वदाऽवस्थितं परमार्थसत् । तदुक्तं समरादित्यचरित्रे प्रद्युम्नसूरिभिः - चित्रभानु-सुधाभानु-चण्डभानुप्रभाधिकम् । शाश्वतं जयति ज्योतिः परमं परममङ्गलम् । / 6 (स.च. 1/1-पृ.1) इति । - तात्त्विकज्ञेयविषयमसम्मोहनिबन्धनम् । आत्मज्योतिः स्थिरं शुद्धम्.... - (ब्र.सि. 121) इत्यादि ब्रह्मसिद्धान्तसमुच्चयवचनमप्यत्राऽवधेयम् । शक्रस्तवे सिद्धसेनदिवाकरैरपि - OM नमोऽर्हते परमात्मने परमज्योतिष - (श.स्त.1) इत्येवं परतत्त्वमभाणि । षोडशकेऽपि - ज्योतिः परं परस्तात् तमसः - (षो.15/14) इत्येवं तदेवोपदर्शितं श्रीहरिभद्रसूरिभिः । अर्हन्नामसहस्रसमुच्चयेऽपि - परं ज्योतिस्तमोऽपहः - (a.nA.2/4) इत्येवं तन्निर्देशः । वीतरागस्तोत्रेऽपि - यः परात्मा परं ज्योतिः परमः परमेष्ठिनाम् + (वी.स्तो.1/1) इति तदुल्लेखः वर्तते । परेषामपि सम्मतमिदम् । तदुक्तं रामगीतायां - ज्योतिरेव परं ब्रह्म ज्योतिरेव परं सुखम् । ज्योतिरेव परा शान्तिः ज्योतिरेव परं पदम् । / ज्योतिरेव परं लक्ष्यं ज्योतिरेव परा गतिः । ज्योतिरेव परं रूपं तस्माज्ज्योतिर्विलोकयेत् । / 6 (रा.गी. 15/24-25) इति । प्रकृते - 'अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् । वगेरेनी प्रवृत्ति तेमना जीवनमांथी रवाना थाय छे. तथा जे जरूरी सांसारिक भोगसुखादि प्रवृत्ति चालती होय छे ते पण विवेकदष्टिना प्रभावे असार अने विनजर लागवाथी लज्जास्पद लागे छे. अहीं प्रत्याहार बिनजरूरी भोगसुखादि प्रवृत्ति छोडावे छे. तथा बळवान चारित्रमोहनीयादि कर्मोना लीधे जे कोई भोगसुखादि प्रवृत्ति के कुटुंबपरिपालनादि प्रवृत्ति थई रही छे तेमां असारता-तुच्छताविनश्वरता-विक्षेपकारिता-नुकशानकारितादिनुं भान ग्रंथिभेदजन्य विवेकदृष्टिना कारणे थाय छे. चक्रवर्तीना के देवलोक वगेरेना भोगसुखने भोगववा पडे तो पण ते प्रवृत्ति तेने लज्जास्पद लागे छे.(24(3) गाथार्थ :- स्थिरा दृष्टिमां मात्र ज्ञानस्वभावस्वरूप श्रेष्ठ ज्योति एवो आत्मा ज तत्त्वरूपे जणाय छे. ते सिवायनुं बधुं विकल्पशप्या उपर आरूढ थयेलुं भ्रान्तरूपे जणाय छे. (24/4) टीकार्य - स्थिरादष्टिमां मात्र आत्मा ज परमार्थ तत्त्वरूपे जणाय छे. निश्चयथी आत्मानो स्वभाव मात्र जाणवानो छे. ज्ञान, दर्शन, चारित्र वगेरे गुणोना भेदभाव तो व्यवहारनयने मान्य छे. निश्चयनयथी तो आत्मा परम ज्योति स्वरूप केवळ ज्ञातास्वभाव ज छे. आवो ज स्वरूपे शुद्धात्मा परमार्थ सत तरीके पांचमी दष्टिमां जणाय che.
Page #131
--------------------------------------------------------------------------
________________ 1626 * जगत् तत्त्वतः भ्रमविषयः . द्वात्रिंशिका-24/4 शेषः पुनः भवप्रपञ्चो विकल्पलक्षणं तल्पमारूढ (=विकल्पतल्पमारूढः) उपप्लवो भ्रमविषयः, परिदृश्यमानरूपस्याऽभावात । / 4 / / चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् । / - (ते.बि. 2024) इति तेजोबिन्दूपनिषद्वचनं - परं ज्योतिरेष सर्वेश्वरः - (तुरी.2) इति तुरीयोपनिषद्वचनं, - यज्ज्योतिरात्मा + (नृ.ष.6) इति नृसिंहषट्चक्रोपनिषद्वचनं च स्मर्तव्यम् । भगवद्गीतायां अपि - ज्योतिषामपि तज्ज्योतिः - (भ.गी.13/ 18) इति तस्यैव द्योतनम् । योगचूडामण्युपनिषदि - OM नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यातं अनादिनिधनमेकं तुरीयं (यो.चू.72) इत्येवं यदुक्तं तदप्यत्रैव योज्यं शुद्धनिश्चयाऽभिप्रायेण । यथोक्तं मुण्डकोपनिषदि अपि - सत्येन लभ्यस्तपसा ह्येष आत्मा, सम्यग् ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तः शरीरे ज्योतिर्मयो हि शुभो यं पश्यन्ति यतयः क्षीणदोषाः । / - (मुंड.उप.2 / 2) इति परंज्योतिःस्वरूपञ्चामितगतिना योगसारप्राभृते - अक्षज्ञानार्थतो भिन्नं यदन्तरवभासते । तद्रूपमात्मनो ज्ञातृज्ञातव्यमविपर्ययम् । / यत्राऽसत्यखिलं ध्वान्तमुद्योतः सति चाखिलः । अस्त्यपि ध्वान्तमुद्योतस्तज्ज्योतिः परमात्मनः । / 6 (यो.सा.प्रा.1/45) इत्येवमावेदितम् । अमृतचन्द्राचार्येण पुरुषार्थसिद्ध्युपाये - तज्जयति परं ज्योतिः समं स्म्स्तैर्न्न्त्प्र्यायैः। दर्पणतल इव सकला प्रतिफलति पदार्थमालिका । / - (पुरुषा. 1) इत्येवं परंज्योतिःस्वरूपमावेदितम् । अशुद्धनिश्चयनयतश्च परंज्योतिः तत्त्वं शुद्धचैतन्यमात्मनो धर्मः सर्वदाऽऽत्मनिष्ठत्वेऽपि कर्माऽपगमेनाऽऽविर्भवति जलदाऽपगमे चन्द्रचन्दिकावत् । अशुद्धनिश्चयनयाभिप्रायतो योगसारप्राभृते - यथा चन्द्रे स्थिता कान्तिर्निर्मले निर्मला सदा । प्रकृतिर्विकृतिः तस्य मेघादिजनिताऽऽवृतिः । / तथाऽऽत्मनि स्थिता ज्ञप्तिर्विशदे विशदा सदा । प्रकृतिर्विकृतिस्तस्य कर्माष्टककृताऽऽवृतिः । / जीमूताऽपगमे चन्द्रे यथा स्फुटति चन्द्रिका । दुरिताऽपगमे शुद्धा तथैव ज्ञप्तिरात्मनि । / 6 (यो.सा.प्रा.9/6-7-8) इत्युक्तम् । क्षायिकसम्यग्दर्शनवतः स्थिरायामवस्थितस्य शुद्धनिश्चयनयपरिणतिरनवरतमुक्तिमार्गप्रयाणे समालम्बनम् । क्षायोपशमिकसम्यक्त्ववतस्तु स्थिरायां दृष्टौ वर्तमानस्याऽशुद्धनिश्चयनयपरिणतिस्तथेति विवेकः कार्यः । उभयोरेव स्थिरायां शेषो भवप्रपञ्चः विकल्पलक्षणं तल्पं = शयनीयं आरूढो भ्रमविषय एव, ऋजुसूत्रनयानुसारेण परिदृश्यमानस्य भवप्रपञ्चस्य परकीयत्वेनाऽसत्त्वात्, शुद्धद्रव्यग्राहकनिश्चयनयानुसारेण च परिदृश्यमानरूपस्य = दृश्यमानस्वरूपेण भवप्रपञ्चस्य विविच्यमानस्य श्वेतकुड्यस्य इव चेतनाऽचेतनयोरेकत्राऽन्तर्भावाऽसम्भवेन अभावात् = विरहात् । यथा चैतत्तत्त्वं तथा विभावितमेव योगलक्षणद्वात्रिंशिकायां (द्वा.द्वा.10/30 भाग-3, पृ.732) विस्तरत इति नेह त्न्य्ते। नवरं - न मे बन्धो न मे मुक्तिन मे शास्त्रं न मे गुरुः । मायामात्र्विकार्त्वान्मायाऽतीतोऽह्म्द्व्य्ः॥ - (A.pra.19) इति आत्मप्रबोधोपनिषद्वचनमप्यवश्यमनुस्मर्तव्यं यथागमम् । तथा - वासनामात्रमेवैतत् सुखं दुःखं च देहिनाम् । तथा ह्युद्वेजन्त्येते, भोगा रोगा इवाऽऽपदि । / ते सिवाय सघळो संसारप्रपंच विकल्पस्वरूप शय्या उपर आरूढ थयेल भ्रान्त जणाय छे. कारण के जे स्वरूपे संसारनो प्रपंच देखाय छे ते स्वरूपे ते हाजर नथी.(24/4)
Page #132
--------------------------------------------------------------------------
________________ * स्थिरायां विलापिन्याः समवतारः 1627 मोहेन संवृतं ज्ञानं, स्वभावं लभते न हि । मत्तः पुमान् पदार्थानां यथा मदनकोद्रवैः । / 6 (इष्टो. 6-7) इति इष्टोपदेशकारिके नैवेह विस्मर्तव्ये । तदुक्तं भक्तपरिज्ञाप्रकीर्णके अपि - नरविबुहेसरसुक्खं दुक्खं परमत्थओ तयं बिण्ति। परिणामदारुणमसासयं च जं ता अलं तेण । / - (भ.प.5) इति । इत्थं स्व-परयोः तात्त्विकस्वरूपनिश्चय एव सम्यग्ज्ञानं व्यवतिष्ठेत, नान्यथा । एतेन - एतदेव हि विज्ञानं यदात्मपरवेदनम् - (का.नी.सा. 12 / 21) इति कामन्दकीयनीतिसारवचनमपि व्याख्यातम् । प्रकृते - इन्द्रजालमिदं सर्वं यथा मरुमरीचिका । अखण्डितमनाकारो वर्तते केवलः शिवः । / - (अव्.गी.7|13) इति अवधूतगीतावचनं, - एकमेवाऽद्वितीयं ब्रह्म । नेह नानाऽस्ति किञ्चन । तस्माद् ब्रह्मव्यतिरिक्तं सर्वं बाधितमेव । सत्यमेव परं ब्रह्म + (त्रि.वि.31) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनं, - सर्वं किञ्चिदिदं दृश्यं दृश्यते चिज्जगद्गतम् । चिनिष्पन्दांशमात्रं तन्नाऽन्यदस्तीति भावय । / - (महो.4/10) इति महोपनिषदवचनं, - ये ये भावाः स्थिता लोके तानविद्यामयान् विदुः । त्यक्ताऽविद्यो महायोगी कथं तेषु निमज्जति ? / / - (अन्न.4/4) इति च अन्नपूर्णोपनिषद्वचनमप्यनुयोज्यं यथातन्त्रम् । तदुक्तं महावीरगीतायामपि - स्वप्नोपमान् जग द्भावान् ज्ञात्वा सर्वमहाजनैः । परात्मा ज्योतिषां ज्योतिः सम्प्राप्यो देहसंस्थितः । / - (महा.गी.13 164) इति । प्रकृते - पृथुशास्त्रकथाकन्थारोमन्थेन वृथाऽत्र किम् ? / अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैर्कोतिरान्तरम् । / 6 (चि.भ.ना. ) इति चित्रभरतनाटकोक्तिरपि स्मर्तव्या । मित्रादिदृष्टिचतुष्टये समवतारितं शुभेच्छादिभूमिकात्रितयं पौद्गलिके जगति सत्यत्वदर्शनमूलकाऽऽस्थादियुक्तत्वात् तन्त्रान्तरपरिभाषया जाग्रदित्युच्यते, स्थिरायां दृष्टौ समवतारिता विलापिन्याद्यभिधाना चतुर्थी भूमिका स्वप्नरूपेण प्रतिपाद्यते, बाह्ये जगति भ्रान्तत्वाऽसारत्व-तुच्छत्व-विनश्वरत्वाद्यवगमेनाऽऽस्थादिप्रच्यवात् । एतेन - पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् । चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् । / - (अन्न.5/87) इति अन्नपूर्णोपनिषदुक्तिरपि व्याख्याता । अनयैव रीत्या - भूमिकात्रितयाऽभ्यासादज्ञाने क्षयमागते । समं सर्वत्र पश्यन्ति चतुर्थी भूमिकां गताः । / अद्वैते स्थैर्यमागते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं चतुर्थी भूमिकां गताः । / भूमिकात्रितयं जाग्रत्, चतुर्थी स्वप्न उच्यते - (अक्ष्यु.31-33) इति अक्ष्युपनिषत्कारिका व्याख्येयाः|- शुभेच्छादित्रयं भूमिभेदाऽभेदयुतं स्मृतम् । तथावद् वेद बुद्ध्येदं जगत् जाग्रति दृश्यते । / अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं तूर्यभूमिसुयोगतः । / - (वरा.4/11-12) इति वराहोपनिषत्कारिके अपि य्थात्न्त्र्म्त्राऽनुस्न्धेये। - एगे आया - (स्था.1।1।2) इति स्थानाङ्गसूत्रतात्पर्यमप्यत्र यथागममनुयोज्यम् । यथोक्तं नृसिंहोत्तरतापनीयोपनिषदि अपि - अमूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवाऽयमात्मा सन्मात्री नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनः 6 (नृ.उत्त. 9/4) इत्यादि । स्थिरायां दृष्टौ समवस्थितस्यैतदतिगम्भीरं तत्त्वं न केवलं बुद्धौ प्रतिभासते किन्त्वस्खलद्वृत्त्या तथाविधस्वाऽनुभवगम्यमपि भवति । तथा - भारो विशेषार्थ :- "सकल जगत ते एठवत, अथवा स्वमसमान; ते कहीए ज्ञानीदशा, बाकी वाचा ज्ञान." आ उकित अहीं अनायासे याद आवी जाय छे. पांचमी दष्टिमां शुद्धात्मा ज परम उपादेयभूत
Page #133
--------------------------------------------------------------------------
________________ 1628 * परोक्षाऽपरोक्षात्मदर्शनभेदकोपदर्शनम् * द्वात्रिंशिका-24/4 विलवियमेत्तं सव्वे कामा दुहावहा (नि.भा.567) इति निशीथभाष्यवचनं, - सव्वं विलवियं गीयं, सव्वं नट्टे विडम्बियं । सव्वे आहरणा भारा, सव्वे कामा दुहावहा । / 6 (उत्तरा.13/16, सम.क.भव-9/पृ.969) उत्तराध्ययन-समरादित्यकथावचनं, - इन्द्रजालमिव मायामयं, स्वप्न इव मिथ्यादर्शनं, कदलीगर्भ इवाऽसारं, नट इव क्षणवेशं, चित्रभित्तिरिव मिथ्यामनोरमम् - (मैत्रा.4/2) इति मैत्रायण्युपनिषद्वचनं चाऽत्र निरुपचरितमनुभूयत एवेति ध्येयम् । प्रकृते च - अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यदत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः । / एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः । / 6 (यो.दृ.स.157-158) इति योगदृष्टिसमुच्चयकारिके विभावनीये समाकलितनिश्चयसारैः । तदुक्तं अध्यात्मतत्त्वालोकेऽपि - तत्त्वं परं ज्योतिरिह ज्ञरूपं वैकल्पिकः सर्व उपप्लवोऽन्यः 6 (a.ta. 3/122) इति । योगसारप्राभृतेऽपि - विकारा निर्विकारत्वं यत्र गच्छन्ति चिन्तिताः । तत् तत्त्वं तत्त्वतः चिन्त्यं चिन्तान्तरनिराशिभिः । / विविक्तमाऽऽन्तरं ज्योतिर्निराबाधमनामयम् । यदेतत् तत् परं तत्त्वं तस्याऽपरमुपद्रवः । / + (यो.सा.प्रा.9/32,33) इत्युक्तम् । - अविद्याभिदुरं ज्योतिः परं ज्ञानमयं महत् । तत्प्रष्टव्यं तदेष्टव्यं तद् द्रष्टव्यं मुमुक्षुभिः । / 6 (इष्टो. 49) इति इष्टोपदेशवचनमप्यत्रानुसन्धेयम् । परंज्योतिर्दर्शनेनाऽस्य योगिनो रागोऽपि विलीयते । तदुक्तं गणेशगीतायां - रागोऽपि दृष्ट्वा ब्रह्म विनश्यति - (ग.गी.1 156) इति । एतेन - रसोऽप्यस्य परं दृष्ट्वा निवर्तते - (भ.गी.2/59) इति भगवद्गीतावचनमपि व्याख्यातम् । अत्र चाऽऽत्मदर्शनमपरोक्षमवगन्तव्यम् । परोक्षाऽपरोक्षात्मदर्शनभेदपरिज्ञानोपायस्तु - 'अस्ति ब्रह्मेति चेद् वेद ? परोक्षज्ञानमेव तत् । 'अहं ब्रह्मेति चेद् वेद साक्षात्कारः स उच्यते । / - (व.रा.2/41) इत्येवं वराहोपनिषदि दर्शितः स्मर्तव्यः । अपरोक्षाऽऽत्मदर्शनोपायजिज्ञासुभिस्तु प्रकृते - भ्रूयुग्ममध्यगतं यच्छिखिविद्युत्सूर्यवज्जगद्भासि । केषांचित्पुण्यदृशामुन्मीलति चिन्मयं ज्योतिः । / परमानन्दैकरसं परमं ज्योतिःस्वभावमविकल्पम् । विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम् । / तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् । उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति । / - (रस.1/21-23) इति रसहृदयप्रबन्धोऽपि यथातन्त्रं विभावनीयः । - स्वकीया देहसम्बन्धाः क्षणिकाः स्वप्नवन्मृषा । ज्ञात्वैवं त्वं परप्रीत्या लीनो भव चिदात्मनि । / 6 (अध्या.गी. 242) इति अध्यात्मगीतावचनमप्यत्र दृष्टौ सम्यक् परिणमति । प्रकृते - तस्मिन् (= परब्रह्मणि) मनो विलीयते, मनसि सङ्कल्प-विकल्पे दग्धे पुण्य-पापे सदाशिवः शक्त्यात्मना सर्वत्राऽवस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशते - (हंसो.2) इति लागे छे. केवल ज्ञायकस्वभाव स्वरूप शुद्धात्मा छे. ग्रन्थिभेद थवाना कारणे शुद्धात्मानो अनुभव पांचमी दष्टिमां रहेला जीवोने प्रगटपणे थतो होय छे. परमानंदमय आत्मस्वरूपनो अनुभव थतो होवाना कारणे ते सिवाय बीजुं बधुं ज असारभूत लागे छे. अनात्म जगतमांथी तेनुं मन उठीने आत्मजगतमां स्थिर थवा मांडे छे. आत्मदर्शननो आ लाभ अद्वितीय che. (ra44)
Page #134
--------------------------------------------------------------------------
________________ सत्त्वापत्तिभूमिकासमवतारः 1629 भवभोगिफणाऽऽभोगो भोगोऽस्यामवभासते । 'फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्य-पापयोः । / 5 / / भवेति । अस्यां = स्थिरायां । भोगः इन्द्रियार्थसुखसम्बन्धः । भवभोगिफणाभोगः संसारसर्पफणाटोपः अवभासते बहुदुःखहेतुत्वात् । नाऽनुपहत्य भूतानि भोगः सम्भवति, ततश्च पापं, यस्त्वेनं परं अनूद्यन्तं वेद अथ तथोपास्ते परं ज्योतिरुपसम्पद्यते - (आर्षे. 6) इति च आर्षेयोपनिषद्वचनमपि यथागममनुयोज्यम् । हंसोपनिषद्वचनं, ( रा. गी. 6 / 6 ) इत्यवधेयम् । भाग - 5 पृ. 1401 ) उद्दिष्टा 27 परमते प्रत्याहारेणेव ज्योतिर्दर्शनेनाऽपीन्द्रियवशिता जायते । तदुक्तं रामगीतायां नादाऽन्ते विदितं ज्योतिर्येनैव ध्यानयोगतः । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः । / - ( रा.गी. 15/22) इति । तत्त्वज्ञानादिकमपीन्द्रियवश्यतया सम्पद्यते । तदुक्तं रामगीतायामेव वासनाक्षय-विज्ञानमनोनाशाष्भिधं त्रयम् । समकालं समभ्यस्तं येनैव विषया जिताः । / - किञ्च, जगतोऽस्यामुपप्लवरूपेण प्रतिभासनात् पूर्वं ( द्वा. द्वा. 20 / इह (द्वाद्वा.24/2 पृ.1622) च समवतारिता सत्त्वापत्तिनाम्नी कर्मयोगभूमिका प्रकृष्यते । प्रकृते शुभेच्छादित्रयं भूमेर्भेदाऽभेदयुतं स्मृतम् । यथावद् भेदबुद्धयेदं जगज्जाग्रति दृश्यते । / अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं तूर्यभूमिषु योगतः । / विच्छिन्नशरदभ्रांशविलयं प्रविलीयते । सत्त्वाऽवशेष एवाऽऽस्ते मारुते ! त्वं दृढीकुरु । / - (रा.गी. 7/13-14-15) इति रामगीताकारिका अप्यवश्यमनुसन्धेयाः स्वपरतन्त्राभ्यासनि- पुणैः । / 24/4 / / - = स्थिरायां भोगभासनं यथा भवति तथाऽऽह - 'भवे ऽति । सूक्ष्मविवेकदृष्टिप्राधान्येन दीर्घपरिणामदर्शित्वात् स्थिरायां इन्द्रियाऽर्थसुखसम्बन्धः = प्रागुक्त ( द्वा. द्वा. 9/1 भाग-3, पृ. 633 ) सामान्य-विशेषकामसुखजनकसंसर्गः संसारसर्पफणाऽऽटोप एव स्वतः अन्तः अवभासते बहुदुःखहेतुत्वात् = बहुतरदीर्घकालीनतीव्रदुःख-दुर्गतिदोषाऽनुबन्धनिमित्तत्वाऽवगमात् । तदुक्तं अध्यात्मसारेऽपि क्रुद्धनागफणाऽऽभोगोपमो भोगोद्भवोऽखिलः । विलासश्चित्ररूपोऽपि भयहेतुर्विवेकिनाम् । / - (a.sA. 18/ 72 ) इति । तदुक्तं योगदृष्टिसमुच्चये न ह्यलक्ष्मीसखी लक्ष्मीर्यथाऽऽनन्दाय धीमताम् । तथा पापसखा लोके देहिनां भोगविस्तरः । / - (यो. दृ.स. 159) इति । अध्यात्मतत्त्वालोकेऽपि एवञ्च भोगो भवभोगिभोगाऽऽभोगस्वरूपः प्रतिभासतेऽत्र - (a.ta.3/122) इत्युक्तम् । योगसारप्राभृतेऽपि विपत्सखीर्यथा लक्ष्मीर्नाऽऽनन्दाय विपश्चिताम् । * फणिधरना फटाटोपतुल्य भोगसुखो * गाथार्थ H- स्थिरा दृष्टिमां संसाररूपी सर्पनी फेणना फ्लावा समान भोगसुखो लागे छे. कारण के पुण्य अने पापनुं फळ अनात्मधर्म होवाथी समान ज छे. (24/5) टीकार्थ :- इन्द्रियो अने तेना अनुकूळ विषयोनो परस्पर संबंध जो सुखनो अनुभव करावे तो ते भोगसुख कहेवाय. स्थिरा दृष्टिमां आवेला समकिती जीवने आ सांसारिक भोगसुख संसाररूपी सापनी फणाना फेलावा समान लागे छे. कारण के ऽते ते भोगसुख ढगलाबंध दुःखने उत्पन्न करवामां महत्त्वनुं कारण छे' - आवुं समकिती जीवने अंतःकरणमां वसी गयेल होय छे. स्थिरा दृष्टिमां रहेलो जीव 1. हस्तादर्शे 'फले' इत्यशुद्धः पाठः ।
Page #135
--------------------------------------------------------------------------
________________ * सातवेदनीयकर्मणो दुःखकारिता * 1630 ततो दारुणदुःखपरम्परेति । = 'धर्मप्रभवत्वाद् भोगो न दुःखदो भविष्यतीत्यत्राह - यद् यस्मात् पुण्य-पापयोः द्वयोः हि फलं अनात्मधर्मत्वात् तुल्यम् । व्यवहारतः सुशीलत्व - कुशीलत्वाभ्यां द्वयोर्विभेदेऽपि निश्चयतः न कल्मषसखो भोगः तथा भवति शर्मणे । / - (यो.सा. प्रा. 9 / 26 ) इत्युक्तम् । प्रकृते सगाहं सरं बुद्धं विसं वा हुमणुजोजितं । सामिसं वा णदीसोयं साताकम्मं दुहंकरं । / - (R.bhA. 45/ 44) इति ऋषिभाषितवचनमपि परमार्थतः परिणमति । द्वात्रिंशिका -24/5 परेषामपि सम्मतमिदम् । तदुक्तं लोकानन्दे जन्मान्तरेऽपि विषया विषतां व्रजन्ति - (लोका. पृ.143) इति । प्रकृते मोहं विधत्ते विषयाऽभिलाषः - ( किरा . 3 / 13) इति आपातरम्या विषया पर्यन्तपरितापिनः - ( किरा. 11 / 12 ) इति च किरातार्जुनीयवचनं दुर्जया हि विषया विदुषामपि - (नै.च. 5/109) इति नैषधीयचरितवचनं गतायुरपि सन् विषयान् समुपार्जयत्यन्धः - (प्र.सु. 64 ) इति प्रबोधसुधाकरवचनं, अन्धादयं महानन्धो विषयाऽन्धीकृतेक्षणः - (आत्मा. 35) इति, - वृथा वो विषयैषिता - ( आत्मा. 36) इति च आत्मानुशासनवचनं, नीयन्ते विषयैः प्रायः सत्त्ववन्तोऽपि वश्यताम् - ( प.पु. 8/ 73 ) इति पद्मपुराणवचनञ्च पौनःपुन्येन स्मरति बहुश्रुतः स्थिरादृष्टिसम्पन्नः । अत एवाऽस्यामवस्थितोऽविरतसम्यग्दृष्टिर्भवनिर्वेदभावनाभाविताऽन्तःकरणोऽत्यन्तं दुःखी भवति । तदुक्तं पञ्चलिङ्गिप्रकरणे - बहुसो अणाइसंसारसायरे नरय - तिरियदुक्खाई । पत्ताई कम्मवसवत्तिजन्तुणा नत्थि संदेहो । / अच्छिनिमीलियमित्तं नत्थि सुहं दुक्खमेव संतत्तं । नरए नेरईयाणं अहोनिसं पच्चमाणाणं । / नरयाओ उव्वट्टो तिरिओ नरए पुणो वि तिरिएसुं । damaNaM'kaNAijaNiyaM भय-तण्ह - छुहाइजणियं च । / दुक्खं नरयसमाणं तत्थ य मणुओ तु हयविहिनियोगा । हीणकुलजाइ जीवो पेसाण वि पेसणनिउत्तो । / देवो वि पुढवीकाए उववज्जिउकामु तं विचिंतेइ । जं जिणवराउ अन्नो वागरिउं जे समत्थो को ? / / ता देव-मणुय-नारय-तिरिक्खजोणिसु जाई दुक्खाई । भाविभवभावुगाई हियए वियरंति ताण सया । / इत्तो च्चिय संलत्तं अप्पडिविरओ सुदिट्ठीजं दुक्खं । वेयै तं न अन्नो संसारी माणसं भयै । / - (पं.लिं.34,36,38,39,43,45,46 ) इति तदप्यत्र यथागमं योज्यं बहुश्रुतैः । व्यवहारतः = व्यवहारनयाऽभिप्रायतः शुभाऽशुभजीवपरिणामनिमित्तत्वेन कारणभेदात् शुभाऽशुभपुद्गलपरिणाममयत्वेन स्वभावभेदात्, शुभाऽशुभफलपाकत्वेन अनुभवभेदात्, शुभाऽशुभमोक्षबन्धमार्गाऽऽश्रितत्वेन चाश्रयभेदात् सुशीलत्व-कुशीलत्वाभ्यां द्वयोः पुण्य-पापयोः विभेदे अभ्युपगम्यमाने जाणे छे के ऽस्त्री वगेरेनी साथे सेवेला भोगसुखो जीवहिंसा कर्या विना संभवता नथी. तथा जीवहिंसाथी पापकर्म बंधाय छे. तेम ज पापथी तो भयंकर दुःखनी परंपरा सर्जाय छे.' आ कारणे स्थिरा दृष्टिमां रहेला योगीने भोगसुखो डोलता फणिधरना फटाटोप जेवा भयानक लागे छे. = * फलनी दृष्टिए पुण्य अने पाप समान " कोईने शंका थाय के 'धर्मथी उत्पन्न थयेल होवाना कारणे भोगसुख दु:खदायी नहि बने' - तो ग्रंथकारश्री कहे छे के - तमाम भोगसुखो दुःखनुं ज निमित्त होवानुं कारण ए छे के पुण्य अने पापनुं
Page #136
--------------------------------------------------------------------------
________________ 1631 * पुण्यस्य हेममयबन्धनत्वम् * संसारप्रवेशकत्वेन कुशीलत्वाऽविशेषात् । / 5 / / सति अपि निश्चयतः संसारप्रवेशकत्वेन = संसाराऽवस्थाननिमित्तत्वेन पुण्य-पापयोः कुशीलत्वाऽविशेषात् = कुशीलत्वसाम्यात् । यथोक्तं आवश्यकनियुक्तौ - सव्वं कम्मं पावं, भामिज्जइ जेण संसारे 6 (A.ni.1509) इति । तदुक्तं विशेषावश्यकभाष्येऽपि - पुण्णफलं दुहं चिय कम्मोदयओ फलं व पावस्स - (vi.A.bhA.2004), - विसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छ व्व 6 (वि. A.bhA.2006) इति पूर्वोक्तं(भाग-5 पृ.1364) अत्रानुसन्धेयम् । ततश्च पुण्ये कर्मणि सुशीलत्वं गौणमेव, गौणलक्षणयोगात् । तदुक्तं काव्यानुशासने श्रीहेमचन्द्रसूरिभिः - मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाऽभेदाभ्यां आरोपितो गौणः - (काव्यानु.1/17) इति । अत एव पुण्यस्य स्वर्णशृङ्खलात्वं पापस्य च लोहशृङ्खलात्वमुच्यते, बन्धनत्वन्तूभयत्र परमार्थतः तुल्यमेव । तदुक्तं कुन्दकुन्दाचार्येण समयसारे - कम्ममसुहं कुसीलं सुहकम्मं वाऽवि जाणह सुसीलं । कह तं होदि सुसीलं जं संसारं पवेसेदि ?॥ सोवण्णियं पि णियलं बंधदि कालायसं पि जह पुरिसं । बंधदि एवं जीवं सुहमसुहं वा कदं कम्मं । / 6 (स.सा.145/146) इति । शास्त्रवार्तासमुच्चये श्रीहरिभद्रसूरिभिः अपि - न चाऽऽयसस्य बन्धस्य तथा हेममयस्य च । फले कश्चिद् विशेषोऽस्ति पारतन्त्र्याऽविशेषतः । / (शा.वा.स. 118) इत्युक्तम् । प्रकृते - हेमं वा आयसं वा वि बंधणं दुक्खकारणं । महग्घस्सा वि दंडस्स णिवाए दुक्खसंपदा । / - (R.bhA. 45/50) इति ऋषिभाषितवचनमपि स्मर्तव्यम् । इदमेवाऽभिप्रेत्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां - फलैकरूपे भुवि पुण्यपापे, न संगिरन्ते व्यवहारमत्ताः । समाधिभाजस्तु तदेकभावं जानन्ति हैमाऽऽयसबन्धनीत्या । / पुण्यस्य पापस्य च चिन्त्यमानो, न पारतन्त्र्यस्य फलस्य भेदः । समाहिताः पुण्यभवे सुखेऽपि दुःखत्वमेव प्रतियन्ति तेन । / रम्यं सुखं यद्विषयोपनीतं, नरेन्द्रचक्रित्रिदशाधिपानाम् । समाहितास्तज्ज्वलदिन्द्रियाग्निज्वालाघृताहुत्युपमं विदन्ति । / उक्तो हेममयो बन्धः पुण्यं पुण्यानुबन्ध्यपि (वै.क.स्त. 6/226-228,280) इत्युक्तम् । अध्यात्मसारेऽपि ग्रन्थकृता - न ह्यायसस्य बन्धस्य तपनीयमयस्य च । पारतन्त्र्याऽविशेषेण फलभेदोऽस्ति कश्चन । / - (a.sA.18/61) इत्युक्तम् । परेषामपि सम्मतमिदम् । अत एवोक्तं रामगीतायां - पापानीव च पुण्यानि विधूयन्ते बुधैः खलु (रा.गी.16/47) / अत एव उद्योतकरेणापि न्यायसूत्रवार्तिके सुखमपि षडिन्द्रिय-तद्विषयषट्कतदनुभवषट्क-देह-दुःख-सुखलक्षणैकविंशतिदुःखमध्ये निवेशितम् (न्या.वा.1/1/2,9) / ततश्च सुखजनकमपि पुण्यं तत्त्वतः पापरूपमेव । तथापि तयोर्भेदोपगमे दुरन्तभवकान्तारभ्रमणमनिवारितप्रसरमेव स्यात् । इदमेवाभिप्रेत्य प्रवचनसारे - जदि संति हि पुण्णाणि य परिणामसमुब्भवाणि विविहाणि । जणयंति विसयतण्हं जीवाणं देवदंताणं । / ते पुण उदिण्णतण्हा दुहिदा तण्हाहिं विसयसोक्खाणि । इच्छंति अणुभवंति य आमरणं दुक्खसंतत्ता । / सपरं बाधासहियं विच्छिण्णं बंधकारणं विसमं । जं इंदियेहिं लद्धं तं सोक्खं दुक्खमेव तहा । / फळ अनात्मधर्म होवाथी निश्चयथी समान ज छे. व्यवहारदष्टिए सुशीलत्व अने कुशीलत्व एम बे जुदा गुणधर्मना लीधे पुण्य अने पापमां भेद होवा छतां निश्चय दष्टिए तो ते बन्ने संसारमां रखडाववाना लीधे कुशील ज छे. भवभ्रमणकारणत्वनी अपेक्षाए पुण्य अने पाप समान ja che.(24/5)
Page #137
--------------------------------------------------------------------------
________________ 1632 * विशुद्धभोगस्य प्रमादबीजत्वाभावः * द्वात्रिंशिका -24/6 धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः । / 6 / / धर्मादिति । धर्मादपि भवन् भोगो देवलोकादौ प्रायो बाहुल्येन अनर्थाय देहिनां, तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माऽऽक्षेपिभोगनिरासार्थं तस्य प्रमादबीजत्वाऽयोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्य (पुष्प) शुद्ध्यादावागमाऽभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । ण हि मण्णदि जो एवं णत्थि विसेसो त्ति पुण्ण-पावाणं । हिंडदि घोरमपारं संसारं मोहसंछण्णो । / - (प्र.सा. 1/74-77 ) इति गदितम् । तदुक्तं भावप्राभृते अपि सद्दहदि य पत्तेदि य रोचेदि च तह पुणो वि फासेदि । पुण्णं भोयणिमित्तं, ण हु सो कम्मक्खयणिमित्तं । / - (भा.प्रा. 84) इति । प्रकृते परदव्वरओ बज्झदि, विरओ मुच्चेइ विविहकम्मेहिं । एसो जिणौवएसो समासदो बंध-मुक्खस्स । / - (मो. प्रा. 13) इति मोक्षप्राभृतवचनमपि यथागममनुयोज्यम् । धम्मस्स फलं मोक्खो - (द.वै.नि. 265 ) इति दशवैकालिकनियुक्तिवचनं तु संज्ञानयोगलक्षणतात्त्विकधर्माऽपेक्षयाऽवगन्तव्यं, न तु पुण्यलक्षणद्रव्यधर्माऽपेक्षयेति ध्येयम् । / 24 / 5 / / स्थिरादृष्टिसम्पन्नयोगिपरिभाव्यमानं प्रकृतमेव समर्थयति- 'धर्मादिति । तथाप्रमादविधानात् = अविरत्यादिजन्यपञ्चविधप्रमादाऽऽक्षेपात् तस्य च पापबन्धे कारणत्वात् । शुद्धधर्माऽऽक्षेपिभोगनिरासार्थं = अत्यन्ताऽनभिष्वङ्ग-निर्व्याजपरार्थकरणव्यसनाद्यनुविद्धाऽध्यवसायनिबद्धप्रबलनिरवद्यपुण्यप्रसूतस्य, अत एवाऽनासक्तभावेन भुज्यमानस्य, स्वक्षयद्वारा प्रतिबन्धकाभावविधया विशुद्धधर्मोपधायकस्य, इन्द्रियार्थसम्बन्धजन्यसुखानुभवात्मकस्य भोगस्य व्यवच्छेदार्थं जीवननिर्वाह-संयमयात्रानिर्वाहाद्यौपयिकाहार-वस्त्र-पात्रादिभोगोपयोगयोः वा निराकरणार्थं प्रायोग्रहणम् । न च शुद्धधर्माऽऽक्षेपकभोगस्य कथं नाऽनर्थनिमित्तत्वमिति शङ्कनीयम्, तस्य = विशुद्धधर्माऽऽक्षेपकस्य भोगस्य प्रमादबीजत्वाऽयोगात् तात्त्विकधर्मसेवनविलम्बकारित्वेऽपि अनर्थनिमित्तभूतविभावदशारमणताकारणत्वविरहात्, उत्तरोत्तरवर्धमानविशुद्ध्या परिणामतः अत्यन्ताऽनवद्यशान्तिनाथचक्रयादौ अत्यन्तनिर्दोषतीर्थस्थापना- युगपदसङ्ख्येयभव्यजीवप्रतिबोधाऽनुकूलसातिशयसद्धर्मदेशनाऽनुत्तरसुरसंशयापनोदनादिलक्षणस्य क्रमशः काय वाङ् - मनोव्यापारानुविद्धस्य फलस्य शुद्धेः दर्शनात् न शुद्धधर्माऽऽक्षेपकभोगस्याऽनर्थकारित्वमित्याशयः । इत्थं पुण्यशुद्ध्यादौ = उद्देश्यतायाः सप्तम्यर्थतया पुण्यशुद्धि-तदनुबन्धशुद्धि- सद्धर्मविनियोगाद्युद्देश्यकात् आगमाऽभिनिवेशात् = सदागम-तदुपदिष्टसिद्धान्त-विधि-यतनादिपक्षपातात् धर्मसारचित्तोपपत्तेः सद्धर्मप्रधानान्तःकरणवृत्त्युपपत्तेः । धर्मस्तु प्रकृते तीर्थकरादिफलशुद्धेः विशेषार्थ :- बेडी लोखंडनी होय के सोनानी पण बेडी अंते तो बंधन ज छे. पुण्य सोनानी बेडी अने पाप = लोखंडनी बेडी. संसारमां बांधी राखवानुं काम तो बन्ने एकसरखुं ज करे छे. 'कर्मजनित सुख ते दुःखरूप, सुख ते आतमझांख' आ छे निर्मळ समकितीना उद्गार2.(24/5) गाथार्थ :- धर्मथी पण उत्पन्न थता भोगसुख मोटा भागे जीवोने नुकशानकारी ज थाय छे. खरेखर शीतळ चंदनथी पण उत्पन्न थयेलो अग्नि बाळे ज छे. (24/6) टीकार्थ :- धर्मथी पण देवलोक वगेरेमां उत्पन्न थता भोगसुख मोटा भागे जीवोने नुकशानकारी ज थाय छे. (कारण के ते भोगसुख तथाविध प्रमादने उत्पन्न करे छे. अने प्रमादथी पापकर्मबंध थाय छे. तेम ज पापकर्मना उदयथी दुःख-durgati-durnimitta vagere maLe che.) 'मोटा भागे' आवुं कहेवानुं कारण ए छे के शुद्ध धर्मने लावनार भोगसुखनी अहीं बादबाकी करवी अभिप्रेत छे. अर्थात् विशुद्ध = = d = =
Page #138
--------------------------------------------------------------------------
________________ * सत्य-मन्त्रसंस्कृताग्नेरदाहकता * 1633 सामान्यतो दृष्टान्तमाह- चन्दनादपि तथाशीतप्रकृतेः सम्भूतो दहत्येव हुताशनः, दहनस्य दाहस्वभावाऽपरावृत्तेः । प्राय एतदेवं, न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृताद्दाहाऽसिद्धेः सकलाहिंसालक्षणः, यतनालक्षणः, पञ्चाचारपालनलक्षणः, श्रमणोपासकद्वादशव्रतपालनलक्षणः, पञ्चमहाव्रतपालनलक्षणः, दशविधयतिधर्मपालनलक्षणः, आत्मवस्तुस्वभावलक्षणो वा यथागममत्राऽनुयोज्यः । प्रकृते . - न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्याऽपि तत्र चित्तं न जायते । / 6 (यो.बि.205) इति योग्बिन्दुव्च्न्म्नुस्म्र्त्व्य्म्व्हित्मान्सैः। हस्तादर्शादौ 'पुष्पशुद्ध्यादौ' इति पाठः । स चाऽशुद्धः प्रतिभाति । नयान्तराभिप्रायेण वैतदतिगम्भीरं तत्त्वं बहुश्रुतैः योजनीयम् । न दहत्यपि कश्चित् हुताशनः, सत्यमन्त्राऽभिसंस्कृतात् - सच्चेण य तत्ततेल्ल-तौ-लोहसीसगाई छिवंति धरंति, ण य डझंति मणुस्सा । सच्चेण य अगणि संभमम्मि वि ण डझंति उज्जुगा मणुस्सा - (प्र.व्या. 27 / 24) इति प्रश्नव्याकरणोक्तिप्रामाण्यतः, - सच्चप्पभावओ च्चिय अग्गी णो डहै तं हियं कुणै - (सं.प्र.6/56) इति पूर्वोक्त(पृ.364)सम्बोधप्रकरणप्रामाण्याच्च सत्यलक्षणेन मन्त्रेण अभिसंस्कृतात् दाहाऽसिद्धेः । एतेन - जे वि य लोगम्मि अपरिसेसा मंतजोगा जया य विज्जा य । जंभगा य अत्थाणि य सत्थाणि य सिक्खाओ य । / आगमा य सव्वाई पि ताई सच्चे पइट्ठियाइं - (प्र.व्या.2 7 / 24) इति प्रश्नव्याकरणवचनमपि व्याख्यात्म्। प्रकृते च - सत्येनाऽग्निर्भवेच्छीतोऽगाधं दत्तेऽम्बु सत्यतः । नाऽसिः छिनत्ति सत्येन सत्याद् रज्जूयते फ्न्नी॥ ( ) इत्युक्तिरपि साक्षिणी वर्तते । यद्वा सत्येन मन्त्रेण वा अभिसंस्कृताद् उपलक्षणात् सूर्यकान्तमण्यसमवहितचन्द्रकान्तमणिसन्निहिताच्च दहनात् दाहाऽसिद्धेः = दाहाऽनिष्पत्तेः । तदुक्तं हर्षवर्धनोपाध्यायेन अध्यात्मबिन्दौ - विषमश्नन् यथा वैद्यो विक्रियां नोपगच्छति । कर्मोदये तथा भुञ्जानोऽपि ज्ञानी न बध्यते । / (a.bi.3/26) मन्त्रादिध्वस्तसामर्थ्यो न दहत्यनलो यथा । बद्धं नाऽलं तथा jnyaanshktikunntthiikRto'pyym|| (a.bi.3/27) इति। प्रत्युत तादृशकर्माऽपनयनद्वारा केषाञ्चिद् भोगस्योपकारकताऽपि सन्न्यायतो न विरुध्यते । यथा चन्दनं लेपकरणे शैत्यसम्पादकं ज्वालने च दाहसम्पादकं तथैव भोगा सति असङ्गभावे कर्मनिर्जरासम्पादकाः आसक्तिकरणे च कर्मबन्धकारका इत्याशयः । प्रकृते - केषाञ्चिद् गुणवद् गुणाय महते दोषोऽपि सञ्जायते - (रा.तरं.जोनराजकृत-60) इति राजतरङ्गिणीवचनमप्यवधेयम् । धर्मने लाववामां निमित्त थनार भोगसुख प्रमादनुं कारण बनतुं नथी. प्रकृष्टपुण्यशाळी शांतिनाथ चक्रवर्ती वगेरेना जीवनमां अत्यंत निर्दोष तीर्थंकर पदनी प्राप्ति वगेरे फळनी शुद्धि देखाय ज छे. आ रीते पुण्यनी शुद्धि वगेरेने उदेशीने सम्यफ आगमनो पक्षपात-आदर-अविहड राग करवाथी धर्मप्रधान चित्तनी प्राप्ति संगत थाय छे. अर्थात् सदागमपक्षपातथी चित्तमां धर्मनी मुख्यता संगत थई शके छे. सामान्यथी भोगसुख अनर्थकारी छे. तेनुं दृष्टान्त आपता ग्रंथकारश्री जणावे छे के - शीतळ प्रकृतिवाळा चंदनथी पण उत्पन्न थयेलो अग्नि बाळे ज छे. कारण के अग्नि कोलसाथी उत्पन्न थाय के चंदनथी उत्पन्न थाय परंतु तेनो बाळवानो स्वभाव क्यारेय बदलातो नथी. ठारवानो स्वभाव अग्निमां क्यारेय आवतो नथी. मोटा भागे व्यवहारमां अग्नि माटे आवुं ज बनतुं होय छे. "मोटा भागे आवो शब्द प्रयोग करवानुं कारण ए छे के क्यारेक कोईक अग्नि न पण बाळे. केम के सत्यथी
Page #139
--------------------------------------------------------------------------
________________ 1634 * बन्धनाऽबन्धनाऽनेकान्तः * द्वात्रिंशिका-24/6 लोकसिद्धत्वादिति वदन्ति' / युक्तं चैतन्निश्चयतो येनांशेन ज्ञानादिकं तेनांशेनाऽबन्धनमेव, येन च प्रमादादिकं तेन बन्धनमेव । सकललोकसिद्धत्वादिति श्रीहरिभद्रसूरयः - धर्मादपि भवन् भोगः प्रायोऽनय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः । / - (यो.दृ.स.160) इति योगदृष्टिसमुच्चयकारिकाया वृत्तौ व्द्न्ति। तदुक्तं प्रकृतकारिकामनुसृत्य दिगम्बराचार्येण अमितगतिनाऽपि योगसारप्राभृते - धर्मतोऽपि भवो भोगो दत्ते दुःखपरम्पराम् । चन्दनादपि सम्पन्नः पावकः प्लोषते न किम् ? / / - (यो.सा.प्रा.9/25) इत्युक्तम् । एतेन - बन्ध इन्द्रियविक्षेपा मोक्ष एषां च संयमः - (shrii.भा.11।18।22) इति श्रीमद्भागवतवचनमपि व्याख्यातम्, स्ण्य्म्स्याऽनिव्र्त्नीय्भोग्गोच्राऽनास्क्ताऽऽसेव्न्-निव्र्त्नीय्भोग्प्रिहाराऽन्य्त्र्प्र्त्वात्। युक्तं च एतद् = धर्माऽऽक्षेपिभोगस्याऽनर्थकारित्वाऽभावप्रतिपादनं, यतो निश्चयतः = अंशात्मकसूक्ष्मतत्त्वग्राहकनिश्चयनयाभिप्रायमाश्रित्य इन्द्रियाऽर्थसम्बन्धजन्यसुखाऽनुभवात्मके अर्थसमाजसिद्धे भोगे येन अंशेन - फलाभ्यां सुख-दुःखाभ्यां, न भेदः पुण्य-पापयोः । दुःखान्न भिद्यते हन्त, यतः पुण्यफलं सुखम् । / ससर्वपुण्यफलं दुःखं, कर्मोदयकृतत्वतः । तत्र दुःखप्रतीकारे, विमूढानां सुखत्वधीः । / परिणामाच्च तापाच्च, संस्काराच्च बुधैर्मतम् । गुणवृत्तिविरोधाच्च, दुःखं पुण्यभवं सुखम् । / - (a.sA.18/62-63-64) इति अध्यात्मसारवचनश्रवण-मनन-निदिध्यासनप्रसूतं ज्ञानादिकं = विरक्तपरिणामाऽनुविद्धभावनाज्ञान-स्पर्शज्ञानाऽऽत्मपरिणतिमज्ज्ञान-साक्षिभाव-तत्त्वरुचिलक्षणसम्यग्दर्शनादिकं तेन अंशेन हेतुना अबन्धनमेव = कर्मबन्धकारित्वाऽभाव एव येन च अंशेन प्रमादादिकं = अभिष्वङ्गकर्तृत्व-भोक्तृत्वपरिणामादिकं तेन तु अंशेन हेतुना बन्धनमेव = कर्मबन्धकारित्वमेव । विशुद्धगुणस्य न कर्मबन्धकारकत्वमित्याशयः । ननु yenAM'zena सम्यग्ज्ञानादिकं tenAM'zena कर्मबन्धाऽनभ्युपगमे सम्यक्त्वादीनां कथं तीर्थकरनामकर्मादिबन्धकत्वं स्यात् ? तदुक्तं शिवशर्मसूरिभिः शतके - सम्मत्तगुणनिमित्तं तित्थयरं, संजमेण आहारं 6 (शतककर्मग्रन्थ-45) इति । द्वितीयकर्मग्रन्थवृत्तौ देवेन्द्रसूरिभिरपि - तीर्थकरनाम तावत् सम्यक्त्वगुणनिमित्तमेव बध्यते, आहारकशरीराहारकाङ्गोपाङ्गलक्षणमाहारकद्विकं त्वप्रमत्तयतिसम्बन्धिना संयमेनैव (द्वि. कर्म.3 वृत्ति) इत्युक्तम् । अन्यत्राऽपि - तित्थयरं पि मणुस्सो अविरयसम्मे समज्जेइ () इत्युक्तम् । ततो येनांशेन सम्यग्ज्ञानादिकं तेनांशेनाबन्धनमेवेति वक्तुं न युज्यत इति चेत् ? अत्रोच्यते, छद्मस्थावस्थायामवर्जनीयसन्निधिरूपतयाऽन्यथासिद्धत्वात् सम्यक्त्वादीनां परमार्थतः तीर्थकरनामकर्मबन्धादावकारणत्वमेव तथापि कर्मग्रन्थादावुपदर्शितस्य सम्यक्त्वादीनां = सम्यग्दर्शनाऽप्रमत्तसंयमादीनां तीर्थ्क्र्नाम्कथवा साचा मंत्रथी अभिसंस्कृत करेला अग्निथी दाह थतो नथी. आवुं दरेक लोको जाणे छे. आवुं पण पूर्वाचार्यो कहे छे. आ वात युक्तिसंगत पण छे. केम के निश्चयनयथी तो जे अंशे भोगसुखादिप्रवृत्तिअनुभूतिमां ज्ञानादि रहेल होय ते अंशे बंधन नथी ज. तेम ज जे अंशमां भोगादिमां प्रमादादि रहेल होय ते अंशे तो ते भोगादि बंधन ज छे. 1. प्राचीनमुद्रितप्रतौ 'वदति' इत्यशुद्धः पाठः । 2. हस्तादर्श 'चैतवः' इत्यशुद्धः पाठः ।
Page #140
--------------------------------------------------------------------------
________________ * सम्यक्त्वादेः परमार्थतोऽबन्धकता * सम्यक्त्वादीनां तीर्थकरनामकर्मादिबन्धकत्वस्याऽपि तदविनाभूतयोग - कषायगतस्योपचारेणैव सम्भवात् । 'इन्द्रियाऽर्थसम्बन्धादिकं तूदासीनमेवेत्यन्यत्र' विस्तरः । / 6 / / र्मादिबन्धकत्वस्याऽपि = = उपचारमात्रेण jinanAmASShArakadvikAdikarmabandhakatvasyA'pi तदविनाभूत - योगकषायगतस्य वस्तुतः सम्यक्त्वादिसहभाविकायादियोगाऽप्रत्याख्यानावरणादिकषायनिष्ठस्य उपचारेणैव सम्भवात् । अयमाशयः जोगा पयडि-पएसं, ठी- अणुभागं कसायाओ - ( श. क. 96 ) इति पूर्वोक्तात् (भाग-3, पृ. 876) शतकाभिधानपञ्चमकर्मग्रन्थकृद्देवेन्द्रसूरिवचनात् कर्मप्रकृति- प्रदेशबन्धकर्तृत्वं योगेषु स्थित्यनुभागबन्धकर्तृत्वञ्च कषायेषु एव निश्चयतः सिद्धम् । अतः सम्यक्त्वादिसहचरितेषु योग-कषायेष्वेव जिन नामकर्मादिबन्धकत्वं पर्यवस्यति । तथापि 'घृतं दहती 'तिन्यायाद् व्यवहारत उपचारमात्रेण सम्यक्त्वादीनां तीर्थकरनामकर्मबन्धकत्वमभिमतम् । तदुक्तं अध्यात्मसारे तीर्थकृन्नामहेतुत्वं यत्सम्यक्त्वस्य वर्ण्यते । यच्चाऽऽहारकहेतुत्वं संयमस्याऽतिशायिनः । / तपः- संयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः । उपचारेण तद्युक्तं स्याद् ' घृतं दहतीतिवत् । / येनांशेनाऽऽत्मनो योगस्तेनांशेनाऽऽश्रवो मतः । येनांशेनोपयोगस्तु तेनांशेनाऽस्य संवरः । / तेनाऽसावंशविश्रान्तौ बिभ्रदाश्रव-संवरौ । भात्यादर्श इव स्वच्छाऽस्वच्छभागद्वयः सदा 11 - (a.sA.18/146-7-8-9) इति । तदुक्तं पुरुषार्थसिद्धयुपाये अपि येनांशेन ज्ञानं तेनांशेनास्य बन्धनं नास्ति । येनांशेन तु रागः तेनांशेनास्य बन्धनं भवति । / ( पु . सि. 213) एकस्मिन् समवायादत्यन्तविरुद्धकार्ययोरपि हि । इह दहति घृतमिति यथा व्यवहारस्तादृशो रूढिमितः । / - (पु.सि.221) इति । इत्थञ्च ' घृतं दहती 'ति न्यायेनाऽर्हत्पूजागता स्वरूपहिंसा सम्यक्त्वादिगुणयोगादेव मोक्षफलकत्वेनाऽभिमता व्यवहारनयतः । तदुक्तं मार्गपरिशुद्धिप्रकरणे - 1635 = शुद्धेतरपरिणामौ निश्चयतो मोक्षबन्धनोपायौ । अत्याज्यसन्निधानाः, परपरिणामा उदासीनाः । / सम्यक्त्व-चरित्रे यत्, तीर्थकराहारबन्धके तूक्ते । नो योग-कषायाणां व्याप्त्या वैशिष्ट्यमात्रेण । / तदिह यदंशे सम्यग् गुणप्रकर्षो न तेन बन्धोऽस्ति । अविरत्यंशेनासावविशिष्टो निष्फला हिंसा । / भक्त्या च व्यवहारः, सान्निध्यात्स्याद्यथा घृतं दहति । इत्थं च कल्प्यहिंसा, गुणयोगान्मोक्षफलदोक्ता । / - (मा. परि. 221-224) इति । न चैवमपीन्द्रियाऽर्थसम्बन्धजन्यसुखाऽनुभवात्मकभोगघटकीभूतमिन्द्रियाऽर्थसम्बन्धादिकं किं कर्मबन्धकारणं स्यान्न वा ? इति शङ्का त्वसमाहितैवेति वाच्यम्, यतो भोगाऽन्तर्गतं इन्द्रियार्थसम्बन्धादिकं = चक्षुरादीन्द्रिय-रूपादिविषय- तदाऽऽभिमुख्यादिलक्षणेन्द्रियार्थसन्निकर्ष-करण 1. हस्तादर्श 'इन्द्रियन्त्र विस्तर' इति त्रुटितः पाठः । 2 हस्तादर्शे ....वेदित्यन्यत्र' इत्यशुद्धः पाठः । जो के 'सम्यक्त्व वगेरे तीर्थंकर नामकर्म वगेरेना बंधनुं कारण छे' एवुं कर्मग्रन्थ वगेरेमां जणावेल che to पण ते बंधकारणता वास्तवमां तो सम्यक्त्व वगेरेनी साथे रहेनार योग अने कषायमां ज रहेली छे. परंतु छद्मस्थदशामां कर्मबंधकारणीभूत कषाय वगेरेनी साथे ते समकित वगेरे रहेला होवाना कारणे कषायमां रहेली कर्मबंधकारणतानो समकित वगेरेमां उपचार थाय छे. स्थिरा दृष्टिमां रहेलो जीव कर्मजन्य ईन्द्रियविषयसंबंधनो अनुभव करवा छतां पण निर्मळ सम्यक्त्व वगेरेना प्रभावे तेमां आसक्त बनतो नथी. माटे कर्मबंध प्रत्ये ईन्द्रिय अने विषयोनो संबंध कारण नथी बनी शकतो. पण तेना प्रत्ये ते उदासीन ज रहे छे. आ बाबतनो विस्तार अन्यत्र जोवानी ग्रंथकारश्री भलामण kare che. (24/6)
Page #141
--------------------------------------------------------------------------
________________ * रागादिविरहे भोगस्याऽबन्धकता * द्वात्रिंशिका-24/6 मनःसन्निकर्षादिकं तु कर्मबन्धादिकं प्रति उदासीनमेव । अत एव रागादिविरहे stryAdirUpadarzanasyApya'duSTatvamabhimatamAptAnAm / तदुक्तं योगशास्त्रवृत्तौ - ईक्षणमात्रन्तु रागद्वेषरहितस्याऽदुष्टमेव 6 (यो.शा.1/30 वृत्ति) इति । इत्थमेव - नो सक्का रूवमदटुं चक्खुविसयमागयं । राग-दोसा य जे तत्थ ते भिक्खू परिवज्जए । / 6 (आचा.2/3/15/132) इति आचाराङ्गोक्तिरपि स्न्ग्ग्च्छ्ते। सम्यक्त्वप्राधान्याऽर्पणप्रवणनयाऽभिप्रायेण तु ग्रन्थिभेदात् पूर्वं कल्याणमित्रादियोगतः बाह्यपापाऽकरणेऽपि मिथ्यात्वशक्त्यनुगमतः चेतसाऽविरततयाऽविरत एव, सति विशुद्ध सम्यग्दर्शने तु तच्छक्तिव्यपगमतः चेतसा विरततया कायादितः कामभोगादिपापकरणेऽपि विरत एव । इदमेवाऽभिप्रेत्य हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये - बाह्येऽप्रवृत्तिमात्रं तु विरतिर्नैव तत्त्वतः । चेतसाऽविरतस्यैवं तथा तच्छक्तियोगतः । / सामग्र्यभावतो वह्निरदहन्नपि दाहकः । यथा तच्छक्तियोगेन तथाऽयमपि पापकृत् । / तच्छक्तिप्रतिबन्धे तु यथेन्धनगतोऽपि न । दाहकोऽसौ तथैवाऽऽत्मा विरतः पापभागपि । / 6 (ब्र.सि.14-16) इत्युक्तम् । एतेन - सव्वंगं पेच्छंतो इत्थीणं वा मुयदि दुब्भावं । सो बम्हचेरभावं सुक्कदि खलु दुद्धरं ध्र्दि॥ 8 (द्वादशा.80) इति द्वादशानुप्रेक्षावचनमपि व्याख्यातम् । न हि परिपक्वभेदविज्ञानाऽनुविद्धाऽसङ्गसाक्षिभावाऽवलम्बने विरक्तानां विषयव्यामोहः स्म्भ्व्ति। प्रकृते - अल्लो सुक्को य दो छूढा गोलया मट्टियामया । दो वि आवडिया कूडे जो अल्लो सो विलग्गइ । / एवं लग्गति दुम्मेहा जे नरा कामलालसा । विरत्ता उ न लग्गति जहा सुक्के अ गोलए । / 6 (इन्द्रि.श.19-20) इति इन्द्रियपराजयशतकवचनतात्पर्यमप्यत्र योज्यं सम्यग्दृष्टिपरिणतिविभावनकुशलैः । व्यवहारभाष्येऽपि - अज्झत्थं तु पमाणं, न इंदियत्था जिणा बेंति - (व्य.भा.2/ 54) इत्युक्तम् । - भावो तत्थ पमाणं न पमाणं कायवावारो - (भा.कु.18) इति भावकुलकवचनमप्यत्रानुसन्धेयम् । पूर्वं धर्मव्यवस्थाद्वात्रिंशिकायां (द्वा.द्वा.7/30 पृ.533) दर्शितमपीदं श्रोतृणां विषयदाआय पुनरुपदिश्यमानं न दुष्टमित्यवधेयम् । ततश्च कायसत्त्वे, इन्द्रियसत्त्वे, शब्दादिविषयसत्त्वे, करणविषयसन्निकर्षसत्त्वे, करणाऽन्तःकरणसंसर्गसत्त्वेऽपि - लिप्यते पुद्गलस्कन्धो न लिप्ये पुद्गलैरहम् । चित्रव्योमाञ्जनेनेव ध्यायन्निति न लिप्यते । / (ज्ञा.सा.11/3) इति ज्ञानसारवचनतात्पर्यार्थाऽऽत्मसात्करणतो रागाद्यकरणेन केवलमसङ्गभावेन जानानो नैव कर्मणा लिप्यत इति फलितम् । तदुक्तं सूत्रकृताङ्गे - अकुव्वतो णवं णत्थि कम्मं नाम - (सू.कृ.1।15।7) इतीन्द्रियार्थसन्निकर्षादिकं कर्मबन्धं प्रत्युदासीनमेवेति सुष्ठुक्तम् । / 24/6 / / / विशेषार्थ:- "सम्यग्दर्शन, ज्ञान, चारित्र मोक्षना-कर्मनिर्जराना कारण छे. एवुं तत्त्वार्थसूत्रमां जणावेल छे. तथा कर्मग्रंथ वगेरेमां जणावेल छे के तीर्थंकर नामकर्मना बंध प्रत्ये सम्यक्त्व अने आहारकशरीरनामकर्मना बंध प्रत्ये चारित्र कारण छे. मतलब के समकित वगेरेने एक ठेकाणे कर्मनिर्जरानुं कारण जणावेल छे तथा अन्यत्र कर्मबंधनुं कारण कहेल छे. आ बन्ने विरोधी वात लागे तेम छे. आ विरोधना निराकरण माटे ग्रन्थकारश्री कहे छे के वास्तवमां समकित वगेरे कर्मनिर्जराना ज कारण छे. कर्मबंधनुं मुख्य कारण तो कषाय-मिथ्यात्व vagere ja che. परंतु छद्मस्थ दशामां कषायनी साथे समकित रहेलुं होवाथी समकित वगेरेमां तीर्थकर नामकर्मबंध वगेरेनी कारणतानो उपचार करवामां आवे छे. जेम कोई माणस धगधगतुं पाणी पग उपर पडवाथी दाझी जाय, पग उपर फोडला पडी जाय ते अवस्थामां तेने कोई पूछे के "शाना कारणे
Page #142
--------------------------------------------------------------------------
________________ * सम्भोगात् तात्त्विकविरत्ययोगः * 1637 स्कन्धात्स्कन्धान्तराऽऽरोपे भारस्येव न तात्त्विकी । इच्छाया विरति गात्तत्संस्काराऽनतिक्रमात् । / 7 / / ___स्कन्धादिति । स्कन्धात् स्कन्धान्तराऽऽरोपे ऽभारस्येव भोगात् इच्छाया विरतिर्न तात्त्विकी। तत्संस्कारस्य = कर्मबन्धजनिताऽनिष्टभोगसंस्कारस्याऽनतिक्रमात् (तत्संस्काराऽनतिक्रमात्) / ननु भोगात् तत्तदिन्द्रियार्थगोचरेच्छाविरतेस्तस्य योगोपयिकत्वं स्यादित्याशङ्कामपाकर्तुमाह- 'स्क्न्धादिति। स्कन्धोपारूढभाराऽपनोदार्थं स्कन्धात् भारस्य स्कन्धान्तराऽऽरोपे = अन्यस्कन्धोपारोहे तस्य उच्छित्तिः न तात्त्विकी इव = यथा तथा भोगात् सकाशात् इच्छायाः = भोगेच्छाया विरतिः = तात्कालिकी उच्छित्तिः न तात्त्विकी सम्भवति, कर्मबन्धजनिताऽनिष्टभोगसंस्कारस्य = तथाकर्मबन्धेन कर्मबन्धजनितत्वे सति भोगोपनायककर्मबन्धजनकस्याऽनिष्टविषयभोगगोचरसंस्कारस्य अनतिक्रमात् = अनुल्लङ्घनात् । योगदृष्टिसमुच्चयेऽपि - भोगात्तदिच्छाविरतिः स्कन्धभाराऽपनुत्तये । स्कन्धान्तरसमारोपस्तत्संस्कारविधानतः । / (यो.दृ.स.161) इत्युक्तम् । अतो भोगस्य दुःखरूपतैव । इदमेवाऽभिप्रेत्य अध्यात्मसारे - जलूकाः सुखमानिन्यः पिबन्त्यो रुधिरं यथा । भुजाना विषयान् यान्ति दशामन्तेऽतिदारुणाम् । / तीव्राग्निसङ्गसंशुष्यत्पयसामयसामिव । यत्रौत्सुक्यात् सदाऽक्षाणां तप्तता तत्र किं सुखम् । / प्राक् पश्चात् चाऽरतिस्पर्शात्पुटपाकमुपेयुषि । इन्द्रियाणां गणे तापव्याप एव न निवृत्तिः । / सदा यत्र स्थितो द्वेषोल्लेखः स्वप्रतिपन्थिषु । सुखानुभवकालेऽपि तत्र तापहतं मनः । / स्कन्धात् स्कन्धान्तराऽऽरोपे भारस्येव न तत्त्वतः । अक्षाऽऽह्लादेऽपि दुःखस्य संस्कारो विनिवर्तते । / सुखं दुःखं च मोहश्च तिस्रोऽपि गुणवृत्तयः । विरुद्धा अपि वर्तन्ते दुःखजात्यनतिक्रमात् । / तमे दाझी गया?' तो ते कहे छे के पाणीना लीधे दाझी गयो." वास्तवमां पाणीनो स्वभाव तो ठारवानो छे, बाळवानो नथी. पाणी शीतळ होय छे. पाणी कोईने दझाडे नहि. वास्तविकता ए छे के पाणीथी नहि पण पाणीमां रहेल औपाधिक उष्णताना लीधे ते दाझी गयेल छे. पण अग्निसंयोगना लीधे उष्णता पाणीमां आवेली होवाथी पाणीमां दाहकतानो उपचार थाय छे. तेम प्रस्तुतमां समजवुं. कषाय नीकळी गया पछी 11-12-13-14 गुणठाणे समकित वगेरे होवा छतां पण तीर्थंकरनाम कर्म के आहारकनामकर्म बंधातुं नथी. आ हकीकत siddha kare che ke samakita vagere परमार्थथी निर्जराना ज कारण छे. (24/6) ह भोगसुखथी वासना रवाना थाय नहि ? गाथार्थ - एक खभा उपरथी बीजा खभा उपर भार-बोज मूकवामां आवे तो जेम तात्त्विक भारनिवृत्ति थती नथी तेम भोगसुखथी ईच्छानी निवृत्ति तात्त्विक थती नथी. कारण के भोगसुखना sN27॥2 तेनाथी मूंसात नथी. (24/7) टीकार्य - एक खभा उपर रहेला भारबोजने एक खभा उपरथी बीजा खभा उपर लादवामां आवे तो हळवाशनो कांईक अंशे अनुभव थवा छतां पण भारबोज तात्त्विक रीते रवाना थतो नथी. तेम भोगसुखमां प्रवृत्ति करवाथी कामवासनानी भूख-तृष्णा त्यारे कांईक हळवी थई होय तेम जणाय छे. परंतु भोगतृष्णानी ते निवृत्ति पण तात्त्विक नथी होती. कारण के भोगप्रवृत्तिथी बंधायेल कर्मथी उत्पन्न थयेला अनिष्ट भोगसुखना संस्कार तो रवाना नथी ज थता. (ते संस्कारो फरीथी भोगतृष्णा 1. हस्तादर्श 'भाव' इति त्रुटितोऽशुद्धश्च पाठः ।
Page #143
--------------------------------------------------------------------------
________________ 1638 * भोगाऽसारताविभावनम् * द्वात्रिंशिका-24/7 तदतिक्रमो हि प्रतिपक्षभावनया तत्तनूकरणेन स्यात् । न तु विच्छेदेन प्रसुप्ततामात्रेण वेति। इत्थं भोगाऽसारताविभावनेन स्थिरायां स्थैर्यमुपजायते । सत्यामस्यामपरैरपि योगाचार्यैरलौल्यादयो गुणाः प्रोच्यन्ते । yathoktaM"alaulyamArogyamaniSThuratvaM, गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् । / 1 / / (शालधरपद्धति-190/1) + (a.sA.18/66-71) इत्यादि । यथा चैतत् तथा क्लेशहानोपायद्वात्रिंशिकायां (द्वा.द्वा.25/22 भाग-6, पृ.1740) विस्तरतो भावयिष्यते । ननु भोगाद् भोगसंस्कारस्याऽनतिक्रमे कथं तदतिक्रमः तात्त्विकः स्यात्? इत्याशङ्कायामाह- तदतिक्रमः = भोगसंस्काराऽतिलङ्घनं हि प्रतिपक्षभावनया = 'त्यक्त्वा भोगान् पुनस्तानाददानः श्ववृत्तेन tulyo'hami'tyAdirUpeNa वैराग्यभावनया अग्रेतनदशायां वा विषयाऽऽत्मगोचरविवेकख्यातिलक्षणप्रसङ्ख्यानभावनया तत्तनूकरणेन तदुच्छेदकरणेन वा स्यात् । न तु = नैव विच्छेदेन = भोगेच्छादमनेन प्रसुप्ततामात्रेण वा = भोगेच्छाशमनमात्रेण वा इति । अध्यात्मसारेऽपि - बलेन प्रेर्यमाणानि करणानि वनेभवत् । न जातु वशतां यान्ति प्रत्युताऽनर्थवृद्धये । / - (a.sA.5/29) इत्युक्तम् । इत्थं = - नागभोगोपमा भोगा भीमा नरकपातिनः । तेषु कुर्यान्नरः सङ्गं को वा यः स्यात् स्चेत्न्ः?॥ - (प.पु.5/ 234) इति पद्मपुराणादिदर्शितरीत्या भोगाऽसारताविभावनेन = भोगस्याऽनित्यत्वाऽशरणत्वाऽशुचित्वाऽसारत्वाऽनात्मत्व-दुःखान्तरजनकत्व-कर्मजनितत्व-फणिफणाऽऽभोगोपमत्व-विपाकदारुणत्वाऽन्तःशल्यत्वमहाविषत्व-दुरन्तभवभ्रमणकारणत्व-दुर्गतिदायकत्व-दोषशताऽऽकुलत्व-हेयत्वादिविभावनेन स्थिरायां दृष्टौ स्थैर्य = विवेकदृष्टिस्थैर्य उपजायते । ____शार्ङ्गधरपद्धतिसंवादमाह- 'alaulyami'tyAdi / तदुक्तं स्कन्दपुराणेऽपि - अलौल्यमारोग्यमनिष्ठुरत्वं ऊभी करे छे. फरीथी ते जीव भोगसुखमां प्रवृत्ति करे छे. कामचलाउ भोगेच्छा रवाना थवा छतां तेना संस्कार तो अंदरमां सलामत रीते पडेला ज रहे छे. तेथी निमित्त मळतां फरी ते संस्कार जोरथी उछळे छे अने जीवने वासनाना वमळमां ते मलिन संस्कार ताणीने लई जाय छे. आम भोगसुखप्रवृत्तिथी भोगतृष्णानी पारमार्थिक निवृत्ति थती नथी. "संभोगथी समाधि मळे" ए वात बोगस छे - तेम आना उपरथी फलित थाय छे.) भोगसुखना संस्कारनुं अतिक्रमण-उल्लंघन कांई भोगसुखनी प्रवृत्तिथी न थाय पण तेना प्रतिपक्षनी = परम निर्विकार आत्मस्वरूपनी भावना-संवेदना द्वारा भोगसंस्कारोने ओछा करवाथी थाय. भोगेच्छानुं दमन करवाथी के भोगेच्छानुं शमन करवा मात्रथी भोगना संस्कार रवाना थता नथी. "परमानंदमय परमनिर्विकारी आत्मस्वरूपनी आगळ भोगसुख तो साव असार छे, तुच्छ छे." आ प्रमाणे भोगसुखनी असारतानी विचारणा-भावना करवाथी स्थिरा दृष्टिमां स्थिरता ऊभी थाय छे. आवी स्थिर दृष्टि होय त्यारे अन्य दर्शनना योगाचार्यो पण कहे छे के आ अवस्थामां अलौल्य वगेरे गुणो प्रगटे छे. जेम घिरपद्धति न्म्न्। ग्रंथमा छ - ष्न्द्रियोनी सोरतानो अभाव, मारोग्य, म्निर्ताकोमळता, शरीरमां सुगंध, मळ-मूत्रनी अल्पता, शरीरनी कांति, मुख उपर प्रसन्नता, अवाजनी सौम्यता
Page #144
--------------------------------------------------------------------------
________________ * योगसिद्धलक्षणानि * 1639 मैत्र्यादियुक्तं विषयेषु चेतः, प्रभाववद्धैर्यसमन्वितं च । द्वन्द्वैरधृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात् । / 2 / / दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भराधीनिष्पन्नयोगस्य तु चिह्नमेतत् ॥3॥(योग्दृस्स्त्तिस्मु.shlo.111 वृत्ति उद्धृत, योगबिन्दुवृत्ति-55 उद्धृत" इति । इहाऽप्येतदकृत्रिमं गुणजातमित एवाऽऽरभ्य विज्ञेयम् । / 7 / / गन्धः शुभो मूत्र-पुरीषयोश्च । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् । / - (स्कं.पु.माहेश्वर/कुमारिका-55/138) इति । तदुक्तं श्वेताश्वतरोपनिषदि अपि - लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवञ्च । गन्धः शुभो मूत्र-पुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति । / - (श्वेता.2/ 13) इति । लघुत्वादिकं नाडीशुद्धिचिह्नतयाऽपि योगतत्त्वोपनिषदि - शरीरलघुता दीप्तिर्जाठराऽग्निविवर्धनम् । कृशत्वं च शरीरस्य तदा जायेत निश्चितम् । / 6 (यो.त.45) इत्यादिनोपदर्शितमित्यवधेयम् । प्राणायामफलतया योगतत्त्वोपनिषदि - अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते । कीलंवो दूषिका लाला स्वेददुर्गन्धताऽऽनने । / एतानि सर्वथा तस्य न जायन्ते ततः परम् । ततोऽधिकतराऽभ्यासाद् बलमुत्पद्यते बहु । / 6 (यो.त.57-58) इत्यादिकमुक्तं तदपीहाऽनुयोज्यं यथागमं बहुश्रुतैः । पातञ्जलैरपि - ज्योतिष्मती स्पर्शवती तथा रसवती परा, गन्धवत्यपरा प्रोक्ता चतस्रस्तु प्र्वृत्त्य्ः। आसां योगप्रवृत्तीनां यद्येकाऽपि प्रवर्तते, वृत्तयोगं तं प्राहुर्योगिनो योगचिन्तकाः । / - ( ) इत्येवं योगप्रवृत्तयोऽङ्गीक्रियन्ते । इह जैनप्रवचने अपि एतद् = अनन्तरोपवर्णितं अकृत्रिमं = निजस्वभावबलैकप्रसूतं गुणजातं = अलौल्यादि-मैत्र्यादिगुणगणं, इत एव = स्थिरात एव आरभ्य विज्ञेयम्, तत्पूर्वं तु तत् समानाऽऽकारमपि कृत्रिममवसेयम्, प्रतिपातित्वात्, सापायत्वाच्चेति भावनीयम् । ____ अस्याञ्च दृष्टौ व्यवस्थितो योगी 'कामभोगा मोहजनिताः मोहहेतवो मोहस्वरूपा मोहानुबन्धाः, सङ्क्लेशजनिताः सङ्क्लेशहेतवः सङ्क्लेशरूपाः सङ्क्लेशानुबन्धाः, हालाहलोपमाः, किंपाकफलसदृशा एकान्तेनाऽनर्थदायिन' इति संवेगसारं चिन्तयन् मोहाऽनुबन्धान प्रशिथिलयति, स्नेहनिगडानि त्रोटयति, - आ बधा योगनी प्रवृत्तिना प्राथमिक चिह्नो छे. तथा योगने निष्पन्न करनारा योगसिद्ध पुरुषोनी निशानी आ मुजब समजवी के - तेमनुं मन मैत्री वगेरे भावनाना विषयभूत एवा जीवोने विशे मैत्री वगेरे भावोथी संपन्न होय छे. तदुपरांत तेमनुं मन प्रभावशाळी अने वैर्यथी युक्त होय छे. योगसिद्ध पुरुषो सुख-दुःख, ठंडी-गरमी, भूख-तरस वगेरे द्वन्दोथी पराभव पामता नथी. मनोवांछित वस्तुनी तेमने प्राप्ति थाय छे. तथा तेओनी लोकप्रियता श्रेष्ठ कोटिनी होय छे. तेमना जीवनमांथी दोषो रवाना थयेला होय छे. तेओ सदा परम तृप्त होय छे. औचित्य तेमना समग्र जीवनमां वणायेलुं होय छे. तेओनी समता पण जब्बर कोटीनी होय छे. तेओ ज्यां जाय त्यां प्राणीओना वैरादि नाश पामे छे. तेओनी पासे ऋतंभरा प्रज्ञा होय छे." 9 जिनशासनमां पण उपरोक्त स्वाभाविक गुणसमुदाय स्थिराइटिथी भांडीने प्रगटे che. - ama . (24/7)
Page #145
--------------------------------------------------------------------------
________________ 1640 * सम्यग्दृशः चित्तवृत्तिविलोकनम् * द्वात्रिंशिका-24/7 कुशलबुद्धिं परिभावयति, मोहधूलीः प्रक्षालयति, भवविकारान् समालोचयति, प्रतिक्षिपति मूढतां, मोहचेष्टितानि ह्रासयति, निवर्तते सङ्क्लेशात्, प्रतिपद्यते प्रशमभावं, निरूपयति तत्त्वं, सन्तर्पयति गुरुजनान्, परिवर्धयति कुशलपरिणामं, उन्मूलयति क्लीबतां, प्रकटयति पौरुषं, अपनयति कर्ममलं, छेदयति भवपरम्परां, सन्धयति मोक्षं निजनिरुपाधिकस्वरूपाऽनुसन्धानेन । अत एव कामभोगादिप्रवृत्तिरपि नाऽस्याऽतिसङ्क्लेशमुख्या किन्तु तथाविधकर्मपरिणाममात्रतः प्रवृत्तिमात्र, रहिता च मलिनाऽनुबन्धेन । प्रकृतार्थसमर्थनपराः - सम्मद्दिट्टी जीवो कम्मवसा विसयसंपउत्तो वि । मणसा विरत्तकामो ताण सरूवं विचिंतेइ । / आवायसुंदरा वि हु भाविभवाऽऽसंगकारणत्तणओ । विसया सप्पुरिसाणं सेविज्जंता वि दुह्ज्ञ्न्या॥ हा धी विलीणबीभच्छकुस्सणिज्जम्मि रमै अंगम्मि । किमिकव्व एस जीवो दुहं पि सुहं ति मन्नंतो । / ता ताण कए दुक्खसयनिबंधणं भयै बहुविहं जीवो । आरंभमहपरिग्गहमओ वि बंधो वि पावाणं । / तो नरयवेयणाओ तिरियगईसंभवो अणेगाओ । ता जरियजंतुणो मज्जियाए पाणोवमा विसया । / जै हुज्जइ गुणो विसयाणं को वि तित्थयर-चक्कि-बलदेवा । जुत्तत्तणं पि विसए चएउं अब्भुट्ठिया कहं णु । / विसयासासंदामियचित्तो विसएहिं विप्पउत्तो वि । परिभमै कंडरीओव्व नियमओ घोरसंसारे । / ता अलमिमेहि मज्झं अज्जं कल्लं चदे चैस्सामि । मुक्खसुहाओ किमन्नं परमत्थेणत्थि सुक्खं ति । / 6 (पं.लिं. 14-21) इति पञ्चलिङ्गिप्रकरणगाथाः स्मर्तव्या अत्र । कुशलपक्षे त्वत्यन्तभावसारा, भवप्रपञ्चनिरपेक्षा निर्दम्भा, आगमिकविधि-निषेधाऽनुविद्धा उत्सर्गाऽपवादगर्भा जिनवन्दन-पूजनादि-गुरुविनय-वैयावृत्त्यादि-शास्त्रश्रवण-मननादि-साधर्मिकभक्ति-वात्सल्यादिप्रवचनरक्षाप्रभावनादिप्रवृत्तिरव्याहतप्रसरा विज्ञेया । इत्थमुल्लसन्नात्मवीर्यो बाहुल्येन प्रसर्पत्यभ्यन्तराऽपवर्गमार्गे इत्यादिकं यथागममत्र भावनीयम् । / 24/7 / / विशेषार्थ :- भोगसुखमां प्रवृत्ति करवाथी भोगतृष्णा तत्काल शांत पडे छे पण तेना संस्कार तो वधु दढ बनता जाय छे. माटे निमित्त मळतां फरीथी भोगतृष्णाना दावानळमां जीव शेकाई जाय छे. माटे भोगतृष्णानुं दमन के शमन करवाना बदले दहन थवुं जोईए. ते माटे पोताना परमनिर्विकारी परमानंदमय पावन आत्मस्वरूपनी भावनाथी समकिती जीव पोताने भावित करे छे. आ भावना भोगतृष्णानी प्रतिपक्षभावना कहेवाय छे. पातंजल योगदर्शननी परिभाषा मुजब आ भावना संप्रसंख्यान के प्रसंख्यान कहेवाय छे. तेनाथी भोगतृष्णाना संस्कारो ढीला पडे छे, निरनुबंध बने छे, मूळमांथी उखडे छे अने कालांतरे संपूर्णतया उच्छेद पामे छे. माटे कुसंस्कारना विषम वमळमांथी कायमी छूटकारो मेळववा झंखता साधके प्रतिपक्षभावना-प्रसंख्यान आत्मसात करवा लागी जवुं जोईए. तो ज स्थिरा दष्टि मजबूत बने अने साची समाधि संप्राप्त थाय. संभोगथी समाधि मेळववानी भ्रान्तिमां सुज्ञ साधके अटवावुं न जोईए. संभोगथी मळती समाधि भ्रान्त-कल्पित-तुच्छ छे. तेना उपर मदार बांधवा जेवो नथी. भोगतृष्णाना संस्कारो मूळमांथी नीकळतां-नीकळतां साधनानी झलकरूपे जे समाधि मळे ते ज समाधि साची-स्थायी अने सारी समजवी. तेना प्रतापे स्वाभाविक एवा गुणो आत्मामां खीलवा मांडे छे. ते गुणोमां औपाधिकता, कृत्रिमता के आडंबरपणुं नथी होतुं. ते गुणो स्थायी, शुद्ध अने वर्धमान
Page #146
--------------------------------------------------------------------------
________________ * स्थिरस्वभावादन्यमुद्दोषत्यागः * 1641 धारणा प्रीतयेऽन्येषां कान्तायां नित्यदर्शनम् । नाऽन्यमुत् स्थिरभावेन मीमांसा च हितोदया ॥ 8 ॥ धारणेति । कान्तायां उक्तरीत्या नित्यदर्शनम् । तथा धारणा वक्ष्यमाणलक्षणा अन्येषां प्रीतये भवति । तथा स्थिरभावेन नाऽन्यमुत् नाऽन्यत्र हर्षः, तदा तत्प्रतिभासाऽभावात् । हितोदया = सम्यग्ज्ञानफला मीमांसा च सद्विचारात्मिका भवति ॥8॥ = स्थिरा दर्शिता । साम्प्रतमवसरसङ्गतिप्राप्तां कान्तामाह - ' धारणे ऽति । अन्येषां स्वव्यतिरिक्तानां प्राणिनां प्रीतये भवति मैत्र्यादिवासितचित्तत्वात्, न तु द्वेषाय भवति । स्थिरातोऽपि अधिकतरेण स्थिरभावेन न अन्यत्र = अनुष्ठीयमानव्यतिरिक्ते हर्षः सम्भवति, तदा = प्रकृताऽनुष्ठानकरणसमये अनुष्ठीयमाने एव समुचितोपयोगपरतया तत्प्रतिभासाऽभावात् = अक्रियमाणगोचरकुतूहलौत्सुक्यादिविरहात् । सद्विचारात्मिका नित्यं सदागमाऽनुसारिविचारविमर्शस्वरूपा, न तु स्वकल्पनाशिल्पिघटितरूपा । तदुक्तं योगदृष्टिसमुच्चये कान्तायामेतदन्येषां प्रीतये धारणा परा । अतोऽत्र नाऽन्यमुन्नित्यं मामासाऽस्ति हितोदया । / - (यो. दृ.स. 162 ) इति । अध्यात्मतत्त्वालोकेऽपि ततश्च कान्तादृशि सम्प्रवेशस्ताराप्रभासन्निभदर्शनायाम् । चित्तस्य देशे स्थिरबन्धनं यत् तां धारणामत्र वदन्ति सन्तः । / योगस्य षष्ठाङ्गमिहोपगम्य स्वसाधने यात्यधिकं विकासम् । स्थिरस्वभावादिह नान्यमुच्च स्वधर्मरक्तेर्न भवाय भोगाः । / - (a.tattvA.3/123,124 ) इत्येवं कान्तोपवर्णनमकारि न्यायविजयेन ॥ 24 / 8 / / होय छे. परलोकमां पण ते गुणो प्रायः साथे Ave che. A che पांचमी स्थिरा दृष्टिमां रहेला योगीनी अल-अलय. (24/7 ) = = * कान्ता दृष्टिनी कान्ति फ्र गाथार्थ :- कान्ता दृष्टिमां नित्य तत्त्वदर्शन होय छे. तथा अन्य जीवोने प्रीतिनुं निमित्त बने तेवी धारणा होय छे. स्थिरभाव होवाना लीधे अन्यमुद् नामनो दोष नथी होतो. तथा हितकारी भीमांसा होय छे. (24/8) टीकार्थ :- पांचमी दृष्टिमां बतावी गया ते मुजब कान्ता नामनी छठ्ठी दृष्टिमां तत्त्वदर्शन नित्यस्थायी होय छे. तथा बीजा जीवोने प्रीतिनुं निमित्त बने तेवी धारणा छठ्ठी योगदृष्टिमां प्रगटे छे. धारणानुं लक्षण नवमी गाथामां कहेवामां आवशे. तथा भावनी स्थिरता होवाना कारणे छठ्ठी दृष्टिमां रहेला योगीनो अन्यमुद् नामनो दोष न होय अर्थात् एक साधना करती वखते बीजी आराधनानुं आकर्षण तेमने नडे नहि. आनुं कारण ए छे के जे साधना चाली रहेली होय तेमां उपयोग-रुचि-प्रणिधान-लीनता एटली तीव्र होय छे के त्यारे ते योगीने अप्रस्तुत आराधना याद ज नथी आवती. (18 मी बत्रीसीमां 19 मी गाथामां अन्यमुद् दोषनुं विस्तारथी निरूपण करेल छे.) वळी, कान्ता दृष्टिमां रहेला योगीनी सद्विचारणास्वरूप तत्त्वमीमांसा पण सम्यज्ञानस्वरूप हितकारी फळने आपे छे.(24/8) विशेषार्थ :- यम-नियम आदि अष्टांग योगमांथी धारणा नामनुं योगनुं छठ्ठुं अंग छठ्ठी ष्टिमां मळे छे. खेद-उद्वेग वगेरे आठ दोषो 18 मी बत्रीसीमां देखाडी गया तेमांथी अन्यमुद् नामनो चित्तदोष अहीं रवाना थाय छे. तथा अद्वेष आदि आठ गुणोमांथी मीमांसा नामनो गुण अहीं प्रगटे छे. पांचमी दृष्टि करतां छठ्ठी योगदृष्टिवाळा जीव पासे आत्मबळ घणुं होय छे; शुभ अध्यवसायोनी स्थिरता चिरंजीवी
Page #147
--------------------------------------------------------------------------
________________ 1642 * धारणासिद्धिचिह्नप्रज्ञापनम् * द्वात्रिंशिका - 24/9 'देशबन्धो हि चित्तस्य धारणा तत्र सुस्थितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा । / 9 / / देशेति । देशे = नाभिचक्र - नासाग्रादौ बन्धो = विषयान्तरपरिहारेण स्थिरीकरणात्मा ( = देशबन्धो ) हि चित्तस्य धारणा । यदाह - " देशबन्धश्चित्तस्य धारणा " ( यो. सू. 3-1 ) / धारणामेव व्याख्यानयति- 'देशे ऽति नाभिचक्र - नासाग्रादौ आदिपदगृहीते हृदयपुण्डरीके मूर्ध्नि उपरि द्वादशाङ्गुलपरिमिते देशे ज्योतिषि, जिह्वाग्रे ताल्वादौ वा । तदुक्तं गरुडपुराणे प्राङ् नाभ्यां हृदये वाऽथ तृतीये च तथोरसि । कण्ठे मुखे नासिकाऽग्रे नेत्रभ्रूमध्यमूर्द्ध । / किञ्चित्तस्मात् परस्मिंश्च धारणा दश कीर्त्तिताः । / - (गरु. 1/218 / 21-22 ) इति । कूर्मपुराणे च - हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वतमस्तके । एवमादिप्रदेशेषु धारणा चित्तबन्धनम् । / - (कूर्म.उत्त.11/ 29) इत्युक्तम् । योगसूत्रसंवादमाह - ' देशबन्ध' इति । अत्र योगसुधाकरवृत्तिरेवं वर्तते - आधारादिदेशा अधस्तादभिहिताः तत्र आत्मनि वा चित्तस्य बन्धः = स्थापनं धारणोच्यते - (यो. सू. 3/1) इति । याज्ञवल्क्यस्मृतौ अपि यमादिगुणयुक्तस्य मनसः स्थितिरात्मनि । धारणेत्युच्यते सद्भिर्योगशास्त्रविशारदैः । / - (याज्ञ. स्मृ. ) इति गदितम् । तेजोबिन्दूपनिषदि अपरोक्षानुभूतौ च यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसो धारणं चैव धारणा सा परा मता । / - ( अपरो. 122) इत्येवं धारणालक्षणमुक्तम् । त्रिशिखिब्राह्मणोपनिषदि तु चित्तस्य निश्चलीभावो = धारणा - (त्रि.ब्रा. 31) इत्युक्तम् । मण्डलब्राह्मणोपनिषदि तु विषयव्यावर्तनपूर्वकं चैतन्ये चेतःस्थापनं धारणम् - (मं.ब्रा. 1 / 7) इत्येवं तल्लक्षणमुक्तम् । गरुडपुराणे च कालमानगर्भं धारणालक्षणम् - प्राणायामैर्द्वादशभिर्यावत् कालः कृतो भ्वेत्। स तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् । / - (गरु. 1 / 127/24) इत्थ्मावेदित्म्। विष्णुपुराणेच मूर्तं भगवतो रूपं सर्वोपाश्रयनिस्पृहम् । एषा वै धारणा ज्ञेया यच्चित्तं तत्र धार्यते । / - (वि.पु. 6/7/78) इत्येवं धारणास्वरूपमुक्त्वा चिन्तयेत् तन्मयो योगी समाधायाऽऽत्ममानसम् । तावद् यावद् दृढीभूता तत्रैव नृप ! धारणा । / (वि.पु. 6/7/86) एतदातिष्ठतोऽन्यद् वा स्वेच्छया कर्म कुर्वतः । नाऽपयाति यदा चित्तं सिद्धां मन्येत तां तदा । / - (वि.पु. 6/7/87) इत्येवं धारणासिद्धिलक्षणमावेदितम् । आदिपुराणे जिनसेनाचार्यस्तु धारणा = श्रुतनिर्दिष्टबीजानाम वधारणम् - (A.pu. 21/227 ) इति प्राह । होय छे. नबळा पापकर्मो कान्ता दृष्टिवाळा पासे पोतानुं कार्य करावी शकता नथी.(24/8) * धारणानी ओळखाण गाथार्थ :- चित्तने एक स्थानमां बांधी राखवुं ते धारणा कहेवाय छे. धारणामां रहेला योगी जीवोने प्रिय बने छे. तथा तेनुं मन धर्ममां एकाग्र होय छे. (24/9) टीकार्थ :- अन्य विषयोनो त्याग करीने नाभिचक्र, नाकना अग्र भाग वगेरे कोई एक स्थानमां चित्तने बांधी राखवुं, स्थिर करवुं, धारी राखवुं ते धारणा कहेवाय छे. कारण के पतंजलिए योगसूत्रमां जणावेल छे के ऽचित्तने एक ठेकाणे बांधी राखवुं ते धारणा कहेवाय.' कान्ता दृष्टिमां रहेल योगीनुं चित्त धारणामां लांबो समय सारी रीते स्थिर रही शके छे. कारण के (1) ते योगीनुं मन मैत्री वगेरे भावनाओना दीर्घ 1. हस्तादर्शे 'देशेबंधा' इत्यशुद्धः पाठः । =
Page #148
--------------------------------------------------------------------------
________________ * धारणासिद्धिहेतूपदर्शनम् * 1643 तत्र = धारणायां सुस्थितः मैत्र्यादिचित्तपरिकर्मवासिताऽन्तःकरणतया, स्वभ्यस्तयमनियमतया, जिताऽऽसनत्वेन परिहृतप्राणविक्षेपतया, प्रत्याहृतेन्द्रियग्रामत्वेन ऋजुकायतया, जितद्वन्द्वतया, सम्प्रज्ञाताऽभ्यासाऽऽविष्टतया च स्म्य्ग्व्य्व्स्थित्ः। भूतानां = जगल्लोकानां प्रियो भवति । तथा धर्मेकाग्रमना भवति । / 9 / / ____मैत्र्यादिचित्तपरिकर्मवासिताऽन्तःकरणतयेति । इदं प्राथमिकभूमिकापेक्षयोक्तं, अग्रेतनभूमिकायाञ्च चिन्मात्रवासनावासितत्वमेवाऽवसेयम् । तदुक्तं मुक्तिकोपनिषदि - मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासनानाम्नीगुहाणाऽमलवासनाः । / ता अप्यन्तः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तः शान्तः समस्नेहो भव चिन्मात्रवासनः । / (मुक्ति.2/69-70) इति पूर्वोक्तं(पृ.1346) इहानुसन्धेयम् । निष्पन्नयोगानां निर्विकल्पसंस्कारेण मैत्र्यादिभावनानाशात् मैत्र्यादिशून्यमेव सद्बोधमात्रं चित्तमिति व्यक्तं त्रयोदशे षोडशके (स्सो.13/12)| शिष्टं स्पष्टम् । तथा धर्मेकाग्रमनाः = सद्धर्मस्थिरचित्तो भ्व्ति। धर्मैकाग्रमनस्त्वञ्चाऽनुदितपापानुदयेनोदिताऽवद्यविफलीकरणेनाऽनुदितसद्धर्मोदयकरणेनोदितसद्धर्मवृद्ध्यादिगोचरपराक्रमादिना चाऽत्राऽवसेयम् । योगचूडामण्युपनिषदि तु - धारणाभिर्मनो धैर्यं याति, चैतन्यमद्भुतम् + (यो.चू.110) इत्येवं धारणाफलमुक्तं तदपि यथातन्त्रमिहा-'नुयोज्यम् । ___इत्थञ्च कान्तायां मायापुत्रीयोक्ताऽष्टाङ्गिकमार्गगतः सम्यग्व्यायामोऽपि सुखेनैव सम्पद्यते । तत्स्वरूपञ्च दीघनिकाये मज्झिमनिकाय च महास्मृतिप्रस्थानसूत्रे - कतमो च, भिक्खवे! सम्मावायामो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति पदहति; अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति पदहति; उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय, भिय्योभावाय, वेपुल्लाय, भावनाय पारिपूरिया छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति पदहति । अयं वुच्चति, भिक्खवे, सम्मावायामो - (दी.नि.2/9/409, म.नि.bhAga1/1/10/135/पृ.90) इत्थमावेदितम् । 'पदहति = निगृह्णाति, ठितिया = स्थितये, असम्मोसाय = अनाशाय, भिय्योभावाय = भूयोभावाय पुनरुत्पादायेति यावत्, वेपुल्लाय = वैपुल्याय, भावनाय = अभ्यासथी सुवासित थयेलुं होय छे. (2) तेणे अहिंसादि पांच यम अने (3) स्वाध्यायादि नियमोनो सारी सते. अभ्यास 38 Doya che. (4) 5||sn vagere सासनी 59 ॥ मात्मसात् 28 ॥ होय छे. (5) श्वास-उच्छवासना विक्षेपोने तेणे काबूमां लई लीधा होय छे. (6) प्रत्याहारना प्रतापे ईन्द्रियोने तेना विषयोमांथी सहजपणे पाछी वाळेली होय छे. (7) तेनी काया अक्कड नथी होती पण ऋजु-मृदु होय छ. (8) तो रति-मति, सुष-दु:1, भूम-तरस, 631-12भी, अनुभूगता-प्रतिभ्रूणता वगैरे द्वन्द्वाने ती लीधा होय छे. (9) संप्रज्ञातयोगनो अभ्यास करवामां तेनुं मन परोवायेलुं होय छे. आ नव कारणोने लीधे कान्ता दृष्टिवाळा योगीनुं अन्तःकरण धारणामां सारी रीते लांबो समय टकी शके छे. आवा योगी 4आतन पाने प्रिय बने छ. तथा धर्ममा तमर्नु भन में बने छ, 44 बने. छ. (24/) 1. हस्तादर्श 'जितासत्वेन' इत्यशुद्धः पाठः ।
Page #149
--------------------------------------------------------------------------
________________ * कान्तायां सम्यग्व्यायामसमवतारः = द्वात्रिंशिका - 24/10 अस्यामाक्षेपकज्ञानान्न भोगा भवहेतवः । श्रुतधर्मे मनोयोगाच्चेष्टाशुद्धेर्यथोदितम् । / 10 / / विभावन-संवराभिधानभावनाद्वितयाय, पारिपूरिया परिपूर्णतायै' शिष्टं स्पष्टम् । न चैतादृशसम्यग्व्यायामस्तु प्रथमादिदृष्टावपि सुलभ इति शङ्कनीयम्, बौद्धाऽभिमतायां साश्रवायां पुण्यभाजि उपध्यभिधानविपाकदायिन्यां सम्यग्दृष्टौ मित्रागतायां सत्यां प्रकृतसम्यग्व्यायामाऽनुपगमात्, अधिकारिभेदे क्रियाभेदात्। बौद्धैरपि निराश्रव - लोकोत्तरसम्यग्दृष्ट्युत्तरमेव सम्यग्व्यायामादेरुपगमादिति व्यक्तं मज्झिमनिकाये महाचत्वारिंशत्कसूत्रे (म.नि. 3 / 2 / 7 / 136) / मिथ्यात्वाऽनन्तानुबन्ध्याद्याश्रवविगमाऽपेक्षया निराश्रवलोकोत्तरसम्यग्दृष्ट्युत्तरकालीनः सम्यग्व्यायामः कान्तायामनाविल एवेत्यतिसूक्ष्मेक्षिकया चैतत्तत्त्वं यथागममिहाग्रे चाऽनुयोज्यं समाकलितस्व - परतन्त्रसिद्धान्तैः । एतादृशसम्यग्व्यायामयोगात् कान्तायामवस्थितो योगी शिष्टानां भद्रकाणाञ्च लोकानां प्रियः सम्पद्यते । एतेन अस्यां तु धर्ममाहात्म्यात् समाचारविशुद्धितः । प्रियो भवति भूतानां धर्मेकाग्रमनास्तथा । / - ( यो दृ. स. 163) इति योगदृष्टिसमुच्चयवचनं व्याख्यातम् । प्रकृते च पण्डितो सीलसम्पन्नो सहो च पटिभानवा । निवातवृत्ति अत्थद्धो तादिसो लभते यसं । / उठ्ठानको अनलसो आपदासु न वेधति । अच्छिन्नवृत्ति मेधावी तादिसो लभते यसं । / ( दी. नि. 3।8।273/पृ. 146 ) / छन्दा दोसा भया मोहा यो धम्मं नातिवत्तति । आपूरति यसो तस्स सुक्कपक्खेव चन्दिमा । / - ( दी. नि. सिङ्गालसुत्त-3 / 8 / 246- पृ.138) इति दीघनिकायगाथाः स्मर्तव्या मनीषिभिः । सण्हो स्नेहवान्, वात्सल्यवानिति यावत्, पटिभानवा प्रतिभावान्, निवातवृत्ति अस्तब्धः, उट्ठानको उद्यमी, वेधति व्यथति, अच्छिन्नवृत्ति एकान्तवर्ती, अत्थद्धो = अच्छिन्ननियमः, शिष्टं स्पष्टम् । / 24 / 9 / विशेषार्थ :- नाभिचक्र, नासाग्रभाग, आज्ञाचक्र, ब्रह्मरन्द्र वगेरे स्थानोमां चित्तने स्थापित करवुं अथवा नाभिचक्र वगेरे स्थानोमां अरिहंत-सिद्ध वगेरे अक्षरोनी कल्पना करीने तेमां मनने स्थिर करवुं. अथवा नाभिचक्र वगेरे स्थानोमां समवसरण-भगवद्बिब-विचरता भगवाननी प्रतिकृति वगेरेनी कल्पना करीने त्यां अन्तःकरणने दीर्घ समय सुधी एकाग्र राखवुं ते धारणा कहेवाय. जो मन द्वेष-धिक्कारवासना-तृष्णा-स्वार्थ वगेरे मिलन भावोथी खरडायेलुं होय तो उपरोक्त धारणामां मन स्थिरतापूर्वक लांबो समय टकी शकतुं नथी. वच्चे वच्चे वासना-तृष्णा वगेरेना विकल्पोथी-विक्षेपोथी तेनुं मन विक्षुब्ध बनी जाय छे. अने धारणा तूटी जाय छे. आथी u52 जणावेला नव कारणो जेनी पासे होय ते ज तन्मयपणे दीर्घ काळ सुधी धारणामां टकी शके छे. आ धारणानी असर शरीरना विविध अंगो उपर पण पडे छे. मुखाकृतिनी सौम्यता, त्वचानी मृदुता, शरीरनी कांति वगेरे पण विकसे छे. तेथी स्वाभाविक रीते ते योगी लोकोने प्रिय लागे छे. आचारशुद्धि तथा परोपकार वगेरेना लीधे तेनुं सौभाग्य नामकर्म, आदेयनामकर्म, यशनामकर्म स्वाभाविक रीते उदयमां आवे छे. तेम छतां योगी तेमां लपेटावाना बदले योगसाधनामां, स्वधर्ममां, कर्तव्यपालनमां, आत्मस्वभावमां वधुने वधु एकाग्र बनता जाय छे. तेमनी रगेरगमां आत्मस्वभावने माणवानी झंखना-संवेदना-भावना वणाई गयेली होय छे.(24/9) गाथार्थ :- कान्तादृष्टिमां भोगसुखो पण श्रुतधर्ममां मन जोडायेल होवाथी आक्षेपक ज्ञानना कारणे संसारनुं कारण बनता नथी. तेनी प्रवृत्ति पण zuddha hoya che. jema ke kahela che ke (je kahela che 1644 = = = = = =
Page #150
--------------------------------------------------------------------------
________________ * आक्षेपकज्ञानमाहात्म्यम् * 1645 अस्यामिति । अस्यां कान्तायां 'कायचेष्टाया अन्यपरत्वेऽपि श्रुतधर्मे = आगमे मनोयोगात् = नित्यं मनःसम्बन्धात् आक्षेपकज्ञानाद् = नित्यप्रतिबन्धरूपचित्ताऽऽक्षेपकारिज्ञानात् न भोगा इन्द्रियार्थसम्बन्धा भवहेतवो भवन्ति, चेष्टायाः = प्रवृत्तेः शुद्धेः (=चेष्टाशुद्धेः), मनोनैर्मल्यात् । यथोदितं हरिभद्रसूरिभिर्योगदृष्टिसमुच्चये । / 10 / / धर्मेकाग्रमनस्त्वफलमाह- 'asyAmi'ti । अन्यपरत्वेऽपि = जीवननिर्वाहादिसाधनीभूतभिक्षाऽटनादिपरायणत्वेऽपि आगमे = सर्वज्ञोदिततन्त्रे नित्यं = सदैव मनःसम्बन्धात् = अन्तःकरणोपसर्पणाद् आक्षेपकज्ञानात् नित्यप्रतिबन्धरूपचित्ताऽऽक्षेपकारिज्ञानात् = निजविशुद्धकेवलनिर्विकल्पाऽसङ्गसाक्षिमात्रध्रुवचैतन्यस्वरूपगोचरध्रुवपक्षपातस्वरूपो योऽन्तःकरणाऽऽक्षेपः तदुपधायकस्याऽपूर्वाऽऽत्मजागरणस्वरूपस्य सम्यग्ज्ञानस्य प्रभावात् न = नैव इन्द्रियार्थसम्बन्धाः श्रोत्राद्यनुयोगिक-शब्दादिप्रतियोगिकसन्निकर्षाः तज्जन्यसुखानुभवा वा भवहेतवः = भवान्तरोपार्जनहेतवो भवन्ति, प्रवृत्तेः शुद्धेः । तदुक्तं ओघनिर्युक्तो - अणुमित्तो वि न कस्सइ, बंधो परवत्थुपच्चओ भणिओ (o.ni.57) इति पूर्वमपि(भाग2 पृ.534) दर्शितम् । समयसारेऽपि - ण य वत्थुदो हु बंधो अज्झवसाणेण बंधोत्थि - (स.सा. 265) इत्युक्तम् । न च शब्दादिविषयेन्द्रियसन्निकर्षे कथं प्रवृत्तेः शुद्धिरिति शङ्कनीयम्, - धी धी मज्झ अणज्जस्स इंदियत्थेसु संपउत्तस्स । परमत्थवेरिएसु वि दाराइसु गाढरत्तस्स । / ई भावणासमेओ विरत्तकामो पयट्टमाणो । कम्मवसा, विरएसुं बहुमाणपरो सदोसन्नू । / - (पं.लि.26-27) इति पञ्चलिङ्गिप्रकरणदर्शितरीत्या मनोनैर्मल्यात् = विषयतुच्छत्वस्वकीयदोषविभावनादिगर्भ-शुद्धचिन्मात्रस्वरूपगोचरप्रतिबन्धाऽविनाभाविचित्तविशुद्धेः हेतोः प्रवृत्तिशुद्धिरस्यां विज्ञेया, अभिसन्धिभेदादनुष्ठानभेदसिद्धेः प्राक् (द्वा.द्वा.23/22 पृ.1585) दर्शितत्वात् । तदुक्तं योगसारप्राभृतेऽपि - शुद्धज्ञाने मनो नित्यं कायेऽन्यत्र विचेष्टिते । यस्य तस्याऽऽग्रहाऽभावान्न भोगा भवहेतवः । / - (यो.सा.प्रा.9/20) इति । अध्यात्मसारे अपि - बहुदोषनिरोधार्थमनिवृत्तिरपि क्वचित् । निवृत्तिरिव नो दुष्टा योगाऽनुभवशालिनाम् । / विषयाणां ततो बन्धजनने नियमोऽस्ति न । अज्ञानिनां ततो बन्धो ज्ञानिनां तु न कर्हिचित् । / ते 11 भी वगेरे थामै मुवि माशे.) (24/10) क कान्तादेष्टिमां भोग पण भवकरण न बने छे टीकार्थ - प्रस्तुत कान्तादृष्टिमां कायिक प्रवृत्ति अन्यत्र जोडायेल होय तो पण ते योगीनुं मन हंमेशा कृतधर्ममां ज जोडायेलुं होय छे. तेथी असंग आनंदमय निज स्वभावमां ज कायम खेंची राखेजोडी राखे तेवी ज्ञानदशा प्रगटे छे. योगतंत्रनी परिभाषा मुजब आ आक्षेपक ज्ञान कहेवाय छे. तेना कारणे कर्मजन्य ईन्द्रियोना पोत-पोताना विषयो साथे संबंध थवा स्वरूप भोगसुखो पण ते योगी माटे संसारनुं कारण बनता नथी. तेना अंतःकरणनी निर्मळताना लीधे तेनी प्रवृत्ति शुद्ध ज होय छे. जेम के श्रीहरिभद्रसूरिजी महाराजे योगदृष्टिसमुच्चय नामना ग्रंथमां जणावेल छे के आ वात 11 भी pa3 yA2 थामै guid.] (24/10) 1. हस्तादर्श 'कायाचे...' इति पाठः ।
Page #151
--------------------------------------------------------------------------
________________ 1646 * mAtmA yogAsperce प्रवृत्ति. निवृत्ति चा * त्रिशिव-24/12 मायाऽम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः । / 11 / / - (म.सा.5/23,24) रूत्युम् । पृचपस्थिमिना पि रूपशे ) ब्रुवन्नपि न ब्रूते, गच्छन्नपि न गच्छति । स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति । / यो यत्र निवसन्नास्ते स तत्र कुरुते रतिम् । यो यत्र रमते तस्मादन्यत्र स न गच्छति । / अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते । अज्ञाततद्विशेषस्तु बध्यते न, विमुच्यते । / 6 (इष्टो. 41,43,44) इत्युक्तम् । यदपि मज्झिमनिकाये षट्षट्कसूत्रे - सुखाय वेदनाय रागानुसयं पहाय दुक्खाय वेदनाय पटिघानुसयं पटिविनोदेत्वा अदुक्खमसुखाय वेदनाय अविज्जानुसयं समूहनित्वा अविज्जं पहाय विज्जं उप्पादेत्वा दिढेव धम्मे दुक्खस्सन्तकरो भविस्सतीति-ठानमेतं विन्नति 9 (नि. रूआव द्दि 4ra7,पृ.rU44) रूत्युइ तऊत्र यथाममनुयोग्यम् vAra4/10ना विशेषार्थ :- छठ्ठी दृष्टिमां सतत श्रुतज्ञान-चिंताज्ञान-भावनाज्ञानना परिशीलनथी आक्षेपक ज्ञान प्राप्त थाय छे. पांचेय ईन्द्रियोना अनुकूळ विषयो प्रत्ये अनादि काळथी खेंचाता-तणाता मनने ईष्ट विषयोमांथी वाळीने, भोगतृष्णाने बाळीने श्रुतधर्ममां-आनंदमय आत्मतत्त्वमां सतत जोडी राखे तेवुं ज्ञान आक्षेपक ज्ञान कहेवाय छे. माटे भोग पण भवभ्रमणकारण बनी शकता नथी. अंतःकरणनी निर्मळताना लीधे कान्ता दष्टिमां रहेला योगीनी प्रवृत्ति शुद्ध होय छे - आवुं जे जणावेल छे ते बहु महत्त्वनी वात छे. परस्त्रीगमन, मद्यपान, बळात्कार, वेश्यागमन वगेरे अत्यंत अनुचित प्रवृत्तिथी मळनारा भोगसुखो कान्तादृष्टिमां रहेला योगीना जीवनमां होता ज नथी. जो कान्तादष्टिमां रहेलो जीव संसारमां रहेलो होय तो स्वदारासंतोष, नीतिपूर्वक जीवनजरूरी अर्थोपार्जन तेना जीवनमां जोवा मळे छे. सामायिक-पौषध-श्रावकनी पडिमाने वहन करवी, रात्रे दीर्घ समय सुधी कायोत्सर्ग-जप आदि साधना प्रत्ये अत्यंत आकर्षण होय छे. जे कांई अर्थ-कामप्रवृत्ति करवी पडे ते पण आक्षेपक ज्ञानना लीधे भवभ्रमणकारण बने नहि. जो कान्ता दृष्टिमां रहेलो जीव संसारत्यागी साधु होय तो तेना जीवनमां शास्त्रविहित भिक्षाटन-भोजन-जलपान-परिमित निद्रा वगेरे प्रवृत्ति "भोग" तरीके समजवी. आक्षेपक ज्ञानना कारणे तेनी उपरोक्त भोगप्रवृत्ति कर्मबंधनुं कारण बनती नथी. जे कांई भोजनादि प्रवृत्ति होय छे ते वधु सारी रीते आत्मसाधनामां-जिनाज्ञापालनमां जोडावा माटे होय छे. खावानुं गमे छे माटे तेओ खाता नथी. परंतु "शरीरने भोजनादिनो टेको आप्या विना आत्मसाधनामां शरीर साथ-सहकार नहि आपे' आवी समजणथी धर्मसाधनीभूत कायाने शास्त्रोक्त मार्गे टेको आपे छे. अंतःकरण तो आक्षेपक ज्ञानना कारणे विषयोमांथी पाछुं वळीने धर्ममां आत्मस्वभावमां ज निरंतर जोडायेल होय छे. माटे ज भोजनादि प्रवृत्ति भवभ्रमणकारण बनती नथी. (24/10) कान्ता दृष्टिमां रहेला योगीने उदेशीने योगदृष्टिसमुच्चय ग्रंथमां श्रीहरिभद्रसूरिजी महाराजे जे चार श्लोक जणावेल छे तेने महोपाध्यायजी महाराज साक्षीरूपे टांके छे. तेनो अर्थ नीचे मुजब छे. ह भोगसुखो मृगजळ तुल्य भासे छे गाथार्थ - जेम मृगजळने परमार्थथी मृगजळ तरीके जोतो माणस तेनाथी उद्विग्न थया विना मृगजळनी अंदरथी तकलीफ विना झडपथी पसार थई जाय छे. तेम भोगोने स्वरूपथी मृगजळ तरीके जोतो साधक
Page #152
--------------------------------------------------------------------------
________________ * भोगस्वरूपदर्शनम् . 1647 मायाम्भ इति । मायाऽम्भः तत्त्वतो = मायाम्भस्त्वेनैव पश्यन् अनुद्विग्नः ततो = मायाम्भसो द्रुतं = शीघ्रं तन्मध्येन = मायाम्भोमध्येन प्रयात्येव, न न प्रयाति । यथा इत्युदाहरणोपन्यासार्थः । व्याघातवर्जितो, मायाम्भसस्तत्त्वेन व्याघाताऽसमर्थत्वात् । / 11 / / भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् । / 12 / / भोगानिति । भोगान् = इन्द्रियाऽर्थसम्बन्धान स्वरूपतः पश्यन् समारोपमन्तरेण तथा = 'मनोविशुद्धिसमन्विता भोगाः संसारहेतवो न bhavantI'tyatra योगदृष्टिसमुच्चयगतकारिकाचतुष्टयेन श्रीहरिभद्रसूरिसम्मतिमाह- 'मायेऽत्यादि । योगदृष्टिसमुच्चयवृत्त्यनुसारेणैव व्याख्यानयति- तत्त्वतः = मायाम्भस्त्वेन इत्यादि । तत्त्वेन = मायाम्भस्त्वेन ज्ञातस्य मायाम्भसो = मरुमरीचिकादिरूपस्य व्याघाताऽसमर्थत्वात् = गतिस्खलन-पदन्यासभेदादिलक्षणव्याघातजननशक्तिविरहात् । तदुक्तं अध्यात्मतत्त्वालोके - तत्त्वेन मायाम्बु यथेक्षमाणस्तन्मध्यतो यात्यविषण्ण आशु । भोगान् स्वरूपेण तथैव मायाऽम्बुवद् विदन्नस्खलितं प्रयाति । / - (a.ta.3/125) इति । / 24/11 / / - न हु पावं हवै हियं, विसं जहा jIviya'tthissa + (म.स.614) इति मरणसमाधिप्रकीर्णकवचनतात्पर्यपरिणमनतः पापपक्षपातविगमेन, - यज्जीवस्योपकाराय, तदेहस्याऽपकारकम् । यद्देहस्योपकाराय, तज्जीवस्यापकारकम् । / 6 (इष्टो.19) इति इष्टोपदेशवचनाऽऽशयविभावनेन च - संसारभोगेषु सुखं यदेव प्रतीतिमायाति तदस्ति दुःखम् । कर्मोद्भवत्वात् क्षणभङ्गुरत्वात्, दुःखान्वितत्वादमहत्त्वतश्च । / - (a.tattvA.2 / 40) इति अध्यात्मतत्त्वालोकदर्शितरीत्या समारोपं = पीयूषत्वस्वेष्टसाधनत्वादिधर्माऽऽरोपं अन्तरेण हेतुतः स्वरूपतः अनुबन्धतश्च कर्मोद्भवत्व-क्षणभिदेलिमत्वपरकीयत्व-व्रणोपमत्व-शल्यतुल्यत्व-रोगत्व-क्लेशान्वितत्व-तुच्छत्व-कर्मबन्धजनकत्वादिरूपेण इन्द्रियाऽर्थसम्बन्धान आवश्यकानपि पश्यन् = जानानः सामान्यतः स्वरसतो भोगान् नैव ज्ञानाऽमृतास्वादी भुङ्क्ते । भोगसुखोने भोगववा छतां पण तेमां अलिप्त रहेलो ते परम पदने पामे छे.(24/11-12) टीकार्थ :- (रणप्रदेश वगेरेमां मुसाफरी करनार मुसाफर उनाळामां मध्याह्न समये चारे बाजु मृगजळ-झांझवाना नीरने जुए छे. सामान्य गामडीयो-अभण के भद्रिक माणस तो चारे बाजु पाणी che to कई रीते आगळ जईश? आ विचारथी मुंझाई जाय छे. परंतु) मृगजळने परमार्थथी मृगजळ तरीके ज जोतो होशियार मुसाफर मृगजळथी उद्विग्न थया विना झडपथी मृगजळनी वच्चेथी पसार थई ज जाय छे. ते मूंझाईने तेमांथी पसार न थाय तेवुं न बने. वळी, मृगजळमांथी पसार थवा छतां पण ते व्याघात-अडचण पामतो नथी. कारण के मृगजळ तरीके ओळखायेल मृगजळ आगळ 4आमा व्याधात 42वा माटे समर्थ नथी. भूज थाम से 'यथा' za06 deg49॥वेद् छ त GU&29 ॥ 24 करवा माटे छे. (24/11) जे रीते ते कुशळ मुसाफर मृगजळमांथी पसार थई जाय छे ते ज रीते मृगजळतुल्य ईन्द्रिय-विषयसंबंधरूपी भोगसुखोने तेना मूळभूत स्वरूपे, असाररूपे कांतादष्टिमां रहेला योगी जाणे छे. तेमां कोई आरोपित सारभूत तत्त्वनुं दर्शन तेने नथी थतुं. माटे तेने भोगववा माटेनी तृष्णा पण तेने थती नथी. केवळ कर्मोदयथी ज खेंचाईने आवेला भोगसुखोने ते असंगभावे भोगवे
Page #153
--------------------------------------------------------------------------
________________ 1648 तेनैव प्रकारेण मायोदकोपमान् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतयाऽपरवशभावात् । / 12 / / * तात्त्विकविपश्यनाविद्योतनम् * द्वात्रिंशिका - 24/12 असारान् भुञ्जानोऽपि हि कर्माऽऽक्षिप्तान् असङ्गः ' सन् = तदुक्तं अध्यात्मोपनिषदि आस्वादिता सुमधुरा येन ज्ञानरतिः सुधा । न लगत्येव तच्चेतो विषयेषु विषेष्विव । / - (a.upa. 2 / 7) इति । निकाचिताऽऽदिकर्मपरवशश्चेत् तर्हि तेनैव = समारोपशून्येनैव प्रकारेण असारान् मायोदकोपमान् कर्माऽऽक्षिप्तान् = विशिष्टप्रयत्नमन्तरेण कर्मविपाकोदयोपनतान् तान् भुञ्जानोऽपि = अनुभवन्नपि सम्मद्दिट्ठी सया अमूढे - ( द. वै.10/7 ) इति दशवैकालिकसूत्रवचनप्रामाण्यात्, - सव्वस्स लोगस्स सदेवगस्स कामाणुगिद्धिप्पभवं खु दुक्खं - (उत्त. 32/19) इति उत्तराध्ययनसूत्रतात्पर्योपलम्भात्, जं इंदियेहिं लद्धं तं सोक्खं दुक्खमेव तहा - (प्र.सा. 1/76) इति प्रवचनसारवचनैदम्पर्यार्थपरिणमनाच्च भोगमृगजले असङ्गः = असङ्गसाक्षिमात्रः सन् तत्र रागाद्यकरणेन 'अकुव्वओ णवं णत्थि ' ( सू.कृ.1 / 15 / 7) इति पूर्वोक्तसूत्रकृताङ्गसूत्रप्रामाण्यादभिनवं कर्म अबध्नन्, अत एव - तुट्टंति पावकम्माणि नवं कम्ममकुव्वओ - (सू.कृ. 1 / 15 / 6 ) इति सूत्रकृताङ्गसूत्रप्रामाण्यात् प्राक्तनकर्माणि क्षपयन् कामनियत्तमई खलु संसारा मुच्चै खिप्पं - ( A.ni. 177) इति आचाराङ्गनिर्युक्तिवचनानुसारतः रत्तो बंधदि कम्मं मुंचदि जीवो विरागसंपत्तो - ( स.सा. 150 ) इति समयसारवचनानुसारतश्च परं पदं मोक्षाऽभिधानं प्रयात्येव, आत्मज्ञाने मुनिर्मग्नः सर्वं पुद्गलविभ्रमम् । महेन्द्रजालवद् वेत्ति नैव तत्राऽनुरज्यते । / - ( a. उप. 2 / 6) इति अध्यात्मोपनिषद्वचनानुसारतः तथाऽनभिष्वङ्गतया = मोक्षबाधकाऽऽसक्तिशून्यतया अपरवशभावात् = परिणामतो bhogaadipaarvshyvirhaat| तदुक्तं धर्मामृते अपि यो भुञ्जानोऽपि नो भुङ्क्ते विषयांस्तत्फलाऽत्ययात् । यथा परप्रकरणे नृत्यन्नपि न नृत्यति । / - (धर्मा.8/3) इति । केवलं कर्मपारवश्याद् भोगप्रवृत्तिरियमवसेया । तदुक्तं विद्यापरिणयने - मोहस्य किल स वेगः केनाऽपि न निवार्यते - (वि.प. 5 / 40 ) इति । अत एव बृहन्नारदीयपुराणे अपि नास्ति मोहसमं भयम् - (बृ.ना. 7 / 54) इत्युक्तमिति प्रागुक्तं (पृ.1428) स्मर्तव्यम् । प्रकृते भोगप्रवृत्तौ अपि कर्माऽबन्धं प्रति 'भोगान् स्वरूपतः पश्यन्' इति प्रधानहेतुः बोध्यः, यथा - वस्थितभोगस्वरूपदर्शनेन वैराग्योत्कर्षात्कर्मलेपाऽसम्भवात् । तदुक्तं उत्तराध्ययनसूत्रे सव्वेसु कामजाए सु पासमाणो न लिप्पई ताइ - ( उत्त. 8 / 4 ) इति । प्रकृते अन्नो जीवो, अन्नं सरीरं - (सू. कृ. 2 19 / 9) इति, - अन्ने खलु कामभोगा, अन्नो अहमंसि - (सू. कृ. 2 / 1 / 13) इति च सूत्रकृताङ्गसूत्रोक्तिरपि यथागममनुशीलनीया । इयमेव हि तात्त्विकी विपश्यना विज्ञेया बुधैः, यतो निर्वेद-वैराग्ये सम्पद्येते । सम्मतञ्चेदं बौद्धानामपि । तदुक्तं मज्झिमनिकायेतं 'नेतं मम, नेसोहमस्मि, न मेसो अत्ता 'तिएवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं । एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा पथवीधातुया निब्बिन्दति, पथवीधातुया चित्तं विराजेति - (म.नि. महारारुलोवादसुत्त - 2 / 2 / 2 / 114 पृष्ठ.92) इत्येवं पृथ्वीछे. आ रीते कर्मनी निर्जरा करता ते योगी परमपद मोक्षने पामे छे. कारण के आसक्ति-भोगतृष्णा न होवाथी ते योगी भोगसुखोने परवश थता नथी. माटे नवा कर्मथी ते बंधाता नथी. (24/12) 1. हस्तादर्शे 'असंगतः' इत्यशुद्धः पाठः ।
Page #154
--------------------------------------------------------------------------
________________ यथावद् दर्शनेऽसङ्गभावोपलब्धिः 1649 धातुमुद्दिश्य विपश्यनाधिकारे । 'न एतत् मम, नाऽस्याहमस्मि न ममैष आत्मा' इत्येवं ज्ञानचक्षुषा यथाभूतदर्शनेऽनात्मद्रव्याद् ज्ञातदोषबहुलाद् निर्वेद - वैराग्ये सुलभे एव । परमार्थतस्तु विषयाऽऽकाङ्क्षोच्छेदिनी दृष्टिरेव चक्षुष्ट्वेन सम्मता । तदुक्तं सूत्रकृताङ्गे हु चक्खू मणुस्साणं, जे कंखाए य अन्तए - (सू. कृ. 1 / 15 / 14 ) इति । इत्थञ्च प्रकृते इंदियाणं विसया मणुन्ना, न तेसु भावं निसिरे कयावि - ( उत्त. 32 / 21 ) इति उत्तराध्ययनसूत्राऽऽशयपरिणमनेन भुज्यमानविषयेषु रुच्यकरणतो नेक्षणमात्राद्दोषः तथाविधः । न हि रागाद्यकरणे शब्दादिविषयेषु स्वरूपतो विषमतादिजनकत्वमस्ति । तदुक्तं उत्तराध्ययनसूत्रे न कामभोगा समयं उवेंति, न यावि भोगा विगई उवेंति । जे तप्पदोसी य परिग्गहीयं, सो तेसु मोहा विगईं उवेति । / - (उत्त. 32/101) इति । यथावत्स्वरूपदर्शने त्वाश्रवमुक्तिः सुलभा । बौद्धानामपि स्म्म्त्मिद्म्। तदुक्तं मज्झिमनिकाये कन्दरकसूत्रे ऽइमे आसवाऽति यथाभूतं पजानाति; 'अयं आसवसमुदयोऽति यथाभूतं पजानाति, 'अयं आसवनिरोधो ऽति यथाभूतं पजानाति, 'अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति । तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति । विमुत्तस्मिं विमुत्तमिति आणं होत - (म.नि. 2 / 1 / 1 / 16, पृ. 11) इति, पाशराशिसूत्रे च इमे पञ्च कामगुणे अगथिता अमुच्छिता अनज्झोपपन्ना आदीनवदस्साविनो निस्सरणपञा परिभुञ्जन्ति, ते एवमस्सु वेदितब्बा- 'न अनयमापन्ना, न ब्यसनमापन्ना, न यथाकामकरणीया पापिमतो' - (म.नि. 1 / 3 / 6 / 287, पृ. 234) इति भावनीयं स्व-परतन्त्रैदम्पर्यार्थविभावनपरायणैर्यथागममतिगम्भीरधिया । सर्वमद्भुतमज्ञानां जानतां तु न किञ्चन - ( स.रं. श. 10) इति सभारञ्जनशतकोक्तिरपि स्मर्तव्याऽत्र । प्रकृते न लिप्पई भवमज्जे वि संतो जलेण व पोक्खरिणीपलासं - ( उत्त. 32/47) इति उत्तराध्ययनसूत्रवचनं, - NANI रागप्पजहो सव्वदव्वेसु कम्ममज्झगदो । जो लिप्पइ रजएण दु कद्दममझे जहा कणयं । / - ( स.सा. 218) इति समयसारवचनं, जह सलिलेण ण लिप्पइ कमलिणीपत्तं सहावपयडीए । तह भावेण ण लिप्पइ कसाय - विसएहिं सप्पुरिसो । / - ( भा. प्रा. 154 ) इति भावप्राभृतवचनं, - ज्ञानवैभव - विरागताबलात् सेवकोऽपि तदसावसेवकः - ( ना. स. सा. ना. निर्जरा. 3) इति नाटकसमयसारकलशवचनं यो न भुङ्क्ते भुज्यमानानपि भोगान् स बुद्धिमान् - ( यो. वा. निर्वाण. पूर्वा.59/32) इति योगवाशिष्ठवचनं किं वा विमोहाय विवेकिनां स्यात् ? - (ध. श. 4 61) इति धर्मशर्माभ्युदयवचनञ्च यथागममनुयोज्यम् । ननु मायोदकत्वज्ञाने कथं तत्र प्रवृत्तिः स्यादिति चेत् ? न, कर्मबन्धं प्रति जीवस्य स्वतन्त्रत्वेऽपि तत्फलभोगं प्रति परतन्त्रत्वात्, यथोक्तं बृहत्कल्पभाष्ये कम्मं चिणंति सवसा तस्सुदयम्मि उ परव्वसा होंति । रुक्खं दुरुहै सवसो विगलै स परव्वसो तत्तो । / - (बृ. क. भा. 2689) इति । तदुक्तं दर्शनशुद्धिप्रकरणे अपि रागोरगगरलभरो तरलै चित्तं तावै dosa'ggI । कुणै कुमग्गपवित्तिं महामईणं पहा ! मोहो॥ - (द.शु. 3 / 43 ) इति । प्रकृते च केवलबलवत्कर्मोदयमाहात्म्यतः तथा सम्भवेऽपि ज्ञानिनः तत्र निर्दोषत्वात् । तदुक्तं अध्यात्मोपनिषदि स्वत एव समायान्ति कर्माण्यारब्धशक्तितः । एकक्षेत्राऽवगाहेन ज्ञानी तत्र न दोषभाक् । / - ( a. उप. 2 / 32 ) इति । प्रकृते च - विशेषार्थ :- उनाळामां रणप्रदेशमां भरबपोरे अणसमजु व्यक्ति मृगजळने साचुं जळ मानी bese. * se je
Page #155
--------------------------------------------------------------------------
________________ 1650 आत्मवञ्चनापाकरणोपदेशः * द्वात्रिंशिका-24/12 मायाम्भो मन्यतेऽसत्यं तत्त्वतो यो महामनाः । अनुद्विग्नो निराशङ्कस्तन्मध्ये स न गच्छति । / मायातोयोपमा भोगा दृश्यन्ते येन वस्तुतः । स भुजानोऽपि निसङ्गः प्रयाति परमं पदम् । / 6 (यो.सा.प्रा.9/21-22) इति योगसारप्राभृतकारिकायुगलमनुसन्धेयम् । शुद्धात्माऽऽनन्दवेदित्वान्न सति विशुद्धसम्यक्त्वे भोगतृष्णाऽनुरागसम्भवः । अत एव मोक्षोपदेशपञ्चाशके मुनिचन्द्रसूरिभिः - यथाऽमृतरसास्वादी, नान्यत्र रमते जनः । तथा मुक्तिसुखाभिज्ञो, रज्यते न सुखान्तरे । / - (मो.प.39) इत्युक्तम् । तदुक्तं षोडशकेऽपि - अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव । / एवं त्वपूर्वकरणात् सम्यक्त्वामृतरसज्ञ इह जीवः । चिरकालाऽऽसेवितमपि न जातु बहुमन्यते पापम् । / यद्यपि कर्मनियोगात् करोति तत्तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति । / 6 (षो. 3/14-16) इति प्रामुक्तं(पृ.1536) स्मर्तव्यम् । दानद्वात्रिंशिकोक्तं (भा.1/पृ.39) कुशलानुबन्धिपुण्यलभ्यभोगानां वैराग्यजनकत्वमिहानुसन्धेयम् । इदमप्यत्रावधेयम्- स्वप्रयत्ननिवर्तनीयेष्वपि कामभोगेष्वासक्ततयाऽवस्थाने भवनिमज्जनं दुरन्तमेव प्रसज्येत । एतेन - जानन्नपि च यः पापं शक्तिमान् न नियच्छति । ईशः सन् सोऽपि तेनैव कर्मणा सम्प्रयुज्यते । / (म.भा.आदिपर्व-179/11) इति महाभारतवचनमपि व्याख्यातम् । परं निकाचितकर्मोपनीतकामभोगादिनिराकरणप्रयासे च स्वस्य कर्मणा प्रवाहितत्वमेव स्यादिति केवलाऽसङ्गसाक्षिभावाऽवलम्बनेन ततो निःसरणमेव श्रेयः । सम्मतञ्चेदं बौद्धानामपि । तदुक्तं संयुत्तनिकाये देवतासंयुक्ते ओघतरणसूत्रे - यदा ख्वाहं, आवुसो ! सन्तिट्ठामि तदासु संसीदामि; यदा ख्वाहं, आवुसो ! आयूहामि तदास्सु निब्बुय्हामि । एवं ख्वाहं, आवुसो ! अप्पतिद्वं अनायूहं oghamatari'nti 6 (सं.नि. 111, पृ.2) इति यथागमं सूक्ष्मेक्षिकयोहनीयं विदितस्व-परसमयरहस्यैः । इत्थञ्च भवेच्छाविच्छेदेन प्राक्कर्माऽपराधप्रयुक्तप्रवृत्तौ सत्यामपि न कान्ताऽवस्थितस्य शुद्धिहानिः प्रत्युत शुद्धिवृद्धिरेव, तथाकर्मनिर्जरणात् । तदुक्तं अध्यात्मसारे - भवेच्छा यस्य विच्छिन्ना प्रवृत्तिः कर्मभावजा । रतिस्तस्य विरक्तस्य सर्वत्र शुभवेद्यतः । / अतश्चाऽऽक्षेपकज्ञानात् कान्तायां भोगसन्निधौ । न शुद्धिप्रक्षयः 8 (a.sa.5/14-15) इति । तदुक्तं महावीरगीतायां अपि - प्रारब्धकर्मभोक्तारः क्वापि मुह्यन्ति नैव ते । मदर्थं सर्वकर्माणि कुर्वन्ति शुद्धबुद्धितः । / 6 (म.गी.2/100) इति, - ज्ञान-वैराग्ययोगेन भोग्यकर्मस्वसङ्गता - (महा.गी.8/ तेथी ते आगळ जवामां मूंझाय. पण मृगजळमां सत्य जलत्वनो आरोप न करे ते तेमां न मूंझाय. तेम भोगसुख मूळभूत स्वरूपे असार-तुच्छ-अनित्य-अनात्म-अशरणरूप होवा छतां तेमां जे सारपणानोसुखसाधनतानो आरोप करे छे तेने भोगसुखनुं आकर्षण मूंझवे छे. ते तेमां अटवाईने मोक्षमार्गे आगळ वधतो नथी. परंतु कान्ता दष्टिवाळा योगी भोगसुखने मृगजळतुल्य समजे छे. असार अने तुच्छ स्वरूपे तेने ओळखे छे. तेमां कोई ईष्टव-सुखसाधनत्व वगेरे गुणधर्मोनो आरोप करता नथी. माटे ज मिष्टान्नफळ-फरसाण-डनलोपनी गादी वगेरेनुं आकर्षण तेना अंतःकरणमांथी नीकळी गयेल होय छे. केवळ बळवान कर्मना विपाकोदयथी विषयोनो भोगवटो करवो पडे के जीवननिर्वाह माटे जरूरी भोजनादि प्रवृत्ति करवी पडे छे. तेमां पण ते असंग अने अलिप्त रहे छे. केवळ कर्मनिर्जरा माटे ज तेनी तेमां
Page #156
--------------------------------------------------------------------------
________________ 1651 * आत्मवित् कर्म न बध्नाति * भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढाऽऽवेशस्तेन यातीह कः पथा । / 13 / / 86) इति च । अत एव तस्य भोगप्रवृत्त्युपरमे चित्तशान्तिलाभेन भोगतृष्णा हीयते । प्रकृते विना द्वेषञ्च रागञ्च गोचरान् यस्तु खैश्चरेत् । स्वाधीनहृदयो वश्यैः सन्तोषं स समृच्छति । / - (ग.गी. 1/61) इति गणेशगीतावचनमपि यथातन्त्रमनुयोज्यम् । 'खैः इन्द्रियैः', शिष्टं स्पष्टम् । भवाभिनन्दिनस्तु भोगप्रवृत्त्युपरमे महामोहाऽनलदाहेन भोगतृष्णाऽभिवर्धत एवेत्यवधेयम् । तदुक्तं अध्यात्मगीतायामपि वैषयिकपदार्थेर्हि स्वात्मविन्नैव बध्यते । ज्ञानिनो बन्धनं कर्तुं शक्तः कोऽपि न जायते । / स्पर्शादीन्द्रियभोगेभ्यो जन्यं परवशं सुखम् । वस्तुतो दुःखमेवाऽस्ति तत्र ज्ञानी न मुह्यति । / - (अध्या.गी.28,280) इति । अत एव भोगप्रवृत्तावपि न तस्य नवीनकुसंस्कारोत्पादः, असङ्गभावेन भोगप्रवृत्तेः प्रारब्धकर्मप्रयुक्तत्वात् । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां यथा कुलालचक्रस्य कुम्भकारेण कोऽप्यहो ! / सार्धं घूर्णायमानस्य सम्बन्धो नास्ति तत्क्षणम् । / निसङ्गरूपतो भोगात् तत्त्वज्ञे भोगजास्तथा । संस्काराः क्रियमाणानां जायन्ते नैव कर्मणाम् । / - (शं.गी. 6/58-59) इति । इदञ्च विशुद्धतरसम्यक्त्वमाहात्म्यमवसेयम् । अत एव मोक्षप्रा अपि किं बहुणा भणिएणं जे सिद्धा णरंवरा गए काले । सिज्झिहहि जे वि भविया तं जाणह सम्ममाहप्पं । / - (मो.प्रा.88) इत्युक्तमिति भावनीयं तत्त्वमेतदतिगम्भीरबुद्धया विषयविरक्तकषायविप्रमुक्ताऽन्तःकरणैः । बौद्धानामपि सम्मतमिदं यदुत कामभोगाऽऽस्वाद - दुष्परिणामानां तत्त्याग - सुपरिणामानां च यथावस्थितस्वरूपेणाऽदर्शने नैव स्वयं परमार्थतः तत्त्यागः, दर्शने च तदुपसेवनेऽपि ततः प्रीति- शान्त्याद्यनुपलम्भेन स्वयमेव प्रयाणमस्खलितगत्येति । इदमेवाऽभिप्रेत्य मज्झिमनिकाये महादुःखस्कन्धसूत्रे "ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं कामानं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नप्पजानन्ति ते वत सामं वा कामे परिजानिस्सन्ति नेतं ठानं विज्जति । ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं कामानं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं पजानन्ति ते वत सामं वा कामे परिजानिस्सन्ति । ... ठानमेतं विज्जति - (म.नि. 1 / 2 / 170 पृ. 122 ) इत्युक्तम् । 'अस्सादञ्च = आस्वादञ्च', 'आदीनवः दुष्परिणामः', 'सामं = स्वयं', शिष्टञ्च विभावितार्थमेव । एतेन नाऽफुसन्तं फुसति च फुसन्तञ्च ततो फुसे - (सं. नि. शक्तिवर्ग-1 / 1 / 3 / 2 / 22 | पृ. 15) इति संयुत्तनिकायवचनमपि व्याख्यातम्, स्पर्शपदस्याऽऽसक्तिपरत्वादिति नानातन्त्रतात्पर्यपर्यालोचनकुशलैर्विभावनीयं तत्त्वमेतत् । / 24 / 12 / / प्रवृत्ति होय छे. अहीं पूर्वे बळवानपणे बंधायेला कर्मो रवाना थवा माटे उदयमां आवेला होय छे, नहि के कान्तादृष्टिमां रहेला योगी पुरुषोने बांधवा माटे. कान्तादृष्टिवाळा योगीनी अपूर्व आत्मजागृतिना बळे केवळ कर्मनिर्जरा थाय छे. आ रीते ते योगी कर्मने खपावी मोक्षे पहोंचे छे.(24/11-12) * भोगमां सुखसाधनतानी बुद्धि डूबाडे गाथार्थ :- भोगमां तत्त्वनी बुद्धिवाळो तो भवसागरनो पार पामतो नथी. मृगजळमां सत्य = =
Page #157
--------------------------------------------------------------------------
________________ 1652 * भोगे तत्त्वबुद्धिः विपाकदारुणा * द्वात्रिंशिका-24/14 भोगेति । भोगतत्त्वस्य तु = भोगं परमार्थतया पश्यतस्तु (पुनः) न भ्वोद्धिल्न्ग्घ्न्म्। मायोदकदृढाऽऽवेशः तथाविपर्यासात् तेन यातीह कः पथा यत्र मायायामुदकबुद्धिः । / 13 / / स तत्रैव भयोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोग्ज्म्बाल्मोहित्ः॥14॥ स इति । स = मायायामुदकदृढाऽऽवेशः तत्रैव पथि भयोद्विग्नः सन् यथा इत्युदाहरणोपन्यासार्थः तिष्ठत्यसंशयं = तिष्ठत्येव जलबुद्धिसमारोपात् । (तथा) मोक्षमार्गेऽपि हि ज्ञानादिलक्षणे भोगं = इन्द्रियाऽर्थसम्बन्धं परमार्थतया = सत्यतया संसारसारतया निजजन्मफलतया वा पश्यतः तु न भवोदधिलङ्घनं सम्भवति, तथाविपर्यासात् = सत्यत्व-स्वेष्टसुखसाधनत्व-पियूषत्वादिप्रकारकभ्रमतः तत्त्यागाऽसम्भवात् । यत्र पथि मायायां = मरुमरीचिकायां उदकबुद्धिः = सत्यजलप्रतीतिः तेन पथा इह लोके को मायोदकदृढाऽऽवेशः = मरुमरीचिकाविशेष्यकजलत्वप्रकारकदृढप्रतीतिमान् याति ? तदुक्तं योगसारप्राभृते - भोगांस्तत्त्वधिया पश्यन् नाऽभ्येति भवसागरम् । मायाम्भसो जानता सत्यं गम्यते तेन नाऽध्वना । / - (यो.सा.प्रा.9/23) इति । देहेन्द्रियाद्यभेदख्यातिविलसितमेतद् । यथोक्तं अध्यात्मसारे - मध्याह्न मृगतृष्णायां पयःपूरो यथेक्ष्यते । तथा संयोगजः सर्गो विवेकाऽख्यातिविप्लवे । / - (a.sA.18/29) इति पूर्वोक्तं(पृ.733) अत्राऽनुसन्धेयम् । / 24/13 / / ___भयोद्विग्नः = निमज्जन-वस्त्राऽऽर्दीभवनादिभयविषण्णः सन् मायायां = मरुमरीचिकायां उदकदृढाऽऽवेशः = सत्यजलत्वप्रकारकाभिनिवेशशाली तत्रैव पथि तिष्ठत्येव, जलबुद्धिसमारोपात् = सत्यजलबुद्धिसम्भ्रमात् । तदुक्तं योगसारप्राभृतेऽपि - स तिष्ठति भयोद्विग्नः यथा तत्रैव shngkitH। तथा निर्वृतिमार्गेऽपि जळनी दढ भ्रान्तिवाळो जगतमां कयो माणस ते मार्गे चालीने जाय ? (24/13) टीकार्थ :- भोगसुखने ज परमार्थरूपे-साररूपे जोतो माणस भवसागरनो पार पामतो नथी. कारण के तेने तेवा प्रकारनी गेरसमज थयेली छे. जेम के मृगजळमां सत्यजळनी भ्रान्ति थवाथी "सामे देखाय छे ते पाणी ज छे. तेमां जईश तो हुं डूबी ज जईश." आवा दढ आग्रहवाळो कयो माणस ते रस्तेथी चालीने जाय के जे रस्ते तेने मृगजळमां सत्यजलनी भ्रमणा ऊभी थई छे ? (24/13) विशेषार्थ - 11-12 नंबरनी गाथामां आ गाथानो भाव अमे जणावी गया छीए. माटे तेनुं पुनरावर्तन नथी 42ता. (24/17) गाथार्थ :- मृगजळमां सत्यजळनी भ्रमणावाळो माणस डूबी जवाना भयथी उद्विग्न थवाथी जेम निशंकपणे त्यां ज ऊभो रहे छे तेम भोगरूपी कादवथी मूढ बनेलो जीव मोक्षमार्गमां पण मो 4 2 छ, सारा तो नथी. (24/14) टीकार्थ :- मृगजळमां सत्य जळ तरीकेनो दढ अभिनिवेश करनार माणस डूबी जवाना भयथी जेम ते ज मार्गमां निःशंकपणे ऊभो ज रहे छे, आगळ वधतो नथी. कारण के तेने मृगजळमां सत्यजलनी ब्रान्त बुद्धि मगजमां चढी गई छे. तेम भोगना साधनरूप मृगजळतुल्य देहादिथी मोहित 1. हस्तप्रतौ मुद्रितप्रतौ च 'भवो...' इति पाठः । परं व्याख्यानुसारेण सन्दर्भानुसारेण च 'भयो..' इति पाठः शुद्धः । 2. मुद्रितप्रतौ '...दकसमावेश' इत्यशुद्धः पाठः । 3. मुद्रितप्रतौ 'भवो...' इत्यशुद्धः पाठः । हस्तादर्श 'भयो...' इति शुद्धः पाठः । 4. मुद्रितप्रतौ ....समावेशात्' इति पाठः ।
Page #158
--------------------------------------------------------------------------
________________ तत्त्वदृष्टिकार्योपदर्शनम् भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः । / 14 / / तिष्ठत्यसंशयं भोगजम्बालमोहितो धर्मशक्तिं न हन्त्यस्यां भोगशक्तिर्बलीयसीम् । हन्ति दीपापहो वायुर्ज्वलन्तं न दवानलम् । / 15 / / धर्मशक्तिमिति । अस्यां कान्तायां कर्माऽऽक्षिप्तत्वेन निर्बला भोगशक्तिः अनवरतस्वरसप्रवृत्तत्वेन बलीयसीं धर्मशक्तिं न हन्ति, = * = * भोग्मायाविमोहित्ः॥ - (यो.सा.प्रा. 9/24 ) इति । भोगसुखमोहितस्तत्रैव तिष्ठतीत्यर्थः । तदुक्तं अध्यात्मतत्त्वालोके - मरीचिकां वारितया विलोक्य मृगो यथा धावति भूरितृष्णः । भोगान् सुखत्वेन तथा विदित्वा धावन्त्यहो ! तान् प्रति देहभाजः । / - ( अ . तत्त्वा. 1 / 40 ) इति । ततश्चौघदृष्टित्यागेन पारमार्थिकतत्त्वदृष्टिपरतयैव भाव्यं मुमुक्षुणेत्युपदेशः प्रकृते लभ्यते । प्रकृते च ग्रामाऽऽरामादिमोहाय यद् दृष्टं बाह्यया दृशा । तत्त्वदृष्ट्या तदेवान्तर्नीतं वैराग्यसम्पदे । / बाह्यदृष्टेः सुधासारघटिता भाति सुन्दरी । तत्त्वदृष्टेस्तु सा साक्षाद् विण्मूत्रपिठरोदरी । / लावण्यलहरीपुण्यं वपुः पश्यति बाह्यदृक् । तत्त्वदृष्टिः श्व-काकानां भक्ष्यं कृमिकुलाऽऽकुलम् । / गजाऽधैर्भूपभवनं विस्मयाय बहिर्दृशः । तत्राऽश्वेभवनात्कोऽपि भेदस्तत्त्वदृशस्तु न ॥ 1653 - (ज्ञा.सा. 19/3-4-5-6 ) इति ज्ञानसारकारिका अनुसन्धेयाः । / 24/14 / / कान्तायां धर्मशक्तेर्बलवत्त्वमुपदर्शयति- 'धर्मशक्तिमिति । स्वरसतोऽत्यन्तमुपादेयत्वधियाऽनवरतं भोगशक्तिरुदीरिता स्यात्, स्यादेव तर्हि सा धर्मशक्तितो बलीयसी । परं कान्तायां नैवंविधा भोगशक्तिः सम्भवति । केवलं स्वप्रयत्नाऽनिवार्यकर्मोदयादेव भोगशक्तिरत्राऽवकाशमुपलभते । इत्थं कान्तायां प्राधान्यतः कर्माऽऽक्षिप्तत्वेन सा भोगशक्तिः धर्मशक्त्यपेक्षया निर्बला । धर्मशक्तिस्तु स्वरसतोऽत्यन्तमुपादेयत्वधियाऽनवरतमत्र विजृम्भमाणा भोगशक्तितो बलीयस्येव । अतः सा भोगशक्तिः बलीयसीं धर्मशक्तिं न हन्ति । थयेलो माणस पण ज्ञान-दर्शन-चारित्ररूप मोक्षमार्गमां निःशंकपणे ऊभो ज रही जाय छे, आगळ वघतो जटडी भय छे. जागण वघतो नथी. ( 24 / 14 ) विशेषार्थ :- अहीं 'मोक्षमार्गमां ऊभो रही जाय छे' आ वाक्यनो अर्थ मोक्षमार्ग सुधी ते पहोंची गयो तेम समजवानी जरूर नथी. परंतु मोक्षमार्ग तरफ ते आगळ वधतो नथी- आवो अर्थ समजवो.(24/14) * कान्ता दृष्टिमां भोगशक्ति निर्बळ बने गाथार्थ :- कान्ता दृष्टिमां भोगशक्ति बळवान एवी धर्मशक्तिने हणती नथी. खरेखर दीवाने बूझवनारो वायु सळगता दावानळने बूझवतो नथी. (24/15) टीकार्थ :- कान्ता दृष्टिमां रहेला योगी पुरुषनी भोगशक्ति अत्यंत निर्बळ बनी जाय छे. कारण के (योगी पुरुष भोगशक्ति प्रत्ये उदासीन बनेल होवाथी तेने बोलावतो नथी. भोगशक्तिनुं स्वागत करतो नथी.) कर्मना उदयथी ज खेंचाईने भोगशक्ति योगी पुरुष पासे आवे छे. तथा धर्मशक्तिनुं योगी पुरुष अंतःकरणथी सतत स्वागत करे छे. धर्मशक्तिनो ज निरंतर सादर उपयोग ते करे छे. माटे धर्मशक्ति कान्ता दृष्टिवाळा पुरुषनी खूब ज बळवान बने छे. ते कारणे भोगशक्ति बळवान 1. हस्तादर्श 'यसीं शध' इत्यशुद्धः पाठः ।
Page #159
--------------------------------------------------------------------------
________________ 1654 * स्त्रिया इव धर्मशक्तेः पुरुषायितत्वम् * द्वात्रिंशिका-24/15 विरोधिनोऽपि निर्बलस्याऽकिञ्चित्करत्वात् । अत्र दृष्टान्तमाह- दीपाऽपहो = दीपविनाशको वायुर्व्वलन्तं दवानलं न हन्ति । प्रत्युत बलीयसस्तस्य सहायतामेवाऽऽलम्बते । इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोग्यकर्मक्षये भोगशक्तिः सहायतामेवाऽऽलम्बते । ____ननु विपक्षवर्गाऽन्तर्गतस्य हि स्वरूपमेव सुदुर्लभं, प्रागेव कार्यकरणम् । न खलु दहनाऽन्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यकुरायोपकल्पते । अतोऽनादिकालतो प्रवृत्ता भोगशक्तिर्दहनस्थानीया बीजस्थानीयां धर्मशक्तिं हन्यादेवेति चेत् ? अत्रोच्यते, विरोधिनोऽपि = धर्मशक्तिविरोधिनोऽपि भोगसामर्थ्यस्य निर्बलस्य अकिञ्चित्करत्वात् = विरोध-विघातादिकारित्वविरहात् । यथा सुरतविशेषे पुरुषस्य स्त्रीधर्माऽनुकारित्वं स्त्रियाश्च पुरुषायितं सम्पद्यते तथैव कान्तायां धर्मशक्तेरनलस्थानीयत्वं अनादिकालप्रवृत्तत्वेऽपि भोगशक्तेश्च बीजस्थानीयत्वमुपसम्पद्यत एवेति क्षीयमाणा भोगशक्तिर्न भोगान्तराऽऽक्षेपकसंस्काराऽङ्कुरायोपकल्पतेऽत्र । यदुक्तं उपदेशपदे - परिसुद्धाऽऽणाजोगा पाएणं आयचित्तजुत्ताणं । ऐरोदं पि हु कम्मं ण फलै तहभावओ चेव । / 6 (उप.प.323) इति । प्रत्युत बलीयस्या धर्मशक्तेः परिशुद्धाज्ञायोगरूपाया अवश्यभोग्यकर्मक्षये = भोगैकनिवर्तनीयकर्मोच्छेदे भोगशक्तिः सहायतामेव आलम्बते । इत्थञ्च - उत्पद्यमाना रागाद्या विवेकज्ञानवह्निना । यदा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् ? / / ( (वरा.3/24) इति वराहोपनिषदुक्तिरप्यत्र लब्धावकाशाऽवसेया । तथापि भोगप्रवृत्ते निर्जराकाङ्क्षिणि तस्मिन् सदोषत्वकल्पनमज्ञानविलसितमेव । तदुक्तं कादम्बर्यां अपि - न ह्यतः परमपरं कष्टतरं किञ्चिदपि पीडाकरणं यद् गुणेषु वर्तमानो दोषेषु सम्भाव्यते - (काद्.पृ.492)| न च सर्वविरतिनियतसदनुष्ठानविरहादत्र कथं धर्मशक्तेः बलीयस्त्वम् ? इति शङ्कनीयम्, असङ्गसाक्षिभावोपधायकतत्त्वज्ञानादिसाचिव्येनाऽत्र धर्मशक्तेः बलीयस्त्वात् । न हि स्वल्पस्याऽपि वज्ररत्नस्य महापरिमाणकाचशकलवृन्दाद् महार्घत्वे कोऽपि विज्ञो विप्रतिपद्यते । प्रकृते च - जं जह मोल्लं रयणं तं जाणति रयणवाणिओ निउन्नो। थोवं तु महल्लस्स वि कासति अप्पस्स वि बहुं तु । / अधवा कायमणिस्स उ सुमहल्लस्स वि उ कागिणीमोल्लं । वैरस्स उ अप्पस्स वि मोल्लं होती सतसहस्सं । / 6 (व्य.सू.भा. 10/215-216) इति व्यवहारसूत्रभाष्यगाथे अपि निपुणधियाऽत्र योज्ये । ततश्च स्पर्शज्ञानमाहात्म्येन तथाविधरागाद्युपनायकक्लिष्टकर्मनाशकतया तादृशप्रवृत्तेरपि तदानीं परमार्थतः कर्तव्यतैव, तदुक्तं मरणसमाधिप्रकीर्णके महाप्रत्याख्यानप्रकीर्णके च - जेण विरागो जायै, तं तं सव्वायरेण करणिज्जं 6 (म.स. 296, महाप्र.106) इति । तादृशप्रवृत्तावपि विरक्ततया न कर्मलेपसम्भवः । तदुक्तं उत्तराध्ययनसूत्रे - भावे विरत्तो मणुओ विसोगो एएण दुक्खोहपरंपरेण । न लिप्पई भवमझे वि एवी धर्मशक्तिने हणती नथी. भोगशक्ति धर्मशक्तिनी विरोधी होवा छतां पण धर्मशक्ति करतां नबळी पडी गयेली छे. तेथी ते भोगशक्ति धर्मशक्तिनुं कशुं बगाडी शकती नथी. प्रस्तुतमां उदाहरणने देखाडता शास्त्रकार परमर्षि कहे छे के वायु दीवाने बूझवी नांखे छे. आ अपेक्षाए अग्निनो तेने विरोधी गणी शकाय. पण ते वायु सळगता भयंकर दावानळने बूझवी शकतो नथी. पण ऊलटुं बळवान एवा दावानळने सळगवामां पवन सहाय ज करे छे. आ ज रीते प्रस्तुतमां अवश्य भोगववा पडे तेवा कर्मोने खपाववामां भोगशक्ति पण बळवान एवी धर्मशक्तिने सहाय ja kare che.
Page #160
--------------------------------------------------------------------------
________________ * भोगानुपधानेऽवश्यभोग्यकर्मक्षयाऽयोगः * 1655 न तु निर्बलत्वेन तां विरुणद्धीति । / सन्तो जलेण वा पोक्खरिणीपलासं । / 6 (उत्त.32/99) इति । युक्तञ्चैतत् । न हि मालतीकुसुममकरन्दरसाऽऽस्वादलीनस्य भ्रमरस्य करीरवनगोचरा स्वारसिकी स्पृहा सम्पद्यते । एतेन भोगशक्त्यनलगतं योगकाष्ठं भस्मसाद् भवतीति कल्पनाऽपीह निरस्ता । न ह्युदकार्दै चिरकालत उदकपरिभावितमुदकगतञ्च काष्ठं दहनेन ज्वालयितुं शक्यते कात्न्येन । इत्थञ्च सर्वत्र सदैव प्रायशः श्रुतभावावबोधनियन्त्रिततया तथाविधेन्द्रियप्रवृत्तेरपि गुणोत्पादकत्वं तु मरणसमाधिप्रकीर्णके - हुति गुणकारकाई सुयरज्जूहिं धणियं नियमियाइं । नियगाणि इंदियाइं (म.स.623) इत्यादिना प्रसिद्धमेव । तदुक्तं महाभारते अपि - कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते - (म.भा.शांतिपर्व 240/7) इति । यद्वा - अन्ने खलु कामभोगा, अन्नो अहमंसि (sR.k.2।1।13) इति प्रागुक्त (पृ.1648) सूत्रकृताङ्गसूत्रतात्पर्यगोचरसदभिनिवेशशालिनं कान्ताऽवस्थितं प्रति परिणामसुन्दरत्वेन तदानीं तादृशप्रवृत्तेः गुणरूपता - जो उ गुणो दोसकरो ण सो गुणो दोसमेव तं जान्ने। अगुणो वि होति उ गुणो विणिच्छओ सुंदरो जस्स । / 6 (नि.भा.5877/बृ.क.भा.4052) इति निशीथभाष्य-बृहत्कल्पभाष्यवचनादेव सिद्धा। तदुक्तं अध्यात्मसारे अपि - यस्मिन्निषेव्यमाणेऽपि यस्याऽशुद्धिः कदाचन । तेनैव तस्य शुद्धिः स्यात् कदाचिदिति हि श्रुतिः । / - (a.sA.5/23) इति । यदपि अध्यात्मगीतायां - अल्पं कर्म प्रबध्नाति करोति बहुनिर्जराम् । भुञ्जन् हि सर्वभोगान् स ज्ञानी याति शिवं रयात् । / कर्मणो निर्जरा बह्वी स्वल्पबन्धोऽस्ति देहिनाम् । ज्ञानिनां हि गृहवासवर्तितीर्थङ्करादिवत् । / 6 (अध्या.गी.167,185) इत्युक्तं तदपीह कान्तायां दृष्टौ योज्यम् । युक्तञ्चैतद्, यतो भोगशक्त्या भोगाऽनुपधाने अवश्यभोग्यकर्मक्षयोऽपि नैव स्यात् । न हि घटानुत्पादे घटध्वंसः सम्भवति, प्रतियोगिनोऽपि स्वध्वंसं प्रति कारणत्वात् । अतो निर्बलत्वेन भोगशक्तिः भोगैकनिवर्तनीयकर्मोच्छेदप्रवणां तां = बलीयसी धर्मशक्तिं न तु = नैव विरुणद्धि = भोगान्तरोपनायकसंस्काराऽऽधानलक्षणं विरोधमुपदधाति । ततश्च मिथ्यात्वाऽनन्तानुबन्धिकषायक्षयोपशमजनितभावाऽऽरोग्यमास्वादयन् मुक्त्यनुष्ठानस्य सुकरत्वमुपादेयत्वञ्च चिन्तयन् संसारव्याध्यौषधभूते तीव्राऽऽदरोपहितसदनुष्ठाने यथाशक्ति प्रवर्तमानः चारित्रमासादयति स्थिराशयः सन् । तदुक्तं शास्त्रवार्तासमुच्चये - सति चास्मिन्नसौ धन्यः सम्यग्दर्शनसंयुतः । तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ । / स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा । सम्यक्शास्त्राऽनुसारेण रूपं नष्टाऽक्षिरोगवत् । / तद् दृष्ट्वा चिन्तयत्येवं प्रशान्तेनाऽन्तरात्मना । भावगर्भ यथाभावं परं संवेगमाश्रितः । / जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतः । क्लेशाय केवलं पुंसामहो ! भीमो महोदधिः । / सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः । भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा । / हेतुर्भवस्य हिंसाऽऽदिर्दु:खाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसादिआबाधाविनिवृत्तितः । / बुद्ध्वैवं भवनैर्गुण्यं मुक्तेश्च गुणरूपताम् । तदर्थं चेष्टते नित्यं विशुद्धात्मा यथागमम् । / पण निर्बळ होवाना कारणे ते भोगशक्ति धर्मशक्तिने खतम करी शकती नथी.
Page #161
--------------------------------------------------------------------------
________________ * स्थिरा-कान्तादृष्ट्योः भेदसाधनम् * द्वात्रिंशिका-24/15 यद्यपि स्थिरायामपि ज्ञानाऽपेक्षया भोगानामकिञ्चित्करत्वमेव, तथापि तदा(दं)शे प्रमादसहकारित्वमपि तेषाम् । दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ । मुक्तौ दृढाऽनुरागत्वात्कामीव वनितान्तरे । / उपादेयविशेषस्य न यत्सम्यक्प्रसाधनम् । दुनोति चेतोऽनुष्ठानं तद्भावप्रतिबन्धतः । / ततश्च दुष्करं तन्न सम्यगालोच्यते यदा । अतोऽन्यद् दुष्करं न्यायाद्धेयवस्तुप्रसाधकम् । / व्याधिग्रस्तो यथाऽऽरोग्यलेशमास्वादयन् बुधः । कष्टेऽप्युपक्रमे धीरः सम्यक्प्रीत्या प्रवर्तते । / संसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः । शमाऽऽरोग्यलवं प्राप्य भावतस्तदुपक्रमे । / प्रवर्तमान एवं च यथाशक्ति स्थिराशयः । शुद्धं चारित्रमासाद्य केवलं लभते क्रमात् । / 6 (शा.वा. 9/8-20) इति । इदञ्चाऽत्र यथासम्भवं योज्यमागममर्मवेदिभिः । यद्यपि स्थिरायामपि दृष्टौ ज्ञानाऽपेक्षया = देहेन्द्रियादिविवेकज्ञानाऽपेक्षया भोगानां = इन्द्रियाऽर्थसम्बन्धानां अतितप्ताऽयःकटाहगतकतिपयजलबिन्दूनामिव अकिञ्चित्करत्वमेव = विवेकज्ञानकार्याधिककार्याऽकारित्वमेव, विवेकज्ञानप्रभावेन शुद्धचैतन्यांशे स्वतादात्म्याऽनुभवात् । न हि ग्रन्थिभेदोत्तरभेदविज्ञानमाहात्म्येन शुद्धचैतन्यांशे स्वास्तित्वाऽनुभवे सति सोपाधिकधर्मेष्वेकत्वबुद्धिः सम्भवति । इदमेवाभिप्रेत्य धर्मपरीक्षावृत्तौ - स्वाभाविकधर्मज्ञानसामग्र्या औपाधिकधर्मज्ञानमात्रं प्रति प्रतिबन्धकत्वात् + (ध.प.वृ. 98 वृत्ति) इत्युक्तं तथापि तदंशे = sukhA'nubhavAM'ze तेषां भोगानां प्रमादसहकारित्वमपि = अभिष्व गादिसहकारित्वमपि सम्भवतीति स्थिरायां भोगशक्तिः कथञ्चिद् धर्मशक्तिं विरुणद्धि अपि । कान्तायां तु दृष्टौ धारणया = शुद्धचैतन्यस्वभावगोचराऽन्तःकरणस्थिरीकरणलक्षणया षष्ठयोगाङ्गात्मिका ज्ञानोत्कर्षात् = विवेकज्ञानप्रकर्षात् हेतोः तेषां भोगानां न तथात्वमपि = नैव अभिष्वङ्गादिसहकारित्वं सम्भवति । अत एव न तन्निमित्तः कर्मबन्धः कान्तायां सम्भवति । तदुक्तं अध्यात्मसारे - धर्मशक्तिं न हन्त्यत्र भोगयोगो बलीयसीम् । हन्ति दीपाऽपहो वायुर्व्वलन्तं न दवानलम् । / बध्यते बाढमासक्तो यथा श्लेष्मणि मक्षिका । शुष्कगोलवदश्लिष्टो विषयेभ्यो न बध्यते । / 6 (a.sA.5/20,21) इति । किञ्च स्थिरायां प्रागुक्तरीत्या (द्वा.द्वा.24/7 भाग-6 पृ.1638) भोगाऽसारताविभावनेन भोगेच्छाविरतिर्जायते कान्तायां तु स्पष्टतराऽऽत्मतत्त्वसंवेदनप्राबल्येन सोपजायत इत्यप्यनयोर्भेदोऽनाविल एव । स्थिरामधिकृत्य - यथा यथा न रोचन्ते विषयाः सुलभा अपि । तथा तथा समायाति संवित्तौ तत्त्वमुत्तमम् । / (इष्टो.38) इति इष्टोपदेशवचनं शुद्धव्यवहारनयाभिप्रायेण सङ्गच्छते । कान्तामधिकृत्य तु - यथा यथा समायाति संवित्तौ तत्त्वमुत्तमम् । तथा तथा न रोचन्ते विषयाः सुलभा अपि । / 6 (इष्टो.37) इति इष्टोपदेशवचनं शुद्धनिश्चयनयाभिप्रायेणोपपद्यते । - शुद्धैव ज्ञानधारा स्यात् सम्यक्त्वप्राप्त्यनन्तरम् + (a.sA.18/150) इति अध्यात्म ज स्थिर अने कना दष्टिनो तफावत छे यद्य. / स्थिर दृष्टिमा 59 शाननी हटिस भोगसुषो is aut sht। नथी. तेम छतां सुखानुभवना अंशमां भोगसुखो प्रमादना सहकारी पण bane che.
Page #162
--------------------------------------------------------------------------
________________ * चारित्रविरोधिपरिणामविरहेऽपि चारित्राऽलाभः * कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषाम् । 'गृहिणामप्येवंविधदशायामुपचारतो यतिभाव एव । चारित्रमोहोदयमात्रात्केवलं न संयमस्थानलाभः । न तु तद्विरोधिपरिणामलेशतोऽपीत्याचार्याणामाशयः । / 15 / / सारवचनात् स्थिरायां ज्ञानधारायाः शुद्धत्वमेव । न च व्युत्थानदशायामुपयोगाऽशुद्धत्वमपि सम्भवतीति प्रणिधान-लब्धि-शक्ति-क्षयोपशमाद्यव्यक्तरूपेणैव शुद्धत्वं ज्ञानज्ञारयाः स्यादिति शङ्कनीयम्, तथा सति 'शुद्धैव संस्कारधारा स्यादिति वक्तव्यताऽऽपत्तेः । एतेन भोगप्रवृत्तिकाले उपयोगाऽशुद्धत्वेऽपि ततः पूर्वं पश्चाद्वा वैराग्यपश्चात्तापादिभावेन ज्ञानधारायाः शुद्धत्वमिति निरस्तम्, 'मधुरं किम्पाकफलं dAruNApAyakArI'tivat 'सर्वाङ्गीणाह्लादजनका इमे भोगाः पर्यन्तदारुणा' इति संवेदनस्य सम्भवेन भोगप्रवृत्तिकालेऽपि ज्ञानधारायाः शुद्धत्वोपपत्तेः । इत्थमेव सम्यग्दृशो विशुद्धत्वं सर्वास्वपि दशास्वतः - (a.sA. 18/151 ) इति अध्यात्मसारवचनोपपत्तेः । यद्वाऽस्तु सम्यग्दृशः हेयोपादेयगोचरसंवेदनधारायाः शुद्धत्वेऽपि भोगप्रवृत्तौ कदाचित् संविज्ञानधाराया अशुद्धत्वमपि स्यात् । न चोपयोगस्य विज्ञानलक्षणतयैकविधत्वात् ज्ञानधारायाः शुद्धत्वे संविज्ञानधाराया अपि शुद्धत्वमेव, तयोरैक्यादिति वाच्यम्, संवेदनात्मकोपयोगे विज्ञानलक्षणोपयोगभिन्नत्वस्य शास्त्रसिद्धत्वात् । तदुक्तं सिद्धसेनगणिभिः तत्त्वार्थटीकायां - उपयोगस्तु द्विविधा चेतना ( 1 ) संविज्ञानलक्षणा (2) अनुभवनलक्षणा च - (त.सू.2 / 20 / वृत्ति पृष्ठ-168) इति । संविज्ञानं वस्तुनो बहिरङ्गस्वरूपगोचरं, अनुभवनं तु वस्तुनोऽन्तरङ्गस्वरूपगोचरमित्यनयोर्महान् भेदो वर्तते । भोगादिप्रवृत्तावपि 'इदमतात्त्विकमुपाधिरूपमुपाधिजनितमुपाधिजनकमाभासिकमेव सुखमि ति प्रणिधानगर्भस्य हेयोपादेयगोचरस्य संवेदनस्य तु शुद्धत्वमेव । स्थिरायामार्त्तध्यान- कृष्णलेश्यादिपारवश्येन 'कमनीयामेनां कन्यां बलादुपभोक्ष्ये, तं च हनिष्यामीत्यादिरूपायाः संविज्ञानधारायाः अशुद्धत्वमप्यनपलपनीयं सत्यक्याद्युदाहरणतः । कान्तायां तु संविज्ञानधारायाः अपि शुद्धप्रायत्वम्, भोगाऽनाक्षेपकशुद्धचैतन्यसंवेदनाऽऽक्षेपकचित्तोत्कर्षात् । अत एव स्थिरापेक्षया कान्तायां वैराग्यस्याप्युत्कर्षोऽप्रत्याख्येयः । एतेन न दोषदर्शनाच्छुद्धं वैराग्यं विषयाऽऽत्मसु । मृदुप्रवृत्त्युपायोऽयं तत्त्वज्ञानं परं हितम् । / - (सि.द्वा.द्वा.10/11) इति सिद्धसेनदिवाकरकृतद्वात्रिंशिकावचनमपि व्याख्यातम् । अविमणे वीरे, तम्हा वीरे न रज्जइ - ( आचा. 1 / 2 / 6 ) इति आचाराङ्गसूत्रोक्तिरपि गम्भीरधियाऽत्र योजनीया नानानयाऽभिप्रायकुशलैः । 1657 गृहिणामपि = चतुर्थ-पञ्चमगुणस्थानकाऽवस्थितानामपि एवंविधदशायां = कान्तायां दृष्टौ भोगशक्तेः भोगैकनाश्यकर्मक्षयसहायकत्वाऽवस्थायां उपचारतो = 'वर्तमानसमीपे वर्तमानवद्वा' इत्यादिन्यायबलोत्थोपचारमा ज्यारे कान्ता दृष्टिमां तो धारणा बळवान होवाथी सम्यक् ज्ञाननो उत्कर्ष थवाथी सुखानुभवना अंशमां भोगसुखो प्रमादना सहकारी बनता नथी. गृहस्थने पण आवी कान्तादृष्टिनी निर्मळ ऊच्च दशामां औपचारिक रीते साधुपणुं ज होय छे. मात्र चारित्रमोहनीय कर्मना विपाकोदयना लीधे संयमस्थाननो तेमने लाभ नथी थयो होतो- आटलो ज फरक होय छे. परंतु चारित्रना विरोधी परिणामनो तो एक अंश पण तेमनामां नथी होतो के जेना लीधे ते कान्तादृष्टिवाळा गृहस्थोने संसारमां रहेवुं पडे आ प्रमाणे श्रीहरिभद्रसूरिजी महाराजनो आशय होय तेम ग्रंथकार महोपाध्यायजी महाराज जणावे छे. (24/15) 1. मुद्रितप्रतौ 'गृहिणी' इति पाठः । -
Page #163
--------------------------------------------------------------------------
________________ 1658 * अनुत्तरसुराणां कान्ता दृष्टि: * द्वात्रिंशिका-24/15 श्रित्य यतिभावः = साधुकल्पत्वं एव, संसारस्थतीर्थकरादिवत् । देहाऽऽत्मविवेकज्ञानगर्भवैराग्यप्रकर्षे सत्यपि चारित्रमोहोदयमात्रात् = चारित्रधर्मान्तरायोदयमात्रात् केवलं न संयमस्थानलाभः, न तु तद्विरोधिपरिणामलेशतोऽपि = संयमाऽध्यवसायविघटकपरिणामलवमप्याश्रित्य । एतेन - गोयमा ! जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे कडे भवति से णं असोच्चा केवलिस्स वा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलीउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियौवासगस्स वा तप्पक्खियौवासियाए वा केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा । जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवति से णं असोच्चा केवलिस्स वा जाव मुंडे भवित्ता अगाराओ अणगारियं णो पव्वएज्जा - (व्या.प्र्.9।4।365) इति भगवतीसूत्रवचनप्रबन्धोऽपि व्याख्यातः । धम्मंतराइयाणंति अन्तरायः = विघ्नः सोऽस्ति येषु तानि अन्त्रायिकान्नि। धर्मस्य चारित्रप्रतिपत्तिलक्षणस्याऽन्तरायिकाणि = धर्मान्तरायिकाणि, तेषां = वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः" (bh.सू.9।4।365 वृत्ति) इति तद्वृत्तौ अभयदेवसूरयः । ततश्च प्रकृते कान्तायामवस्थितानां अन्तःकरणं तु - ता कैया तं सुदिणं सा सुतिही तं भवे सुनक्खत्तं? / जंमि सुगुरुपरतंतो चरणभरधुरं धरिस्समहं । / (द.शु.113) इत्येवं दर्शनशुद्धिप्रकरणदर्शितभावनाभावितमेवाऽऽस्ते । तदुक्तं पञ्चलिङ्गिप्रकरणे अपि सम्यग्दृष्टिभावनाप्रदर्शनावसरे - कैया होही सो वासरुत्ति गीयत्थगुरुसमीवंमि । सव्वविरयं पव्वज्जिय विहरिस्सामि अहं जम्मि । / - (पं.लि.25) इति । तदुक्तं साक्षेपपरिहारं अध्यात्मसारे - चतुर्थेऽपि गुणस्थाने नन्वेवं तत् प्रसज्यते । युक्तं खलु प्रमातॄणां भवनैर्गुण्यदर्शनम् । / सत्यं चारित्रमोहस्य महिमा कोऽप्ययं खलु । यदन्यहेतुयोगेऽपि फलाऽयोगोऽत्र दृश्यते । / दशाविशेषे तत्राऽपि न चेदं नाऽस्ति सर्वथा । स्वव्यापारहृतासङ्गं - (a.sA.5/10-11-12) इति । प्रकृतिरेव तेषां शीतला पानीयवत् केवलं धूमध्वजस्थानीयक्लिष्टकर्मोदयमात्रादुपजायमाना भोगप्रवृत्तिः क्वाचित्की कादाचित्की औष्ण्यस्थानीया झटिति पुनर्निवर्तत एव । एतेन - उष्णत्वमग्न्यातपसंप्रयोगाच्छइत्यं हि यत्सा प्रकृतिर्जलस्य (रघु.5/54) इति रघुवंशवचनमपि व्याख्यातम् । वीतरागस्तोत्रेऽपि - यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदाऽपि ते । / 6 (वी.स्तो.12/4) इत्युक्तमिति प्रागुक्तं(पृ.40) स्मर्तव्यम् । साधिकषट्षष्टिसागरोपमस्थितिकावधिज्ञानवतामन्येषां वा तथाविधवैराग्यशालिनां गर्भावस्थायामपि न वैराग्यव्याहतिः, किं पुनः तदुत्तरम्? तदुक्तं अध्यात्मसारे - अत एव महापुण्यविपाकोपहितश्रियाम् । गर्भादारभ्य वैराग्यं नोत्तमानां विहन्यते । / - (a.sA.5/26) इति । अनुत्तरसुराणामपि कान्ता दृष्टिरेव सम्भवति । केवलं ते - आत्मानं सततं ज्ञात्वा कालं नय महामते ! / प्रारब्धमखिलं भुञ्जन् नोद्वेगं कर्तुमर्हसि । / उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति । (ना.बि.21/22) इति नादबिन्दूपनिषदादिदर्शितरीत्या कालमेव यापयन्तीत्यादिकं यथातन्त्रमत्रोहनीयम् । एतेन 'सम्मत्तदंसी न करेइ पावं' (आचा.10/3/2) इति पूर्वोक्तं(पृ.967) आचाराङ्गवचनं, 'जं विशेषार्थ:-पाणी स्वभावथी शीतळ होय छे. पण चूला उपर गरम करवामां आवे तो गरमी पकडे छे. पण चूलानी नीचे उतारवामां आवे के उष्णता घटती जाय छे. पाणी फरीथी ठंडु थाय छे. तेम कान्ता दष्टिमां रहेला योगी स्वभावथी तृप्त
Page #164
--------------------------------------------------------------------------
________________ * दर्शनान्तरेऽपि सम्यग्दर्शनात् क्षिप्रं मुक्तिः 1659 मीमांसा दीपिका चाऽस्यां मोहध्वान्तविनाशिनी । तत्त्वाऽऽलोकेन तेन स्यान्न कदाप्यसमञ्जसम् । / 16 ॥ मीमांसेति । मीमांसा सद्विचारणा दीपिका चाऽस्यां कान्तायां मोहध्वान्तविनाशिनी = अज्ञानतिमिराऽपहारिणी तत्त्वाऽऽलोकेन परमार्थप्रकाशेन । तेन कारणेन न कदाप्यसमञ्जसं स्यात् । अज्ञाननिमित्तको हि तद्भाव इति । / 16 / / = कुणदि सम्मदिट्ठी तं सव्वं णिज्जरणिमित्तं ' ( स.सा. 193) इति पूर्वोक्तं ( भा. 4 पृ.966) समयसारवचनं, 'अध्यात्मज्ञानतो ज्ञानी प्रारब्धकर्मशक्तितः । कामभोगे ह्यनासक्तो भोगभोक्ता न बध्यते । / ' ( a.gI. 188) इति अध्यात्मगीतावचनं, 'प्रारब्धकर्मप्राबल्यात् भोगेष्विच्छा भवेद्यदि । क्लिश्यन्नेव तदाऽप्येष भुङ्क्ते विष्टिगृहीतवत् । / (पं.द. 7/143) इति पञ्चदशीवचनं, 'सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते' (म. स्मृ. 6/74) इति मनुस्मृतिवचनं, 'सम्यग्दर्शनात् क्षिप्रं मोक्षो भवति' (भ.गी.भा.4/39) इति शङ्कराचार्यकृतभगवद्गीताभाष्यवचनं च पूर्वोक्तं (पृ. 967) व्याख्यातम् कान्तामधिकृत्य तदुपपत्तेः इति आचार्याणां श्रीहरिभद्रसूरीणां आशयः प्रतिभात्यस्माकमिति श्रीमहोपाध्यायकथनम् । / 24/15 / / कान्तायां गुणलाभमाह- 'मीमांसा' इति । कान्तायां दृष्टौ सद्विचारणा = तत्त्वबोधाऽनन्तरभाविनी देहेन्द्रियादिभिन्नाऽऽत्मतत्त्वविचारणा दीपिका समुपलभ्यते या परमार्थप्रकाशेन पारमार्थिकाऽऽत्मतत्त्वप्रकाशेन अज्ञानतिमिराऽपहारिणी देहाध्यास-रागाध्यासादिलक्षणविपर्यय-संवरादिसंशय-शुद्धनयगम्याऽबन्धात्मतत्त्वगोचराऽनध्यवसायस्वरूपतमस्त्रितयोच्छेदिनी सम्पद्यते । तेन कारणेन न = नैव कदापि असमञ्जसं = प्रमादगर्भदेहाध्यासादिप्रयुक्तकर्मबन्धादिलक्षणं स्यात्, अज्ञाननिमित्तकः = देहाद्यभेदभ्रमादिजन्यो हि तद्भावः निरुक्ताऽसमञ्जससद्भाव इति । अत एव नित्यं हितोदयोऽत्र । तदुक्तं योगदृष्टिसमुच्चये मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात् सदैव हि हितोदयः । / - (यो दृ.स. 169) इति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि मीमांसना दीपिकया समाना mohaa'ndhkaarksshoya छे, शीतळ होय छे. केवळ बळवान कर्मरूपी अग्निना कारणे क्यारेक क्यांक थोडीक भोगसुखादि प्रवृत्ति होय छे. तेनुं पण जोर घटतुं जतुं होय छे. स्वरसथी-स्वेच्छाथी कान्ता दृष्टिवाळा योगी भोगसुखमां प्रवर्तता नथी. माटे भोगशक्ति क्षीण थयेली होय छे. कान्ता दृष्टिमां रहेला योगीओ जो गृहस्थ होय, संसारी होय तो तेमां मात्र चारित्रना अंतरायनो उदय भाग भजवतो होय छे. पण संसारनुं - भोगसुखनुं आकर्षण तेमने आंशिक पण नथी होतुं. संसारमां रहेवाछतां साधु जेवुं ज प्रायः तेमनुं जीवन होय छे. तेओ जप-पौषध-सामायिक-कायोत्सर्गसाधना वगेरेमां सतत जोडायेला रहे छे. प्रतिमा धारण करनार कामदेव श्रावक, शतक श्रावक वगेरे आना उदाहरण रूपे समजी शकाय. आवा योगीओ जीवननिर्वाह माटे जे कांई अर्थ-कामपुरुषार्थ करे के भोजन-शयनादि प्रवृत्ति करे ते निर्जरा माटे ज थती होयछे. (24/15) गाथार्थ H- कान्ता दृष्टिमां मीमांसारूपी दीवडी मोहनुं अंधारुं खतम करे छे. तेथी तत्त्व प्रकाशना कारणे क्यारेय पण असमंजसपणुं -अविचारितपणुं अहीं थतुं नथी. (24/16) = = = - = = टीकार्थ :- कान्ता दृष्टिमां सद्विचारणा-तत्त्वमीमांसा स्वरूप दीवडी एवी तेजस्वी होय छे के ते अज्ञानस्वरूप अंधकारनो उच्छेद करे छे. तत्त्वमीमांसाथी पारमार्थिक तत्त्वनो-शुद्ध आत्मतत्त्वनो प्रकाश थवाना कारणे क्यारेय पण अविचारितपणुं-मूढता आवी ज न शके. केम के असमंजसपणुं "अविचारितपणुंअनुचितपणुं अज्ञानना कारणे ज उत्पन्न थाय छे. तथा कान्ता दृष्टिमां तो तत्त्वज्ञाननो प्रकाश-झळहळतो होय छे. माटे असमंजसपणाने अहीं अवकाश ज नथी. (24/16)
Page #165
--------------------------------------------------------------------------
________________ 1660 असंसक्तिभूमिकासमवतारः द्वात्रिंशिका -24/16 पणेऽत्र भाति । तत्त्वप्रकाशे च महोज्ज्वलत्वेऽसमञ्जसस्याऽपि कुतः प्रचारः ? / / - (a.ta. 3/ 126) इति । प्रकृते - उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम् - (मैत्रे. 2 /21) इति मैत्रेय्युपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । तादृशमीमांसाप्रभावादेवेन्द्रियवञ्चनादिद्वारा वैराग्यमत्र परिपक्वतामुपैति । तदुक्तं अध्यात्मसारे - * वञ्चनं करणानां तद् विरक्तः कर्तुमर्हति । सद्भावविनियोगेन सदा स्वान्यविभागवित् । / प्रवृत्तेर्वा निवृत्तेर्वा न सङ्कल्पो न च श्रमः । विकारो हीयतेऽक्षाणामिति वैराग्यमद्भुतम् । / दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयो । योगिनो नैव बाधायै ज्ञानिनो लोकवर्तिनः । / इयञ्च योगमायेति प्रकटं गीयते परैः । लोकाऽनुग्रहहेतुत्वान्नास्यामपि च दूषणम् - (a.sA. 5/31-34 ) इति । 'अस्यां कान्तायाम्' / शिष्टं स्पष्टम् । केवलं कर्मपारवश्येन भोगजम्बालप्रवृत्तोऽपीह तीव्रसंवेगपरायणतयेन्द्रियवञ्चन-संवर-निर्जराऽऽत्मविशुद्धयादिकं कान्तायामवस्थितः साधयतीति महान् चमत्कार आयतौ भोगा' संसर्गफलतयाऽवसेयः । अत एव पूर्वं (द्वा.द्वा.20/27 भाग - 5 पृ. 1401 ) संन्यासगीतासंवादेनोद्दिष्टां सप्तविधकर्मयोगाऽन्तर्गतां शुभेच्छाविचारणातनुमानसी-सत्त्वापत्त्युत्तरकालीनां दशाचतुष्टयाऽभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्ताऽसंसक्तिनामिका । / - ( वरा. 4 /7, रा.गी. 7 / 9) इत्येवं वराहोपनिषद् - रामगीताव्यावर्णितस्वरूपां पञ्चमीं असंसक्तिनाम्नीं कर्मयोगभूमिकामारोहति कान्तायामवस्थितो योगीति दृढतरमवधेयम् । इयमेवाष्संसक्त्याख्या दशा महोपनिषदि ( महो. 5 / 31) ज्ञानयोगभूमिकारूपेणोपदर्शितेति साऽपीह समवतारिताष्वसेया बहुश्रुतैः । = भोगतृष्णाप्रविलयेनाऽऽत्मानन्दोऽत्र घनीभवति येन बाह्ये जगति प्रवृत्तोऽपि परमार्थतः सुषुप्त एवाऽवसेयः कान्तायामवस्थितो योगी । एतेन आनन्दैकघनाऽऽकारा सुषुप्ताऽऽख्या तु पञ्चमी - (अन्न.5/88) इति अन्नपूर्णोपनिषदुपदर्शिता पञ्चमी भूमिकाऽत्राऽवतारिता द्रष्टव्या । कान्तायां विज्ञानधाराया विशुद्धतरत्वाद् आनन्दधाराया घनीभूतत्वाद्, आंशिकस्याऽपि भवभयस्योन्मूलितत्वाच्च जीवन्मुक्तदशाभास्करस्योदयोऽकृत्रिमः समुपतिष्ठते । एतेन शुद्धसंविन्मयाऽऽनन्दरूपा भवति पञ्चमी । अर्धसुप्तप्रबुद्धाऽऽभो जीवन्मुक्तोऽत्र तिष्ठति । / - ( अन्न 5 / 83 ) इति अन्नपूर्णोपनिषद्वचनमपि व्याख्यातम्, तत्प्रदर्शिता च पञ्चमी भूमिकाऽत्र समवतारिता समर्थिता च द्रष्टव्या । अस्यां च अवस्थितो योगी पूर्वकालाभ्यासवशेन अनुरज्यतेतरामध्यात्मशास्त्रेषु, मीमांसते सदन्वयव्यतिरेकाभ्यां यथानयं, सस्पृहं चिन्तयति तानि यथावस्थितनिश्चयवृत्त्या, प्रयुङ्क्ते स्वगोचरे, विचारयति कर्मसिद्धान्तं, समालम्बते द्रव्यापदादिषु धैर्यं, न अध्युपपद्यते शरीरसत्कारादिषु न सेवतेऽनुचितग्रामधर्मान्, न क्रीडति विचित्रक्रीडाभिः, न प्रार्थयति विषयसौख्यम्, इन्द्रियश्रिया युक्तोऽपि न गृह्यते मदेन, न मुच्यते आर्जवतया, गच्छति सर्वत्र भावसारं संवेगं, कुचेष्टाप्रवृत्तविषयाऽऽसक्तकामिजनदर्शने " अहो ! अपूर्वं किमपि मोहसामर्थ्यं, अहो ! कुगतिनयनप्रवणा अकार्यधीरता, अहो ! रौद्रा विषयपरिणतिः, अहो ! दारुणविपाकं प्रमादचेष्टितं, अहो ! विचित्रा कर्मपरिणतिः, अहो ! अपरमार्थदर्शिता, अहो ! अदीर्घदर्शिता, अहो ! anAdi'bhavAbhyastA अशुभभावना, अहो ! कष्टं अनालोचकत्वं, अहो ! कष्टकारी
Page #166
--------------------------------------------------------------------------
________________ * कान्तायां मीमांसाप्रकार: * 1661 अकल्याणमित्रयोगः, धिक संसारविलसितम" इति प्रवर्धमानेन संवेगेन विदारयति क्लिष्टकर्माणि, क्वचिच्च प्रज्ञापनीयबालजनप्रतिबोधार्थं जल्पति परिमितं सुमधुरं वाग्जालं, तदप्रतिबोधे च निभालयति स्वात्मप्रयोजनं, उत्प्रेक्षते चित्तभावान्, निरूपयति सम्यक्, घटयति तत्त्वयुक्त्या, भावयति समभावेन, लक्षयति चित्तविश्रोतसिकां, प्रतिविधत्ते चाऽनागतमेवास्याः प्रतिविधानं, निर्मलयति सततं मानसमन्यमुद्दोषपरिहारेण, विशोधयति ज्ञानं ज्ञेयाऽभिष्वङ्गपरित्यागेन, विशदयति दर्शनं विषयाऽध्यासपरिमोचनेन, विघटयति चारित्रमोहं प्रशमगर्भेकान्तनिरवद्यकुशलाऽनुष्ठानोपादेयतापरिभावनेन, समुद्यच्छति स्वोचितकुशलाऽनुष्ठानेषु जीववीर्योत्कटतावशेन, स्वभ्यस्यति परिशुद्धभावयोगमार्ग परवैराग्यवशेन, स्थापयति चेतसि परमात्मानं, निबनाति तत्र धारणां, परित्यजति बहिर्विक्षेपं, यतते योगसिद्धौ, परिवेदयति स्वसंवेदनेन भगवद्वचनतात्पर्यार्थं, पश्यति स्फुटं सदा देहेन्द्रियादिविविक्तमात्मानं, निश्चिनोति निरुपमाऽऽनन्दरूपं परमपदं, आसन्नतरपरमपदतया केवलं भवविरक्तचित्तः वर्धमानशुभपरिणाम-प्रशस्ताध्यवसाय-विशुद्धतरलेश्यागर्भाऽध्यात्मशास्त्रश्रवण-मनन-निदिध्यासनाऽऽदियोगतो गमयति कालमिति । अस्याञ्च दृष्टौ स्थितो गृही अपि दशाविशेषे व्यवहारतः सकलसावधविरतमुनेः परिणामानप्यतिक्रामति । अत एव समरादित्य-राजकुमारं प्रति तन्मित्राणां - अहो ! विवेगो कुमारस्स, अहो भावणा, अहो भवविराओ, अहो कयन्नुया । सव्वहा न ईइसो मुणिजणस्स वि परिणामो होइ - (स.क.भव9/पृ.873) इत्येवं चिन्तनं हरिभद्रसूरिभिः समरादित्यकथायामावेदितमित्यवधेयम् । / स्यादेतत्- कर्मनिर्जराऽस्यां दृष्टौ समवस्थितस्य गृहिणोऽनन्तानुबन्धिकषायवियोजने दर्शनसप्तकक्षये वा क्षायोपशमिकसम्यग्दर्शनोपेतसाध्वपेक्षयाऽसङ्ख्येयगुणा प्र्तिप्त्त्व्या। तदुक्तं तत्त्वार्थसूत्रे - सम्यग्दृष्टि-श्रावक-विरताऽनन्तवियोजक-दर्शनमोहक्षपकोपशमकोपशान्तमोह-क्षपक-क्षीणमोह-जिनाः क्रमशोऽसङ्ख्येयगुणनिर्जराः - (त.सू.9/47) इति। अत एव सप्ततिकाऽभिधानषष्ठकर्मग्रन्थदर्शितरीत्योत्कृष्टतो गृहिणोऽपि क्षीणानन्तानुबन्धिकषायस्य साधिकद्वात्रिंशदुत्तरशतसागरोपमकालं यावत् क्षायोपशमिकदर्शनोपेतसाध्वपेक्षया प्रतिक्षणमसङ्ख्येयगुणकर्मनिर्जरा सम्पद्यते ततोऽप्यसङ्ख्येयगुणकर्मनिर्जरा क्षीणदर्शनसप्तकस्योत्कृष्टतः साधिकत्रयस्त्रिंशत्सागरोपणकालं यावत् प्रतिक्षणमुपजायत इति चेत् ? मैवम, अविरतसम्यग्दृशां निम्नगुणस्थानवर्तितया प्रतिक्षणं गुणश्रेण्यादिसम्पन्नसंयतापेक्षयाऽसख्यगुणनिर्जराया असम्भवात् । श्रेणिबहिर्वर्तिनोऽपि क्षपकस्य सर्वविरतिसम्पन्नस्यैव क्षायोपशमिकसम्यग्दर्शनोपेतसर्वविरतापेक्षयाऽसङ्ख्येयगुणा निर्जरा शास्त्रकृतां सम्मता । अत एव कर्मप्रकृतिचूर्णिकृता - संमत्तं उप्पाएंतो मिच्छदिट्ठी सो कम्मदलं थोवं खवेति, संमत्तनिमित्तं(संमत्तं)पडिवनस्स ततो असंखेज्जगुणा गुणसेढी भवति । ततो देसविरयस्स गुणसेढी असंखेज्जगुणा देसोवरमत्तातो । ततो संजमगुणसेढी असंखेज्जगुणा सव्वोवरमत्तातो । अणंताणुबंधिविसंजोयणागुणसेढी असंखेज्जगुणा हेट्ठिल्लाण तिण्हं अणंताणुबंधिणो खवेंताणं, तत्थ संजयं पडुच्च तिकरणसहितो अणंताणुबंधिणो खवेतित्ति काउं । ततो दंसणमोहखवगसेढी असंखेज्जगुणा, जेणं अणंताणुबंधिणो खवेत्तु विसुद्धतरो दंसणतिगं खवेति । एए सवे असेढिगया लब्भंति - (क.प्र.निधत्तिकरण-गा.8-9, चू.पृ.468) इत्युक्तमिति भावनीयम् । /
Page #167
--------------------------------------------------------------------------
________________ 1662 अध्यात्मचिन्तनैकाग्र्ये मदनमदपलायनम् * द्वात्रिंशिका -24/17 ध्यानसारा प्रभा तत्त्वप्रतिपत्तियुता रुजा । वर्जिता च विनिर्दिष्टा सत्प्रवृत्तिपदाऽऽवहा । / 17 / / ध्यानेति (ध्यानसारा = ) ध्यानेन सारा = रुचिरा प्रभा, तत्त्वप्रतिपत्त्या यथास्थिताऽऽत्मायच्च मज्झिमनिकाये सुतवतो अरियसावकस्स उप्पज्जति सुखा वेदना । सो सुखाय वेदनाय फुट्ठो समानो न सुखसारागी च होति, न सुखसारागितञ्च आपज्जति । तस्स सा सुखा वेदना निरुज्झति । सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा वेदना । सो दुक्खाय वेदनाय फुट्ठो समानो न सोचति न किलमति, परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति । तस्स खो एसा, अग्गिवेस्सन, उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता कायस्स, उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता चित्तस्स - (म.नि. 1 / 4 / 6 / 369 महासच्चकसुत्तपृ. 305 ) इत्युक्तं तदपीह दृष्टौ यथागमं भाव्यं समाकलितस्व-परतन्त्रपरमार्थैः । इहाऽविद्यावियोगाद्, विद्यायोगात्, तृष्णापरित्यागाच्च पुनर्जन्मपरम्पराबीजं दह्यते परमार्थतः । सम्मतञ्चेदं बौद्धानामपि । तदुक्तं मज्झिमनिकाये अविज्जाविरागा, खो, आवुसो ! विज्जुप्पादा, तम्हा निरोधा एवं आयतिं पुनब्भवाऽभिनिब्बत्तिं न होती 'ति - ( म.नि. महावेदल्लसुत्त- 1 / 5 / 3 / 453, पृ.374) इति गम्भीरधिया भावनीयम् । / 24 / 16 / / उक्ता षष्ठी कान्ता दृष्टिः । साम्प्रतं सप्तम्युच्यते- 'ध्याने ऽति । ड्ढणं कुगैमूलं । सग्गाइसिद्धिहेउं धम्मं सुक्कं च झाइज्जा । / - धनासाराऽपराभिधान-पर्यन्ताराधनावचनपरिणमनतो धर्म- शुक्लान्यतरेण ध्यानेन सप्तमयोगाङ्गेन रुचिरा वज्जेह अट्ट-रुद्द संसारविव( A.sA. 258) इति आरा प्रियतरा सप्तमी प्रभा दृष्टिः भवति । कान्तायां तु कर्मोदयतो भोगप्रवृत्तिरसङ्गभावेन कदाचिद् भवत्यपि, प्रभायां तु ध्यानस्थैर्यान्नैव मदनोद्भवसम्भवः । तदुक्तं अध्यात्मतत्त्वालोके ध्येयस्थिरं संविकसद्विवेकं, प्रचण्डधैर्यं विषयाद् विरक्तम् । अध्यात्मचिन्तानिरतं मनश्चेत्, किं तस्य कुर्याद् मदनः शिखण्डी ? / / - ( a. तत्त्वा. 1 / 104 ) इति । अत एव सा यथावस्थिताऽऽत्माऽनुभवलक्षणया केवल-निर्विकल्पाऽसङ्ग-साक्षिमात्र शान्त-स्थिरैक-ध्रुव-शुद्धचैतन्यस्वरूपाऽऽत्मगोचराऽपरोक्षाऽनुभूतिरूपया सप्तमगुणात्मिकया तत्त्वप्रतिपत्त्या युता सम्पद्यते । मित्रादियोगदृष्टौ ग्रन्थिभेदपूर्वं शुद्धात्मतत्त्वाऽनुभवोष्रुणोदयादिप्रभातुल्यो जायते, ग्रन्थिभेदोत्तरकालं स्थिरादिदृष्टौ सूर्योदयादिकालीनप्रकाशतुल्यः सञ्जायते, प्रभायां मध्याह्नकालीनमार्तण्डप्रकाशतुल्यो विशदतरः सम्पद्यत इत्यवधेयम् । परिपक्वकाल-स्वभाव = = * सातमी प्रभा दृष्टिनुं प्रतिपादन गाथार्थ :- प्रभादष्टि ध्यानना कारणे अत्यंत रोचक-प्रिय बने छे. तत्त्वप्रतिपत्ति नामना गुणथी प्रभा दृष्टि संपन्न होय छे. रोग नामनो दोष अहीं होतो नथी. तथा प्रभाष्टि सत्प्रवृत्तिपदने लावनारी हेवायेली छे. (24/17) टीकार्थ :- सातमी प्रभा दृष्टि ध्यानना कारणे अत्यंत रोचक-प्रियतर बने छे. अहीं असंग साक्षीमात्र निर्विकल्प शांत शुद्ध आत्मतत्त्वनी अनुभूति स्वरूप तत्त्वप्रतिपत्ति प्रगटे छे. 18 मी बत्रीसीमां जणावेल
Page #168
--------------------------------------------------------------------------
________________ शुद्धात्मगोचरविशदतरानुभवोपायाः 'नुभवलक्षणया युता, (= तत्त्वप्रतिपत्तियुता ) रुजा वर्जिता, वक्ष्यमाणलक्षणसत्प्रवृत्तिपदाऽऽवहा' च विनिर्दिष्टा । / 17 / / * चित्तस्य धारणादेशे प्रत्ययस्यैकतानता । ध्यानं ततः सुखं सारमात्माऽऽयत्तं प्रवर्तते ॥ 18 ॥ धारणाविषये प्रत्ययस्यैकतानता विसदृश = चित्तस्येति । चित्तस्य मनसो धारणादेशे परिणामपरिहारेण सदृशपरिणामधाराबन्धो ध्यानम् । यदाह- " तत्र प्रत्ययैकतानता ध्यानं" भवितव्यता-कर्मलाघव-पुरुषकारप्राबल्यसम्प्रयुक्तं ध्यानबलं ज्ञानवैशद्यं प्रकटनिजात्मतत्त्वविशुद्धत्वञ्च शुद्धात्मतत्त्वगोचरविशदतराऽनुभवे नियामकमवसेयम् । तत एव च लब्धाऽनुबन्धशक्तिमाहात्म्यतः सा रुजा = अनुष्ठानत्वोच्छेदकभङ्ग-पीडान्यतरस्वरूपरुगभिधानचित्तदोषेण वर्जिता भवति । वक्ष्यमाणलक्षणसत्प्रवृत्तिपदाऽऽवहा = एकविंशतितमकारिकायां वक्ष्यमाणलक्षणस्य सत्प्रवृत्तिपदस्य उपनायिका शमाऽन्विता c। तदुक्तं योगदृष्टिसमुच्चये ध्यानप्रिया प्रभा प्रायो नाऽस्यां रुगत एव हि । तत्त्वप्रतिपत्तियुता विशेषेण shmaa'nvitaa॥ - ( यो दृ.स. 170 ) इति । अध्यात्मतत्त्वालोकेऽपि दृष्टिः प्रभाऽर्कद्युतितुल्यबोधा ध्यानैकसारा रहिता रुजा च । प्रवर्तते ध्यानसमुद्भवं शं शमप्रधानं स्ववशं गरिष्ठम् । / - ( a.ta.3/ 127) इत्युक्तम् । / 24/17 / / = = 1663 प्रभालभ्यध्यानस्वरूपमाह- 'चित्तस्ये ऽति । योगसूत्रसंवादमाह - ' तत्रे ऽति । अत्र राजमार्तण्डवृत्तिरेवं - तत्र = तस्मिन् प्रदेशे यत्र चित्तं प्रत्ययस्य = ज्ञानस्य या एकतानता विसदृशपरिणामपरिहारद्वारेण (द्वा.18/20 भाग-4, पृ.1248) रोग नामनो दोष अहींथी रवाना थाय छे. तथा आ बत्रीसीना 21 मा श्लोकमां जेनुं लक्षण बताववानुं छे ते सत्प्रवृत्तिपदने आ प्रभा नामनी योगदिष्ट लावनारी छे तेम शास्त्रकारोए फरमावेल छे. (24/17) विशेषार्थ :- योगदृष्टिमां प्रवेश करनारा साधकने ग्रन्थिभेद पूर्वे शुद्ध आत्मतत्त्वनो अनुभव अरुणोदय प्रभा समान होय छे. ग्रन्थिभेद पछी शुद्धात्मतत्त्वनो अनुभव सूर्योदय कालीन प्रकाशतुल्य होय छे. सातमी दृष्टिमां प्रवेश करनारा योगीने शुद्ध आत्मतत्त्वनो अनुभव मध्याह्नकालीन सूर्यप्रकाशसमान झळहळतो होय छे. ध्याननुं बळ अने ज्ञाननी पारदर्शकता तथा आत्मविशुद्धिनी बळवत्ताना लीधे शुद्ध आत्मतत्त्वनुं असंगपणुं-अलिप्तपणुं-निर्विकल्पपणुं-शान्तपणुं-धैर्य-ध्रौव्य-साक्षित्व-केवलज्ञायकत्व-दृष्कृत्व वगेरे अहीं वधु विशद स्वरूपे जणाय छे; अनुभवाय छे. (24/17) . ध्याननो परिचय गाथार्थ :- धारणाना विषयमां मनना उपयोगनी एकतानता एटले ध्यान. ध्यानथी उत्कृष्ट स्वाधीन सुख प्रवर्ते छे. (24/18) टीकार्थ :- धारणाना विषयमां मनना उपयोगनी एकतानता एटले ध्यान. अलग-अलग प्रकारना परिणामने छोडीने एकसरखा परिणामनी धारा ज्ञानोपयोगमां टकावी राखवी ते उपयोगनी एकतानता समजवी. कारणके योगसूत्रमां कहेल छे के 'धारणाना विषयमां ज्ञाननी एकतानता एटले ध्यान' आ 1. हस्तादर्शे '... त्तिपदा' इति त्रुटितः पाठः ।
Page #169
--------------------------------------------------------------------------
________________ * प्राथमिक-परिपक्वध्यानयोः विभेदोपदर्शनम् * द्वात्रिंशिका-24/18 इति (यो.सू.3-2) / ततः = तस्मात् सुखं सारं = उत्कृष्टं आत्माऽऽयत्तं = पराऽनधीनं प्रवर्तते ॥ 18 ॥ यदेव धारणायामालम्बनीकृतं तदालम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते - (यो.सू.3/2 रा.मा.)| योगसुधाकरे सदाशिवेन्द्रस्तु - तत्र = यथोक्तदेशे प्रत्ययस्य एकतानता = एकविषयप्रवाहः, स च विच्छिद्य विच्छिद्य जायमानो ध्यानं भवति - (यो.सुधा.3/2) इत्याह । मणिप्रभाकृत् तु - यत्र धारणा विजातीयवृत्तिपरिहारे यत्नापेक्षा भवति तत्रैव या प्रत्ययानां = वृत्तीनां एकतानता = यत्नमनपेक्ष्यैकविषयता तद् ध्यानम् - (म.प्र.3/2) इत्याचष्टे । योगसुधाकरोक्तिः प्राथमिकध्यानापेक्षया मणिप्रभाकृदुक्तिस्तु परिपक्वध्यानाऽपेक्षया योज्ञीया। यम-नियमाऽऽसन-प्राणायाम-प्रत्याहार-धारणाभिर्ध्यानं निष्पद्यते । तदुक्तं विष्णुपुराणे खाण्डिकजनकं प्रति केशिध्वजेन - tdruupprtyyaikaagrsnttishcaa'nynispRhaa| तद् ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ! / / 6 (वि.पु.6/7/91) इति । कूर्मपुराणे च - देशावस्थितमालक्ष्य बुद्धेर्या वृत्तिसन्ततिः । वृत्त्यन्तरैरसंस्पृष्टा तद् ध्यानं सूरयो विदुः । / (कू.pu.u.-11/40) इत्युक्तम् । इत्थं धारणागोचरप्रत्ययैकतानताऽपि तन्त्रान्तरे ध्यानमुच्यते । __ तेजोबिन्दूपनिषदमुपजीव्य अपरोक्षानुभूतौ तु शङ्कराचार्येण - 'ब्रह्मैवाऽस्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्याता परमानन्ददायिनी । / - (अपरो. 123) इत्येवं ध्यानलक्षणं वेदान्तदर्शनाऽनुसारेणोक्तम् । एतेन - ध्यानं निर्विषयं मनः - (मैत्रे. 2 / 2) इति मैत्रेय्युपनिषद्वचनमपि व्याख्यातम्, निरालम्बनध्यानविषयकत्वात्तस्य । त्रिशिखिब्राह्मणोपनिषदि च - सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते 6 (त्रि.ना.31) इत्येवं यदुक्तं तत्सालम्बनध्यानमधिकृत्याऽवसेयम् । यदपि - अथ ध्यानम् । तद् द्विविधं - सगुणं निर्गुणं चेति । सगुणं मूर्तिध्यानम् । निर्गुणमात्मयाथात्म्यम् - (शां.1 71) इत्येवं शाण्डिल्योपनिषदि निरूपितं तदपि सालम्बन-निरालम्बनतया ध्यानद्वैविध्यपक्षे स्म्नुयोज्य्म्। मण्डलब्राह्मणोपनिषदि तु - सर्वशरीरेषु चैतन्यैकतानता = ध्यानम् (म्ण्.ब्रा.1|6) इत्येवं तल्लक्षणमद्वैतनयाऽनुरोधेनोक्तं तत् परसङ्ग्रहनयापेक्षयाऽत्राऽनुयोज्यम् । वस्तुतः सर्वत्र ध्याने देशनियमो नास्तीति 'tatra'padaM ध्यानपरिचायकतयाऽवगन्तव्यम्, न तु तल्लक्षणघटकतया । अत एव गरुडपुराणे - तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादशधारणा ( (ग.पु.1/227/25) इत्येवं कालमानगर्भं ध्यानस्य लक्षणान्तरमुक्तम् । तस्यैव = द्वादशप्राणायामकालेन धारितचित्तस्य द्वादशधारणाकालाऽवच्छिन्नं चिन्तनं ध्यानं प्रोक्तमित्यर्थ इति योगवार्तिके विज्ञानभिक्षुः (यो.वा.3/2) / एतेन - धारणा द्वादश प्रोक्तं ध्यानं योगविशारदैः - (यो.चू.112) इति योगचूडामण्युपनिषद्वचनं व्याख्यातम् । जैनदर्शनाऽनुसारेणान्तर्मुहूर्त्तमानसच्चित्तैकाग्र्यं सूक्ष्माऽऽभोगसमन्वितं सद्ध्यानलक्षणं अप्यत्राऽनुसन्धेयम् । पूर्वं तुनोक्तं(पृ.1236) अधुनापिनोक्तमिति न पौनरुक्त्यमित्यवधेयं मीमांसामांसलैः । उपदेशपदवृत्तौ - ध्यानं = चित्तवृत्तिनिरोधः - (उप.प.889 वृ.) इत्युक्तं तत्तु नयविशेषाभिप्रायेणावसेयम् । ___तस्मात् = देहात्मविवेकविज्ञानसमुपजातसद्ध्यानाद् उत्कृष्टं = कामसुखातिशायि परानधीनं = ध्यानथी उत्कृष्ट सुख प्रगटे छे. ते सुख स्वाधीन होय छे, पराधीन नथी होतुं. (24/18)
Page #170
--------------------------------------------------------------------------
________________ * पारतन्त्र्यात् परं न दुःखम् * 1665 सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुख-दुःखयोः । / 19 / / सर्वमिति । सर्वं परवशं = पराऽधीनं दुःखम, तल्लक्षणयोगात् । सर्वमात्मवशं = अपराधीनं सुखम्, अत एव हेतोः। एतदुक्तं मुनिना समासेन' = सङ्केपेण लक्षणं = स्वरूपं सुख-दुःखयोः । स्वेतराऽवशं सुखं सदैवाऽस्यां प्रवर्तते । तदुक्तं योगदृष्टिसमुच्चये - ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकबलनिर्जातं शमसारं सदैव हि । / - (यो.दृ.स.171) इति । प्रकृते - ध्यानेन हीनस्य कुतोऽस्ति सिद्धिः ? (उप.प्र.61) इति उपदेशप्रकरणवचनमप्यनुसन्धेयम् । / 24/18 ॥ योगदृष्टिसमुच्चय(यो.दृ.स.172)कारिकासंवादेन सुख-दुःखव्याख्यामाविष्करोति- 'सर्वमिति । सर्वं = मद-मान-काम-रसाऽऽस्वादादिकं पराधीनं = रूपैश्वर्य-पत्नी-मिष्टान्नादिपरद्रव्याऽधीनं दुःखं एव, तल्लक्षणयोगात् = प्रतिकूलवेदनीयत्वात्मकस्य दुःखस्वरूपस्य सत्त्वात् । सर्वं = ऋजुता-नम्रता-सन्तोषक्षमा-निःस्पृहतादिकं अपराधीनं = स्वाधीनं सुखं एव, अत एव हेतोः = अनुकूलवेदनीयत्वात्मकस्य सुखस्वरूपस्य योगात्। उपकाराऽपकार-विपाकादिकमवलम्ब्य जायमानमृजुता-नम्रतादिकं तु न तत्त्वतः सुखम्, स्वमात्राऽधीनत्वाभावादिति । अनुकूलपत्नी-पुत्र-धन-नीरोगतादिकमपि पुण्याऽधीनत्वाद् दुःखमेवेति ध्येयम् । एतदुक्तं मुनिना = परममुनिना समासेन = अल्पाऽक्षरेण स्वरूपं = स्वलक्षणं सुख-दुःखयोः । एतदनुसारेण योगसारप्राभृतेऽपि अमितगतिना - सर्वं परवशं दुःखं, सर्वमात्मवशं सुखं । वदन्तीति समासेन लक्षणं सुख-दुःखयोः । / - (यो.सा.प्रा.9/12) इत्युक्तम् । तदुक्तं ग्रन्थकृताऽपि वैराग्यकल्पलतायां - सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् । बहिश्च परवत्ता ते, सुखं स्वाधीनमात्मनि । / 6 (vai.k.l.8| 458) इति। - पारतन्त्र्यात् परं दुःखं, न स्वातन्त्र्यात् परं सुखम् - (शु.नी.3 / 323) इति शुक्रनीतिवचनं, - सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् । कुतः तत्काम-लोभेन धावतोऽर्थेहया दिशः ? / / - (भा.7|115/16) इति च भागवतवचनं प्रकृतार्थानुपात्येव । मनुस्मृती विशेषार्थ :- ध्याननुं निरूपण पूर्वे 18 मी बत्रीसीमां 11 मी गाथामां जैनदर्शन मुजब करेल छे. अहीं पातंजलदर्शन मुजब ध्याननुं लक्षण बतावेल छे. माटे पुनरुक्ति दोषने अवकाश नथी. थोडी वार मनने आज्ञाचक्रमां राखे, थोडी वार पछी नाभिचक्रमां राखे, वच्चे-वच्चे ADA अवळा विकल्पो करे तो ते ध्यान न कहेवाय. परंतु धारणाना एक ज विषयमां ज्ञानने एकसरखा परिणामे पारी 25 ते ध्यान उपाय छे. (24/18) सुण-मनी व्याण्या . गाथार्थ :- पराधीन बधी चीज दुःखरूप छे. जे स्वाधीन छे ते बधुं सुख छे. आ संक्षेपथी सुख-दुःपर्नु वक्ष वायद छ. (24/18) टीकार्य - जे पराधीन होय ते बधुं ज दु:खरूप छे. कारण के दुःखनुं लक्षण तेमां रहेलुं छे. जे पराधीन न होय पण स्वाधीन होय ते बधुं ज सुखरूप छे. कारण के तेमां सुखनुं लक्षण रहेलुं छ. महामुनिमामे संक्षेपमै मा सुष-du:manu skss9॥ 4||vel che. 1. mudritapratau 'संक्षेपेण समासेन' इति पाठव्यत्ययः । स च मूलग्रन्थानुसारेणाऽशुद्धः प्रतिभाति । 2. हस्तादर्श 'सुखयोः' इत्यशुद्धः त्रुटितः पाठः ।
Page #171
--------------------------------------------------------------------------
________________ 1666 * स्वातन्त्र्यात् परं न सुखम् * द्वात्रिंशिका-24/19 अपि - सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुख-दुःखयोः । / - (मनु. 4 / 160 ) इत्युक्तम् । सव्वं परवसं दुक्खं सव्वं इस्सरियं सुखं - (उदान. 2/9) इति उदानग्रन्थवचनमपि स्मर्तव्यमत्र । ऐश्वर्यं = आत्मैश्वर्यं विशुद्धगुणस्वरूपमित्यवधेयम् । अध्यात्मतत्त्वालोकेऽपि - सर्वं भवेदन्यवशं हि दुःखं, सर्वं भवेदात्मवशं हि सौख्यम् । सुखाऽसुखं वस्तुत एतदुक्तम् - (a.ta.लो.3/130) इत्युक्तम् । पञ्चसूत्रेऽपि दुःखलक्षणं अविक्खा अणाणंदे - (पं.सू. 5) इत्युक्तम् । यदपि महाभारते नास्ति रागसमं दुःखं, नास्ति त्यागसमं सुखम् - ( म.भा. शांतिपर्व - 175/ 35) इत्युक्तं तदपि हेतुमुखेन तल्लक्षणमवगन्तव्यम् । एतेन ममता परमं दुःखं, निर्ममत्वं परं सुखम् - (दे.भा.5/4/46) इति देवीभागवतवचनं, आशा हि परमं दुःखं, नैराश्यं परमं सुखम् - (भा.11-8-44) इति भागवतवचनं च व्याख्यातम्, आशाया दुःखकारणत्वात् । तदुक्तं बृहन्नारदीयपुराणेऽपि आशा भङ्गकारी पुंसामजेयाऽरातिसन्निभा । तस्मादाशां जयेत् प्राज्ञो यदीच्छेच्छाश्वतं सुखम् । / - (बृ.ना.पु.33/34) / अत एवोक्तं धर्मरत्नकरण्डके वर्धमानसूरिभिः - आशापिशाचिका नित्यं देहस्था दुःखदायिनी । सन्तोषवरमन्त्रेण स सुखी येन नाशिता । / - ( ध.क. 130) इति । तदुक्तं योगसारेऽपि नैरपेक्ष्यादनौत्सुक्यमनौत्सुक्याच्च सुस्थता । सुस्थता च परानन्दस्तदपेक्षां क्षयेद् मुनिः । / - ( यो. सा. 5/14) इति । - आशापत्नीं त्यजेद् यावत् तावन्मुक्तो न संशयः - (मैत्रे. 2 / 12 ) इति मैत्रेय्युपनिषद्वचनं, - सेवाध्वजोऽञ्जलिर्मूनि हृदि दैन्यं मुखे स्तुतिः । आशाग्रहगृहीतानां कियतीयं विडम्बना ? / / - (सेव्य. 12) इति सेव्यसेवकोपदेशवचनं धिगिच्छामन्तवर्जिताम् - (प.पु. 5/307) इति पद्मपुराणवचनं, - आशायाः खलु ये दासाः ते दासाः सर्वदेहिनाम् । आशा दासीकृता येन तस्य दासायते जगत् । / - (कवि. कू. 26) इति कवितामृतकूपवचनं, - आशाभिभूताः पुरुषा दुःखमश्नुवते क्षणात् - (स्क.पु.वै.ख. मा. 20/16/17) इति स्कन्दपुराणवचनं पुरः फलायामाशायां जनः कामं विडम्ब्यते - (वि.मा. 4 / 18) इति च विदग्धमाधववचनमपि प्रकृताऽर्थपरमेवाऽवसेयम् । सारसमुच्चयेऽपि - निर्ममत्वे सदा सौख्यं संसारस्थितिच्छेदनम् - (सा.स.236) इत्युक्तम् । इष्टोपदेशे अपि परः परः, ततो दुःखमात्मैवाऽऽत्मा ततः सुखम् । अत एव महात्मानस्तन्निमित्तं कृतोद्यमाः । / - (इष्टो. 45 ) इत्युक्तम् । इदमेवाभिप्रेत्योक्तं ज्ञानसारे प्रकृतग्रन्थकृतैव परस्पृहा महादुःखं निःस्पृहत्वं महासुखं । एतदुक्तं समासेन लक्षणं सुख-दुःखयोः । / - ( ज्ञा.सा. 12 / 8) इति । किमिह परमसौख्यं ? निःस्पृहत्वं यदेतत्, किमथ परमदुःखं ? सस्पृहत्वं यदेतत् । इति मनसि निधाय त्यक्तसङ्गाः सदा ये, विदधति जिनधर्मं ते नराः पुण्यवन्तः । / - (सु.र.सं. 14) इत्यपि सुभाषितरत्नसन्दोहगता अमितगतिसदुक्तिः नाऽत्र विस्मर्तव्या । तदुक्तं कृष्णगीतायामपि आत्माधीनं सुखं नित्यम् - (कृ.गी. 91 ) इत्यादि । अध्यात्मगीतायां अपि दुःखं भवति मोहेन, सुखं निर्मोहभावतः - (अध्या.गी. 319) इत्येवं हेतुमुखेन
Page #172
--------------------------------------------------------------------------
________________ * निश्चय-व्यवहारनयानुरोधेन सुख-दुःखयोः व्याख्या * 1667 इत्थं च ध्यानजमेव तत्त्वतः सुखं, न तु पुण्योदयभवमपीत्यावेदितं भवति । तदाह- "पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतद् ध्यानजं तात्त्विकं सुखम् । / " ( योगदृष्टि173) / / 19 / / सुख-दुःखनिरूपणमकारि । स्वरूपाऽनुबन्धाभ्यां तदुभयलक्षणं तु तत्रैव आत्मवशं सुखं सत्यमात्मनो duHkhnaashkm। परवशं सुखं नास्ति किन्तु दुःखं भृशं सदा । / - (अध्या.गी. 274 /275) इत्येवमुपादर्शि श्रीबुद्धिसागरसूरिभिः । कामरागसमं दुःखं नैव भूतं भविष्यति - ( प्रे. गी. 247) इति प्रेमगीतावचनमप्यत्राऽनुस्मर्तव्यम् । स्पृहा सर्वाऽऽपदामेकसखी (महो. 3/36 ) इति महोपनिषद्वचनमप्यत्र न विस्मर्तव्यम् । यदा भावेन भवति सर्वभावेषु निस्पृहा । तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् । / - (सं.गी. 8 /70) इति संन्यासगीतावचनमप्यनुयोज्यमत्र । अन्यत्रापि सन्तोषः परमं सौख्यमाकाङ्क्षा परमं दुःखं - ( ) इत्युक्तमिति । स्वस्था आत्मनिष्ठता = आत्मरमणता परमं सुखं तथा परस्थता = पुद्गलनिष्ठता पुद्गलरमणता हि परमं दुःखमिति निष्कर्षः इति निश्चयनयः । = = शुद्धव्यवहारनयस्तु परिणामचारु सुखं तदचारु च दुःखं यद्वा स्वस्वरूपाऽनुकूलं सुखं परस्वरूपानुकूलं च दुःखमिति न श्रुतादिज्ञानस्य शास्त्र - गुर्वाद्यधीनत्वेऽपि सुखत्वक्षतिर्न वा दुःखत्वापत्तिरित्याहेति नयमतभेदेनेदं तत्त्वमत्र भावनीयम् । इत्थञ्च दर्शितरीत्या ध्यानजमेव सुखं तत्त्वतः = परमार्थतः सुखं = सुखशब्दवाच्यम्, अपराष्ष्यत्तत्वात्, कर्मवियोगमात्रत्वादिति यावत् । पुण्यप्रभवसुखस्य दुःखरूपतासमर्थनाय योगदृष्टिसमुच्चय (यो. दृ.स.173) संवादमाह - पुण्यापेक्षमिति । भावितार्थैवेयं कारिका । यत्तु योगसारप्राभृते ततः पुण्यभवा भोगा दुःखं परवशत्वतः । सुखं योगभवं ज्ञानं स्वरूपं स्ववशत्वतः । / - (यो.सा.प्रा. 9/13 ) इत्येवं ज्ञानस्य सुखरूपत्वमुक्तं तत्तु तयोरभेदाभिप्रायेणावबोद्धव्यम्, प्रकाशशक्त्या ज्ञानात्मकस्यैवाऽऽत्मस्वरूपस्य निजरूपविश्रान्तिशक्त्या sukhshbdvaacytvaat| तदुक्तं अध्यात्मोपनिषदि प्रकाशशक्त्या यद्रूपमात्मनो ज्ञानमुच्यते । सुखं स्वरूपविश्रान्तिशक्त्या वाच्यं तदेव तु । / - ( a. उप. 2/11) इति । अधिकन्त्वस्मत्कृतायां अध्यात्मवैशारद्यां दृश्यम् । / 24/19 / / आ रीते ध्यानथी उत्पन्न थयेलुं सुख ज परमार्थथी सुख छे. पुण्योदयजन्य सुख ए परमार्थथी सुख नथी. आवुं सूचित थाय छे. तेथी योगदृष्टिसमुच्चय ग्रन्थमां जणावेल छे के ऽपुण्यसापेक्ष सुख पण आ रीते परवश ज नक्की थाय छे. तेथी ते दुःख ज छे. ध्यानजन्य सुख ज तात्त्विक सुख छे.' (24/19) विशेषार्थ :- योगदृष्टिसमुय्यय, योगसार, ज्ञानसार, vairAgya'syatatA, अध्यात्मतत्त्वासोङ, ध्र्म्र्त्न्करंडक आदि श्वेतांबर आम्नायना ग्रंथोमां, योगसारप्राकृत, ईष्टोपदेश वगेरे दिगंबर आम्नायना ग्रंथोमां; मनुस्मृति, भागवत, बृहन्नारदीयपुराण वगेरे जैनेतर शास्त्रोमां, कवितामृतकूप वगेरे काव्योमां सुखदुःख्नुण् उपरोक्त लक्ष 4 जतावेस छे. आत्माथी भिन्न के के पुत्र, पत्नी, पैसो, परिवार, पर्यटन,
Page #173
--------------------------------------------------------------------------
________________ 1668 * प्रभायां सम्यक्स्मृतिसमवतारः * द्वात्रिंशिका-24/20 ध्यानं च विमले बोधे सदैव हि महात्मनाम् । सदा प्रसृमरोऽनभ्रे प्रकाशो गगने विधोः । / 20 / / ध्यानं चेति । विमले बोधे च सति महात्मनां सदैव हि ध्यानं भवति, तस्य तन्नियप्रभायां सर्वदा ध्यानसत्तां साधयितुमाह- 'ध्यानमिति । तृष्णा-दौर्मनस्यादिपरिहारेणाऽसङ्गसाक्षिभावतो देह-वेदना-चित्त-धर्मदर्शनेनाऽस्यां सौगताभिमताऽष्टाङ्गिकमार्गगता सम्यक्स्मृतिर्जायमाना स्थिरीभवति । तदुक्तं मज्झिमनिकाये दीघनिकाये च - कतमा च, भिक्खवे, सम्मासति ? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा-दोमनस्सं (1) वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा-दोमनस्सं (2), चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा-दोमनस्सं (3), धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा-दोमनस्सं (4) / अयं वुच्चति, भिक्खवे, सम्मासति - (दी.नि.2/9/409,म.नि.भाग-1/1/10/135/पृष्ठ.91) इति । 'आतापी = तपस्वी, 'सम्पजानो = संप्रजानानः, सतिमा = स्मृतिमान्, विनेय्य = विनीय, दूरीकृत्येति यावत् । शिष्टं स्पष्टम् । न हि देहादिचेष्टाऽस्यामुपयोगशून्या भवति काचन परिपक्वभेदविज्ञानपरिणत्या । न चेयं सम्यक स्मृतिः मित्रादावपि सम्भवति, सम्यग्व्यायामादिकमृते तदयोगात् । तदुक्तं मज्झिमनिकाये महाचत्वारिंशत्कसूत्रे - सम्मादिट्ठिस्स, भिक्खवे सम्मासङ्कप्पो पहोति, सम्मासङ्कप्पस्स सम्मावाचा पहोति, सम्मावाचस्स सम्माकम्मन्तो पहोति, सम्माकम्मन्तस्स सम्माआजीवो पहोति, सम्माआजीवस्स सम्मावायामो पहोति, सम्मावायामस्स सम्मासति पहोति, सम्मासतिस्स सम्मासमाधि पहोति - (म.नि. 3 / 27 / 141, पृ.122) इति । मज्झिमनिकाये कायगतस्मृतिसूत्रे - अरति-रतिसहो होति । न च तं अरति सहति, उप्पन्नं अरतिं अभिभुय्य विहरति । भयभेरवसहो होति । न च तं भयभेरवं सहति, उप्पन्नं भयभेरवं अभिभुय्य विहरति + (म.नि. 3 / 2 / 9 / 159) इत्यादिरूपेण यत् सम्यक्स्मृतिफलमुपदर्शितं तत् प्रभायामेव दृष्टौ सङ्गच्छते, न तु मित्रादौ । 'सहति = पराभवति', शिष्टं स्पष्टम् । इत्थमप्रसङ्गाऽतिप्रसङ्गपरिहारेण यथागमं स्व-परसमयसमनुवेधेन बहुश्रुतैः - सव्वनयमयं जिणमयमणवज्जमच्चंतं - (वि. A.bhA. 72) इति विशेषावश्यकभाष्यवचनात् सर्वनयात्मके जिनप्रवचने योज्यम् । ____ इत्थं विमले = संशयत्व-विपर्ययत्वाऽनध्यवसायत्व-बहिर्मुखत्व-परोक्षत्वादिमलशून्ये बोधे spssttkssyopshprasiddhi, पुण्योदय वगेरे वस्तुथी आनंदनो अनुभव थाय ते तमाम आनंद परमार्थथी दुःखरूप ja che. putra vagere to आत्माथी भिन्न छे ज. पुण्य पण आत्माथी जुदुं ज छे. माटे पुण्यजनित सुख पण दुःखरूप ज छे- एवुं नक्की थाय छे. ध्यानना माध्यमे जे सुख मळे छे ते आत्मामांथी प्रगटे छे, ते स्वाधीन छ. माटे ते 4 5|2भार्थिसुप् छे. (24/18) ज बोध निर्मळ होय तो ध्यान कायम रहे छे गाथार्थ - तत्त्वबोध निर्मळ होय तो महात्माओने सदा माटे ध्यान ज चालु रहे छे. केम के वादळा विनाना आकाशमां चंद्रनो प्रकाश कायम फेलायेलो ज रहे छे. (2420) टीकार्च - आत्मादि तत्त्वनो बोध निर्मळ होय तो महात्माओने हंमेशा ध्यान ज चालतुं होय
Page #174
--------------------------------------------------------------------------
________________ 1669 * प्रभायां पदार्थाऽभावनाभूमिकासमवतारः * त्त्वात्। दृष्टान्तमाह- अनभ्रे = अभ्ररहिते गगने ऽविधोः उदितस्य प्रकाशः सदा प्रसृमरो भवति, तथाऽवस्थास्वाभाव्यादिति । / 20 / / मसमुत्थे सति महात्मनां = महामुनीनां सदैव हि सूक्ष्मभावदोषोन्मूलनपरं ध्यानं = ध्यानसन्तानं भवति, तस्य = आत्मादिगोचरक्षायोपशमिकतथाविधविमलतरबोधस्य तन्नियतत्वात् = तादृशध्यानव्याप्यत्वात् । तदुक्तं योगदृष्टिसमुच्चये - ध्यानञ्च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि । / (यो.दृ.स.174) इति । योगसारप्राभृतेऽपि - ध्यानं विनिर्मलज्ञानं पुंसां सम्पद्यते स्थिरम् । हेम क्षीणमलं किं न कल्याणत्वं प्रपद्यते ? / / - (यो.सा.प्रा.9/14) इत्युक्तम् । भिक्षाऽटनादिका क्रियाऽपि ध्यानबाधायै न सम्पद्यतेऽत्र । अप्रमत्ततया ध्यानयोगसमाराधनात् परमसुखलाभोऽप्यस्यामनिवारित एव । बौद्धानामपि सम्मतमिदम् । तदुक्तं संयुक्तनिकाये - 'मा पमादमनुयुजेथ, मा कामरतिसंथवं । अप्पमत्तो हि झायंतो पप्पोति परमं सुखं । / - (सं.देवतासंयुक्त/सतुल्लकायिक वग्ग-सद्धासुत्त-36/पृ.30) इति । प्रवृत्तचक्रस्यैव प्राग्(द्वा.द्वा.19/23 भाग-6 पृ.1308)दर्शितस्येदं ध्यानं सम्पन्नाऽधिकारमवसेयम् । तदुक्तं षोडशके - प्रवृत्तचक्रस्य ध्यानमपि शस्तमस्य त्वधिकृतम् - (षो. 14/14) इति। स्वात्मारामपरायणतया परद्रव्य-परभावोदासीनत्वात् प्रभायां पूर्वं (द्वा.द्वा.20/27 भाग5 पृ.1401) संन्यासगीतासंवादेनोद्दिष्टा शुभेच्छादिसप्तविधकर्मयोगगता - भूमिकापञ्चकाऽभ्यासात् स्वात्मारामतया भृशम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् । / परप्रयुक्तेन चिरप्रयत्नेनाऽवबोधनम् । पदार्थाऽभावना नाम षष्ठी भवति भूमिका । / - (वरा.4/8-9, रा.गी.7/10-11) इति वराहोपनिषद्-रामगीताव्यावर्णितस्वरूपा षष्ठी कर्मयोगभूमिका प्रादुर्भवतीत्यवधेयं स्व-परतन्त्रसमवतारनिष्णातैः यथातन्त्रम् । इत्थञ्च महोपनिषदि - भूमिकापञ्चकाऽभ्यासात् स्वात्मारामतया दृढम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् । / परप्रयुक्तेन चिरं प्रयत्नेनाऽवबोधनम् । पदार्थाऽभावना नाम षष्ठी भवति भूमिका । / - (महो.5/32-33) इति या ज्ञानयोगभूमिकोपदर्शिता साऽपीहाऽवतारितेत्यवसेयम् । एतेन - असंवेदनरूपा च षष्ठी भवति भूमिका । आनन्दैकघनाऽऽकारा सुषुप्तसदृशी स्थितिः । / 6 (अन्न.5/84) इति अन्नपूर्णोपनिषदुक्ता षष्ठी भूमिका सप्तम्यां योगदृष्टौ समवतारिता, परिशुद्धतत्त्वप्रतिपत्ति-प्रशान्तवाहिता-ध्यानजन्यसुखाऽनुभवप्रकर्षेण वैषयिकसुखाद्यसंवेदनोपपत्तेः । ___अस्याञ्च दृष्टौ नोच्छलति शोकः, न विद्यते दैन्यं, प्रलीनमौत्सुक्यं, असम्भवी अरतिविकारः, व्यपगतः चित्तोद्वेगः, जुगुप्सनीया जुगुप्सा, दूरवर्तिनी तृष्णा, समूलकाषङ्कषितः सन्त्रासः, वर्तते छे. कारण के निर्मळ बोध ध्याननो व्याप्य छे. ज्यां ज्यां निर्मळ तत्त्वबोध होय त्यां त्यां ध्यान होय छे. ज्यां ध्यान नथी होतुं त्यां तथाविध निर्मळबोध पण नथी होतो. आ बाबतमां ग्रंथकारश्री उदाहरण बतावे छे के - वादळा विनाना आकाशमां उगेला चन्द्रनो प्रकाश कायम चारे बाजु लाई जनार ज होय छे. कारण के वादळा विनानी अवस्थामां चंद्रप्रकाशनो तेवो ज स्वभाव होय छे.(24/20) 1. हस्तादर्श 'विरधो' इत्यशुद्धः पाठः ।
Page #175
--------------------------------------------------------------------------
________________ 1670 * प्रभायां सूक्ष्मभावदोषप्रतिघातपरायणता * द्वात्रिंशिका-24/21 सत्प्रवृत्तिपदं चेहाऽसङ्गाऽनुष्ठानसञ्जितम् । 'संस्कारतः स्वरसतः प्रवृत्त्या मोक्षकारणम् । / 21 / / ___ स्दिति। सत्प्रवृत्तिपदं चेह प्रभायां असङ्गाऽनुष्ठानसंज्ञितं भवति, संस्कारतः प्राच्यप्रयत्नजात् स्वरसतः = इच्छानैरपेक्ष्येण प्रवृत्त्या = प्रकृष्टवृत्त्या मोक्षकारणम् । / समिति-गुप्तिपरिपूरितसमाचरणेन, सम्प्रवर्तते चाऽत्र धीरता, कृताऽऽस्पदा चाऽस्यां गम्भीरता, अत्राऽतिप्रबलोऽवष्टम्भः, निरतिशयमौदार्य, सुस्थिरं स्वाभाविकञ्च प्रशमसुखाऽमृतम् । अयमवलम्बते द्रव्यापायादिषु दृढं धैर्य, ध्यायति दिवानिशं विशुद्धमात्मस्वभावं, विनाशयति भवपरम्परां, आसन्नीकरोति च परमपदम् । तदुक्तं भावप्राभृते अपि - जो जीवो भावंतो जीवसहावं सुभावसंजुत्तो । सो जर-मरणविणासं कुणै, फुडं लहै णिव्वाणं । / - (भा.प्रा.61) इति भावनीयम् । प्रकृते च - अथ सूक्ष्मभावदोषप्रतिघातपरायणः प्रशमपूर्णः । परिगलितलोकसंज्ञो, वैषयिकसुखे निराकाङ्क्षः । / अक्ष्णोर्विमलालोकं, निदधात्यञ्जनमधीतपरमार्थः । तत्त्वप्रीतिकृदम्भः, पिबति च नित्यं पवित्रात्मा । / विधिना भुङ्क्ते च महाकल्याणं चरणकरणचारुमतिः । धीतिरोजः स्वास्थ्यं, प्रस्फुरति ततो धाम हर्षश्च । / - (वै.क.स्त.2/249-251) इति वैराग्यकल्पलतावचनविन्यासोऽपि यथागममनुयोज्य इति । / 24/20 / / योगावतारद्वात्रिंशिकायां (योगा.द्वा.20/25 पृ.1381) नामोत्कीर्तनमात्रेणोपदर्शितं इह च (द्वा.द्वा.24/ 17 भाग-6 पृ.1662) सप्तदशकारिकायामुद्दिष्टं सत्प्रवृत्तिपदं लक्षयति- 'सदिति । प्राच्यप्रयत्नजात् = प्रीति-भक्ति-वचनाऽनुष्ठानाऽभ्यासपरिपाककालीनविशुद्धान्तरङ्गयत्नजनिताद् निरवद्यानुष्ठानगोचरात् संस्कारतः = निजशुद्धचैतन्यस्वभावाऽभिमुखदृढतरसंस्कारात् इच्छानैरपेक्ष्येण = कर्तृत्व-भोक्तृत्वभावनिरपेक्षतयैव प्रकृष्टवृत्त्या = शुद्धिप्रकर्षप्राप्ताऽन्तरङ्गवृत्त्या मोक्षकारणं = अनागामिपदोपधायकं भ्व्ति। एतेन - न कुर्यान्न वदेत् किञ्चिद् न ध्यायेत् साध्वसाधु वा। आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः । / - (नारद.5/ 24) इति नारदपरिव्राजकोपनिषद्वचनमपि व्याख्यातम्, ससङ्गकर्तृत्व-भोक्तृत्वभावशून्यतया ज्द्द्त्वोक्तिस्न्ग्ग्तेः। प्रकृते पूर्वोक्तं(पृ.1305,1396) - ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेत् ? न स तत्त्ववित् । / (जा.यो.1 123) इति जाबालयोगवचनं- यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुते । / - (कठो.2/3/14) इति कठोपनिषद्वचनं विशेषार्थ :- सातमी दृष्टिमां रहेला जिनकल्पी वगेरे महात्माओ अत्यंत निर्मळ आत्मतत्त्वबोधना लीधे सदा ध्यानमां ज रहेला होय छे. अत्यंत जागृति, श्रुतनुं विशिष्ट बळ वगेरेना लीधे भिक्षाटन, विहार आदि क्रिया ध्यानबाधक बनती नथी. (24/20). 4 सप्रवृत्तिपद = असंग अनुष्ठान छे गाथार्थ :- स...वृत्तिपद प्रस्तुतमां असंग अनुष्ठान नामे समजवुं. संस्कारना लीधे स्वरसथी प्रवृत्ति 72 / द्वारा ते सत्प्रवृत्ति56 भोक्षय् 129 जने छे. (24/21) टीकार्थ :- प्रभा नामनी सातमी योगदष्टिमां पूर्वे 17 मी गाथामां जणावेल सम्प्रवृत्तिपद असंग अनुष्ठान नामे होय छे. पूर्वकालीन प्रयत्नथी उत्पन्न थयेला दढ संस्कारना कारणे, प्रवृत्ति करवानी ईच्छा कर्या विना ज स्वरसथी ज प्रवृत्ति = प्रकृष्ट वृत्ति कराववा द्वारा सत्मवृत्तिपद = असंग अनुष्ठान 1. हस्तादर्श 'संस्कार' इति त्रुटितः पाठः ।
Page #176
--------------------------------------------------------------------------
________________ * ध्यानाऽबाधिनी संयमदेहनिर्वाहमात्रार्थक्रिया * 1671 यथा दृढदण्डनोदनाऽनन्तरमुत्तरश्चक्रभ्रमिसन्तानस्तत्संस्काराऽनुवेधादेव भवति, तथा प्रथमाऽभ्यासाद् ध्यानाऽनन्तरं तत्संस्काराऽनुवेधादेव 'भवन् । तत्सदृशपरिणामप्रवाहोऽसङ्गाऽनुष्ठानसज्ज्ञां लभत इति भावार्थः2 / / 21 / / प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवाऽध्वेति योगिभिर्गीयते ह्यदः । / 22 / / च यथागममनुयोज्यम् । तदुक्तं योगदृष्टिसमुच्चये - सत्प्रवृत्तिपदञ्चेहाऽसङ्गाऽनुष्ठानसंज्ञितम् । महापथप्रयाणं यदनागामिपदावहम् । / 6 (यो.दृ.स.175) इति । यथा = येन प्रकारेण दृढदण्डनोदनाऽनन्तरं = दृढदण्डकृतदीर्घकालीनचक्रभ्रमणाऽनुकूलनोदनाऽऽख्यप्रयत्नाऽनन्तरं उत्तरः = उत्तरकालीनः चक्रभ्रमिसन्तानः = चक्रभ्रमणप्रवाहः तत्संस्काराऽनुवेधादेव = दृढदण्डनोदनजन्यवेगाऽऽख्यसंस्कारवशादेव भवति तथा = तेनैव प्रकारेण प्रथमाऽभ्यासात् = वचनाऽनुष्ठानाऽभ्यासपरिपाकवशात् ध्यानाऽनन्तरं तत्संस्काराऽनुवेधादेव = तत्सामर्थ्यविशेषवशादेव भवन = जायमानः सर्वदा तत्सदृशपरिणामप्रवाहः स्वोचिताऽनुष्ठानसम्पादकः असङ्गाऽनुष्ठानसंज्ञां लभते । तदुक्तं योगशतके - किरिया उ दंडजोगेण चक्कभमणं व होइ एयस्स । आणाजोगा पुव्वाऽणुवेहओ चेव नवरं ति । / - (यो.श.19) इति । असङ्गाऽनुष्ठानमाहात्म्यादेव भिक्षाऽटनादिकमस्यां ध्यानोपघाताय न सम्पद्यते । तदुक्तं अध्यात्मसारे - देहनिर्वाहमात्रार्था याऽपि भिक्स्सात्त्नादिका। क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी । / - (a.sA.15/11) इति प्रागुक्तं (द्वा.द्वा.20/26 भाग-5 पृ.1394) स्मर्तव्यमत्र । / 24/21 / / मोक्षनुं कारण बने छे. जेम कुंभार चक्र उपर जोरथी मजबूत दंड घुमावे पछी दंड चाक उपरथी खसेडी लेवामां आवे तो पण चकरडुं सतत धाराबद्ध रीते घूमे ज राखे छे. कारण के जोरथी दंड धूमाववाथी वेग नामना संस्कारनो अनुवेध ते चक्रमां हाजर होय छे. तेम प्रीति-भक्ति-वचन अनुष्ठानना दढ अभ्यासथी ध्यान बाद तेनाथी उत्पन्न थयेला संस्कारना अनुवेधथी-बळथी ज तेना जेवा परिणामोनी धारा प्रगटे छे. ते धारा असंग अनुष्ठान नामने पामे छे. आवो अहीं भावार्थ छे. (24/21) विशेषार्थ:- शास्त्रवचनने याद करीने विधि-जयणा-उपयोग-आदरसहित दीर्घ समय सुधी निरंतर आराधना करतां करतां तेना संस्कार अत्यंत प्रबळ बनता जाय छे. पछी शास्त्रवचनने याद कर्या विना ज, आराधना करवाना संकल्प-विकल्प-अभिलाष कर्या विना ज सहजभावे -स्वभूमिकायोग्य आराधना प्रभाष्टिवाळा योगीओना जीवनमां थया करे छे. ते ते समये, ते ते क्षेत्रमां तथाविध आराधना करवाना एकसरखा परिणामो धाराबद्ध रीते तेना अंतःकरणमां स्कुरायमान थया ज करे छे. आना लीधे ते ते अवस्थाने उचित एवी आराधना ते ते द्रव्य-क्षेत्रकाळ-भावमां थया ज करे छे. जिनकल्पीओनी साधना आवी होय छे. उपरोक्त धाराबद्ध संस्कारो असंग अनुष्ठान कहेवाय छे. ते सत्यवृत्तिपद पण कहेवाय छे. "पद' शब्द आत्मानी तेवी अवस्थाने/दशाने सूचवे che. matalaba ke be-चार कलाक के बे-चार दिवस टके तेवा संस्कारनो प्रवाह असंग अनुष्ठान न कहेवाय. पण स्थायी एवी तथाविध अवस्था असंग अनुष्ठान तरीके व्यवहार्य बनी शके. आ वात खास ध्यानमां राखवी. (24/21) ह असंग अनुष्ठानना पर्यायवाची शब्दो ह गाथार्थ :- आ असंग अनुष्ठान योगीओ वडे प्रशांतवाहिता, विसभाग-परिक्षय, शिवव, ध्रुवावा नामे उपाय छे. (24/22) 1. मुद्रितप्रतौ 'भवन्' इति पदं नास्ति । 2. मुद्रितप्रतौ 'भावाथ' इति त्रुटितः पाठः । /
Page #177
--------------------------------------------------------------------------
________________ 1672 * प्रशान्तवाहितावैविध्यम् . द्वात्रिंशिका-24/22 प्रशान्तेति । प्रशान्तवाहितासनं साङ्ख्यानां, विसभागपरिक्षयो बौद्धानां, शिववन शैवानां, ध्रुवाध्वा महाव्रतिकानां इति = एवं हि योगिभिः अदः = a'saGgA'nuSThAnaM गीयते । / 22 / / योगदृष्टिसमुच्चय (यो.दृ.स.176) कारिकोपन्यासेनाऽसङ्गाऽनुष्ठाननामान्याह- 'प्रशान्तेऽति । योगदृष्टिसमुच्चयवृत्त्यनुसारेणैव व्याख्यानयति-'प्रशान्तवाहितासंगं साङ्ख्यानामिति । उपलक्षणात् पातञ्जलानामपि ग्रहः । बौद्धानां विसभागपरिक्षयः = हीनत्वोच्चत्वादिसङ्कल्प-विकल्पात्मकलौकिकसंज्ञा-कामात्रव-भवानवाऽविद्याश्रवलक्षणविसभागसन्ततिप्रणाशः । प्रकृते - सो ऽअत्थि इदं, अत्थि हीनं, अत्थि पणीतं, अत्थि इमस्स सञआगतस्स उत्तरं nissaraNa'nti पजानाति । तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति । विमुत्तस्मिं विमुत्तमिति आणं होति । 'खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाऽत्ति पजानाति । अयं वुच्चति, भिक्खवे, 'भिक्खु सिनातो अन्तरेन सिनानेनाऽति + (म.नि.वस्त्रसूत्र 1/ 1/7-78) इति मज्झिमनिकायसूत्रसन्दर्भो द्रष्टव्यो नानातन्त्रतात्पर्यजिज्ञासुभिः । अवशिष्टः स्पष्ट एव टीकार्थ इति न त्न्य्ते। नवरं प्रकृते - असङ्गवृत्त्याख्यकसत्प्रवृत्तिपदं प्रभायां लभते म्हात्मा। प्रशान्तवाहित्वमपीदमेवेदमेव नामान्तरतोऽन्य आहुः । / - (a.ta.3/130) इति अध्यात्मतत्त्वालोककारिकाऽनुसन्धेया । श्रीहरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये - चारित्रलब्धिरेषा सा संयमश्रेणिरुत्तमा । भवद्रुमाऽनलज्वाला क्लेशानां प्रलयक्रिया । / परा निवृत्तिः प्रकृतेर्दिदृक्षाभवनक्रिया । संयोगशक्तिव्यावृत्तिकैवल्याप्तेश्च सत्स्थितिः । / बोधमण्डनकरी चैव रागादिनिधनक्रिया । भवान्तप्राप्तियात्रा च स्कन्धाऽभावक्रियेति च । / प्रशान्तवाहिता चैव गीयते मुख्ययोगिभिः । भवाब्धिवेलाव्यावृत्तिर्घातिकर्मनिर्जरेति च । / अस्यामयमवस्थायां निर्वाणार्थं तु चेष्टते । भावेनैकान्ततो धीमान् द्रव्यतस्तु विकल्पतः । / 6 (ब्र.सि.स.182-186) इति यदुक्तं तदप्यत्र न विस्मर्तव्यमनेकतन्त्राऽभिप्रायाऽन्वेषणाऽनुप्रेक्षाऽवधारणादिकुशलैः । न च पूर्वं (द्वा.द्वा.22/16 भाग-5 पृ.1504) दीप्रायां दृष्टौ प्रशान्तवाहितालाभो दर्शित इह च प्रभायामिति कथं नाऽनयोर्विरोधः? इति शङ्कनीयम्, दीप्रायां लोकसंज्ञापरिहाराऽऽरम्भक-मृदुसंज्ञकप्रशान्तवाहितालाभः पूर्वमभिप्रेतः इह च मोहोन्मूलनकारकाऽधिमात्रसंज्ञकप्रकृष्टप्रशान्तवाहितालाभ इति टीकार्च - आ असंग अनुष्ठान सांख्यदर्शनना योगीओ वडे प्रशांतवाहिता नामथी ओळखावाय छे. बौद्ध योगीओ असंग अनुष्ठानने विसभागपरिक्षय नामे जणावे छे. शैव दर्शनीओ शिववर्भ नामे असंग अनुष्ठानने जणावे छे. महाव्रतिको असंग अनुष्ठानने युवाध्वा नामथी बोलावे छे. (24/22) विशेषार्थ:- आ श्लोकमां जैनदर्शनमान्य असंगानुष्ठान अन्य दर्शनोमां कया नामथी ओळखावाय छे ? ते बाबत उपर प्रकाश पाथरेल छे. प्रशांतवाहिता विशे महोपाध्यायजी महाराज स्वयं विशेष विगत आगळना त्रण श्लोकमां जणावशे. तेथी तेना विशे अहीं विशेष वात अमे नथी करता. बौद्धमान्य विसभागपरिक्षय विशे थोडी विगत जोईए. बौद्ध क्षणिकवादी छे. तेना मते सर्ववस्तु क्षणभंगुर che.
Page #178
--------------------------------------------------------------------------
________________ * पूर्वापविरोधपरिहार: * 1673 प्रशान्तवाहिता वृत्तेः संस्कारात् स्यान्निरोधजात् । प्रादुर्भाव तिरोभावौ तद्व्युत्थानजयोरयम् । / 23 / / परिहृतविक्षेपतया सदृशप्रवाहपरिणामिता वृत्तेः = वृत्ति - प्रशान्तेति । प्रशान्तवाहिता = न कश्चिद् विरोधः, यद्वा क्रोधाद्यबाधितः शान्तः - ( द्वा. द्वा. 14 / 9 भाग-4 पृ. 952) इतिपूर्वोक्तशमसन्तत्यपेक्षया दीप्रायां प्रशान्तवाहिता योज्या, प्रभायां तु अखण्डमण्डलाऽऽकारज्योतिर्दृश्यते तदेव सच्चिदानन्दं ब्रह्म भवति । एवं सहजानन्दे यदा मनो लीयते तदा शान्तो भवी भवति - (म्ण्.ब्रा.2|2) इति मण्डलब्राह्मणोपनिषदुपलक्षितप्रशमसन्तानाऽभिप्रायेण यद्वा श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् । न हृष्यति ग्लायति यः स शान्त इति कथ्यते । / - ( महो. 4 / 32 ) इति महोपनिषदुक्तशान्तरससन्तत्यभिप्रायेण प्रशान्तवाहिता प्रयोज्येति न कश्चिद् विरोध इति प्रतिभाति । इत्थञ्चान्यतन्त्रस्थितानामपि परमार्थतः प्रशान्तवाहिता-विसभागपरिक्षयादिलाभेऽवशिष्टप्रभादृष्टिलक्षणसद्भावे च प्रभादृष्टिलाभोऽनाविल एवेत्यवश्यमभ्युपगन्तव्यं गुन्न्ग्र्ह्न्न्प्र्व्न्नैर्नेकान्त्वादिभिर्निर्म्त्स्र्त्या। न हि जात्या काचिद् योगदृष्टिः कञ्चित् तन्त्रविशेषं समाश्रिता कार्त्स्न्येनेत्यवधेयम् । / 24/22 / / ननु प्रशान्तवाहितेयं कथमाविर्भवति ? इत्याशङ्कायामाह - 'प्रशान्ते ऽति । प्रशान्तवाहिता परि कां सजातीय कां विजातीय परिणामोनी धारा सर्वत्र चाले छे. घट वगेरेनी घटरूपे अवस्था ज्यां सुधी देखाय ते सजातीय संतति = सभाग संतान कहेवाय. घटमांथी ठीकरुं, ठीकरामांथी ठीकरी... आ विजातीय संतान एटले के विसभागसंतति कहेवाय. आ ज रीते राग-द्वेष-शोक-दीनता वगेरे विविध परिणामो उत्पन्न थाय अने नाश पामे ते विजातीय विसभागसंतान कहेवाय. आ मलिनसंततिनो नाश थाय अने एकसरखी शुद्ध ज्ञानक्षणोनी संतति चाले ते सभागसंतति कहेवाय. सभाग सन्ताननी उत्पत्ति माटे विसभागसंततिनो मूळमांथी उच्छेद थवो जरूरी छे. बौद्धमान्य आ विसभागसन्तानपरिक्षय एटले जैनदर्शनमान्य असंग अनुष्ठान. शिवना अनुयायीओ शिवनो मोक्षनो वर्भ = मार्ग कहे छे ते पण असंग अनुष्ठान जाणवुं. महाप्रतिक लोको ध्रुवनो = मोक्षनो अध्वा मार्ग कहे छे ते पण आ ज असंग अनुष्ठान समजवुं. कारण के मोक्ष ज ध्रुव-शाश्वत-स्थायी छे. बाकी बधुं अंते विनश्वर छे. आम जैनदर्शनमान्य असंग अनुष्ठान अन्यदर्शनोमां पण मान्य छे. फक्त नाम जुदा छे. वस्तु तो एकनी एक छे. 'नाम-रूप जूजवां, अंते तो हेमनुं हेम रे.' मतलब के अन्यदर्शननोमां पण जेओ प्रशांतवाहिता, विसभागपरिक्षय वगेरेने परमार्थथी पामेला होय तो तेओ पण योगनी सातमी दृष्टिमां रहेला होई शके छे. जैनेतर योगीओ मोक्षे जई शके तो सातमी दृष्टि केम पामी न शके ? माटे सातमी ष्टिना लक्षणो जैनेतर महर्षिमां देखाय तो तेने पण प्रभा दृष्टिसंपन्न मानवामां खचकाट के कचवाट भावनाज्ञानीने कदापि थई न शके. (24/22) = = = * प्रशांतवाहितानो परिचय गाथार्थ :- वृत्तिना निरोधजन्य संस्कारथी प्रशान्तवाहितानो लाभ थाय छे. निरोधजन्य संस्कारनो आविर्भाव अने व्युत्थानजन्य संस्कारनो तिरोभाव एटले वृत्तिनिरोध कहेवाय. (24/23) टीकार्थ :- चित्तविक्षेपोनो परिहार करीने एकसरखा संस्कारना प्रवाहनुं परिणमन एटले प्रशान्तवाहिता. वृत्ति अने वृत्तिमय चित्तनो अभेद उपचार करवामां आवेल छे. तेथी वृत्तिना एटले के
Page #179
--------------------------------------------------------------------------
________________ 1674 * संस्कारद्वैविध्यापवर्णनम् * द्वात्रिंशिका-24/23 मयस्य चित्तस्य निरोधजात् संस्कारात् स्यात् । तदाह- "तस्य प्रशान्तवाहिता संस्कारात्" (यो.सू.3-10)| कोऽयं निरोध एवेत्यत आह- तद्व्युत्थानजयोः = निरोधजव्युत्थानजयोः संस्कारयोः प्रादुर्भाव-तिरोभावौ = वर्तमानाऽध्वाऽभिव्यक्ति-कार्यकरणाऽसामर्थ्याऽवस्थानलक्षणौ अयं निरोध्ः। चलत्वेऽपि guNavRttasyoktobhayakSaNa'vRttitvA'nvayena चित्तस्य तथाविधस्थैर्यमादाय निरोधपरिणामशब्दव्यवहारात् । तदुक्तं- "व्युत्थान-निरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्ताऽन्वयो हृतविक्षेपतया सदृशप्रवाहपरिणामिता (रा.मा.3/10) इति राजमार्तण्डकारः । वाचस्पतिमिश्रस्तु तत्त्ववैशारद्यां - व्युत्थानसंस्कारमलरहितनिरोधसंस्कारपरम्परामात्रवाहिता = प्रशान्तवाहिता - (त.वै.3/ 10) इत्याह । 'प्रशान्तवाहिता = निश्चलप्रवाहः' (भा.ग.3/10) इति भावागणेशः । 'प्रशान्तवाहिता = व्युत्थानसंस्काररहितचिरकालवाहिता' (ना.भ.3/10) इति नागोजीभट्टः । वृत्ति-वृत्तिमतोरभेदादाहवृत्तेः = वृत्तिमयस्य चित्तस्य निरोधजात् = वृत्तिनिरोधनिष्पन्नात् संस्कारात् = दृढतरसंस्कारात् सा स्यात् । तदुक्तं योगवार्तिके विज्ञानभिक्षुणा - निरोधावस्थस्य चित्तस्य प्रशान्तवाहिता = निश्चलनिरोधधारया वहनं निरोधसंस्कारबलादेव भवति -- (यो.वा.3/10) इति। प्रकृते ग्रन्थकारः योगसूत्रसंवादमाह 'तस्येति । अत्र मणिप्रभावृत्तिः - निरोधसंस्कारप्रचयान्निरस्तसमस्तव्युत्थानसंस्कारमलस्य चित्तस्य निरोधसंस्कारपरम्परामात्रवाहिता भ्व्ति। ननु तर्हि चलमेव तदापि चित्तम्, सत्यम्, तदाऽपि तादृशी परिणाममाला स्थैर्यमित्युच्यते - (यो.सू.3/10 म.प्र.) इत्येवं वर्तते । 'निरोधसंस्कारात् निरोधसंस्काराभ्यासपाटवाऽपेक्षा प्रशान्तवाहिता चित्तस्य भवति । तत्संस्कारमान्ये व्युत्थानधर्मिणा संस्कारेण निरोधसंस्कारोऽभिभूयते' (यो.सू.भा.3/10) इति योगसूत्रभाष्ये व्यासः । / सत्त्वादिगुणानां क्षणमप्यपरिणामस्याऽसम्भवेन चलत्वेऽपि = चलायमानत्वेऽपि गुणवृत्तस्य = सत्त्वादिगुणवृत्तिरूपस्य उक्तोभयक्षणवृत्तित्वाऽन्वयेन = व्युत्थान-निरोधद्वितयकालाऽवस्थानलक्षणाऽन्वयेन चित्तस्य निवातस्थानस्थितप्रदीपशिखावत् तथाविधस्थैर्यं = निरन्तरनिरोधधारावहनलक्षणं स्थिरत्वं आदाय निरोधपरिणामशब्दव्यवहारात् = 'निरोधाख्यः परिणाम' इति पदप्रयोगात् । तदुक्तं योगसूत्रे ऽव्युत्थानेऽति । अत्र राजमार्तण्डव्याख्या - व्युत्थानं = क्षिप्त-मूढ-विक्षिप्ताऽऽख्यं भूमित्रयम् । निरोधः = प्रकृष्टसत्त्वस्य अङ्गितया चेतसः परिणामः । ताभ्यां = व्युत्थान-निरोधायां यौ जनितौ संस्कारौ तयोः यथाक्रम अभिभव-प्रादुर्भावौ यदा भवतः; अभिभवः = न्यग्भूततया कार्यकरणाऽसामर्थ्येनाऽवस्थानम्, प्रादुर्भावः चित्तना निरोधथी उत्पन्न थयेला संस्कारथी प्रशांतवाहिता प्रगटे छे. तेथी योगसूत्रमां जणावेल छे के ऽचित्तना निरोधजन्य संस्कारथी प्रशान्तवाहिता आवे छे. आ निरोध एटले शुं? आ प्रश्ननो जवाब आपता ग्रन्थकारश्री कहे छे के - निरोधजन्य संस्कारनो प्रादुर्भाव = वर्तमान काळमां अभिव्यक्ति अने व्युत्थानजन्य संस्कार पोतानुं कार्य करी शकवानुं सामर्थ्य गुमावी दे ते रीते तेनो तिरोभाव-विलय करवो आ निरोध कहेवाय. चलत्वे. / सत्व गु. यसायमान-यण ही छत 55 सत्याहि गुना वृत्ति तो व्युत्थान अने निरोधकाल बन्नेमां रहेवाथी तेनो अन्वय टकी रहे छे. तेथी चित्तनी तथाविध स्थिरताने लईने 1. सर्वत्र मुद्रितप्रतौ ....भयक्षयवृ...' इत्यशुद्धः पाठः ।
Page #180
--------------------------------------------------------------------------
________________ * निरोधपरिणामविमर्शः * / / 23 / निरोधपरिणामः" इति ( यो . सू. 3 - 9 ) 'सर्वार्थतैकाग्रतयोः समाधिस्तु क्षयोदयौ । तुल्यावेकाग्रता शान्तोदितौ च प्रत्ययाविह । / 24 / / सर्वार्थतेति । सर्वार्थता चलत्वान्नानाविधार्थग्रहणं चित्तस्य विक्षेपो धर्मः, एकाग्रता = वर्तमाने अध्वनि अभिव्यक्तरूपतयाऽवस्थानम्; तदा निरोधक्षणे चित्तस्योभयवृत्तित्वादन्वयो यः स निरोधपरिणाम उच्यते । अयमर्थः यदा व्युत्थानसंस्काररूपो धर्मः तिरोभूतो भवति निरोधसंस्काररूपश्चाऽऽविर्भवति धर्मिरूपतया च चित्तमुभयत्राऽन्वयित्वेनाऽवस्थितं प्रतीयते तदा स निरोधपरिणामशब्देन व्यवह्रियते । चलत्वाद् गुणवृत्तस्य यद्यपि चेतसो निश्चलत्वं नास्ति तथापि एवम्भूतः परिणामः स्थैर्यमुच्यते - (यो.सू.3/9 रा.मा.) इति वर्तते । = अत्र मणिप्रभाकृत्तु व्युत्थानं = सम्प्रज्ञातः । स निरुध्यते येन तत् परवैराग्यं निरोधः । तत्र यदा व्युत्थानसंस्कारस्याऽभिभवो निरोधसंस्कारस्य प्रादुर्भावश्च भवतस्तदा निरोधसंस्कारस्याऽसम्प्रज्ञातस्य क्षणेन अवसरेण युक्तं चित्तं भवति । तस्य निरोधक्षणस्य चित्तस्य धर्मिणः त्रिगुणत्वेन चलस्य सदा परिणामशीलस्याऽभिभूत-प्रादुर्भूतयोः संस्कारयोः धर्मित्वेन योऽन्वयः स निरोधाख्यः परिणाम इत्यर्थः । परवैराग्यरूपवृत्त्या सम्प्रज्ञातवृत्तेः तत्संस्कारस्य चाऽभिभवे सति परवैराग्यसंस्कार एवाभिव्यक्तः सन्निर्बीजनिरोधपरिणाम इति भावः - (यो. सू. 3 / 9 मणि . ) इत्याह । प्रकृते योगसूत्रभाष्यलेशस्त्वेवम् व्युत्थानसंस्काराः चित्तधर्मा न ते प्रत्ययात्मकाः इति प्रत्ययनिरोधे न निरुद्धाः । निरोधसंस्कारा अपि चित्तधर्माः । तयोः अभिभव- प्रादुर्भाव व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते । निरोधक्षणं चित्तमन्वेति । तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्काराऽन्यथात्वं निरोधपरिणामः - ( यो. सू. 3 / 9 भाष्य.) इति । एतेन किमर्थं निरोधसंस्काराः कल्प्यन्ते ? इति शङ्काऽपि परिहृता । / 24 / 23 / / = = = 1. हस्तादर्शे 'सर्वातै' इत्यशुद्धः पाठः । निरोधपरिणाममभिधाय समाधिपरिणाममाख्यातुमाह- 'सर्वे ऽति । चलत्वात् चञ्चलत्वात् naanaavi'nirodha परिणाम' आ शब्दनो व्यवहार थाय छे. तेथी योगसूत्रमां कहेल छे के ऽव्युत्थानसंस्कारनो अभिभव अने निरोधसंस्कारनो प्रादुर्भाव होय त्यारे निरोध क्षणमां चित्तनो जे अन्वय होय छे ते निरोधपरिणाम कहेवाय छे.' (24/23) विशेषार्थ :- पातंजलदर्शन अने सांख्यदर्शनमां चित्त त्रिगुणात्मक छे. सत्त्वादि गुणो प्रतिक्षण विविध परिणामो रूपे परिणमे छे. तेथी चित्त चंचळ कहेवाय छे. तेम छतां व्युत्थान संस्कार ज्यारे पराभव पामे अने निरोध संस्कार प्रगट थाय त्यारे चित्त धर्मी तरीके अर्थात् आविर्भाव अने तिरोभावना आधाररूपे बन्नेमां अन्वयीस्वरूपे प्रतीत थाय छे. चित्तनो आ अन्वय = अन्वयी चित्त ज 'निरोधपरिणाम' शब्दथी ओळखावाय छे. अहीं प्रशान्तवाहितानुं निरूपण चाली रहेल छे, तेना कारणनी आ श्लोकमां ओळखाण करावाई. बीजी जाणवा योग्य बाबतने ग्रंथकारश्री आगळनी गाथामां बतावशे.(24/23) गाथार्थ :- सर्वार्थतानो क्षय अने एकाग्रतानो उदय एटले समाधिपरिणाम. तथा अहीं शांतप्रत्यय अने उदितप्रत्यय तुल्य बने ते एकाग्रता कहेवाय छे. (24/24) टीकार्थ :- पातंजल दर्शनना सिद्धान्त मुजब सत्त्वादि त्रिगुणात्मक चित्त चंचळ होवाथी अनेक = = 1675
Page #181
--------------------------------------------------------------------------
________________ 1676 * समाधिपरिणामप्रज्ञापना * द्वात्रिंशिका-24/24 एकस्मिन्नेवाऽऽलम्बने सदृशपरिणामिता तयोः (=सर्वार्थतैकाग्रतयोः) क्षयोदयौ तु अत्यन्ताभिभवाभिव्यक्तिलक्षणौ समाधिः = उद्रिक्तसत्त्वचित्ताऽन्वयितयाऽवस्थितः स्माधिप्रिन्नामोऽभिधीय्ते। यदुक्तं- "सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः" इति (यो.सू.3-11) / पूर्वत्र विक्षेपस्याऽभिभवमानं, इह त्वत्यन्ताऽभिभवोऽनुत्पत्तिरूपोऽतीताऽध्वप्रवेश इत्यनयोर्भेदः । धाऽर्थग्रहणं हि चित्तस्य विक्षेपो = विक्षिप्तत्वलक्षणो धर्मो भवति । एवमेव एकस्मिन्नेव आलम्बने नाभिचक्रादौ सदृशपरिणामिता अपि चित्तस्य ध्र्म्ः। पातञ्जलदर्शने सन्न विनश्यति असच्च नोत्पद्यत इति क्षयोदयौ तु अत्यन्ताऽभिभवाऽभिव्यक्तिलक्षणौ विज्ञेयौ । ततश्च सर्वार्थतालक्षणस्य विक्षिप्तताऽपराभिधानस्य चित्तधर्मस्याऽत्यन्ताऽभिभवः एकाग्रतालक्षणस्य चित्तधर्मस्याऽभिव्यक्तिः चित्तस्योद्रिक्तसत्त्वस्याऽन्वयितयाऽवस्थानं समाधिपरिणामोऽभिधीयते । यदुक्तं योगसूत्रे - 'सर्वार्थतेऽत्यादि । अत्र योगसुधाकरवृत्तिः - रजोगुणेन चाल्यमानं चित्तं क्रमेण सर्वान् पदार्थान् गृह्णाति । तस्य रजोगुणस्य निरोधाय क्रियमाणेन योगिनः प्रयत्नविशेषेण दिने दिने सर्वार्थता क्षीयते एकाग्रता चोदेति । तादृशचित्तस्य परिणामः समाधिरित्युच्यते 6 (यो.सू.सुधा.3/11) इति वर्तते । - चित्तं स्वात्मभूतयोः स्वकार्ययोः सर्वार्थतैकाग्रतयोर्धर्मयोरपायकाल उपजनकाले चानुगतं यत् समाधीयते स समाधिपरिणामः (यो.वा.3/11) इति योगवार्तिके विज्ञानभिक्षुः । न च निरोधाऽऽख्ये परिणामेऽपि विक्षेपतिरोभावो वर्तत एव इति ततोऽस्य पार्थक्यं न स्यादिति वाच्यम, यतः पूर्वत्र = निरोधपरिणामे विक्षेपस्य = नानाऽर्थाऽऽकारत्वस्य अभिभवमात्रं = न्यग्भावमात्रं, इह समाधौ तु विक्षेपस्य अत्यन्ताऽभिभवः अनुत्पत्तिरूपः = अनुदयात्मकः अतीताध्वप्रवेश इति हेतोर्वर्तत एव अनयोः = निरोधपरिणाम-समाधिपरिणामयोः भेदः = vishessH। अयमाशयः निरोधपरिणामादस्याऽयं विशेषः - तत्र संस्कारलक्षणयोः धर्मयोरभिभव-प्रादुर्भावौ पूर्वस्य व्युत्थानसंस्काररूपस्य न्यग्भावः, उत्तरस्य निरोधसंस्काररूपस्योद्भवः = अनभिभूतत्वेनाऽवस्थानम् । इह प्रकारना विषयोने ग्रहण करे छे. अन्तःकरणनी आ सर्वार्थता अवस्था विक्षेप कहेवाय छे. सर्वार्थतादशा स्वरूप विक्षेप चित्तनो गुणधर्म छे. तथा चित्तने एक ज विषयमां एकसरखा आकारे परिणाववुं ते चित्तनी एकाग्रता कहेवाय. चित्तनी सर्वार्थतानो अत्यन्त पराभव थाय तथा चित्तनी एकाग्रतानो आविर्भाव थाय ते समाधिपरिणाम कहेवाय छे. आ अवस्थामां रजोगुण अने तमोगुण करतां सत्त्वगुणनी मुख्यता होय छे. सत्त्व गुणना उछाळावाळा चित्तमां आ समाधिपरिणाम अन्वयी रूपे रहेलो होय छे. तेथी तो योगसूत्र ग्रन्थमां कहेल छे के ऽचित्तनी सर्वार्थग्राहितानो क्षय अने एकाग्रतादशानो उदय एटले चित्तनो समाधिपरिणाम." पूर्वे निरोध परिणाममां तो विक्षेपनो मात्र अभिभव थयेलो हतो. ज्यारे अहीं समाधिपरिणाममां तो विक्षेपनो अत्यंत पराभव थयेलो छे के जेना कारणे भविष्यमां क्यारेय विक्षेपनो आविर्भाव थवानो ज नथी. मतलब के विक्षेपने भूतकाळना पेटाळमां एवो घूसाडी दीधेल छे के भविष्यमां ते प्रगट थई ज न शके. आटलो निरोधपरिणाम अने समाधिपरिणाममां तफावत छे. [मतलब के निरोधपरिणाम अने समाधिपरिणाममां विक्षेपनो पराभव विद्यमान होवाथी ते बन्ने एक छे - एम मानवानी भूल न करवी.] 1. हस्तादर्श ...नेलंबन' इत्यशुद्धः पाठः ।
Page #182
--------------------------------------------------------------------------
________________ * परिणामत्रैविध्यमीमांसा * 1677 इह = अधिकृतदर्शने तुल्यौ = एकरूपाऽऽलम्बनत्वेन सदृशौ शान्तोदितौ अतीताऽध्वप्रविष्टवर्तमानाऽध्वस्फुरितलक्षणौ च प्रत्ययौ एकाग्रता उच्यते समाहितचित्ताऽन्वयिनी । तदुक्तं - "शान्तोदितौ हि तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः" (यो.सू.3-12) / न चैवमन्वयव्यतिरेक वद्वस्त्वसम्भवः, यतोऽन्यत्राऽपि धर्म-लक्षणाऽवस्थापरिणामा दृश्यन्ते । तु क्षयोदयादिति सर्वार्थतारूपस्य विक्षेपस्याऽत्यन्ततिरस्काराद् अनुत्पत्तिः अतीतेऽध्वनि प्रवेशः = क्षयः, एकाग्रतालक्षणस्य धर्मस्योद्भवो = वर्तमानेऽध्वनि प्रकटत्वमिति (रा.मा.3/11) राजमार्तण्डकारः । ___ ननु समाधिघटकीभूता एकाग्रता किंस्वरूपा ? इत्याशङ्कायामाह अधिकृतदर्शने = पातञ्जलयोगदर्शने । योगसूत्रसंवादमाह- 'शान्तेऽति । अत्र राजमार्तण्डव्याख्या - समाहितस्यैव चित्तस्य एकप्रत्ययो वृत्तिविशेषः शान्तोऽतीतमध्वानं प्रविष्टः । अपरस्तूदितो वर्तमानेऽध्वनि स्फुरितः । द्वावपि समाहितचित्तत्वेन तुल्यौ = एकरूपाऽऽलम्बनत्वेन सदृशौ प्रत्ययौ उभयत्राऽपि समाहितस्यैव चित्तस्याऽन्वयित्वेनाऽवस्थानं स एकाग्रतापरिणाम इत्युच्यते 6 (रा.मा.3/12) इत्येवं वर्तते । 'शान्तः = अतीतः, उदितः = वर्तमानः, प्रत्ययश्च चित्तवृत्तिः । अतीतः प्रत्ययो यं पदार्थं गृह्णाति तमेव चोदितोऽपि गृह्णीयात् तदा तौ तुल्यौ भवतः । तादृशचित्तपरिणाम एकाग्रतोच्यते । इत्थं निरोधपरिणामः समाधिपरिणामः एकाग्रतापरिणामश्चेत्ययं त्रिविधः परिणामः चित्तस्य धर्मपरिणाम इत्युच्यते (यो.सु.3/12) इति योगसुधाकरे सदाशिवेन्द्रः । न च एवं = उदय-व्ययाऽनुगतस्वरूपेण अन्वय-व्यतिरेकवद्वस्त्वसम्भवः = अस्तित्व-नास्तित्वशालिनोऽनुगतस्यैकस्य चित्तस्वरूपस्य वस्तुनोऽसम्भव इति शङ्कनीयम्, यतः = यस्मात् कारणात् अन्यत्राऽपि = घटादावपि धर्म-लक्षणाऽवस्थापरिणामाः = धर्म-लक्षणाऽवस्थाख्याः त्रिविधाः परिणामा दृश्यन्ते । __इह. / प्रस्तुत पातसयोशनमा अतीतमा प्रवेश 43री यूउदो प्रत्यय न्त उपाय छे. तथा वर्तमानकाळमां स्कुरायमान थयेल प्रत्यय उदित कहेवाय छे. शांत प्रत्यय अने उदित प्रत्यय ज्यारे एक सरखा विषयने ग्रहण करे त्यारे ते बन्ने प्रत्यय समान = तुल्य थाय छे. आ तुल्य शांत-उदितप्रत्यय ज एकाग्रता कहेवाय छे. आ एकाग्रता समाधिपरिणामवाळा चित्तमां हाजर रहे छे. तेथी योगसूत्र प्रस्थमां जणावेल छे के "समान एवा शान्त-उदित प्रत्यय एटले चित्तनो एकाग्रता परिणाम." ह तमाम पदार्थ अन्वय-व्यतिरेक्संपन्न-पातंजल ह न चै. / मह सेवी 1 थाय 3 'मारीतयात अन्व्य्प्रि9॥m भने व्ययगत व्यतिरे परिणाम तो एक ज वस्तुमां केवी रीते संभवे ? कारण के अन्वय अने व्यतिरेक- आ बन्ने परस्पर विरोधी छे." पण आ शंका व्याजबी नथी. कारण के बीजे पण धर्म, लक्षण अने अवस्था स्वरूप त्रण परिणामो देखाय ज छे. ते त्रणमांथी (1) धर्मपरिणाम तेने कहेवाय के धर्मी = आधार हाजर होय अने तेमां पूर्वकालीन गुणधर्म रवाना थतां उत्तरकालीन नवा गुणधर्म प्रगटे. जेम के माटी स्वरूप: आधार मृत्पिडस्वरूप गुणधर्मनो त्याग करीने घटस्वरूप अन्य गुणधर्मनो स्वीकार करे छे ते धर्मपरिणाम 1. 'हि' पदं योगसूत्रे साम्प्रतं नोपलभ्यते । 2. मुद्रितप्रतो ...रेकवस्तु...' इत्यशुद्धः पाठः ।
Page #183
--------------------------------------------------------------------------
________________ 1678 * प्रकारान्तरेण त्रिविधपरिणामविमर्शः * त्रिशव-2424 तत्र धर्मिणः पूर्वधर्मनिवृत्तावुत्तरधर्माऽऽपत्तिधर्मपरिणामः । यथा मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः । लक्षणपरिणामश्च यथा तस्यैव घटस्याऽनागताऽध्वपरित्यागेन वर्तमानाऽध्वस्वीकारः, तत्परित्यागेन वाऽतीताऽध्वपरिग्रहः । अवस्थापरिणामश्च यथा तस्य एव घटस्य प्रथम-द्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन । चलगुणवृत्तीनां गुणपरिणमनं धर्मीव शान्तोदितेषु शक्तिरूपेण स्थितेषु सर्वत्र सर्वात्मकत्ववद् अव्यपदेश्येषु धर्मेषु कथञ्चिद्भिन्नेष्वन्वयी दृश्यते । यथा पिण्ड-घटादिषु मृदेव प्रतिक्षणमन्याऽन्यत्वाद्विपरिणामाऽन्यत्वम् । तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते, यथा सुखादयः संस्थानादयो वा । केचिच्चाऽनुमानगम्याः, यथा कर्म-संस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्राऽनुगम इति न काचिदनुपपत्तिः । तदिदमुक्तंतथाहि तत्र = त्रिषु परिणामेषु मध्ये धर्मिणः मृदादेः पूर्वधर्मनिवृत्तौ पिण्डादिरूपप्राक्तनधर्मव्यये उत्तरधर्माऽऽपत्तिः = घटादिरूपोत्तरकालीनधर्माऽऽविर्भावः = धर्मपरिणामः । सूत्रत्रयेण योगसूत्रसंवादमाह- 'एतेनेऽत्यादि । अत्र राजमार्तण्डवृत्तिरेवं वर्तते - एतेन = त्रिविधेन कहेवाय. (2) तथा ते ज घडो पोतानी अनागत दशाने-भावी अवस्थाने छोडीने वर्तमानकालीनता स्वीकारे छे ते लक्षण परिणाम कहेवाय. अथवा तो घडो फूटी जाय त्यारे वर्तमानकालीनता गुणधर्मने छोडीने भूतकालीनता नामना गुणधर्मने घडो स्वीकारे छे ते लक्षण परिणाम कहेवाय. तथा (3) ते ज घडानी प्रथम अने द्वितीय क्षण समान छे. ते बन्ने समान क्षणमां अन्वयी तरीके जे घडो रहेलो छे ते अवस्था परिणाम कहेवाय. सत्त्वादि गुणोनी वृत्ति अत्यंत चंचळ छे. प्रतिक्षण ते परिणमे छे. चंचळ एवी गुणवृत्तिओनुं गुणरूपे परिणमन अन्वयीरूपे देखाय छे. जेम के पूर्वे द्वा.ठा.14/24, पृ.986) जणावेल शांत अने उदित गुणधर्म शक्तिरूपे रहेला होय तेमां आधार = धर्मी सर्वत्र अन्वयीरूपे देखाय छे तेम चंचल गुणवृत्तिनुं गुणरूपे परिणमन पण अनुगत स्वरूपे देखाय छे. अहीं एक वात ध्यानमां राखवा जेवी छे के शक्तिरूपे रहेला गुणधर्मोने सर्वात्मकत्वनी जेम प्रतिनियत चोक्कस स्वरूपे बोली शकाता नथी. माटे ते अव्यपदेश्य तरीके पातंजलदर्शनमां ओळखावाय छे. ते गुणधर्मो अव्यवदेश्य तरीके ओळखावा छतां तेओमां परस्पर कथंचित भेद पण रहेलो होय छे. तेमां पण धर्मी अन्वयीरूपे देखाय छे. अर्थात् शान्त, उदित अने अव्यपदेश्य = सर्वात्मक आम त्रणेय गुणधर्मोमां अनुगत = अन्वयी स्वरूपे धर्मी = आधार देखाय छे. (जेम के सोनुं बंगडी अवस्थानो त्याग करीने हाररूपे परिणमे त्यारे पण सोनारूपे तो ते सोनुं बंगडी अने हारमां अनुगत ज होय छे. तेमां आधाररूपे सोनुं सामान्यस्वरूपे जणाय छे तथा ते ज सोनुं बंगडी-हार वगेरे गुणधर्मरूपे तो विशेषस्वरूपे रहेलुं होय तेम जणाय छे. एक ज धर्मीना = आधारना अनेक परिणाम कई रीते होई शके? आ शंकानुं समाधान आपवा माटे ग्रंथकार कहे छे के, मृत्पिड, कपाल, घडो वगेरे परिणामोमां माटी प्रतिक्षण अन्य-अन्यस्वरूपे रहेली होवाथी विशेषरूपे परिणामोमां भेद रहे छे. तेमां केटलाक परिणामो प्रत्यक्षथी ज देखाय छे. जेम के सुख, दुःख वगेरे आंतरिक परिणामो अने संस्थान-आकृतिसंयोग वगेरे बाह्य परिणामो. केटलाक परिणामो अनुमानथी ओळखी शकाय तेवा होय छे. जेम के कर्म, संस्कार, शक्ति वगेरे. आधार स्वरूप धर्मी तो सर्वत्र भिन्नभिन्न स्वरूपे अनुगत ज होय छे. 2. अतिप्रतो 'इव' नाति । र. मुद्रितत्रतो ..मने' : रू. मुद्रित तो "सर्वात्मत्वचपशे..." त्यशुद्धः पाठ:/ 4. मुद्रितप्रतो "..पत्ति' ति गुरितोशुद्ध पाठ: | Jain Education Internationa
Page #184
--------------------------------------------------------------------------
________________ * पातञ्जलदर्शने एकस्याऽपि अनेकपरिणामाश्रयता * " " एतेन भूतेन्द्रियेषु धर्म - लक्षणाऽवस्थापरिणामा व्याख्याताः (यो.सू. 3-13 ) " शान्तोदिताऽव्यपदेश्यधर्माऽनुपाती धर्मी (यो.सू. 3 -14 ) " क्रमाऽन्यत्वं परिणामाऽन्यत्वे हेतुरिति (यो.सू.3-15)"॥24॥ उक्तेन चित्तपरिणामेन भूतेषु स्थूल सूक्ष्मेषु इन्द्रियेषु बुद्धि - कर्मलक्षणभेदेनाऽवस्थितेषु धर्मलक्षणाऽवस्थाभेदेन त्रिविधः परिणामो व्याख्यातोऽवगन्तव्यः । अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तराऽऽपत्तिः परिणामः । यथा मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणाम इत्युच्यते । लक्षणपरिणामो यथा तस्यैव घटस्याऽनागताऽध्वपरित्यागेन वर्तमानाऽध्वस्वीकारः तत्परित्यागेन चाऽतीताऽध्वपरिग्रहः । अवस्थापरिणामो यथा तस्यैव घटस्य प्रथम-द्वितीययोः सदृशयोः क्षणयोरन्वयित्वेन । यतश्च गुणवृत्तिः नाऽपरिणममाना क्षणमप्यस्ति (यो.सू. 3/13 रा.मा.) / = = = ननु कोऽयं धर्मी ? इत्याशङ्क्य धर्मिणो लक्षणमाह शान्ताः ये कृतस्व-स्वव्यापारा अतीतेऽध्वनि अनुप्रविष्टाः, उदिताः येऽनागतमध्वानं परित्यज्य वर्तमानेऽध्वनि स्वव्यापारं कुर्वन्ति । अव्यपदेश्याः ये शक्तिरूपेण स्थिता व्यपदेष्टुं न शक्यन्ते । तेषां यथास्वं सर्वात्मकत्वमित्येवमादयो नियत - कार्यकारणरूपयोग्यतयाऽवच्छिन्ना शक्तिरेवेह धर्मशब्देनाऽभिधीयते । तं त्रिविधमपि धर्मं योऽनुपतति अनुवर्तते अन्वयित्वेन स्वीकरोति स शान्तोदिताऽव्यपदेश्यधर्माऽनुपाती धर्मीत्युच्यते । यथा सुवर्णं रुचकरूपधर्मपरित्यागेन स्वस्तिकरूपधर्मान्तरपरिग्रहे सुवर्णरूपतयाऽनुवर्तमानं तेषु धर्मेषु कथञ्चिद् भिन्नेषु धर्मिरूपतया सामान्याऽऽत्मना धर्मरूपतया विशेषाऽऽत्मना स्थितमन्वयित्वेनाऽवभासते ( रा.मा.3/14) / एकस्य धर्मिणः कथमनेके परिणामाः ? इत्याशङ्कामपनेतुमाह - धर्माणामुक्तलक्षणानां यः क्रमः तस्य यत्प्रतिक्षणमन्यत्वं परिदृश्यमानं तत् परिणामस्योक्तलक्षणस्य अन्यत्वे ज्ञापकं नानात्वे हेतुः लिङ्गं भवति । अयमर्थः योऽयं नियतः क्रमो मृच्चूर्णाद् मृत्पिण्डः, ततः कपालानि, तेभ्यश्च घट इत्येवंरूपः परिदृश्यमानः परिणामस्याऽन्यत्वमावेदयति । तस्मिन्नेव धर्मिणि यो लक्षणपरिणामस्याऽवस्थापरिणामस्य वा क्रमः सोऽपि अनेनैव न्यायेन परिणामाऽन्यत्वे गमकोऽवगन्तव्यः । सर्व एव भावा नियतेनैव क्रमेण प्रतिक्षणं परिणममानाः परिदृश्यन्ते । अतः सिद्धं क्रमाऽन्यत्वात् परिणामान्यत्वम् । सर्वेषां चित्तादीनां परिणममानानां केचिद् धर्माः प्रत्यक्षेणैवोपलभ्यन्ते, यथा सुखादयः संस्थानादयश्च । केचिच्चै - कान्तेनाऽनुमानगम्याः, यथा धर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्राऽनुगमः - ( रा. मा. 3 / 15 ) इति । = अधिकं बुभुत्सुभिस्तु अत्रत्ये योगसूत्रभाष्य - नागोजीभट्टवृत्ती विलोकनीये । अतिग्रन्थविस्तरभयान्नेह ते दर्श्यते । / 24 / 24 / / 1679 = = माटे कोई असंगति प्रस्तुतमां नथी आवती. तेथी योगसूत्रमां जणावेल छे के - 'चित्तना परिणाम बताववा द्वारा पृथ्वी आदि पांच भूततत्त्व, कान वगेरे पांच ज्ञानेन्द्रिय अने हाथ वगेरे पांच कर्मेन्द्रियने विशे धर्मपरिणाम, लक्षणपरिणाम अने अवस्थापरिणामनी व्याख्या थई गई तेम समजवुं. शांत, उदित अने अव्यपदेश्य आम त्रण प्रकारना गुणधर्मोमां जे अनुगत होय ते धर्मी = साधार ऐवाय. तथा मृणिड, कपाल, घट वगेरे स्वरूपे judo-judo कार्यनो क्रम गोठवायेल छे ते कारणे प्रतिक्षण जुदा-जुदा परिणामो जाय che.' - (24/24)
Page #185
--------------------------------------------------------------------------
________________ 1680 * महासमाधिबीजनिर्देशः . द्वात्रिंशिका-24/25 अस्यां व्यवस्थितो योगी त्रयं निस्स्पाद्य्त्य्द्ः। ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदाऽऽवहा ॥ 25 ॥ अस्यामिति । अस्यां = प्रभायां व्यवस्थितो योगी त्रयमदो निरोधसमाध्येकाग्रतालक्षणं निष्पादयति = साधयति । ततश्चेयं प्रभा सत्प्रवृत्ति पदावहा विनिर्दिष्टा, सर्वैः प्रकारैः प्रशान्तवाहिताया एव सिद्धेः । / 25 / / प्रभायाः सत्प्रवृत्तिपदावहत्वमावेदयति- 'अस्यामिति । यतः प्रभायां योगी निरोध-समाध्येकाग्रतालक्षणं = निरोधपरिणामं समाधिपरिणामं एकाग्रताख्यं च चित्तपरिणामं साधयति ततः = तस्मात् कारणात् प्रभा दृष्टिः सत्प्रवृत्तिपदाऽऽवहा = असङ्गाऽनुष्ठानाद्यपराभिधानस्य सत्प्रवृत्तिपदस्योपधायिका विनिर्दिष्टा योगिभिः, देहात्मविवेकविज्ञानबलसमुत्थाऽसङ्गसाक्षिभावपरिपाकात् सर्वैः एव कायिकप्रवृत्त्यादिरूपैः कृत-कारितादिभिन्नैः प्रकारैः प्रभायां प्रशान्तवाहिताया एव सिद्धेः = निष्पत्तेः । तदुक्तं योगदृष्टिसमुच्चये - एतत्प्रसाधयत्याशु यद् योग्यस्यां व्यवस्थितः । एतत्पदावहैषैव तत् तत्रैतद्विदां मता । / - (यो.दृ.स.177) इति । 'एतत् = असङ्गाऽनुष्ठानं', 'एतत्पदावहा = सत्प्रवृत्तिपदावहा' शिष्टमतिरोहितार्थम् । इतश्चाऽऽरभ्य तात्त्विकी अप्रमत्तता प्रकृष्यते । तदुक्तं ब्रह्मसिद्धान्तसमुच्चये - स्वल्पावरणभावेन स्ववीर्योत्कर्षयोगतः । नित्योपयुक्तः सत्कृत्ये त्वप्रमत्त इति स्मृतः । / कर्ममल्लं समाश्रित्य जयकक्षाव्यवस्थितः । सिद्धिक्रियायामुद्युक्तो धैर्यौदार्यसमन्वितः । / असङ्गशक्त्या सर्वत्र वर्ततेऽयं महामुनिः । यत्नतो वृत्तिरप्यस्य न बन्धायेति तद्विदः । / तदेतत् परमं धाम विद्याजन्मोद्भवं तु यत् । महासमाधेः सद्बीजं गीयते सिद्धयोगिभिः । / प्रशान्तवाहिता सैषा तद्धि तत्तत्फलं परम् । सन्नद्यम्भोधिसंयोग-सम्प्रज्ञातो महानयम् । / 6 (ब्र.सि.17-21) इति भावनीयम् । सम्प्रज्ञातस्वरूपं तु प्राक् योगावतारद्वात्रिंशिकायां (द्वा.द्वा.20/1 भाग-5 पृ.1325) प्रतिपादितमेव । - जं मया दिस्सदे रूवं, तं ण जाणादि सव्वहा । जाणगं दिस्सदे ण तं, तम्हा जंपेमि केण हं । / - (मो.प्रा.29) इति मोक्षप्राभृतवचनं प्रभायामवस्थितस्य विशेषार्थ - क्रमान्यत्व परिणामाख्यत्व प्रत्ये कारण छे - आ प्रमाणे जे पातंजलसूत्र अहीं संवादरूपे उपाध्यायजी महाराजे जणावेल छे तेनो आशय ए छे के पहेलां माटीनो पिंड होय छे. पछी तेमांथी स्थास-कोश-कुशूल-कपाल वगेरे बने छे. पछी छेल्ले घट बने. माटीमांथी सीधे-सीधो घडो थई नथी जतो. मतलब के चोक्कस क्रममां कार्य गोठवायेल होय छे. आ क्रम प्रत्येक समये जुदा-जुदो होवाथी माटीना परिणामो पण जुदा-जुदा देखाय छे. आम क्रमभेद परिणामभेदनो हेतु छे - एम सिद्ध थाय छे. (24/24) गाथार्थ :- प्रभा दृष्टिमां रहेला योगी आ त्रण परिणामने निपजावे छे. तेथी आ दष्टि सत् प्रवृत्तिपहने दावनारी उवायेली छे. (24/25) टीकार्य - सातमी प्रभा नामनी योगदष्टिमां रहेला योगी निरोध परिणाम, समाधिपरिणाम अने एकाग्रतापरिणामने साधे छे. माटे आ प्रभा दृष्टि सत्यवृत्तिपदने लावनारी कहेवायेल छे. कारण के अहीं सर्व प्रकारे प्रशान्तवाहिता ज सिद्ध थाय छे. (24/25) 1. मुद्रितप्रतौ '...त्तिपादव...' इत्यशुद्धः पाठः ।
Page #186
--------------------------------------------------------------------------
________________ * परायां आसङ्गदोषोच्छेदः 1681 समाधिनिष्ठा तु परा तदाऽऽसङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाऽऽशयेति c॥26॥ समाधीति । परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाणलक्षणसमाध्यासक्ता । तदाऽऽसङ्गेन समाध्यासङ्गेन विवर्जिता ( = तदासङ्गविवर्जिता) | सात्मीकृतप्रवृत्तिश्च = सर्वांगीणैकत्वपरिणतप्रवृत्तिश्च योगिनोऽन्तरङ्गपरिणतिस्वरूपलेशमावेदयतीत्यवधेयम् । सम्यग्दर्शनया बुद्ध्या योग - वैराग्ययुक्तया । मायाविरचिते लोके चरेन्यस्य कलेवरम् । / - (क.दे.सं. 7/48) इति कपिलदेवहूतिसंवादवचनमपि प्रभायामवस्थितं योगिनमपेक्ष्य यथातन्त्रमनुयोज्यमवहितमानसैः । / 24 / 25 / / उक्ता सप्तमी दृष्टिः । अधुना चरमां परां दृष्टिं योगदृष्टिसमुच्चय (यो. दृ. स. 178) कारिकोपन्यासेनाऽभिधत्ते- 'samAdhI'ti । परिपक्वाऽतिदृढ-विशुद्धभेदविज्ञानपरिणतिप्रभावेण कामभोगादितः बाह्यप्रवृत्तितः, योगचाञ्चल्यतः, सङ्कल्प-विकल्पादितः, प्रशस्तकषायादितः, कर्तृत्व- भोक्तृत्वपरिणामतः, मुमुक्षागर्भसदनुष्ठानादिगोचरप्रीतिसुखतः, असङ्गाऽनुष्ठानाऽवलम्बनकोपेक्षासुखाऽभिरतितः, समुपनतलौकिक-लोकोत्तराऽमोघदिव्ययोगैश्वर्याऽऽनन्दतः, वर्धमानप्रशस्तपरिणामाऽध्यवसाय- लेश्या - योगाद्युपहितसुखतश्च विरज्य परिपक्वविशुद्धाऽसङ्गसाक्षिभावपरिणमनेन सहजतः सर्वत्र सर्वदा समाधिमग्नतया तन्मात्रगुणस्थानकस्थितिकारिणा समाध्यासङ्गेन = समाधिसुखाऽऽस्वादप्रयुक्तेन समाधौ विहितेतराऽनुष्ठानगोचरप्रीत्यतिशयितप्रीतिलक्षणेनाऽऽसङ्गाभिधानचरमचित्तदोषेण विवर्जिता । न चैवं चित्तविस्रोतसिकाऽऽपत्तिः शङ्कनीया, यतः परा दृष्टिः चन्दनगन्धन्यायेन चन्दनसमभिव्याप्तसौरभोदाहरणेन सर्वाङ्गीणैकत्वपरिणतप्रवृत्तिः अभि = = विशेषार्थ :- सत्प्रवृत्तिपद एटले असंग अनुष्ठान - आ वात 21 मी गाथामां जणावी गया. तथा 'असंग अनुष्ठान सांख्यदर्शन अने पातंजलयोगदर्शनमां प्रशान्तवाहिता तरीके ओळखाय छे' आ वात 22 मा श्लोकमां जणावी गया. प्रस्तुतमां 23 अने 24 गाथामां प्रशांतवाहितानुं अने तेना कारणनुं निरूपण विस्तारथी ग्रंथकारश्रीए कर्युं. पातंजलदर्शनमां रहेला सातमी ष्टिमां वर्तता योगी तेमनी प्रक्रिया मुजब निरोध-समाधि-एकाग्रतापरिणामने प्रगट करता होय छे. तेना लीधे परिपूर्ण प्रशांतवाहिता प्रगटे छे के जेनुं बीजुं नाम सत् प्रवृत्तिपद छे. माटे सातमी प्रभादृष्टि सत् प्रवृत्तिपदने लावनारी छे - आवुं जे जणावेल छे ते व्याजबी ज छे. आ रीते सातमी दृष्टिनुं विवेचन पूर्ण थाय छे. (24/25) आठमी परा दृष्टिनी ओळखाण छे गाथार्थ :- परा ष्टि तो समाधिनिष्ठ होय छे. तथा समाधिना आसंग विनानी होय छे. प्रवृत्ति अहीं आत्मसात् थयेली होय छे तेमज प्रवृत्ति करवाना आशयने आ ष्टि पार पामेली होय छे. (24/26) टीकार्थ H- परा नामनी आठमी योगदृष्टि समाधिनिष्ठ - समाधिलीन होय छे. समाधिनुं लक्षण आगळ 27 मी गाथामां जणावाशे. समाधिनिष्ठ होवा छतां पराष्टि समाधिना आसंगथी वर्जित होय छे. तथा तमाम प्रवृत्ति सर्वांगीण एकत्वपरिणामने पामेली होय छे. जेम चंदनमां सुवास आत्मसात् थयेली होय छे तेम पराष्टिमां सत्प्रवृत्ति आत्मसात् थयेली होय छे. तथा सर्वथा विशुद्धि अहीं
Page #187
--------------------------------------------------------------------------
________________ 1682 प्रभा - परादृष्ट्योः भेदद्योतनम् * द्वात्रिंशिका -24/26 चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति च सर्वथा 'विशुद्ध्या प्रवृत्तिवासकचित्ताऽभावेन । / 26 / / भवति । व्यक्तशुद्धचैतन्यमय-स्वभूमिकोचितभिक्षाटनादिबाह्य-क्षमाद्यभ्यन्तरपरिपक्वसत्प्रवृत्तिवृत्त्युभयशालिनी परायामवस्थितस्य योगिन ईर्यादिसमिति - भिक्षाटनादिलक्षणा बाह्यप्रवृत्तिः क्षमाद्यभ्यन्तरप्रवृत्तिश्च चन्दनस्येव शरीरस्य च्छेद-दाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी न विक्रियते किन्तु सहजभावमनुविधत्ते । असङ्गानुष्ठानमाहात्म्येन षोडशक ( षो. 10/10) विंशिका (विं. विं. 11/7) प्रकरणाद्युपदर्शिता इह च वक्ष्यमाणा ( द्वाद्वा.28/ 7 भाग-7 पृ. 1910) धर्मोत्तराऽभिधाना पञ्चमी क्षमाऽस्यां काष्ठाप्राप्तप्रकर्षा सम्पद्यते समाधिभङ्गश्च न सम्पद्यते । प्रकृते न हि महतां सुकरः समाधिभङ्गः - (किरा. 10/23) इति किरातार्जुनीयवचनमपि यथागमं विभावनीयम् । न चाऽसङ्गानुष्ठानस्य प्रभायामपि दृष्टौ विद्यमानत्वादनयोरैक्यं स्यादिति शङ्कनीयम्, प्रभायामसङ्गाऽनुष्ठानसामान्यस्य परायाञ्च परिपक्वा - 'सङ्गाऽनुष्ठानस्य सत्त्वेन तयोर्भेदात् । किञ्च प्रभायामसङ्गाऽनुष्ठानसत्त्वेऽपि तदुत्तीर्णाऽऽशयत्वं नाऽस्ति परा तु तदुत्तीर्णाऽऽशया सात्मीकृतप्रवृत्त्यतिक्रान्तान्तःकरणपरिणतिः भवतीति तयोर्भेदोऽनपलपनीय एव । न च सात्मीकृतप्रवृत्तित्वे सति कथं तदुत्तीर्णाऽऽशयत्वमुपपद्येतेति शङ्कनीयम्, यतः परायां दृष्टावनवरतप्रवृत्तशुक्लाऽऽभोगमहिम्ना सर्वथा सर्वैरेव सङ्क्रमाऽपवर्तनोपशमोदयोदीरण-क्षयोपशमादिप्रकारैः जायमानया विशुद्ध्या - सर्वतः पश्यन्न पश्यति - (मन्त्रि . 1 ) इति मन्त्रिकोपनिषदादिदर्शितरीत्या प्रवृत्तिवासकचित्ताऽभावेन अभिनवप्रवृत्त्युपधायकसंस्कारान्तरोत्पादकान्तःकरणविरहेण हेतुना तदुत्तीर्णाऽऽशयत्वोपपत्तेः । ततश्च - अन्तः संसक्तिनिर्युक्तो जीवो मधुरवृत्तिमान् बहिः । कुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् । / - (अन्न. 1 / 57) इति, सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः । न पुण्येन न पापेन नेतरेण च लिप्यते । / - ( अन्न. 5 |97 ) इति च अन्नपूर्णोपनिषद्वचनं परमार्थत इहैवोपलब्धाऽधिकारमवसेयं योगदृष्टिविशारदैः । इत्थमेवाऽस्यां - संशान्तसर्वसङ्कल्पा या शिलावदवस्थितिः । जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा । / - (मैत्रे. 2 / 30 ) इत्येवं मैत्रेय्युपनिषदुक्ता स्वरूपस्थितिः सम्पद्ये । किञ्च प्रभायां प्रायशः कादाचित्कत्वेनाऽतिव्यवहितसन्तानभावाः सूक्ष्मा अतिचाराः क्षमादौ सम्पद्यन्तेऽपि, परायास्तु वक्ष्यमाणरीत्या ( द्वा. द्वा.24 / 28 पृ. 1689 ) सर्वथा निरतिचारत्वमिति स्फुट एवाऽनयोर्भेदः । किञ्च प्रभायां समाधिर्नास्ति परायाञ्चाऽस्ति । प्रभायामासङ्गाख्यो दोषोऽस्ति परायाञ्च नास्ति । परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषया प्रवृत्तिरष्टमगुणात्मिका प्रभायां नास्ति परायाञ्चास्तीति । प्रभायां बोधोऽर्कभातुल्यः परायाञ्च चन्द्रिकासमः । प्रभायां प्रायशोऽतिविरलाः सूक्ष्मा विकल्पाः परायां तु निर्विकल्पं मनः इति प्राक् (द्वाद्वा.20 / 26 भाग - 5 पृ. 1396) कथितम् । प्रभायां मैत्र्यादिभावसमन्वितं = = प्रगटेली होवाना कारणे प्रवृत्तिना नवा संस्कार ऊभा करे तेवुं चित्त अहीं न होवाना कारणे प्रवृत्ति करवानो आशय आठमी ष्टिमां नथी होतो. (24/26) विशेषार्थ :- आठमी दृष्टिमां यम-नियमादि अष्टांग योगमांथी समाधि नामनुं योगनुं आठमुं अंग मळे छे. खेद-उद्वेग वगेरे आठ चित्तदोषमांथी आतंग नामनो आठमो दोष अहीं होतो नथी. तथा अद्वेष-जिज्ञासा वगेरे आठ गुणोमांथी तत्त्वप्रवृत्ति नामनो गुण विशिष्ट कक्षाए प्रगटे छे. आठमी दृष्टिमां तत्त्वप्रवृत्ति आत्मसात् 1. हस्तादर्शे 'विधा' इत्यशुद्धः पाठः । =
Page #188
--------------------------------------------------------------------------
________________ 1683 * उपेक्षाभावनाऽऽसङ्गोऽपि त्याज्यः * चित्तं, परायां तु निर्विकल्पसंस्कारेण मैत्र्यादिभावनानाशात् तद्रहितमेव ( षोडशक- 13/12) मनः । प्रभायां कर्तृत्वादिभावाऽनुविद्धसज्ज्ञानोपेतं चित्तं परायान्तु निर्मलतरबोधमात्रमेवाऽन्तःकरणम् । परायां मोक्षयोजको योगः कार्त्स्न्येन परिणतः प्रभायां तु न । प्रभायां सामायिकमात्रं परायान्तु महासामायिकं (समराइच्चकहाभव-9 पृ.960) वर्तते । प्रभायाः स्वामिनः प्रवृत्तचक्रा योगिनः परायास्तु निष्पन्नयोगस्वामिकत्वमिति कार्य-कारण-स्वरूप-स्वाम्यादिभेदेन तयोर्विभेदः स्फुट एवेति विभावनीयमवहितमानसैः । - दृष्टिः परा नाम समाधिनिष्ठाऽष्टमी तदासङ्गविवर्जिता च । सात्मीकृताऽस्यां भवति प्रवृत्तिर्बोधः पुनः चन्द्रिकया समानः । / - ( a.ta. 3 / 131) इति अध्यात्मतत्त्वालोककारिकाऽनुसन्धेया । सौगतमताऽनुसारेण नैवसञ्ज्ञानाऽसञ्ज्ञानाऽऽयतनसमापत्तिवर्ती अपि योगी तथाविधोपेक्षाभावनायामुपलिप्तः सन्न परिनिर्वाति, अनुपलिप्तः सन् तु विज्ञानाऽलेपेन परिनिर्वाणमेत्येव । तदुक्तं मज्झिमनिकाये आनिञ्ज्यसम्प्रेयसूत्रे - इध आनन्द ! भिक्खु एवं पटिपन्नो होति - 'नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति यदत्थि, यं भूतं तं जहामी 'ति । एवं उपेक्खं पटिलभति । सो तं उपेक्खं अभिनन्दति, अभिवदति अज्झोसाय तिट्ठति । तस्स तं उपेक्खं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो तन्निस्सितं होति विञ्ञाणं तदुपादानं । सौपादानो, आनन्द, भिक्खु न परिनिब्बायती 'ति । ... 'इध आनन्द ! भिक्खु एवं पटिपन्नो होति - 'नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति; यदत्थि, यं भूतं तं पजहामी 'ति । एवं उपेक्खं पटिलभति । सो तं उपेक्खं नाभिनन्दति, नाभिवदति, न अज्झोसाय तिट्ठति । तस्स तं उपेक्खं अनभिनन्दतो अनभिवदतो अनज्झोसाय तितो न तन्निस्सितं होति विञ्ञणं न तदुपादानं । अनुपादानो, आनन्द ! भिक्खु परिनिब्बायती "ति - (म.नि.3/1/6/71-72, पृ. 48-49) इति यथागममन्त्राऽनुयोज्यमागमविशारदैः । ततश्चान्तत उपेक्षाभावनाजन्याऽऽनन्दाऽभिरतिरपि परमार्थतः त्याज्यैव परिपक्वाऽसङ्गाऽनुष्ठानकामिभिरासन्नतममुक्तिगामिभिरिति फलितम् । एतेन मानं पहाय सुसमाहितत्तो सुचेतसो सब्बधि विप्पमुत्तो । एको अरज्ञे विहरमप्पमत्तो स मच्चुधेय्यस्स तरेय्य पारं । / - (सं.नि.1 / 1 / 4 / 8 / 38 - पृ. 33) इति संयुत्तनिकायवचनमपि व्याख्यातम् । 'सब्बधि = सर्वथा, मच्चुधेय्यस्स मृत्युराज्यस्य, शिष्टं स्पष्टम् । इह चावस्थायां बौद्धाभिमता 'पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति । अयं वुच्चति, भिक्खवे, भिक्खु अन्धकासि मारं अपदं । वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो । तिण्णो लोके विसत्तिकं विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति । तं किस्स हेतु ? अनापाथगतो, भिक्खवे, pApimato"ti - (म.नि. 1 / 3 / 6 / 287, पृ. 235) इत्येवं मज्झिमनिकायगतपाशराशिसूत्रप्रदर्शिता प्रज्ञादर्शनक्षीणाश्रवपापिष्ठकामस्य विश्वस्तस्य महायोगिनः पराकाष्ठाऽप्यवतार्या स्व-परसमयगतपदार्थादिसमवतारनिष्णातैः । / 24 / 26 / / = थई गई होय छे. प्रवृत्ति करवाना आशय विना सहजपणे ते-ते द्रव्य-क्षेत्रादिने उचित प्रवृत्ति थया करे छे. जेम चंदनमां सुवास आत्मसात् थई गई होय छे तेम अहीं तत्त्वप्रवृत्ति आत्मसात् थई गई होय छे. तेम छतां 'आ ज तत्त्वप्रवृत्ति सारी छे. आ ज समाधि श्रेष्ठ छे.' आ प्रमाणे आसंग नामनो योगिचित्तदोष
Page #189
--------------------------------------------------------------------------
________________ 1684 * समथो सन-ध्यानाररहित्यम् * त्रिशिट्-2427 स्वरूपमात्रनिर्भासं समाधिआनमेव हि । विभागमनतिक्रम्य परे ध्यानफलं विदुः । / 27 / / स्वरूपेति । स्वरूपमात्रस्य = 2ध्येयस्वरूपमात्रस्य निर्भासो यत्र तत्तथा (=स्वस्पमात्रनिर्भासं) अर्थाकारसमावेशेन भूताऽर्थरूपतया न्यग्भूतज्ञानस्वरूपतया च ज्ञानस्वरूपशून्यताऽऽपत्तेः ध्यानमेव समाधिं निरूपयति- 'स्वरूपेऽति । ध्येयस्वरूपमात्रस्य = केवलध्येयाऽऽकारमात्रपदेन ज्ञान-ध्यानव्यवच्छेदः कृतः, निर्भासः = प्रकाशो यत्र तत् तथा = स्वरूपमात्रनिर्भासम् । यदा तदेव ध्यानं ध्येयस्याऽऽकारेणैव साक्षिणि चेतने निर्भासते न तु प्रत्ययाकारनिर्भासं ध्यानाकारनिर्भासं वा, चित्तस्य अर्थाऽऽकारसमावेशेन = ध्येयस्वरूपाऽऽवेशेन भूताऽर्थरूपतया = उद्भूतध्येयाऽऽकारतया - उल्काहस्तो यथा लोके द्रव्यामालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चात् ज्ञानं परित्यजेत् । / - (ब्र.वि.36) इति ब्रह्मविद्योपनिषत्तात्पर्याऽनुसारेण न्यग्भूतज्ञानस्वरूपतया च = 'अहमिदं cintayAmI'tyevaM प्रत्ययाकारवृत्त्यन्तराऽनुदयेन 'अहमिदं dhyAyAmI'tyevaM ध्यानाऽऽकारवृत्त्यन्तराऽनापातेन च ज्ञानस्वरूपशून्यतापत्तेः = ज्ञान-ध्यानोभयाऽऽकारराहित्यप्राप्तेः तदा ध्यानमेव हि समाधिः इत्युच्यते (योगवार्तिक-3/3, तत्त्ववैशारदी-3/3) इति विज्ञानभिक्षुवाचस्पतिमिश्रयोः मतम् । तदुक्तं योगसूत्रे- 'तदेवेति । अत्र राजमार्तण्डव्याख्यैवं वर्तते - तदेव अहीं होतो नथी. कोई पण जातना आग्रह-कदाग्रह विना सहजभावे-स्वभावतः समाधिलीनतातत्त्वप्रवृत्तिरमणता अहीं रह्या करे छे. अहीं आत्मामां सर्व प्रकारे विशुद्धि प्रगटेली होय छे. तेथी "A प्रवृत्ति करुं. ते प्रवृत्ति करुं. पेली प्रवृत्ति मूकी दौं..." आवा प्रकारना प्रवृत्ति संबंधी संकल्प-विकल्पने करनारुं, प्रवृत्तिना संस्कारने पाडनारुं मन अहीं होतुं नथी. कारण के परा दष्टिवाळा योगीओनुं मन निर्विकल्प होय छे. एवुं 20मी बत्रीसीमां (द्वा.20/ra6, पृ.1395) जणावी गया छीए. सविकल्प मन ज प्रवृत्तिगोचर संस्कारने ऊभा करी शके. निर्विकल्प मन प्रवृत्ति करावे तेवा संस्कार प्रगटावी न शके. माटे अहीं तत्त्वप्रवृत्ति सहजतः चालु रहेवा छतां प्रवृत्ति करवानो आशय-परिणाम-संकल्प-विकल्प अहीं होता नथी. 8 थी 14 गुणस्थान सुधी आठमी दृष्टि होय छे. एवुं गीतार्थ आचार्य भगवंतो कहे छे.(24/ra6). ह समाधिनी समजण ह. गाथार्थ - स्वरूपमात्रनो निर्मास जेमां होय तेवुं ध्यान ज समाधि छे. अष्टांग योगविभागनुं उल्लंघन कर्या विना विचारवामां आवे तो ध्याननुं फळ समाधि छे - एम अन्य योगाचार्यो जाणे छे. (24/27) टीकार्थ:- मात्र ध्येयना स्वरूपनो ज जेमां पूर्ण प्रकाश-भास थतो होय तेवुं ध्यान ज समाधि कहेवाय छे. जो के भास-निर्भास-प्रकाश एटले ज्ञान तरीके दुनियामां ओळखाय छे पण प्रस्तुतमां ध्यानमां जे ध्येयस्वरूपनो निर्मास-प्रकाश थाय छे तेमां अर्थाकारनो = ध्येयाकारनो प्रवेश थवाथी स्पष्टपणे ध्येयाकाररूपे ते परिणमे छे अने ज्ञाननुं स्वरूप तेमां गौण थई जाय छे. माटे नथी ते ज्ञान तरीके व्यवहार करवा योग्य के नथी ते ध्यान तरीके व्यवहार करवा योग्य. ज्ञान-ध्यान बन्नेनो आकार न होवाथी ध्येयाकार परिणत ते ध्यान समाधिस्वरूप बने छे. तेथी योगसूत्र ग्रन्थमां पतंजलिए जणावेल छे के "ते ध्यान ज ज्यारे केवल बेयाकारनिर्भससंपन्न बनीने जाणे के पोतानुं स्वरूप गुमावे छे त्यारे समाधि कहेवाय छे." 1. पाटणहस्तादर्श अस्यां द्वात्रिंशिकायां 13तः 27 पर्यन्ताः कारिकाः न सन्ति । 2. हस्तादर्श 'ध्येयस्वरूपमात्रस्य' इति पर्व नास्ति । रू. paribhASkArIyadattAtA~Datra .. मृत तथा न..." ति त्रुटित: va8i: |
Page #190
--------------------------------------------------------------------------
________________ * ज्ञानात्मकोऽपि समाधिः . 1685 हि समाधिः । तदुक्तं- "तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति (यो.सू.3-3) / = उक्तलक्षणं ध्यानं यत्राऽर्थमात्रनिर्भासं अर्थाऽऽकारसमावेशाद् उद्भूताऽर्थरूपं न्यग्भूतज्ञानस्वरूपत्वेन स्वरूपशून्यतामिवाऽऽपद्यते स समाधिरित्युच्यते । सम्यग् आधीयते = एकाग्रीक्रियते विक्षेपान् परिहत्य मनो यत्र स समाधिः - (रा.मा.3/3) इति । 'ध्यानस्वरूपस्य वस्तुतः सत्त्वादिवशब्दप्रयोगः, तथा ध्यातृ-ध्येय-ध्यानकलनावद् ध्यानं तद्रहितञ्च समाधिरिति ध्यान-समाध्योविभागः' (यो.वा.3/3) इति योगवार्तिककृद् । 'यथा जपाकुसुमसन्निहितः स्वच्छस्फटिकमणिर्जपाकुसुमरूपेणैव निर्भासते न स्वरूपेण तद्वदतिस्वच्छचित्तवृत्तिप्रवाहरूपं ध्यानमेवाऽर्थमात्रस्वरूपेणैव निर्भासमानं समाधिः' (म.प्र. 3/3) इति मणिप्रभाकृन्मतम् । भावागणेशवृत्तौ - तदेव ध्यानं यदा ध्येयार्थमात्रग्राहि भवति, न तु ध्यातृध्यान-ध्येयादिविभागं गृह्णाति तदा समाधिरित्युच्यत इत्यर्थः । तद्विभागग्रहणकाले च ध्यानमिति ध्यानसमाध्योर्भेदः - (भा.ग.3/3) इति । योगसुधाकरे सदाशिवेन्द्रस्तु - तदेव = ध्यानमेव ध्येयैकगोचरतया निर्भासमानं ध्यानस्वरूपशून्यमिव स्थितं समाधिर्भवति + (यो.सुधा.3/3) इत्याह । महोपनिषदि - तत्त्वाऽवबोध एवाऽसौ वासनातृणपावकः । प्रोक्तः समाधिशब्देन न तु तुस्स्न्नीम्व्स्थितिः॥ - (महो.4/ 12) इत्येवं ज्ञानात्मकः समाधिरुक्तः । तत्रैव चाग्रे - उदितौदार्य-सौन्दर्य-वैराग्यरसगर्भिणी । आनन्दस्यन्दिनी यैषा समाधिरभिधीयते । / दृश्याऽसम्भवबोधेन राग-द्वेषादितानवे । रतिर्बलोदिता याऽसौ समाधिरभिधीयते । / - (महो.4/61-62) इत्येवमानन्दात्मकः समाधिरावेदित इत्यवधेयम् । प्रकृते - समाधिः संविदुत्पत्तिः परजीवैकतां प्रति (अन्न.5/75,जा.द.10/1) इति अन्नपूर्णोपनिषत्जाबालदर्शनोपनिषद्वचनमपि ज्ञाननयप्राधान्येनाऽनुयोज्यम् । - सदा साक्षिस्वरूपत्वाच्छिव एवाऽस्मि केवलः । इति धीर्या मुनिश्रेष्ठ ! सा समाधिरिहोच्यते । / (जा.द.10/5) जाबालदर्शनोपनिषद्वचनमप्यत्र यथातन्त्रमनुयोज्यम् । विष्णुपुराणे - तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि य्त्। मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते । / 6 (वि.पु.6/7/92) इत्येवं समाधिलक्षणमुपदर्शितं तदप्यत्रानुसन्धेयम् । कूर्मपुराणे च - एकाकारः समाधिः स्याद् देशाऽऽलम्बनवर्जितः । प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् । / (कू.पु.11/41) इत्येवं तत्स्वरूपमावेदितम् । __ गरुडपुराणे तु - ध्यानं द्वादशपर्यन्तं मनो ब्रह्मणि योजयेत् । तिष्ठेत् तल्लयतो युक्तः समाधिः सोऽभिधीयते । / - (ग.पु.1/227/25) इत्येवं कालमानगर्भः समाधिः लक्षितः । तदुक्तं योगचूडामण्युपनिषदि अपि - ध्यानद्वादशकेनैव समाधिरभिधीयते - (यो.चूडा.112) इति । तेजोबिन्दूपनिषदि तु - निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक् समाधिरभिधीयते । / - (ते.बि.1 ॥ 37) इत्येवं समाधिर्व्याख्यातः । तमुपजीव्य शङ्कराचार्येण अपरोक्षानुभूतौ - निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक् समाधिर्ज्ञानसंज्ञकः । / ( (अपरो.124) इत्येवं समाधिलक्षणमावेदितम् । आदिपुराणे जिनसेनाचार्यस्तु - यत्सम्यक् परिणामेषु चित्तस्याऽऽधानमञ्जसा । स समाधिरिति ज्ञेयः स्मृतिर्वा परमेष्ठिनाम् । / - (A.pu.21/227) इति प्राह ।
Page #191
--------------------------------------------------------------------------
________________ 1686 विभागं अष्टाङ्गो योग इति प्रसिद्धं अनतिक्रम्य विदुः । / 27 / / * योगस्य षडष्ट - पञ्चदशाद्यङ्गानि * = द्वात्रिंशिका - 24/27 अनुल्लङ्घ्य परे ध्यानफलं समाधिरिति - यमश्च नियमश्चैव आसनं प्राणसंयमः । प्रत्याहारो धारणा च, ध्यानं भ्रूमध्यगे हरिम् । समाधिः समताऽवस्था साष्टाङ्गो योग उच्यते । / - ( यो . तत्त्वो . 25) इति हठयोगप्रतिपादकाद् योगतत्त्वोपनिषद्वचनात्, - यमश्च नियमश्चैव तथैवाऽऽसनमेव च । प्राणायामस्तथा ब्रह्मन् ! प्रत्याहारस्ततः परम् । / धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने ! ॥ - ( जा. द. 4 / 5) इति जाबालदर्शनोपनिषद्वचनात् यमश्च नियमश्चैव तथा चाऽऽसनमेव च । प्राणाऽऽयामस्तथा पश्चात् प्रत्याहारस्तथा परम् । / धारणा च तथा ध्यानं समाधिश्चाऽष्टमो भवेत् । = - (वरा.5/11-12) इति वराहोपनिषद्वचनाच्च यम-नियमादिलक्षणः अष्टाङ्गो योग' इति प्रसिद्धं विभागं अनुल्लङ्घ्य परे पातञ्जला ध्यानफलं समाधिरिति विदुः । सगुणं ध्यानमेतत्स्यादणिमादिगुणप्रदम् । निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् । / - ( यो. त. 105 ) इति योगतत्त्वोपनिषद्वचनात्समाधिर्निर्गुणध्यानफलतया तन्मते विज्ञेयः । अथाष्टाङ्गत्वं योगस्य स्वरूपविशेषणविधयाऽत्राऽभिमतं यदुत व्यावर्तकविशेषणविधया ? आद्ये ध्यानस्य समाधिरूपताप्रदर्शनं व्याहन्येत, अन्त्ये चान्यविधयोगप्रदर्शनमावश्यकमिति चेत् ? अत्रोच्यते 'अष्टाङ्गो योग' इति प्रकृते व्यावर्तकविशेषणविधयाऽभिमतम्, अन्यविधस्यापि योगस्य तन्त्रान्तरे प्रदर्शनात् । तथाहि - अमृतनादोपनिषदि प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा । तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते । / - ( अमृ. 6) इत्येवं षडङ्गता योगस्योक्ता । मैत्रायण्युपनिषदि तु षडङ्गयोगनिरूपणावसरे प्राणायामः प्रत्याहारो ध्यानं धारणा तर्कः समाधिः षडङ्ग इत्युच्यते योगः - (मैत्रा.7/18) इत्येवं क्रमः सूचितः । ध्यानबिन्दूपनिषदि योगचूडामण्युपनिषदि च - आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाऽङ्गानि भवन्ति षट् । / - ( ध्या. बि. 41, यो चूडा.2) इत्येवमन्यविधानि षडङ्गानि योगस्योक्तानि । तेजोबिन्दूपनिषदि अपरोक्षानुभूतौ च यमा हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यञ्च दृक्स्थितिः । / प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् । / - (अपरो. 102-3, ते.बि. 1 / 15-16) इत्येवं पञ्चदशाङ्गानि योगस्योक्तानि । किञ्च योगस्यास्ष्टाङ्गत्वेऽपि क्वचित् क्रमभेदोऽपि दृश्यते । गरुडपुराणे यमश्च नियमः पार्थ ! आसनं प्राणसंयमः । प्रत्याहारस्तथा ध्यानं धारणार्जुन ! सप्तमी । / समाधिरिति चाष्टाङ्गो योग उक्तो विमुक्तये । / - (ग. पु. 1 / 229/13) इत्येवं सीतोपनिषदि च यम-नियमाऽऽसन-प्राणायाम-प्रत्याहारध्यान-धारणा चोक्कस प्रकारना ध्यानने ज समाधि कहेवामां यम-नियमादि अष्टांग योगविभागनी व्यवस्था डहोळाय छे. ध्यान विशेष ज जो समाधि होय तो अष्टांग योग नहि पण सप्तांग योगविभाग कहेवो जोईए. तेथी अन्य योगाचार्यो प्रसिद्ध अष्टांग योगविभागनी व्यवस्थानुं उल्लंघन कर्या विना ध्यानना फळने समाधि तरीके माने छे. (24/27) विशेषार्थ :- 'हुं भयुं छं, समभुं छं, वियारुं छं, या उरुं छं, चिंतन अरु छं, मनन पुरु
Page #192
--------------------------------------------------------------------------
________________ * नानाविधा समाधिव्याख्या * 1687 समाधिभिः - (सीतो.7) इत्यादिनाऽन्यविधक्रमेणाऽपि अष्टावङ्गानि प्रस्तुतस्य योगस्योपदर्शितानीति व्यावर्तकविशेषणविधयाऽष्टाङ्गत्वोपादानं सङ्गच्छत इत्यवधेयम् । साम्प्रतमवशिष्टानि नानातन्त्रोपदर्शितानि नानाविधानि समाधिलक्षणानि दर्शयामः । तथाहि- अमृतनादोपनिषदि - यं लब्ध्वाप्यवमन्येत स समाधिः प्रकीर्तितः - (a.nAdo.17) इत्येवं समाधिलक्षणमुक्तम् । ___ यत्तु योगतत्त्वोपनिषदि - समाधिः = समतावस्था जीवात्म-परमात्मनोः - (यो.त.107) इति तल्लक्षणमावेदितम् तत्तु पूर्वोक्त (द्वा.द्वा.18/25 भाग-4, पृ.1255) वृत्तिसङ्क्षययोगापेक्षया स्न्ग्ग्च्छ्ते। एतेन - अथ समाधिः । जीवात्म-परमात्मैक्याऽवस्था त्रिपुटीरहिता परमाऽऽनन्दस्वरूपा शुद्धचैतन्यात्मिका भवति 6 (शां.1 72) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । त्रिशिखिब्राह्मणोपनिषदि - ध्यानस्य विस्मृतिः सम्यक् समाधिरभिधीयते - (त्रि.ब्रा.32) इति यदुक्तं तदसम्प्रज्ञातसमाधिमधिकृत्याऽनुयोज्यम् । एतेन - ध्यानविस्मृतिः = समाधिः - (मं.ब्रा.18) इति मण्डलब्राह्मणोपनिषद्वचनमपि व्याख्यातम् । अन्नपूर्णोपनिषदि तु - समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी । ब्रह्मन समाधिशब्देन परा प्रज्ञोच्यते बुधैः । / अक्षुब्धा निरहङ्कारा द्वन्द्वेष्वननुपातिनी । प्रोक्ता समाधिशब्देन मेरोः स्थिरतरा स्थितिः । / निश्चिता विगताभीष्टा हेयोपादेयवर्जिता । ब्रह्मन् समाधिशब्देन परिपूर्णा मनोगतिः । / 6 (अन्न.1/48-50) इत्येवं यानि नानानयाऽनुरोधेन समाधेर्नानालक्षणान्युक्तानि तानीहाऽनुयोज्यानि यथानयं नयविशारदैः । - ध्यातृध्याने विहाय निवातस्थितदीपवद् ध्येयैकगोचरं चित्तं समाधिर्भवति - (पइ.3/2) इति पैङ्गलोपनिषदुक्तिः पूर्वोक्ता(पृ.1370) इहानुसन्धेया । अयमेव तन्त्रान्तरीयाऽध्यात्मोपनिषत्काराभिप्रायः । - सलिले सैन्धवं यद्वत् साम्यं भजति योगतः । तथाऽऽत्म-मनसोरैक्यं समाधिरिति कथ्यते । / 6. (वरा.2/75) इति वराहोपनिषद्वचनमप्यत्राऽनुस्मर्तव्यम् । प्रायश एतत्सर्वं चेतसिकृत्य रामगीतायां तु - सलिले सैन्धवं यद्वत्साम्यं भजति योगतः । तथात्म-मनसोरैक्यं समाधिरभिधीयते । / ध्यातृ-ध्याने परित्यज्य क्रमाद् ध्येयैकगोचरम् । निर्वातदीपवच्चित्तं समाधिरभिधीयते । / विलाप्य विकृतिं कृत्स्नां प्रकृत्या स्वात्ममात्रया । निस्तरङ्गाऽब्धिवन्निष्ठा समाधिरभिधीयते । / स्वात्मनोऽन्यमनालोक्य विकारमणुमात्रकम् । मेरुवत् सुस्थिरो बोधस्समाधिरभिधीयते । / अविद्यावरणाऽपेतपूर्णचैतन्यनिष्ठया । स्वात्मानन्दाऽमृताऽऽस्वादस्समाधिरभिधीयते । / दृग्द्रष्टारौ परित्यज्य दृश्य-ब्रह्मात्मना स्थितिः । निर्विकल्पा स्वसंवेद्या समाधिरभिधीयते । / द्रष्ट-दर्शन-दृश्यानां विकाराणां विलापनात् । द्रष्ट्र-दर्शन-दृश्याऽऽप्तिस्समाधिरभिधीयते । / नाऽन्यत् पश्यति यत्राऽऽत्मा न शृणोति च किञ्चन । स्वस्मादन्यन्न जानाति समाधिरभिधीयते । / (रा.गी.8|31-38) इत्येवं समाधिलक्षणानि दर्शितानि तान्यप्यत्र यथातन्त्रमनुयोज्यानि सर्वतन्त्रविशारदैः । छुं..." आ बधा ज्ञानना आकार छे. पातंजल दर्शननी परिभाषा मुजब आ बधा प्रत्ययाकार तरीके ओळखाय छे. "हुं ध्यान करुं छुं.' आ ध्यानाकार छे. ज्यारे चित्तमां ध्यान प्रत्ययाकारे के ध्यानाकारे भासवाना बदले आयाकारे ज भासे त्यारे ज्ञानस्वरूप अने ध्यानस्वरूप रवाना थयुं होय तेवुं लागे
Page #193
--------------------------------------------------------------------------
________________ 1688 * परायां तुर्यगाभूमिकासमवतारः द्वात्रिंशिका - 24/27 - सलिले सैन्धवं यद्वत् साम्यं भजति योगतः । तथात्म-मनसोरैक्यं समाधिभिधीयते । / यदा सङ्क्षीयते प्राणो मानसं च प्रलीयते । तदा समरसत्वं यत् समाधिरभिधीयते । / यत् समत्वं तयोरत्र जीवात्म-परमात्मनोः । समस्तनष्टसङ्कल्पः समाधिरभिधीयते । / प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् । सर्वशून्यं निराभासं समाधिरभिधीयते । / स्वयमुच्चलिते देहे देही नित्यसमाधिना । निश्चलं तं विजानीयात् समाधिरभिधीयते । / - (सो. ल. 14-18) इति सौभाग्यलक्ष्म्युपनिषदुपवर्णितसमाधिलक्षणानि हठयोग - राजयोगाद्यनुसारेण यथातन्त्रमत्रानुयोज्यानि यथासम्भवं समाकलितस्व - परतन्त्रपरमार्थैः । न चाऽत्र पौनरुक्त्यं दोषत्वेनोद्भावनीयम्, तथाविधसंस्कारदाद्यय मन्दमतिहिताय च तदुपयोगात् । तदुक्तं यजुर्वेदीयोव्वटभाष्ये - संस्कारोज्ज्वलनार्थं हितञ्च पथ्यञ्च पुनः पुनरुपदिश्यमानं न दोषाय भवति - (य. ve.u.bhA. 1/21) इति पूर्वं (पृ.1538) उपदर्शितमेव । एवमेव पूर्वमुत्तरत्र च तत्र तत्रेदमनुसन्धेयम् । बौद्धदर्शने तु अदुःखाऽसुखोपेक्षास्मृतिपरिशुद्धिनामकं चतुर्थं ध्यानमेव समाधिरिति प्रोच्यते । तदुक्तं दीघनिकाये मज्झिमनिकाये च महास्मृतिप्रस्थानसूत्रे कतमो च भिक्खवे सम्मासमाधि ? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पढमं झानं उपसंपज्ज विहरति ( 9 ) / वितक्कविचारानं वूपसमा अज्झत्तं सम्प्रसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसंपज्ज विहरति ( 2 ) / पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा सुखविहारी 'ति ततियं झानं उपसम्पज्ज विहरति (3) / सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति । अयं वुच्चति, भिक्खवे, सम्मासमाधि - ( दी. नि. 2/9/409, म.नि. भाग1/मूलपर्यायवर्ग/10-135) इति । * जैनदर्शने च स्वाध्याय-वैराग्य-वैयावृत्त्याऽऽलोचनादितोऽपि चेतः स्वास्थ्यलक्षणः क्षपकश्रेण्यादिगतो वा समाधिः सम्पद्यते । वस्तुतो मोहनीयाद्युपशम-क्षयोपशम - क्षयान्यतमस्यैव तत्र नियामकत्वम् । मरुदेवाभरत-पृथिवीचन्द्राद्युदाहरणेन भावनीयमेतत् तत्त्वं मध्यस्थैः । विशुद्धनिजस्वरूपमात्रनिर्भासलीनतया पूर्वं ( द्वा.द्वा.20/27 भाग - 5, पृ.1401 ) संन्यासगीतासंवादेनोद्दिष्टा शुभेच्छादिसप्तविधकर्मयोगाऽन्तर्गता षड्भूमिकाचिराऽभ्यासाद् भेदस्याऽनुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः । / - ( वरा. 4 / 10, रा.गी. 7/12 ) इति वराहोपनिषद् -रामगीताव्यावर्णितस्वरूपा सप्तमी तुर्यगानामिका कर्मयोगभूमिका, स्वरूपपराभिधाना भक्तियोगभूमिका, ब्रह्ममीमांसानुसारेण च परात्पराऽऽख्या ज्ञानयोगभूमिका परायां योगदृष्टौ प्रादुर्भवतीति स्व-परतन्त्रसमवतारनिष्णातैरवधेयम् । छे. आ अवस्था समाधि कहेवाय छे. आ प्रमाणे योगसूत्रभाष्य उपर तत्त्ववैशारदी टीका करनारा वाचस्पतिमिश्र अने योगवार्तिककार विज्ञानभिक्षुनो मत छे. मतलब के आमना मत मुजब ध्यानविशेष ज समाधि छे. फरक एटलो के ध्याता-ध्येय-ध्याननुं संकलन जेमां होय ते ध्यान तरीके ओळखावाय तथा ज्यारे ते ज ध्यानमांथी ते संकलन नीकळी जाय त्यारे ते समाधि कहेवाय. (24/27)
Page #194
--------------------------------------------------------------------------
________________ * परायां विदेहमुक्तताभूमिकासमवतारः * निराचारपदो ह्यस्यामतः स्यान्नाऽतिचारभाक् । चेष्टा चाऽस्याऽखिला भुक्त्भोज्ञाऽभाव्व्न्म्ता॥28॥ निराचारेति । अस्यां दृष्टौ (हि) योगी नाऽतिचारभाक् स्यात्, तन्निबन्धनाऽभावात् । - भूमिका षटकाभ्यासात्... - (महो.5/34) इत्यादिना महोपनिषदि या तुर्यगाख्या सप्तमी ज्ञानयोगभूमिकोपदर्शिता साऽपीहाऽवतारिता द्रष्टव्या । इत्थञ्च जीवन्मुक्तिरूपा तुरीयाऽवस्थाऽत्राऽऽविर्भवति । तुर्यातीतदशा तु चतुर्दशगुणस्थानकाऽतीते निर्वाणे प्रादुर्भवतीति स्थितम् । एतेन - तुर्यावस्थोपशान्ता सा मुक्तिरेव हि केवला । समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् । / तुर्यातीता तु याऽवस्था परा निर्वाणरूपिणी । सप्तमी सा परा प्रौढा विषयो नैव जीवताम् । / 6 (अन्न.5/85-86) इति अन्नपूर्णापनिषत्कारिके व्याख्याते द्रष्टव्ये, मुक्तिपदेन जीवन्मुक्तेः ग्रहणात् । अक्ष्युपनिषदि - विदेहमुक्तताऽत्रोक्ता सप्तमी योगभूमिका । अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु । / - (अक्ष्यु.42) इत्येवं या सप्तमी योगभूमिकोक्ता सा मोक्षे गुणस्थानकातीतेऽनुयोज्या स्व-परसमयसिद्धान्तनिपुणैः । अधिकृतसमस्ताऽर्थविज्ञापनपरा वैराग्यकल्पलताकारिकासंहतिरित्थं वर्तते । - अथ कृतसमस्तदोषप्रतिकारः परिणतोरुगुरुशिक्षः । व्च्न्क्स्स्माऽऽदिसिद्धेर्धिग्त्ध्र्म्क्स्स्माऽऽदिर्तिः॥ वचनक्रियाप्रकर्षाऽऽश्रयादसङ्गक्रियासु लब्धरसः । कर्ममलस्याऽपगमाच्छुक्लः शुक्लाऽभिजात्यश्च । / खेदोद्वेगभ्रान्तिक्षेपोत्थानाऽन्यमुद्रुजाऽऽसङ्गैः । मुक्तश्च पृथचित्तैरष्टभिरष्टाङ्गयोगधरः । / मद-मदन-मोह-मत्सर-रोष-विषादैरधर्षितः सततम् । तुल्याऽरण्यकुलाकुल-काञ्चनतृण-शत्रुमित्रगणः । / दृष्टिं स्थिरां च कान्तां, प्रभां परां च प्रसारयन् धर्मे । धर्मध्यानाभिरतः, शुक्लध्यानैकतानमनाः । / श्लिष्टं विधाय चितं, सुलीनमपि संयमे वितन्वंस्तत् । आत्मारामः शून्यं, परभावविजृम्भितं पश्यन् । / उल्लसितसहजवीर्यः, परिशुद्धसमाधिदृष्टपरमार्थः । जीवन्मुक्तः शर्माऽनुबभूव भवातिगं किंचित् । / 6 (वै.क.स्त.2/265-271) इत्यवधेयं सिंहावलोकनन्यायेन धारणाकुशलैः । अत्र च प्राप्तं प्राप्तव्यमेतेन ज्ञातं कृत्यमतः परं स्पष्टं, असङ्गसाक्षिभावाऽऽलम्बनेनोचितकार्य स्वभावतोऽत्र प्रवर्तते निरतिचारमित्यनुपदमेव वक्ष्यते । / 24/27 / / प्रभातोऽस्या विशेषान्तरमाह- "निराचारेऽति । तन्निबन्धनाऽभावात् = अतिचारनिमित्तभूतसज्वलनकषायविरहात् । यद्यपि क्षपकश्रेण्यामष्टमादिगुणस्थानकत्रितये सज्वलनकषायाः सन्ति तथापि तेषां तदाऽपुनर्भावेनाऽत्यन्तं क्षीयमाणत्वेन तथाविध-स्वकार्यकरणसामर्थ्य नास्त्येव । प्रबलतमविपक्षाऽन्तर्गतस्य ह्यविकलनिजस्वरूपमेव दुर्लभं, प्रागेव कार्य्क्र्न्न्म्। न खलु दन्दह्यमानदावानलाऽन्तर्गतं ज्वलद् बीजं - राष्टिभा nirAyArapaE - गाथार्थ -परा दृष्टिमां अतिचार लागता नथी. माटे निराचारपद कहेवाय छे. भोजनथी तृप्त माणसने जेम भोजन क्रिया नथी होती तेम परादष्टिवाळा योगीनी तमाम चेष्टा मनायेली छे.(24/28). टीकार्य :- पराष्टिमां रहेला योगी अतिचार-दोष लगाडता नथी. कारण के अतिचारनुं कारण संज्वलन कषाय तेमनी पासे होता नथी. कारण विना कार्य क्यांथी थाय ? माटे पराष्टिवाळा योगी
Page #195
--------------------------------------------------------------------------
________________ 1690 * परायाः कालमान-गुणस्थानकादिविमर्शः . द्वात्रिंशिका-24/28 ___अतो निराचारपदः प्रतिक्रमणाद्यभावात् । चेष्टा चास्य = एतदृष्टिमतः अखिला भुक्तभोजनाऽभाववन्मता आचारजेयकर्माऽभावात् तस्य भुक्तप्रायत्वात्सिद्धत्वेन तदिच्छाविघटनात् । / 28 / / त्रिचतुरक्षणावस्थितमुप्तमप्यकुरायोपकल्पते । किञ्च, परा दृष्टिस्त्वष्टमगुणस्थानाच्चतुर्दशगुणस्थानपर्यन्तं वर्तते । अत एवोत्कर्षतो देशोनपूर्वकोटिं यावत् पराऽवस्थितिः सम्मता । अष्टमादिगुणस्थानकत्रितयसमुदितोऽपि कालस्त्वन्तर्मुहूर्त्तमात्रमानः । अतोऽतिस्वल्पकालाऽवस्थायित्वादष्टमादिगुणस्थानकत्रयकालीनसज्वलनकषायाणामत्र गणनैव न कृता शास्त्रकृद्भिरिति प्रतिभाति । तथा क्षीणमोहादिषु तु सर्वथा सर्वकषायविरहान्नैवाऽतिचारसम्भवः । अत एव परायां योगी निराचारपदः प्रोक्तः, प्रतिक्रमणाद्यभावात् = अतिचारशोधकप्रायश्चित्तस्थानीयाऽवश्यकरणीय-प्रतिक्रमणादिस्वरूपाऽऽचाराऽऽवश्यकताविरहात् । तदुक्तं योगदृष्टिसमुच्चये - निराचारपदो ह्य्स्याम्तिचार्विव्र्जित्ः। आरूढाऽऽरोहणाऽभाववत् त्वस्य चेष्टितम् । / - (यो.दृ.स.179) इति । एतदृष्टिमतः = परायामवस्थितस्य योगिनः चेष्टा च अखिला गमनाऽऽगमन-भाषणादिलक्षणा भुक्तभोजनाऽभाववत् = भोजनतृप्तस्य भोजनान्तराऽऽवश्यकत्वाऽभाववत् मता = योगिसम्मता, आचारजेयकर्माऽभावात् = सद्धर्माचारपालननिवर्तनीयकर्मविरहात्, तस्य = आचारजेयकर्मणः कर्मत्वावच्छिन्नस्य वा भुक्तप्रायत्वात् = क्षीणप्रायत्वात् । यद्यपि परायामवस्थितस्य योगिनः क्षपकश्रेणिकाले घात्यघातिकर्माणि सन्त्येव तथापि 'क्षीयमाणं क्षीणमिति न्यायेन घातिकर्माणि तस्य क्षीणान्यवसेयानि । अघातिकर्मणां तु केवलज्ञानोत्तरमपि सत्त्वं तथापि केवलानां तेषामतिचाराऽनापादकतया प्रतिक्षणमपुनर्भावतो भुज्यमानतया दग्धरज्जुसमतया च तेषामपि भुक्तप्रायत्वोक्तिः प्रकृते सङ्गतैव । एतेन - यो सीलवा पञवा भावितत्तो, समाहितो झानरतो स्तीमा। सब्बस्स सोका विगता पहीना, खीणासवो antimdehdhaarii|| (sN.ni.1|1|95pR.64) iti संयुत्तनिकाये अनाथपिण्डिकवर्गे नन्दनसूत्रमपि व्याख्यातम् । कर्मणः सिद्धत्वेन = मातत्वेन तदिच्छाविघटनात् = कर्मनिवर्तनगोचराऽभिलाषनिवृत्तेः, सितं = बद्धं सद् ध्मातमिति सिद्धं, तस्य भावः तत्त्वं तेन = सिद्धत्वेनेति व्युत्पत्तेः । प्रकृते - सकुणो यथा पंसुकुन्थितो विधुनं पातयति सितं रजं । एवं भिक्खु पधानवा सतिमा विधुनं पातयति सितं रजं । / - (sN.ni.1।1|9|1|221 pR.228) iti संयुत्तनिकाये वनसंयुक्ते विवेकसूत्रमपि यथागमं भावनीयम् । ___ यद्वा सिद्धत्वेन = सिद्धयोगत्वेन = निष्पन्नयोगत्वेन परायामवस्थितस्य योगिनः तदिच्छाविघटनात् निराचारपद कहेवाय छे. केम के तेमने प्रतिक्रमण वगेरे करवाना नथी होता. जेम भोजनथी तृप्त थयेल माणसने फरीथी जमवानी जरूर नथी होती तेम पराष्टिवाळा योगीनी तमाम चेष्टा अनावश्यक मनायेली छे. अर्थात तेमने ज्ञानाचार-दर्शनाचार वगेरे पाळवानी आवश्यक्ता नथी होती. केम के ज्ञानाचार वगेरेथी जीतवा योग्य कर्म तेमनी पासे होता नथी. पंचाचारपालनथी जीती शकाय तेवा कर्मो तो तेमा भोट मागे मोगवी सीधेद्/2वान्। 38 डोय छे. जांधेद भणी गया होवाथ. (= सिद्धत्वेन) तेने dU2 42वानी 27 तेमने होती नथी. अथवा योगसिद्ध होवाना दीधे (= सिद्धत्वेन) भने टाववानी अभिलाषा 2वाना थयेटी होय छे. (24/28) 1. मुद्रितप्रतौ .....क्रमाद्य...' इत्यशुद्धः पाठः ।
Page #196
--------------------------------------------------------------------------
________________ * समतासुमिरो" * 1691 कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आह - रत्नशिक्षादृगन्या हि तन्नियोजनदृग्यथा । फलभेदात्तथाऽऽचारक्रियाऽप्यस्य विभिद्यते । / 29 / / = विद्यमानकर्मजयाऽभिलाषविरहात्, - 'मोक्षे भवे च सर्वत्र निस्पृहोऽयं सदाशयः । प्रकृत्यभ्यासयोगेन तथा शुर्नियोति: TI' 9 () ति पूर्वो(पृ.286,1326,1443) ववनात् । taduC/ वैरान्यतामां अपि - अनेकयत्नैर्विषयाभिलाषोद्भवं सुखं यल्लभते सरागः । समाधिशाली तदनन्तकोटिगुणं स्वभावाल्लभते प्रशान्तः । / सुरासुराणां मिलितानि यानि सुखानि भूयो गुणकारभाञ्जि । समाधिभाजां समतासुखस्य तान्येकभागेऽपि न संपतन्ति । / नूनं परोक्षं सुरसद्मसौख्यं मोक्षस्य चाऽत्यन्तपरोक्षमेव । प्रत्यक्षमेकं समतासुखं तु समाधिसिद्धाऽनुभवोदयानाम् । / 9 (वै.व.7. 9rarU9,234,231) ति । योजाशात्रे श्रीदेवसूरिमिर सिद्धयो शा मोक्षोऽस्तु माऽस्तु यदि वा परमानन्दस्तु वेद्यते स खलु । यस्मिन्निखिलसुखानि प्रतिभासन्ते न किन्विवि ॥ 9 (वी.शा.12/) स्थमावेट्रिति पूर्वमुमेव(पृ.9444) रूत्ति तस्य ऋनिवर्तनच्छनिवर्तनमुपाद्यत प्रति कि. ra4/28AA ननु परायामवस्थितस्य निराचारपदत्वमभ्युपगम्येत कथं तर्हि भिक्षाटनाद्याचारः अत्र परायां सम्भवेत् ? न च भोजनविरहेण भिक्षाटनादेरत्राऽसिद्धत्वमाशङ्कनीयम्, केवलिनामपि कवलाहारस्य केवलिभुक्तिद्वात्रिंशिकायां वक्ष्यमाणत्वात्(द्वा.द्वा.30,भाग-7) / प्रत्युपेक्षणादिकाऽपि वस्त्र-पात्रादेः केवलिनामागमे श्रूयते । विशेषार्थ:- पराष्टिमां रहेला योगी पुरुषो 8 थी 14 गुणस्थानकमां रहेला होवाथी प्रतिक्रमणादिनी आवश्यकता रहेती नथी. कारण के चारित्रमां अतिचार लगाडनारा संज्वलन कषायनो उदय ज तेमने नथी होतो. जो के 8 थी 10 गुणठाणा सुधी संज्वलन कषायनो उदय होय छे. परंतु तेनो नाश करवानी प्रक्रिया अत्यंत झडपथी चाली रहेली होवाथी तेओ पोतानुं कार्य विशेष रीते करवा समर्थ नथी होता. तथा देशोन पूर्वक्रोड वर्ष सुधी टकी शकनारी आठमी दृष्टिमां 8 थी 10 गुणठाणानो समय केवल अंतर्मुहूर्त ज होवाथी तेनी कोई गणतरी अहीं करवामां आवी नथी. अतिचार ज न लागे तो प्रतिक्रमणादि करवानी जरूर शी? आम आठमी दृष्टिमां आचारनी आवश्यकता न होवाथी निराचारपद तरीके आठमी दृष्टिवाळा योगीओ ओळखाय छे. बाकीनी वात टीकार्यमां स्पष्ट करेल छे. (24/28) जो आठमी दृष्टिमां रहेला योगीओने पंचाचारपालननी आवश्यकता न होवाथी तेओ निराचारपद कहेवाता होय तो भिक्षाटन वगेरे आचार अहीं केम जोवा मळे छे ? आवी शंकानुं समाधान करवा माटे ग्रंथकारश्री कहे छे के - ह समान आचारमां पण फळभेदथी भेद छे गाथार्थ :- जेम रत्नोनो अभ्यास करनार माणसनी दृष्टि करतां रत्नोनी परीक्षामां निपुण व्यक्तिनी रत्नोना वेपारमां दष्टि जुदी ज होय छे तेम आठमी दष्टिवाळा योगीनी भिक्षाटनादि क्रिया पण फलभेदथी भिन्न प्रकारनी ज होय छे. (24/29) 2. दस्ताव "रत्न ' त्यशुद्ध: पाठ: |
Page #197
--------------------------------------------------------------------------
________________ * रत्नशिक्षादृगुदाहरणपरामर्शः द्वात्रिंशिका - 24/29 रत्नेति' / रत्नशिक्षादृशोऽन्या ( = रत्नशिक्षादृगन्या) हि यथा शिक्षितस्य सतः तन्नियोजनदृक्, तथाऽऽचारक्रियाऽप्यस्य भिक्षाटनादिलक्षणा फलभेदाद्विभिद्यते । पूर्वं हि साम्परायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिकर्मक्षय इति । / 29 / / तदुक्तं ओघनिर्युक्तौ पाणेहि उ संसत्ता पडिलेहा होइ केवलीणं तु - (o.ni. 258) इति । अतः शङ्कातो ग्रन्थकृद् आह- 'रत्ने ऽति । इयं कारिका अध्यात्मसारेऽपि योगाधिकारे (a.sA.15/ 12) वर्तते । 1692 = यथा रत्नशिक्षादृशः सकाशात् शिक्षितस्य सतः तस्यैव तन्नियोजनदृक् = रत्नवाणिज्ये दृग् अन्या हि = एव भवति, फलभेदात् जात्याऽजात्य-सत्याऽसत्यरत्नपरीक्षण-शिक्षणप्रभृतिफलतो यथेच्छव्यापार-धनलाभवृद्ध्यादिलक्षणफलभेदात् तथा = तेनैव प्रकारेण अस्य = परायामवस्थितस्य योगिनो भिक्षाटनादिलक्षणा आचारक्रिया अपि पूर्वकालीनभिक्षाटनादिक्रियातः फलभेदात् विभिद्यते । पूर्वं = परादृष्टिलाभकालात् प्राक् साम्परायिककर्मक्षयः काषायिककर्माऽपराभिधानघातिकर्मक्षयः फलं भिक्षाटनादिफलं इदानीं परायां तु भवोपग्राहिकर्मक्षयः = अघातिकर्मक्षयः तत्फलमिति भेदः । पूर्वं तु पुण्यानुबन्धिपुण्यं बध्यतेऽपि, इह तु न तथाकर्मबन्धः । विशुद्धभावनाज्ञानयुक्तत्वात् सर्वज्ञत्वाद्वा नाऽयं क्रियां कुर्वन्नपि लिप्यते कर्मणा । तदुक्तं कृष्णगीतायां भावनाज्ञानयुक्ताऽऽत्मा क्रियासु नैव लिप्यते । आसक्तो निष्क्रियः सोऽपि लिप्यते कर्मपुद्गलैः । / - (कृ.गी. 88), शुद्धात्मनि रमन्ते ते क्रियावन्तोऽपि निष्क्रियाः - (कृ.गी. 96 ) इति । तदुक्तं अध्यात्मगीतायामपि आत्मशुद्धोपयोगेन साक्षीभूतो मनस्यपि । अक्रियः सर्वकर्ताऽपि मुक्तः स बन्धनेष्वपि । / कुर्वन् हि सर्वकर्माणि ब्रह्मजीवनजीवकः । कर्मणा बध्यते नैव साक्षिवद् वर्तको भुवि । / - (अध्या.गी.78,33) इति । अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः । नीरागमेव पतति तद्वत्कार्येषु धीरधीः । / - ( रा.गी. 6 / 47 ) इति रामगीतावचनं कर्मण्यकर्म यः पश्येदकर्मणि चकर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् । / - (भ.गी. 4 / 18, सं.गी. 9/45) इति भगवद्गीता - संन्यासगीतावचनं क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः । यस्य स्यात् सहि = = * टीकार्थ :- जेम रत्नोनो अभ्यास करनार व्यक्तिनी दृष्टि करतां रत्नोनी परीक्षामां निपुण थया पछी ते ज व्यक्तिनी रत्नना वेपारमां दिष्ट जुदा ज प्रकारनी होय छे. कारण के रत्नोनो अभ्यास करती वखते जे दिष्ट होय छे तेनुं फळ 'रत्नो साचा छे के खोटा ?' तेनी जाणकारी होय छे ज्यारे ते ज व्यक्ति रत्नोनो वेपार करे ते समये जे नजर होय छे तेनुं फळ 'वेपारमां नफो कई रीते वधारे थाय ?' ते तरफ जागृति होय छे. तेम आठमी दृष्टिवाळा योगीनी भिक्षाटनादि क्रिया पण पूर्वनी (आठमी ष्टिने न पामेली दशामां थती) भिक्षाटनादि क्रिया करतां जुदा ज प्रकारनी होय छे. कारण के पहेलां सांपरायिक कर्म-कषायादि धातिकर्मनो क्षय करवो ते भिक्षाटनादि क्रियानुं फळ हतुं. ज्यारे आठमी ष्टिमां थती भिक्षाटनादि क्रियानुं फळ भवोपग्राही अघाति कर्मनी निर्जरा छे. आम फळभेद होवाथी ते बन्ने क्रिया बाह्य दृष्टिए समान देखावा छतां परमार्थथी जुदी ज छे - एवुं सिद्ध थाय छे. (24/29) 1. हस्तादर्शे 'रत्नेति' इति पदं नास्ति ।
Page #198
--------------------------------------------------------------------------
________________ * कर्ताऽपि न कर्ता * 1693 कृतकृत्यो यथा रत्ननियोगाद्रत्नविद् भवेत् । तथाऽयं धर्मसंन्यासविनियोगान्महामुनिः । / 30 / / = कृतकृत्य इति । यथा ( रत्ननियोगात् = ) रत्नस्य नियोगात् ' शुद्धदृष्ट्या यथेच्छं व्यापाराद् 'रत्नविद् = रत्नवाणिज्यकारी कृतकृत्यो भवेत् । तथा अयं = अधिकृतदृष्टिस्थो धर्मसंन्यासविनियोगात् द्वितीयाऽपूर्वकरणे महामुनिः कृतकृत्यो भवति । / 30 / / martyo'smi~lloke मुक्तोऽखिलार्थकृत् । / - (ग.गी. 3/24) इति गणेशगीतावचनं कर्ताऽपि नैव , कर्ताऽहं भोक्ताऽपि नैव भोगभाक् । अन्यतोऽहं प्रभिन्नोऽस्मि, स्वात्मनि स्वात्मता हि वै । / - ( A. द.गी. 88) इति आत्मदर्शनगीतावचनमपि चैतदर्थानुपात्येव द्रष्टव्यम् । कर्ता बहिरकर्ताऽन्तः - (यो.वा.) इति योगवाशिष्ठवचनमप्यत्र युज्यते । वस्तुतस्तु सकलाऽभिलाषशून्यत्वेन मुक्तकल्पत्वान्नाऽस्याऽनुष्ठानाऽऽवश्यकतेत्यवधेयम् । नयान्तराभिप्रायेण त्वयं मुक्त एव । तदुक्तं रामगीतायां समाधिमथ कर्माणि मा करोतु करोतु वा । हृदयेनात्सर्वे मुक्त एवोत्तमाऽऽशयः । / - (रा.गी. 6/40) इति भावनीयम् । तदुक्तं योगदृष्टिसमुच्चये - रत्नादिशिक्षादृग्भ्योऽन्या यथा दृक् तन्नियोजने । तथाऽऽचारक्रियाप्यस्य सैवाऽन्या फलभेदतः । / - ( यो दृ. स. 180 ) इति । / 24 / 29 / / = परागतस्य कृतकृत्यत्वं रत्नविदुदाहरणेन समर्थयति- ' कृते 'ति । रत्नस्य शुद्धदृष्ट्या = शुल्कादिपरिशुद्धाऽऽयदृष्ट्या यथेच्छं स्वेच्छाऽनुसारेण व्यापारात् विक्रयात् क्रयाद् वा रत्नवाणिज्यकारी लब्धेष्टलाभो भवेत् तथा अधिकृतदृष्टिस्थः परागतो धर्मसंन्यासविनियोगात् = क्षायोपशमिकक्षान्त्यादिधर्मसंन्यासप्रयोगात् सकाशात् द्वितीयाऽपूर्वकरणे श्रेणिवर्तिनि महामुनिः कृतकृत्यः कृतकृत्यः = = = विशेषार्थ :- जेम कोई पुरुष रत्न कोने कहेवाय ? रत्नना प्रकार केटला होय ? तेना लक्षण शुं? तेनी परीक्षा शुं ? तेनुं मूल्य शुं होय ? श्रेष्ठ रत्न कोने कहेवाय ? साचा अने खोटा रत्ननी भेदरेखा शुं ? आ बधी बाबतोनो अभ्यास करे त्यारे तेनी जे दृष्टि होय छे ते दृष्टि करतां रत्नपरीक्षा वगेरेमां निष्णात थया बाद ते ज व्यक्तिनी रत्ननो वेपार करती वखते दृष्टि बदलाई जाय छे. वेपार करती वखते ऽकई रीते वधु माल वेचाय ? कई रीते नफो वधारे मळे ?' आवा प्रकारनी दृष्टि होय छे. जेम नज2-नजरमां फरक होय छे. तेमडिया-डियामां पे। i25 होय छे. जाडीनी विगत टीडार्थमां स्पष्ट छे. (24 / 28) = * धर्मसंन्यास विनियोगथी महात्मा तार्थ " गाथार्थ ::- रत्नना वेपारथी जेम रत्ननो जाणकार कृतकृत्य थाय छे तेम धर्मसंन्यासना विनियोगथी महामुनि कृतङ्कृत्य थाय छे. (24/30) टीकार्थ :- जेम शुद्ध दृष्टिथी स्वेच्छा मुजब रत्ननो वेपार करवाथी रत्नवेत्ता रत्नवेपा2I कृतार्थ थाय छे तेम प्रस्तुत आठमी परा नामनी योगदृष्टिमां रहेला योगी बीजा अपूर्वकरणमां गुणस्थानके धर्मसंन्यासनो विनियोग प्रयोग 42वाथी डृतार्थ थाय छे. (24/30) आठमा - 1. हस्तादर्शे 'विनियोगात्' इति पाठः । स चार्थतः शुद्धः । 2 मुद्रितप्रतौ 'यथेच्छव्यापा...' इति पाठः । 3. मुद्रितप्रतौ पाराद्वणिग्' इति पाठः । परं मूलानुसारेणात्र '...पाराद् रत्नविद्' '...पाराद्विणिग्...' इत्यशुद्धः पाठः । हस्तादर्शे च इति पाठः शुद्धः प्रतिभातीति कृत्वाऽत्र गृहीतः ।
Page #199
--------------------------------------------------------------------------
________________ 1694 * परमसमाधियोगस्थापनम् * द्वात्रिंशिका-24/31 केवलश्रियमासाद्य सर्वलब्धिफलाऽन्विताम् । परं परार्थं सम्पाद्य ततो योगाऽन्तमश्नुते ॥ 31 ॥ केवलेति । केवलश्रियं = केवलज्ञानलक्ष्मी आसाद्य = प्राप्य सर्वलब्धिफलाऽन्वितां सर्वोत्सुक्यनिवृत्त्या निष्ठितकार्यो भवति । तदुक्तं योगदृष्टिसमुच्चये - तन्नियोगाद् महात्मेह कृतकृत्यो यथा भवेत् । तथाऽयं धर्मसंन्यासविनियोगान्महामुनिः । / (यो.दृ.स.181) इति । यथोक्तं वैराग्यकल्पलतायां अपि - वणिग् यथा रत्नपरीक्षाया द्राक् परीक्ष्य रत्नं लभते प्रमोदम् । ज्ञानी तथाऽवाप्नोति समाधिशुद्ध्या ब्रह्मानुभूयोपशमैकराज्यम् । / - (वै.क.ल.1/236) इति । यथोक्तं अध्यात्मसारे अपि - रत्नशिक्षादृगन्या हि तन्नियोजनदृग् यथा । फलभेदात्तथाऽऽचारक्रियाऽप्यस्य विभिद्यते । / ध्यानार्था हि क्रिया सेयं प्रत्याहृत्य निजं मनः । प्रारब्धजन्मसङ्कल्पादात्मज्ञानाय कल्पते । / 6 (a.sA.15/12-13) इति । अत्र च परिणमति गाढमप्रमादभावः, स्थिरीभवति समाधिरत्नं, रूक्षीभवति कर्मबन्धजनककषायस्नेहहासातिशयेनाऽन्तर्यामी, विचटन्ति सूक्ष्मकर्मपरमाणवः, व्यावर्तते चिन्तादिः, संन्तिष्ठते विशुद्धध्यानोत्तरः समाधिविशेषः, दृढीभवति योगरत्न, जायते महासामायिकं, प्रवर्तते अपूर्वकरणं, उल्लसति क्षपकश्रेणी, विजृम्भते आत्मवीर्यविशेषः, निहन्यते कर्मजालशक्तिः, विवर्धते शुक्लध्यानाऽनलः, दन्दह्यते मोहेन्धनं, प्राप्यन्ते विशुद्धलब्धयः, प्रकटीभवति योगमाहात्म्यं, विशुध्यति आत्मा, स विमोच्यते सर्वथा घनघातिबन्धनेभ्यः, स्थाप्यते च क्षेत्रज्ञः परमसमाधियोगे । यदपि संन्यासोपनिषदि - ग्राह्य-ग्राहकसम्बन्धे क्षीणे शान्तिरुदेत्यलम् । स्थितिमभ्यागता शान्तिः मोक्षनाम्नाऽभिधीयते । / भ्रष्टबीजोपमा भूयो जन्माऽङ्कुरविवर्जिता । हृदि जीवद्विमुक्तानां शुद्धा भवति वासना । / (सं.उप.1/42-3) इत्युक्तं तदपि पराख्यां दृष्टिमधिकृत्य लब्धाधिकारमवसेयम् । यदपि नारदपरिव्राजकोपनिषदि - आत्मानमन्विच्छेद्यथाजातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले करपात्रेणाऽन्येन वा याचिताऽऽहारमाहरन् लाभालाभे समो भूत्वा निर्ममः शुक्लध्यानपरायणाऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संन्यस्य पूर्णानन्दैकबोधस्तद् ब्रह्माहमस्मीति ब्रह्मप्रणवमनुस्मरन्ध्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य संन्यासेनैव देहत्यागं करोति स कृतकृत्यो भवति सं(ना.परि.3 186) इत्युक्तं तदपि परमार्थत इहाऽनुयोज्यं यथातन्त्रम् । / 24/30 / / तत्र किं भवति? इत्याह- 'केवलेऽति । केवलज्ञानञ्चाऽत्रैकाऽसहायाऽसाधारणाऽनन्ताऽशेषचिल्लक्षणमवसेयम् । तदुक्तं श्रीहरिभद्रसूरिभिः ज्ञानपञ्चकविवरणप्रकरणे - केवलमिगमसहायं असाहारणमशंतमप्परिसेसं च । केवलसद्दस्स इमे अत्था छच्चेव नायव्वा । / - (ज्ञा.पं.वि.11) इति । यथाभव्यं = श्रोतृयोग्यताऽनुसारेण, तदुक्तं बृहत्कल्पभाष्ये - जह सूरस्स पभावं दटुं वरकमलपोंडरीयाइं । बुझंति उदयकाले तत्थ उ कुमुदा न बुझंति । / एवं भवसिद्धीया जिणवरसूरस्सुतिप्पभावेणं । बुझंति भवियकमला अभवियकुमुदा न बुझंति । / गाथार्थ - सर्व लब्धिओना फळ सहित केवलज्ञानस्वरूप लक्ष्मीने प्राप्त करीने श्रेष्ठ परार्थनुं संपादन रीने योगा योगना मंतने पामे छे. (24/31) टीकार्य - तमाम उत्सुकता निवृत्त थवाथी सर्व लब्धिओना फळ आठमी दृष्टिमां प्रगटे छे. तेना प्रत्ये उदासीन रहीने आत्मरमणतामां लीन बनेला पराष्टिवर्ती योगी केवलज्ञानने प्राप्त kare che. pachI
Page #200
--------------------------------------------------------------------------
________________ स्वयोग्यतानुसारेण परत आध्यात्मिकलाभः * 1695 परं परार्थं यथाभव्यं सम्यक्त्वादिलक्षणं सम्पाद्य ततो योगाऽन्तं = योगपर्यन्तं अश्नुते = प्राप्नोति । / 31 / / तत्राऽयोगाद्योगमुख्याद् भवोपग्राहिकर्मणाम् । क्षयं कृत्वा 'प्रयात्युच्चैः परमानन्दमन्दिरम् । / 32 / / - (बृ.क.भा.1136-37 ) इति । 'जिणवरसूरस्तुतिप्पभावेणं = जिनवरसूर्यश्रुतिप्रभावेन' / शिष्टं स्पष्टम् । तदुक्तं सिद्धसेनदिवाकरसूरिभिरपि द्वात्रिंशिकाप्रकरणे सद्धर्मबीजवपनाऽनघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः । / - ( द्वा. द्वा. 2/13 ) इति । अभव्यादीनां स्वभावादिकमेवात्राऽपराध्यति । इदमेवाभिप्रेत्य भावप्राभृते ण मुयै पयडि अभब्बो सुट्टु वि आयण्णिऊण जिणधम्मं । गुड-दुद्धं पि पिबंता ण पण्णया णिव्विसा होंति । / मिच्छत्तछण्णदिट्ठी दुद्धीए दुम्मएहिं दोसेहिं । धम्मं जिणपण्णत्तं अभव्वजीवो ण रोचेदि । / - (भा.प्रा. 138-139) इत्युक्तम् । तदुक्तं विशेषावश्यकभाष्ये अपि जं बोह-मौलणाइं सूरकरामरिसओ समाणाओ । कमल - कुमुयाण तो तं साभव्वं तस्स तेसिं च । / जह वोलूगाईणं पगासधम्मा वि सो सदोसेणं । उइओ वि तमोरूवो एवमभव्वाण जिणसूरो । / - (vi.A.bhA. 1106-7 ) इति । सम्यक्त्वादिलक्षणं परं द्रव्योपकारापेक्षयोत्कृष्टं परार्थं सम्पाद्य । अनेन तस्य परमबन्धुता द्योतिता, यथोक्तं सम्यक्त्वप्रकरणे चन्द्रप्रभसूरिभिः भवगिहमज्झम्मि पमायजलणजलियंमि मोहनिद्दाए । उट्ठवै जो सुयंतं सो तस्स जणो परमबन्धू । / - ( स. प्र. 98 ) इति । ततः = यथोचितं भव्यसार्थाऽनुग्रहसम्पादनोत्तरकालं विधत्ते कश्चित् केवलिसमुद्घातं, समानयति कर्मशेषं, सम्पादयति योगनिरोधं, पश्चात् योगपर्यन्तं शैलेश्याख्यं प्राप्नोति । प्रकृते - द्वितीयाऽपूर्वकरणे मुख्योऽयमुपजायते । केवल श्रीस्ततश्चाऽस्य निःसपत्ना सदोदया । / स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् । / घातिकर्माभ्रकल्पं तदुक्तयोगाऽनिलाऽऽहतेः । यदाऽपैति तदा श्रीमान् जायते ज्ञानकेवली । / क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलान्वितः । परं परार्थं सम्पाद्य ततो योगान्तमश्नुते । / - (यो. दृ.स. 182-185) इति योगदृष्टिसमुच्चयकारिका अनुसन्धेयाः । अयं धर्मसंन्यासः । शिष्टं स्पष्टम् । यथोक्तं कृष्णगीतायां अपि ज्ञानात्मा कृतकृत्योऽपि प्रारब्धकर्मयोगतः । सर्वकर्माणि कुर्वन् सन् परमार्थाय जीवति । / - (कृ.गी. 148) इति । / 24 / 31 / / = अस्या मुख्यं फलमाह- 'तत्रे ऽति । स्पष्ट एव टीकार्थः । नवरं अव्यापारात् = योगनिरोधात् भव्य जीवोने तेमनी योग्यता मुजब देशना द्वारा समकित-देशविरति-सर्वविरति वगेरे पमाडवा द्वारा श्रेष्ठ कोटिनो परार्थ तेओ साधे छे. त्यार बाद ते योगना छेडाने प्राप्त करे छे. (24/31) विशेषार्थ :- उत्कृष्ट कोटिनो ज्ञानगर्भित वैराग्य, उदासीनभाव, कुतूहल-उत्सुकतानो अभाव वगेरेथी सर्व लब्धिओ आठमी दृष्टिमां प्रगटेछे. तेना प्रत्ये पण उदासीन रहेवाथी, शुद्ध आत्मद्रव्यमां दष्टिने असंगभावे स्थापित करवाथी क्षपकश्रेणिमां आगळ वधतां-वधतां आठमी ष्टिमां रहेला योगीओ केवलज्ञान पामेछे. पछी पोताना पुण्य मुजब अने सामेना जीवोनी पात्रता मुजब श्रेष्ठ कोटिनो उपकार करीने योगनोछेडो - शैलेशीकरण प्राप्त करेछे. (24/31) गाथार्थ :- शैलेशी दशामां सर्वयोगप्रधान अयोग नामना योगथी भवोपग्राही कर्मनो क्षय करीने उपर परमानंदना स्थानस्वरूप मोक्षमां पहोंचे छे. (24/32) * 1. हस्तादर्शे ' प्रसात्यु ....' इत्यशुद्धः पाठः । =
Page #201
--------------------------------------------------------------------------
________________ 1696 * तन्त्रान्तरेऽपि मक्तेः पनरागमनाऽभावः . द्वात्रिंशिका-24/32 तत्रेति । तत्र = योगाऽन्ते शैलेश्यवस्थायां अयोगाद् = अव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां (=भवोपग्राहिकर्मणां) क्षयं कृत्वा उच्चैः = लोकान्ते परमानन्दमन्दिरं प्रयाति । / 32 / / / / इति सदृष्टिद्वात्रिंशिका । / 24 / / परमानन्दमन्दिरं = परादृष्टिपरमप्रकर्षप्राप्य-वर्णराहित्यायेकत्रिंशद्गुणगणोपेतवरेण्याऽऽनन्दालयम् । मोक्षं गतश्च न संसारे पुनरावर्तते, कर्मशून्यत्वात् । तदुक्तं आत्मदर्शनगीतायां - अक्रियत्वाच्च तेषां हि पुनरावृत्तिर्न संसृतौ । कर्माऽभावात् स्थिराः शुद्धाः केवलज्ञानधारकाः । / 6 (A.da.गी.66) / तदुक्तं छान्दोग्योपनिषदि द्वयोपनिषदि अव्यक्तोपनिषदि रुद्राक्षजाबालोपनिषदि ऊर्ध्वपुण्ड्रोपनिषदि शरभोपनिषदि वासुदेवोपनिषदि बिल्वोपनिषदि च - न च पुनरावर्तते, न च पुनरावर्तते 6 (छां.8/15/1, द्वयो.2, अव्य.3, शर.36...) इति । तदुक्तं जाबाल्युपनिषदि सौभाग्यलक्ष्म्युपनिषदि च - न स पुनरावर्तते - (जा.पृ.2, सौ.पृ.3) इति । यथोक्तं भस्मजाबालोपनिषदि अपि - न पुनरावर्तन्ते - (भ.जा.2) इति । तदुक्तं कुण्डिकोपनिषदि अपि - भूयस्ते न निवर्तन्ते पारावारविदो जनाः 6 (कुं.22) इति । एतेन - न पुनरागमनम् - (सुद.1) इति वैष्णवीयायाः सुदर्शनोपनिषदो वचनमपि व्याख्यातम् । तदुक्तं शुक्लयजुर्वेदीयायां मुक्तिकोपनिषदि अपि - पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः - (मु.1/20) इति । यथोक्तं संन्यासोपनिषदि अपि - ये प्राप्ताः परमां गतिं भूयस्ते न निवर्तन्ते - (सं.उप.2) इति । तदुक्तं योगशिखोपनिषदि अपि - न चाऽस्ति पुनरावृत्तिरस्मिन् संसारमण्डले - (यो.शि.5/61) इति । एतेन - यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! / अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् । / - (भगवद्गीता-4 7), 'तीर्थनिकारं दृष्ट्वा' ( ) इत्यादयः प्रलापाः प्रत्याख्याताः, संसारित्वापत्तेः, - मुक्तात्मानो न बध्यन्ते स्न्य्चिताऽऽगामिक्र्म्भिः। 6 (शं.गी.6/ 65) इति शम्भुगीताविरोधापत्तेश्चेति । यथोक्तं योगवाशिष्ठे - चित्तं ज्ञानाग्निना दग्धं, न भूयः परिरोहति - (यो.वा.निर्वाण.पूर्वार्ध-249) इति, महाभारते - बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैः तथा क्लेशैः नात्मा सम्पद्यते पुनः । / - (म.भा.शांति.213/22) इति, भगवद्गीतायाञ्च - यद् गत्वा न निवर्तन्ते तद् धाम परमं मम - (भ.गी.15/6) इति भावनीयम् । प्रकृते - तत्र द्रागेव भगवानयोगाद् योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् । / - (यो.दृ.186) इति योगदृष्टिसमुच्चयकारिकाऽनुसन्धया । तदुक्तं अध्यात्मतत्त्वालोकेऽपि - अध्यात्मकोटिं परमामिहाऽगतः श्रीधर्मसंन्यासबलेन केवलम् । लब्ध्वोत्तमं योगमयोगमन्ततः प्राप्याऽपवर्ग लभतेऽस्तकर्मकः । / 6 (a.ta.3/132) इति अष्टमगुणस्थानकादारब्धेयं परा विभावनीया । / 24/32 / / लिखितं किञ्चिदेवात्र ध्यानयोगाऽनुभूतितः । गोपितं बहुधाऽस्माभिः तादृक्शास्त्रवियोगतः । / 1 / / गुरुभक्तिविशुद्धान्तःकरणाय महात्मने । सम्यक् परीक्ष्य देयेयं महदवद्यमन्यथा ॥ 2 ॥ ___ इति मुनियशोविजयविरचितायां नयलतायां सदृष्टिद्वात्रिंशिकाविवरणम् । / 24 / / टीकार्थ:- शैलेशीअवस्थास्वरूप योगान्तमां रहेला योगी-केवलज्ञानी सर्वयोगशिरोमणि एवा अयोग = तन-मन-वचन अप्रवृत्तिस्वरूप योगथी भवोपग्राही अधातिकर्मोनो क्षय करीने लोकना छेडे रहेल परमानंदमंदिर स्वरूप मोक्षमां बिराजमान थाय छे. (24/32) विशेषार्थ:- शैलेशीदशामां योगनिरोध स्वरूप योगना प्रभावे अघाति कर्मोनी निर्जरा करीने सर्वज्ञ भगवंत सिद्धशिलानी उपर लोकना छेडे पहोंचे छे. त्यां कायम परमानंदमां मग्न रहे छे. (24/32) 24मी बत्रीसीनो अनुवाद संपूर्ण
Page #202
--------------------------------------------------------------------------
________________ डूबकी लगावो, रत्न मळशे * 24- सद्दष्टि बत्रीसीनो स्वाध्याय (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. * 1. स्थिरादएण्ष्टिनी समजूति आपो. 2. भोग कोना जेवो छे ? फलनी दृष्टिए पुण्य अने पाप कई रीते समान छे ? 3. धर्मजन्य भोगसुख पण प्रायः अनर्थकारी छे- ए वात दृष्टान्त आपी समजावो. 4. भोगसुखथी वासना 2वाना न थाय ते वातने दृष्टान्तथी समजावो. 5. कान्तादृष्टिनुं स्वरूप समजावो. 6. परा निराचारपद 8. ज्योतिः (सी) खाली जग्या पूरो. स्थिरादष्टिमां 1. 7. कान्तादृष्टिवाळाने वधतो शुभपरिणाम केवो होय छे ? ते शुं विचारणा करे ? पातंजलमते तमाम पदार्थ अन्वय-व्यतिरेक संपन्न होय छे ते कई रीते ते समजावो ? 8. आठमी परा ष्टिनी ओळखाण आपो. (बी) नीचे योग्य जोडाण करो. 1. तपसंयम 2. अन्यमुद् तत्त्वप्रतिपत्ति 3. 4. प्रभा 5. असंगानुष्ठान 6. 7. 5. 6. 7. .. 2. क्षायोपशमिक सम्यग्दर्शनवाळा जीवोनी पासे ध्रुवाध्या समाधि आत्मा कान्ता स्वर्गहेतु प्रभा सत्प्रवृत्तिपद परा नामनो गुण प्राप्त थाय छे. (अद्वेष, अखेद, सूक्ष्मबोध) स्थिराइष्टि होय छे. निरतिचार, संपूर्ण) प्रकारे छे. (6, 5, 4) 3. प्रत्याहार 4. ज्ञान, दर्शन, चारित्र वगेरे गुणोना भेदभाव तो आहारक शरीर नामकर्मना बंध प्रत्ये (सातिचार, * नयने मान्य छे. (निश्चय, व्यवहार, उभय) तीर्थंकरनामकर्मनो हेतु छे. (सम्यकत्व, गुण, क्रिया) नामनो दोष प्रभादष्टिवाळाने होय छे. सर्वार्थतानो क्षय अने एकाग्रतानो उदय एटले 1697 कारण छे. (सम्यक्त्व, चारित्र, योग) (रोग, खेद, उद्वेग) परिणाम. (क्षय, समाधि, गुण)
Page #203
--------------------------------------------------------------------------
________________ 1698 * शास्त्रसमुद्रना पेटाळमां * द्वात्रिंशिका-24 4 24-नयलतानी अनुप्रेक्षा ह (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. योगसिद्धपुरुषोनी निशानीओ जणावो. 2. धारणानुं स्वरूप समजावो. 3. कान्तादष्टिमां भोग पण भवनुं कारण बनतो नथी शाथी? आ आश्चर्यकारी घटनाने समजावो. 4. भोगसुखनुं स्वरूप मृगजळ जेवुं छे ते कई रीते ? 5. कान्तादृष्टिमां भोगशक्ति निर्बळ बने छे तेवुं कारणसहित समजावो. 6. स्थिरा अने कान्तादष्टिनो तफावत समजावो. 7. सुख, दुःखनी व्याख्या समजावो. 8. संसारनी चेष्टाओ धूळनी क्रिईडातुल्य कई रीते छे ते समजावो. (बी) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. ईन्द्रियोनो प्रत्याहार कोने कहेवाय ? 2. स्थिरादष्टिमां आत्मदर्शन केवुं थाय छे ? 3. योगनी प्रवृत्तिनां प्राथमिक चिह्नो जणावो. 4. पातंजलयोग मुजब प्रसंख्यान कोने कहेवाय ? 5. आक्षेपकज्ञान कोने कहेवाय ? 6. ध्यान एटले शुं ? 7. निर्मळबोध ध्याननो व्याप्य छे ए कई रीते ? 8. असंग अनुष्ठानना पर्यायवाची शब्दो जणावो. 9. वृत्तिनिरोध एटले शुं ? 10. प्रभाष्टिमां रहेला योगी क्या 3 परिणामने निपजावे छे ? (सी) खाली जग्या पूरो. 1. ......... समक्तिई पासे निरतिचार स्थिरादष्टि होय छे. (क्षायिक, सास्वादन, उपशम) 2. स्थिरादष्टिमां योगना 8 अंगमांथी ......... नामना पांचमा अंगनी प्राप्ति थाय. (प्रत्याहार, सप्रवृत्तिपद, धारणा) 3. ........... दृष्टिवाळाने भोजन, शयनादि प्रवृत्ति पण निर्जरा माटे ज थती होय छे. 4. सातमी ......... दृष्टि छे. (बला, कान्ता, प्रभा) 5. सप्रवृत्तिपदनुं बीजु नाम ......... अनुष्ठान छे. (गर, विष, असंग) 6. आठमी दष्टि ......... गुणस्थान सुधी होय छे. (6 थी 14, 8 थी 14, 7 थी 13) ..... दष्टिमां भोगसुखो फरिधरनी फणा जोवा लागे छे. (दीमा, मित्रा, sthira) che
Page #204
--------------------------------------------------------------------------
________________ 25- क्लेशहानौपाय द्वात्रिंशिका ( पय्यौसमी जीसीनी प्रसा) न च आत्मदर्शनहेतुक: स्नेह: किं तु मोहनीयकर्मोदयनिमित्तकः । / 25/10 / / (पृ.1719) राग कांई आत्मदर्शनना कारणे नथी थतो, परंतु मोहनीयकर्मना विपाकोदयना कारणे थाय che.
Page #205
--------------------------------------------------------------------------
________________ निरुपक्रमकर्मणामेव भोगैकनाश्यत्वम् । / 25/31 / / (पृ.1774) निकाचित कर्मो ज मात्र भोगवटाथी नाश पामे.
Page #206
--------------------------------------------------------------------------
________________ * सिद्धान्तानुसारतः क्लेशहानोपायद्योतनम् * 1699 ॥ अथ क्लेशहानोपायद्वात्रिंशिका । / 25 / / सदृष्टिनिरूपणाऽनन्तरं ज्ञानक्रियामिश्रतयैवैताः क्लेशहानोपायभूता भवन्ति नाऽन्यथेति विवेचयन्नाहज्ञानं च सदनुष्ठानं सम्यक् सिद्धान्तवेदिनः । क्लेशानां कर्मरूपाणां हानोपायं प्रचक्षते । / 1 / / ज्ञानं चेति । सज्जानं सदनुष्ठानं च सम्यग् = अवैपरीत्येन सिद्धान्तवेदिनः कर्मरूपाणां क्लेशानां हानोपायं = त्यागसामग्री प्रचक्षते = प्रकथयन्ति "संजोगसिद्धीइ फलं वयंति' (A.ni.102) इत्यादिग्रन्थेन ॥ 1 ॥ नयलता स्थिरादियोगदृष्टीनां ज्ञान-क्रियाऽनवेधतः । यथा स्यात क्लेशघातित्वं तथैवाऽत्र निरूप्यते । / 1 / / चतुर्विंशतितमद्वात्रिंशिकायां सदृष्टिनिरूपणाऽनन्तरं = स्थिरा-कान्ता-प्रभा-पराऽभिधानसदृष्टिचतुष्कप्रतिपादनाऽव्यवहितोत्तरकालं ज्ञान-क्रियामिश्रतया = सम्यग्ज्ञान-सदनुष्ठानाऽनुविद्धतया एव एताः = स्थिराद्याः परापर्यवसानाः सदृष्टयः क्लेशहानोपायभूताः = अपवर्गप्रतिबन्धकाऽवद्य-तदनुबन्धोभयप्रतियोगिकध्वंससाधनभूता भवन्ति, न = नैव अन्यथा = सज्ज्ञान-क्रियाऽननुविद्धतया इति हेतोः 'कार्येक्यसङ्गतिप्राप्तं क्लेशहानोपायं पञ्चविंशतितमद्वात्रिंशिकायां विवेचयन् = व्युत्पादयन् ग्रन्थकृद् आह- 'ज्ञानमिति । सज्ज्ञानं = ग्रन्थिभेदोत्तरकालीनसूक्ष्मतत्त्वविज्ञानं सदनुष्ठानं च = प्रणिधानाद्याशयगर्भसत्कर्म च अवैपरीत्येन = विसंवाद-मोघत्वादिलक्षणवैपरीत्यराहित्येन सिद्धान्तवेदिनः = जिनेश्वरोपदर्शित-क्लेशवृद्धिहान्याधुपायगोचर-सूक्ष्मतमराद्धान्तविषयाऽतिनिपुणस्पर्शज्ञानवन्तः । तदुक्तं स्थानाङ्गसूत्रे - दोहिं ठाणेहिं संपन्ने अणगारे अणाइयं अणवदग्गं दीहमद्धं वा चाउरंतसंसारकंतारं वीइवएज्जा । तं जहा- विज्जाए चेव चरणेण चेव - (स्था. 2/1/53) इति । कर्मरूपाणां = ज्ञानावरणाद्यष्टविधकर्मात्मकानां उपलक्षणात् तदनुबन्धरूपाणाञ्च सहजमलाद्यपराऽभिधानानां क्लेशानां त्यागसामग्री = ऐकान्तिकाऽऽत्यन्तिकोच्छेदकारणकलापं प्रकथयन्ति 'संजोगसिद्धीइ' इति । प्रकृतविषयोपयोगि आवश्यकनियुक्तिगाथायुगलं - ह क्लेशहानौपाय द्वाझिशिक प्रकाश ज सदृष्टिओनुं निरूपण कर्या बाद हवे ज्ञान अने क्रियाथी मिश्रित एवी ज आ सदृष्टिओ फ्लेश उच्छेदना उपायरूप बनी शके छे. ज्ञान अने क्रियाथी मिश्र न होय तो सद्दष्टि पण क्लेशौच्छेदना उपायस्वरूप बनी शकती नथी. आ बाबतनुं विवेचन करता ग्रंथकारश्री जणावे छे के - गाथार्थ :- सारी रीते सिद्धान्तना जाणकारो कर्मस्वरूप क्लेशनो त्याग करवाना उपायरूपे सम्यफ शान भने सहनुष्ठानने 49 ॥ छ. (25/1) ह सम्यक ज्ञान-क्रियाथी क्नच्छेद . टीकार्य :- विपर्यास विना सारी रीते जैन सिद्धान्तना जाणकारो "ज्ञान अने क्रियाना संयोगनी निष्पत्तिथी मोक्षफळने पूर्वाचार्यो जणावे छे" ईत्यादि ग्रंथ द्वारा कर्मस्वरूप क्लेशना त्यागनी सामग्री रूपे सम्यगुं ज्ञान अने सद् अनुष्ठानने प्रकृष्ट रीते कहे छे. (2प/1) 1. 'तदन्यत्वे सति तत्प्रयोज्यकार्यप्रयोजकत्वं = कार्येक्यम्' इति व्याप्तिपञ्चकगङ्गानिर्झरिणीवृत्तिटिप्पणके-पृ.6
Page #207
--------------------------------------------------------------------------
________________ 1700 * शुष्कज्ञानस्य क्लेशाऽनाशकता * द्वात्रिंशिका-25/1 हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो धावमाणो अ अंधओ । / संजोगसिद्धीइ फलं वयंति न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा । / (A.ni.101-2) इत्थमुक्तमिति पूर्व(पृ.401) दर्शितमेव । महानिशीथे अपि प्रथमाऽध्ययने प्रकृतगाथायुगलं पाठलेशभेदेन वर्तते । अन्ध-पान्यायवद् नष्टाश्च-दग्धरथन्यायोऽप्यत्राऽनुयोज्यः, अश्वस्य चेतनत्वेन ज्ञानस्थानीयत्वाद् रथस्य च जडत्वेन क्रियास्थानीयत्वादिति दृष्टान्तैकदेशो ग्राह्य इत्यवधेयम् । तदुक्तं विशेषावश्यकभाष्ये अपि - सुयनाणम्मि वि जीवो vasa'to सो न पाउणति मोक्खं । जो तव-संजममइए जोगे न चयै वोढुं जे । / सक्किरियाविरहातो इच्छितसंपावयं ण णाणं ति । मग्गण्णू वाऽचेट्ठो वातविहीणोऽधवा पोतो । / 6 (vi.A.bhA. 1943-1944) इति । सङ्क्षपतः तत्रैव - नाण-किरियाहिं मोक्खो - (vi.A.bhA.3) इत्येवमुक्तम् । तत्रैव चाऽग्रेऽपि - नाण-किरियाहिं निव्वाणं - (vi.A.bhA. 1128) इत्युक्तम् । चन्द्रकवेध्यकप्रकीर्णके अपि - नाणेण विणा करणं, करणेण विणा न तारयं नाणं । भवसंसारसमुदं नाणी करणट्ठिओ तरै । / - (चं.वे.73) इत्येवं समुच्चितज्ञान-क्रिययोः मोक्षकारणत्वमुपदर्शितम् । यथोक्तं सम्मतितर्के अपि - णाणं किरियारहियं, किरियामेत्तं च दो वि एगंता - (सं.त.3/68) इति । अत एव शास्त्रवार्तासमुच्चये उपमितिभवप्रपञ्चायां च कथायां - अत एवाऽऽगमज्ञस्य या क्रिया सा क्रियोच्यते । आगमज्ञोऽपि यः तस्यां यथाशक्त्या प्रवर्तते । / - (शा.वा.स.11/43, u.bha.प्र.पृष्ठ-1031) इत्युक्तम् । तदुक्तं अर्हद्गीतायां श्रीमेघविजयवाचकवरैरपि - न केवला क्रिया मुक्त्यै न पुनर्ब्रह्म केवलम् । जीवन्मुक्तोऽपि शैलेश्या केवली स्याच्छिवङ्गमी । / - (अर्ह.गी.18/ 3) इति । मरणविभक्तिप्रकीर्णकेऽपि - नाणेण विणा करणं न होइ, णाणं पि करणहीणं तु । नाणेण य करणेण य दोहि वि दुक्खक्खयं होइ । / (म.वि.147) इत्युक्त्म्। अन्यत्राऽपि - क्रियाज्ञानात्मके योगे सातत्येन प्रवर्तनम् । वीतस्पृहस्य सर्वत्र यानं चाहुः शिवाऽध्वनि । / 6 (ललितविस्तरायां श्लोकोऽयमुद्धृतः पृ.90) इत्युक्तम् । एतेन केवलादेव ज्ञानान्मुक्तिरिति निरस्तम्, तदुक्तं आवश्यकनियुक्ती - चरण-गुणविप्पहीणो बुड्डइ सुबहुं पि जाणतो - (A.ni. 97) इति । प्रकृते - कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिन्न्ः। तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च । / - (ते.बि.1/46) इति पूर्वोक्तं(पृ.1081) तेजोबिन्दूपनिषद्वचनमपि स्मर्तव्यम् । तदुक्तं तत्त्वार्थसूत्रे अपि - सम्यग्दर्शनज्ञान-चारित्राणि मोक्षमार्गः - (त.सू.1/1) इति पूर्वोक्तं(पृ.434,441)स्मर्तव्यम् । एतदनुसारेण पञ्चास्तिकाये विशेषार्थ :- विशेषावश्यकभाष्यमां श्रीजिनभद्रक्षमाश्रमण कहे छे के - आंधळो अने लंगडो वनमांथी जता हता. त्यां आग लागी जंगलमां तेओ फसाई गया. आंधळो माणस दोडवा छतां सळगी मर्यो. कारण के कई दिशामां जवुं? तेनुं साचुं ज्ञान तेनी पासे न हतुं. लंगडो माणस सलामत दिशामां जवानो मार्ग साची रीते जाणवा छतां पण दावानळमां बळी गयो. कारण के भागवानी साची क्रिया तेनी पासे न हती. पण बीजा जंगलमां आग लागी त्यां फसायेल आंधळो माणस पोताना खभा उपर लंगडा माणसने बेसाडीने तेनी सूचना मुजब चालतां-चालतां जंगलनी बहार सलामत रीते पहोंची जाय
Page #208
--------------------------------------------------------------------------
________________ सर्वदर्शनेषु ज्ञानक्रियासमुच्चयः 1701 अपि - दंसणणाण-चरित्ताणि मोक्खमग्गो - ( पं. का. 164) इत्युक्तं कुन्दकुन्दाचार्येण । तदुक्तं बोधप्राभृते अपि - मोक्खमग्गं सम्मत्तसंयमं सुधम्मं - ( बो. प्रा. 14) इति । मोक्षप्राभृते अपि तवरहियं जं गाणं णाणविजुत्तो तवो वि अकयत्थो । तम्हा णाणतवेणं संजुत्तो लहै णिव्वाणं । / (मो.प्रा.59) इत्युक्त्म्। परेषामपि ज्ञान-क्रियासमुच्चयः सम्मतः । तदुक्तं योगवाशिष्ठे उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान-कर्मभ्यां जायते परमं पदम् । / केवलात् कर्मणो ज्ञानात् न हि मोक्षोऽभिजायते । किन्तुभाभ्यां भवेन्मोक्ष: साधनं तूभयं विदुः । / * - (यो. वा. वैराग्यप्रकरण 1/7 - 8 ) इति । यथोक्तं हारितस्मृतौ अपि उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान - कर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् । / - ( हा.स्मृ. ) इति । न च फलान्तरार्थत्वेन श्रुतस्य कर्मणः फलान्तरार्थकत्वमनुपपन्नमिति शङ्कनीयम्, तथावाक्यस्वरसात् ज्ञ्यान्तुल्य्ताप्र्तीतेः। एतेन ज्ञानं प्रधानं न तु कर्महीनं, कर्म प्रधानं न तु बुद्धिहीनम् । तस्माद् द्वयोरेव भवेत् प्रसिद्धिर्न ह्येकपक्षो विहगः प्रयाति । / - ( ) इत्यपि व्याख्यातम् । योगशिखोपनिषदि योगतत्त्वोपनिषदि च योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् । योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि । / तस्मात् ज्ञानञ्च योगञ्च मुमुक्षुर्दृढमभ्यसेत् । - ( यो . शि. 1/13-14, यो.त.14-15) इत्युक्तम् । एतेन - ज्ञानेनैव हि संसारविनाशो नैव कर्मणा - ( रु. 6.35 ) इति रुद्रहृदयोपनिषद्वचनं निरस्तम्, यतो केवलाच्चेत् ज्ञानात् क्लेशहानं स्यात् किमर्थमनेकाऽऽयाससमन्वितानि सदनुष्ठानानि यमादीनि मुमुक्षवः कुर्युः ? अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदिति न्यायात् । एतेन केवलया क्रिययाऽपि क्लेशहानिकल्पनाऽपि प्रत्युक्ता, ' न हि सहस्रेणाऽपि अन्धैः पाटच्चरेभ्यो गृहं रक्ष्यते' इति न्यायेन तस्याः अकिञ्चित्करत्वात् । केचित्तु बहिरङ्गाऽन्तरङ्गयोरन्तरङ्गं बलीयः' इति न्यायेन अन्तरङ्गत्वात् ज्ञानमेव बलीयः, न तु क्रिया । तदुक्तं सुरेश्वराचार्येण सम्बन्धवार्तिके अन्तरङ्गं हि विज्ञानं प्रत्यङ्मात्रैकसंश्रयात् । बहिरङ्गं तु कर्म स्याद् द्रव्याश्रयत्वतो नृणाम् ॥ - (सं. बा. 267 ) इति वदन्ति । तन्न, क्रियाया अपि आत्मप्रयत्नरूपत्वेनाऽन्तरङ्गत्वाऽविशेषात् । दैवपुरुषकारद्वात्रिंशिकायां पुरुषकारस्याऽऽत्मप्रयत्नरूपता दर्शितैव (द्वाद्वा.17 / 7) / किञ्च मुण्डकोपनिषदि अपि आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः - (मुण्ड. 3/4 ) इत्येवं ज्ञान-क्रियासाहित्यमुपदर्शितम् । - उपासनां विना ज्ञानात् केवलाच्चेद् विमुक्तता ? | कन्यां विना विवाहः स्यात् केवलेन वरेण हि । / - ( रा.गी. 3 / 59) इति रामगीतावचनमप्येतदर्थाऽनुपात्येवाऽवगन्तव्यम् । एतेन अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते - (मैत्रा. 7 19, ईशा. 11) इति ईशावास्योपनिषद् - मैत्रायण्युपनिषदोः वचनमपि व्याख्यातम्, अविद्यापदेन विद्याभिन्नायाः सत्क्रियाया ग्रहणेन तदुपपत्तेः । यथोक्तं मैत्रायण्युपनिषदि - विद्यया तपसा चिन्तया चोपलभ्यते ब्रह्म - (मैत्रा. 4/4 ) इति । तैत्तिरीयोनिषदि अपि यदेव विद्यया करोति, श्रद्धयोपनिषदा, छे. आ दृष्टांतनुं तात्पर्य ए छे के आंधळो अने लंगडो भेगो थतां सम्यक् ज्ञान अने सम्यक् क्रियानो परस्पर समन्वय थाय छे अने कार्यसिद्धि थाय छे. आ ज रीते मोक्षमार्गे आगळ वधता साधकोने नडतररूप थनारा कर्मोने क्लेशोने संपूर्णतया रवाना करवा स्वरूप कार्यनी निष्पत्ति माटे जैनसिद्धान्त मुजब सम्यक् ज्ञान अने सम्यक् क्रियानो परस्पर समन्वय थवो जरूरी che.(25/1) =
Page #209
--------------------------------------------------------------------------
________________ * नैरात्म्यवादमीमांसा * द्वात्रिंशिका - 25/2 नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । 'क्लेशप्रहाणमिच्छन्ति सर्वथा तर्कवादिनः । / 2 / नैरात्म्येति । नैरात्म्यदर्शनात् = सर्वत्रैवात्माऽभावाऽवलोकनात् अन्ये = बौद्धा निबन्धनवियोगतो निमित्तविरहात् क्लेशप्रहाणं = तृष्णाहानिलक्षणं इच्छन्ति सर्वथा = सर्वैः प्रकारैः तर्कवादिनः, तदेव वीर्यवत्तरं भवति - (तै. उप. 1/1/10) इत्येवं भङ्ग्यन्तरेण ज्ञान - क्रियासमुच्चय आवेदितः । एतेन सत्येन लभ्यः तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण च - (मुं. 3 11 15) इति मुण्डकोपनिषद्वचनमपि व्याख्यातम् । महाभारते अपि बुद्धिश्रेष्ठानि कर्माणि - ( म.भा. उद्योगपर्व -35/ 75) इत्युक्त्या - ज्ञानवृद्धयैव कर्माणि कुर्वन् सर्वत्र सिध्यति - ( म.भा. शांतिपर्व- 241/30) इत्युक्त्या च प्रकारान्तरेण ज्ञान-क्रियासमुच्चय एव सूचितः । एतेन ज्ञानान्मुक्तिः - (सां.सू.3/23) इति साङ्ख्यसूत्रैकान्तोऽपि प्रत्याख्यातः । तदुक्तं परिज्ञानाद् भवेन्मुक्तिरेतदालस्यलक्षणम् । कायक्लेशभयाच्चैव कर्म नेच्छ्न्त्य्प्न्न्द्दिताः॥ - ( ) इति । कर्मणा ज्ञानमिश्रेण स्थिरप्रज्ञो भवेत् पुमान् - (शां.स्मृ. 4/212) इति शाण्डिल्यस्मृतिवचनमपि ज्ञान - क्रियासमुच्चयपरं प्रकारान्तरेणाऽवसेयम् । तपः- स्वाध्याये - श्वरप्रणिधानानि क्रियायोगः - (यो. सू. 2/1 ) इति पातञ्जलयोगसूत्रमपि भङ्ग्यन्तरेण ज्ञान-क्रियासमुच्चयस्यैव क्लेशहानोपायत्वमभिव्यनक्ति । कूर्मपुराणेऽपि कर्मणा सहिताज्ज्ञानात् सम्यग्योगोऽभिजायते । ज्ञानञ्च कर्मसहितं जायते दोषवर्जितम् ! | - ( कू.पु. 3/23) इत्येवं ज्ञान - क्रियासमुच्चयो गदितः । विष्णुपुराणेऽपि च तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामते ! / / - (वि.पु. 6/5/60 ) इत्येवं ज्ञान-क्रियोभयस्याऽपवर्गप्राप्तिहेतुत्वमुपदर्शितम् । यद्यपि न्यायसूत्रभाष्ये वात्स्यायनेन तत्त्वज्ञानाद् दुःख - जन्म - प्रवृत्ति - दोष - मिथ्याज्ञानानामुत्तरोत्तराऽपाये तदनन्तराऽभावादपवर्गः - ( न्या. सू.भा. 4/2/2) इत्येवं ज्ञानसाध्यत्वमपवर्गस्याऽऽवेदितं तथापि न्यायसूत्रे तदर्थं यम-नियमाभ्यामात्मसंस्कारो योगाच्चाऽध्यात्मविध्युपायैः - (न्या.सू.4/2/46) इत्येवं क्रियाऽऽवश्यकताऽपि दर्शितेति नैयायिकानामपि परमार्थतो ज्ञान-क्रियासमुच्चयोऽभिमतः । 1702 = तत्त्वचिन्तामणिकृता तु स्व-स्वाऽऽश्रमविहितेन कर्मणा ज्ञानस्य समप्रधान्येन समुच्चयात् ज्ञानकर्मणोः तुल्यत्वेन मुक्त्यर्थत्वाभिधानात् - (त. चिं. अनु.भा. 2/मुक्तिवाद - पृ.185) इत्येवं कण्ठत एव ज्ञानकर्मसमुच्चयो दर्शितः । यदपि तेनैव तत्रैवाग्रे कर्मणां तत्त्वज्ञानद्वाराऽपि मुक्तिजनकत्वसम्भवात् प्रमाणवतो गौरवञ्च न दोषाय - (त. चिं.मु.वा. पृ. 191) इत्युक्तं तदपि न नः क्षतिकारि । न हि द्वारेण द्वारिणोऽन्यथासिद्धिः सम्भवति । तत्तज्जीवं प्रति ज्ञान - कर्मणोः गौण-मुख्यभावेऽपि समुच्चयस्त्वनाविल एव सामान्यत इति दिक् । / 25 / 1 / / ग्रन्थकारोऽत्र दर्शितक्लेशहानोपायविप्रतिपत्तिवादिन उत्थापयति- 'नैरात्म्ये ऽति । सर्वत्रैव सर्वदैव सर्वथैव च आत्माऽभावाऽवलोकनात् हेतोः बौद्धाः = सौगताः निमित्तविरहात् = तृष्णानिमित्ताऽभावात् ग्रंथकारश्री अन्यदर्शनोनी खोटी मान्यतानुं निराकरण करवा अन्यदर्शनोनी मान्यताने जणावे छे. गाथार्थ :- सर्वथा तर्कवादी बौद्धो नैरात्म्यदर्शनथी निमित्तकारणनो वियोग थवाथी क्लेशना ucchedane riche che. (25/2) टीकार्थ :- बौद्ध विद्वानो सर्व प्रकारे तर्कने ज अनुसरे छे. तेओ शास्त्रने अनुसरता नथी. आ बौद्धोनी मान्यता एवी छे के बधे ज आत्माना अभावने जोवाथी क्लेशना निमित्तकारणनो विरह 1. हस्तादर्शे 'क्लेशहाण' इति त्रुटितः पाठः ।
Page #210
--------------------------------------------------------------------------
________________ * त्रिविध-षड्वितृष्णोपदर्शनम् * 1703 न तु शास्त्राऽनुसारिणः । / 2 / / एते एव स्वमतं पुरस्कर्तुमाहुः - समाधिराज एतच्च तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्येतत्तदेतदमृतं परम् ॥ 3 ॥ समाधिराज इति । समाधिराजः सर्वयोगाऽग्रेसरत्वात् एतच्च = नैरात्म्यदर्शनम् । तदेतत्तत्त्वदर्शनं परमार्थाऽवलोकनतः, आग्रहच्छेदकारि = मूर्छाविच्छेदकं एतत्, तदेतदमृतं = पीयूषं परं = भावरूपम् । / 3 / / तृष्णाहानिलक्षणं क्लेशप्रहाणं इच्छन्ति सर्वैः प्रकारैः तर्कवादिनः = न्यायप्रधानयोगभाजः, न तु शास्त्राऽनुसारिणः = साङ्ख्या इव शास्त्रमात्रशरणा इति । बौद्धमते दुःखकारणीभूतायाः तृष्णायाः त्रिविधायाः काम-भव-विभवगोचरायाः त्यागो दुःखनिरोधः । तदुक्तं मज्झिमनिकाये - या यं तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं, कामतण्हा (1), भवतण्हा (2), विभवतण्हा (3) / अयं वुच्चतावुसो, दुक्खसमुदयो । कतमो चावुसो ! दुक्खनिरोधो ? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो-अयं वुच्चतावुसो ! दुक्खनिरोधो - (म.नि.bhAga1/1/9/91 पृष्ठ-61) इति । रूपादिगोचरा तृष्णा षड्विधाऽपि भवति । तदुक्तं मज्झिमनिकाय एव - छयिमे आवुसो ! तण्हाकाया- (1) रूपतण्हा, (2) सद्दतण्हा, (3) गन्धतण्हा, (4) रसतण्हा, (5) फोट्ठब्बतण्हा, (6) धम्मतण्हा - (म.नि.1/1/9/96/पृष्ठ 65) इति । प्रकृते च - नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । दोषप्रहाणमिच्छन्ति, सर्वथा न्याययोगिनः । / 6 (यो.बि.458) इति योगबिन्दुकारिकाऽनुसन्धेया । / 25/2 / / अथ एते नैरात्म्यदर्शनवादिन एव स्वमतं पुरस्कर्तुमाहुः- 'samAdhI'ti । परमार्थाऽवलोकनतः = सर्वथाशून्यतत्त्वविलोकनमवलम्ब्य नैरात्म्यदर्शनं एव तत्त्वदर्शनम् । मूर्छाविच्छेदकं = अनादिकालीनभावरोगस्थानीय-तृष्णोच्छेदकारि एतत् = नैरात्म्यदर्शनम् । तत् = तस्मात् कारणात् एतत् = नैरात्म्यदर्शनं भावरूपं पीयूषम् । तदुक्तमेतन्मताऽनुवादरूपेण योगबिन्दौ - समाधिराज एतत् तत् तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्येतत् तदेतदमृतं परम् । / - (यो.बि.459) इति । / 25/3 / / थवाथी तृस्स्॥135 देशनो che6 थाय छे. (25/2) तार्किक बौद्ध लोको ज पोताना मतने आगळ करवा माटे कहे छे के - ज नैराग्यदर्शन समाधिराज - बौद्ध छे गाथार्थ -नैराम्यदर्शन समाधिराज छे. नैराम्यदर्शन ज तत्त्वदर्शन छे. नैराभ्यदर्शन आग्रहविच्छेदने 42nA2 डोवाथी 52म अमृत छ. (25/3) टीकार्थ :- सर्व योगोमां मुख्य होवाथी नैराग्गदर्शन समाधिराज छे. अर्थात् तमाम समाधिओमां ते राजाना स्थाने छे. तथा नैराभ्यदर्शन ज तत्त्वदर्शन छे. कारण के नैराभ्यदर्शनथी परमार्थनुं दर्शन थाय छे. बाह्य पदार्थोमां ममत्वना आग्रहने = मूच्छने नैराभ्यदर्शन मूळमांथी उखेडे छे. तेथी नैशभ्यर्शन 4 मावस्135 श्रेठ अमृत छ. (25/3) / विशेषार्थ:- बौद्धमते आत्मा ज नथी. माटे "क्यांय पण आत्मा नथी आ प्रमाणे जे नैराभ्यदर्शन 1. मुद्रितप्रतौ - (a) त - इत्यशुद्धः पाठः ।
Page #211
--------------------------------------------------------------------------
________________ * तृष्णाया जन्मादिवर्धकत्वम् * द्वात्रिंशिका - 25/4 = जन्मयोनिर्यतस्तृष्णा ध्रुवा सा चाऽऽत्मदर्शने । तदभावे च नेयं स्याद् बीजाऽभाव इवाऽङ्कुरः । / 4 / / जन्मेति । यद् (? यतः ) यस्मात् तृष्णा लोभलक्षणा जन्मयोनिः पुनर्भवहेतुः । ध्रुवा = निश्चिता सा च = तृष्णा आत्मदर्शने अहमस्मीति निरीक्षणरूपे । तदभावे = आत्मदर्शनाऽभावे च । नेयं = = तृष्णा स्यात् । अङ्कुर इव बीजाऽभावे ॥4॥ नैरात्म्यदर्शनवादिन आत्मदर्शनविरहस्य तृष्णाविच्छेदकारकाऽमृतत्वे हेतुमुपपादयन्ति- 'जन्मेऽति । भिक्षुपादप्रसारणन्यायेन नैरात्म्यवादिनो वदन्ति - यस्मात् तृष्णा लोभलक्षणा । अत एव दुःखसमुदयतया सा पुनर्भवहेतुः । तदुक्तं मज्झिमनिकाये कतमञ्च भिक्खवे! दुक्खसमुदयं अरियसच्चं ? यायं तहा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी । सेय्यथिदं - कामतण्हा, भवतण्हा, विभवतण्हा - (म.नि.महाहत्थि.भाग-1/1/10/133/पृष्ठ-86) इति । 'जन्मे ऽत्युपलक्षणं जरा - मरणादेः । तल्लक्षणन्तु मज्झिमनिकाये कतमा च भिक्खवे ! जाति ? या तेस तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्जाति ओक्कन्ति अभिनिब्बत्ति खन्धानं पातुभावो आयतनानं पटिलाभो, अयं वुच्चति भिक्खवे ! जाति । कतमा च भिक्खवे ! जरा ? या तेसं ते सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्वं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको, अयं वुच्चति, भिक्खवे ! जरा । कमञ्च भिक्खवे! मरणं ? यं ते तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चु मरणं कालकिरिया खन्धानं भेदो कळेवरस्स निक्खेवो जीवितिन्द्रियस्सुपच्छेदो, इदं वुच्चति, भिक्खवे ! मरणं - (म.नि.भाग-1/1/10/121-2-3 / पृष्ठ-84) इत्येवमुपदर्शितम् । धनं रूपादिस्कन्धानां पातुभावो = प्रादुर्भावः, आयतनानं भोगायतनानां पटिलाभो प्रतिलाभः', शिष्टं स्पष्टम् । 'अहमस्मी 'ति निरीक्षणरूपे आत्मदर्शने = आत्मदृष्टिमदनुशये सति तृष्णा निश्चिता आत्मदर्शनाऽभावे च = 'asmI'tidRSTimadanuzayatyAge च तृष्णा - तत्कारण- तन्निरोधादिदर्शनसहकृते सति न तृष्णा स्यात्, अङ्कुर इव बीजाऽभावे सति । तत एव च दुःखाऽन्तः सम्पद्यते । नैरात्म्यदर्शनमेव च स्म्य्ग्दृस्स्त्तिकरवामां आवे छे ते ज परमात्मदर्शन छे. कारण के आत्मा नथी ते ज परमार्थ छे, ते ज परम तत्त्व छे. आत्मा होय तो 'हुं अने मारुं' आवो भाव जागे, ममता जागे. पण 'हुं ज नथी, आत्मा ज नथी' - आवो भाव प्रगटे तो मूर्छा-ममता-Agraha vagere tUTe che. अनादि काळनो मूर्छा-तृष्णानो रोग काढवाना कारणे नैरात्म्यदर्शन भाव अमृत छे. आवुं बौद्ध लोको माने छे. (25/3) नैरात्म्यदर्शनथी मूर्छानाश बौद्ध गाथार्थ H- कारण के पुनर्जन्मनुं कारण तृष्णा छे. आत्मदर्शन थाय तो अवश्य तृष्णा थाय. आत्मदर्शन न थाय तो तृष्णा न थाय, जेम बीज न होय तो अंकुरो न थाय तेम आ समजवुं.(25/4) टीकार्थ :- नैरात्म्यदर्शन मूर्छानाशक अमृत छे. कारण के लोभस्वरूप तृष्णा पुनर्जन्मनुं कारण छे. तथा 'हुं छुं' आवा निरीक्षणरूप आत्मदर्शन करवामां आवे तो अवश्य तृष्णा उत्पन्न थाय छे. तथा 'हुं छुं' आवुं आत्मदर्शन करवामां न आवे तो आ तृष्णा उत्पन्न थती नथी. जेम बीज न होय तो अंकुरो उत्पन्न न थाय, तेम आत्मदर्शन न होय तो तृष्णा उत्पन्न न थाय. (25/4) 1704 - = Z = =
Page #212
--------------------------------------------------------------------------
________________ * आत्मकामनातः सर्वेषां काम्यता * 1705 = = न पश्यन्नमिति स्निह्यत्यात्मनि कश्चन । न चाऽऽत्मनि विना प्रेम्णा सुखहेतुषु धावति । / 5 / / न हीति । न = नैव हिः = यस्मात् अपश्यन् अनिरीक्षमाणः अहमिति उल्लेखन स्निह्यति स्नेहवान् भवति आत्मनि विषयभूते कश्चन = बुद्धिमान् । न चात्मनि प्रेम्णा' विना सुखहेतुषु धावत प्रवर्तते कश्चन । तस्मादात्मदर्शनस्य वैराग्यप्रतिपन्थित्वाद् रुच्यते । तदुक्तं मज्झिमनिकाये यतो खो, आवुसो ! अरियसावको एवं तहं पजानाति, एवं तहसमुदयं पजानाति, एवं तण्हनिरोधं पजानाति, एवं तण्हानिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय, पटिघानुसयं पटिविनोदेत्वा, 'asmI'ti दिट्ठिमानानुसयं समूहनित्वा, अविज्जं पहाय, विज्जं उप्पादेत्वा, दिट्ठेव धम्मे दुक्खस्सन्तकरो होति । एत्तावतापि खो आवुसो ! अरियसावको सम्मादिट्ठि होति, उजुगता अस्स दिट्ठि, धम्मे अवेच्चप्पसादेन समन्नागतो - (म.नि. भाग- 1/1/9/ 96 पृष्ठ - 65 ) इति । / 25/4 / / सौगता एव नैरात्म्यदर्शनस्य मुक्तिहेतुतामुपपादयन्ति - ' ने ऽति । न च = नैव आत्मनि विषये प्रेम्णा = स्नेहेन विना सुखहेतुषु काय- काञ्चन - कामिन्यादिषु सुखाभिलाषी सन् कश्चन प्रवर्तते कदाऽपि । न हि केवलमस्माकं बौद्धानां सम्मतमिदं, किन्तु औपनिषदानामपीदं सम्मतमेव । तदुक्तं बृहदारण्यकोपनिषदि अपि न वा अरे ! पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे ! जायायै कामाय जाया प्रिया भवति, आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे ! पुत्राणां कामाय पुत्राः प्रिया भवन्ति, आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति - (bR.A.1/5) इत्यादि। जैनानामपीदं सम्मतम् । तदुक्तं श्रीबुद्धिसागरसूरिभिः महावीरगीतायां अस्त्यात्मार्थं = = विशेषार्थ :- 'खा घर भारुं छे. हुअन भारी छे पैसो पत्नी - पुत्र-परिवार वगेरे भारा छे.' आवी तृष्णा ज पुनर्जन्मनुं कारण छे. जेने आवी तृष्णा क्यारेय ऊभी न थाय तेनो पुनर्जन्म न थाय. परंतु जो आत्मानो स्वीकार करवामां आवे तो पोतानुं अस्तित्व सिद्ध थाय. तथा 'पोते देहादिथी भिन्न आत्मा छे' एवुं सिद्ध थाय तो पोताना सुखनी चिंता, सुखसाधननी मूर्छा-तृष्णा पण अवश्य ऊभी थाय ज. माटे आत्मदर्शन संसारकारण छे, पुनर्जन्मनुं कारण छे. ज्यारे ऽहुं ज नथी तो मारुं आ संसारमां शुं होय ?' आवी भावना तृष्णानाशक छे. माटे 'देहादिभिन्न परलोकगामी हुं आत्मा छुं' आवुं आत्मदर्शन न थाय तो ममता, मूर्छा, तृष्णा ज ऊभी थई न शके. माटे नैरात्म्यदर्शन ज अनादिकालीन तृष्णास्वरूप भाव रोगनुं नाशक भावौषध छे, परम अमृत छे - एवुं सिद्ध थाय छे. आ ज वातनुं स्पष्टीकरण बौद्ध विद्वानो आगळनी गाथामां करे छे. (25/4) श्र्व आत्मदर्शन विना आत्मराग असंभव बौद्ध फ गाथार्थ :- खरेखर 'हुं छुं' एम नहि जोतो कोई बुद्धिशाळी आत्मा उपर स्नेहवाळो थतो नथी. तथा आत्मा उपर प्रेम विना कोई सुखना कारणोने विशे दोडतो नथी.(25/5) टीकार्थ :- आत्मदर्शन विना तृष्णा थती नथी. कारण के 'हुं आत्मा छुं' आ प्रमाणे नहि जोतो कोई बुद्धिशाळी आत्माने विशे स्नेहवाळो थतो नथी. तथा आत्माने विशे प्रेम-स्नेह विना कोई बुद्धिशाळी 1. हस्तादर्शे 'प्रेम्भा' इत्यशुद्धः पाठः । 2 हस्तादर्शे ऽवैराग्यदर्शनमेव...' इति त्रुटितः पाठः । -
Page #213
--------------------------------------------------------------------------
________________ * आत्मदर्शनस्य वैराग्यप्रतिबन्धकताविचारः * नैरात्म्यदर्शनमेव मुक्तिहेतुरिति सिद्धम् ॥ 5 ॥ एतद्दूषयति प्रियं सर्वं नान्यथा प्रियता कदा - ( म.गी. 37/12 ) इति, अध्यात्मगीतायां च आत्मानमन्तरा कोऽपि नाऽन्यः प्रियतमो भुवि - ( a. गीता . 51 ) इति । तस्मात् कारणात् आत्मदर्शनस्य = देहादिभिन्नपरलोकगामि-स्थिराऽऽत्मगोचरदर्शनस्य पारलौकिकादिसुखकामना-तत्साधनममताद्युत्थापकतया वैराग्यप्रतिपन्थित्वात् = तृष्णाविरहविरोधित्वाद् नैरात्म्यदर्शनमेव मुक्तिहेतुः । तदुक्तं नैरात्म्यदर्शनवादिमतनिरूपणाऽवसरे योगबिन्दौ - 1706 द्वात्रिंशिका - 25/5 तृष्णा यज्जन्मनो योनिर्धुवा सा चाऽऽत्मदर्शनात् । तदभावान्न तद्भावः तत्ततो मुक्तिरित्यपि । / न ह्यपश्यन्नहमिति स्निह्यत्यात्मनि कश्चन । न चाऽऽत्मनि विना प्रेम्णा सुखकामोऽभिधावति । / सत्यात्मनि स्थिरे प्रेम्णि न वैराग्यस्य सम्भवः । न च रागवतो मुक्तिर्दातव्योऽस्या जलाञ्जलिः । / - (यो.बिं.460-1-2) इति । ततश्चाऽयं समुदितः फलिताऽर्थो यदुताऽऽत्मदर्शने सति तदर्थं सुखादिकं कामयमाना विहित निषिद्धसाधनगोचरराग-द्वेषकरणतः तथाऽनुतिष्ठन्तः कर्माशयमाचिन्वानाः प्रदीर्घजन्मादिपरम्परामनुभवन्ति । यदि पुनः अमी 'नाऽहं न कश्चित् किमपि वा मम नास्ति, न किञ्चिदपि वस्तु स्थिरं विश्वमेव क्षणभङ्गुरमलीकञ्चेत्यवधारयेरन् न किञ्चिदपि कामयेरन् । न चाऽकामयमानाः केचिदपि प्रवर्तन्ते । न चाऽप्रवर्तमानाः कर्माशयेन सिच्यन्ते । न चाऽन्तरेण कर्माशयं सम्भवो जन्मादेर्भोगादेर्वेति भवति नैरात्म्यदर्शनं साधनमपवर्गस्येति । / 25/5 / / सुखसाधनोने विशे प्रवर्ततो नथी. तेथी सिद्ध थाय छे के आत्मदर्शन वैराग्यनुं विरोधी छे. माटे नैरात्म्यदर्शन ज मोक्षनो हेतु छे एम सिद्ध थाय छे. (25/5) विशेषार्थ :दरेकने पोतानी जात अत्यंत वहाली छे. पोताने सुखी करवा माटे ज दरेक प्राणी प्रवृत्ति करे छे. धंधो, नोकरी, भागीदारी, भीख, फेरी, मजूरी वगेरे तमाम प्रवृत्ति पोताना सुखनुं साधन छे, एम समजीने ज दरेके दरेक प्राणी ते ते सुखसाधनो विशे प्रवृत्ति करे छे. आ प्रवृत्तिना मूळमां आत्मानो राग-स्नेह-ममत्वभाव कारणभूत छे. नैरात्म्यदर्शन एम कहे छे के ऽभाई ! तुं ज नथी. तुं आत्मा नथी. देहादिभिन्न परलोकगामी आत्मा तुं नथी. क्यांय पण, क्यारेय पण, कोई पण अवस्थामां कोई पण व्यक्ति आत्मा नथी. आ त्रिकाल अबाधित satya che. to A जगतमां तारुं कोण होई शके? तुं pote ja nathI to kone सुखी करवा माटे तुं आ बधी दोडधाम करे छे ?' आवुं सांभळतो-जोतो-विचारतो बुद्धिशाळी माणस क्यांय पण मूर्छा-ममता-आसक्ति करतो नथी. आ रीते तृष्णा मूळमांथी रवाना थतां पुनर्जन्मनी परंपरा अटके छे. अने मोक्ष मळे छे. आम नैरात्म्यदर्शन ज मुक्तिहेतु छे एम सिद्ध थाय छे. - आत्मदर्शन तो रागनुं कारण छे कारण के ऽहुं देहादिभिन्न परलोकगामी आत्मा छुं. देह वगेरेनो नाश थवा छतां मारो नाश थवानो नथी. मारे क्यांक जवानुं छे. परलोकमां ज्यां जवानुं छे त्यां सुखी बनवा माटे हुं दान करुं, तप करुं, उग्र साधना करीने पुण्यसंचय करुं. तो मने परलोकमां देवलोक, अप्सरा-भोगसुखसामग्री वगेरे मळशे. पछी हुं स्वर्गमां देवविमाननी अंदर अप्सराओ, देवांगनाओ साथे मोज-मजा करीश.' आ प्रमाणे विचारणा आत्मदर्शनमांथी ऊभी थाय छे अने ते
Page #214
--------------------------------------------------------------------------
________________ * नैरात्म्यवादापाकरणम् . 1707 नैरास्याऽयोगतो नैतदभाव-क्षणिकत्वयोः । आद्यपक्षेऽविचार्यत्वाखर्माणां धर्मिणं विना ॥ 6 ॥ नैरात्म्येति । एतत् = अन्येषां मतं न युक्तम् । अभाव-क्षणिकत्वयोः 'अर्थादात्मनो विकल्प्यामानयोः सतोः नैरात्म्याऽयोगतः । आद्यपक्षे = आत्मनोऽभावपक्षे धर्मिणम् = आत्मानं विना धर्माणां = सदनुष्ठान-मोक्षादीनाम् अविचार्यत्वात् = विचाराऽयोग्यत्वात् । न हि वन्ध्यासुताऽभावे तद्गतान् सुरूप-कुरूपत्वादीन् विशेषांश्चिन्तयितुमारभते कश्चिदिति । / 6 / / __ एतद् = नैरात्म्यदर्शनवादिमतं दूषयति- 'नैरात्म्येति । अत्र हि द्वयी कल्पना- यद्दर्शनात् किल मुक्तिः तद् नैरात्म्यं (1) आत्मनोऽभावः स्याद् यदुत (2) क्षणमात्रस्थायी आत्मा ? इत्येवं आत्मनो विकल्प्यमानयोः सतोः अभाव-क्षणिकत्वयोः नैरात्म्याऽयोगतः = कल्पनाद्वितयाऽनुपातिनैरात्म्याऽनुपपत्तेः अन्येषां = बौद्धानां मतं = नैरात्म्यदर्शनमतं न युक्तम् । तथाहि- सर्वथा आत्मनोऽभावपक्षे तु आत्मानं विना सदनुष्ठान-मोक्षादीनां = बौद्धाऽभ्युपगत-सम्यग्दृष्टि-क्रियाद्यष्टाङ्गयोग-पञ्चशीलादिसदनुष्ठान-निर्वाणविपश्यना-शुक्लादिकर्मप्रभृतीनां विचाराऽयोग्यत्वात् = चिन्ताऽनर्हत्वात् सर्वैव अनुष्ठानफलपर्यालोचनात्मिका चिन्ता निरर्थका प्रसज्येत, कर्मकर्तुः फलभोक्तुः च कस्यचित् सर्वदैव सर्वत्रैव सर्वथैव विरहात् । न हि वन्ध्यासुताऽभावे = एकान्तेनैव वन्ध्यापुत्रादावविद्यमाने ऽवन्ध्यापुत्रः सुरूपः स्यात् कुरूपो वा ?' इत्येवं तद्गतान् = वन्ध्यासुतनिष्ठान् सुरूप-कुरूपत्वादीन् विशेषान् धर्मान् चिन्तयितुमारभते कश्चिद् विपश्चित्, सति धर्मिणि तद्धर्माः चिन्त्यन्त इति न्यायात् । तदुक्तं योगबिन्दौ - नैरात्म्यमात्मनोऽभावः क्षणिको वाऽय्मित्य्द्ः। विचार्यमाणं नो युक्त्या द्वयमप्युपपद्यते । / सर्वथैवात्मनोऽभावे सर्वा चिन्ता निरर्थका । सति धर्मिणि धर्मा यच्चिन्त्यन्ते नीतिमद्वचः । / मूच्छ-ममता-गृद्धि-आसक्ति करावीने पुनर्जन्मनी परंपराने सतत आगळ चलावे ज राखे छे. माटे आत्मदर्शन वैराग्यविरोधी छे, मोक्षविरोधी छे, संसारकारण छे -आम बौद्धो सिद्ध करे छे.(2प/5) नैराग्यदर्शन दूषण छे ग्रंथकारश्री बौद्धोना उपरोक्त नैराश्यदर्शननुं खंडन करतां जणावे छे के - गाथार्थ :- आ वात बराबर नथी. कारण के आत्मानो अभाव अने आत्मानी क्षणिकता बन्ने पक्षमां नैराश्य संगत थतुं नथी. प्रथम पक्षमां तो धर्मी विना गुणधर्मो ज विचारवा लायक रहेता नथी. (25/6) टीकार्थ -नैराग्यदर्शनवादी बौद्धोनो उपरोक्त मत योग्य नथी. कारण के बौद्ध द्वारा जाते ज कल्पना करवामां आवता बे विकल्पोमां नैराम्य संगत थतुं नथी. बे विकल्प आ मुजब छे. (1) आत्मानो अभाव एटले नैराभ्य. (2) क्षणिक आत्मा = नैराभ्य. आ बे विकल्पमां प्रथम विकल्प संगत न होवानुं कारण ए छे के आत्मानो ज अभाव मान्य करवामां आवे तो सदनुष्ठान, मोक्ष वगेरे गुणधर्मोनी विचारणा ज करी न शकाय. गुणधर्मनो आधार एवो आत्मा होय तो ज सदनुष्ठान, मुक्ति वगेरे गुणधर्मोनी विचारणा करी शकाय. खरेखर वंध्यापुत्र न होय तो ऽवंध्यापुत्र सुंदर रूपवाळो छे के कदरूपो छे?" आ प्रमाणे वंध्यापुत्रगत 1. 'अर्थादात्मना' इति मुद्रितप्रतावशुद्धः पाठः । 2. 'विकल्पमा..' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Page #215
--------------------------------------------------------------------------
________________ 1708 * नैरात्म्यदर्शने वक्ता न सम्भवति * द्वात्रिंशिका-25/7 'वत्राद्यभावतश्चैव कुमारीसुतबुद्धिवत् । विकल्पस्याऽप्यशक्यत्वाद्वक्तुं वस्तु विना स्थितम् । / 7 / / वक्त्रादीति । वक्त्रादीनां नैरात्म्यप्रतिपादकतद्रष्ट्रादीनामभावतः (= वक्त्राद्यभावतः) चैव । आद्यपक्षे नैरात्म्याऽयोगतो नैतदिति स्म्ब्न्ध्ः। ज्ञानवादिमते त्वाह- कुमारीसुतबुद्धिवत् = अकृत (यो.बि.463-4) इति । / 25/6 / / तथा- 'vaktrAdI'ti । वक्ता = नैरात्म्यस्य प्रणेता, नैरात्म्यस्य दृष्टा, आदिपदेन नैरात्म्यप्रज्ञापनाप्रतिपाद्यः तेषां = नैरात्म्यप्रतिपादक-तद्रष्ट्रादीनां अभावतश्चैव = विरहाच्चैव आद्यपक्षे = सर्वथैवात्मनोऽभावे स्वीक्रियमाणे "नैरात्म्याऽयोगतः = नैरात्म्याऽनुपपत्तेः न एतत् = सर्वथात्माऽभावलक्षणं नैरात्म्यं युक्तं" इति पूर्वतनकारिकया सह सम्बन्धः । 'नैरात्म्यदर्शनतो मुक्तिः' इति प्रज्ञापना न युज्यते, यतः सर्वथैवाऽऽत्मनः तुच्छतायां को नैरात्म्यस्य वक्ता द्रष्टा वा स्यात् ? को वा तत्प्रज्ञापनातः प्रतिपाद्यः स्यात् ? न कश्चित् । ततश्चाऽऽद्यपक्षाऽभ्युपगमे नैरात्म्यं न सङ्गच्छत इति भावः । तदुक्तं योगबिन्दौ - नैरात्म्यदर्शनं कस्य ? को वाऽस्य प्र्तिपाद्क्ः?| एकान्ततुच्छतायां हि प्रतिपाद्यस्तथेह कः ? / / 6 (यो.बि.465) इति । नन्वनुद्भिन्नयोनित्वेन कुमारी सती अपि यथा स्वसुतलाभस्वप्नबुद्धिप्रभावतो मोदते सुतमरणस्वप्नदर्शनतश्च खिद्यते तथैव नैरात्म्यप्रतिपादक-द्रष्ट-प्रतिपाद्यादिगोचरा सर्वाऽपीयं भ्रान्तिरुपपत्स्यते इति ज्ञानवादिमते = ज्ञानाऽद्वैतवादियोगाचाराऽभिधानबौद्धसिद्धान्ते उपस्थिते सति तु ग्रन्थकारः तद्रूषणार्थं आह = प्रतिविधत्ते- अकृतविवाहस्त्रीपुत्रज्ञानवत् प्रतिपादकादिगतस्य = नैरात्म्य्प्र्तिपाद्क्द्र्स्स्त्त्-प्र्तिपाद्य्विशेष प्रकारना गुणधर्मोनी विचारणा करवानो शुभारंभ कोई प्राज्ञ माणस करतो नथी.(25/6) विशेषार्थ :- ग्रंथकारश्री नैराग्यवादी बौद्धनी सामे बे विकल्प रजु करे छे के आत्मा न होवाना कारणे नैरान्य मान्य छे के पारमार्थिक आत्मा होवा छतां पण ते क्षणिक होवाना कारणे नैराभ्य मान्य छे ? जो आत्मा ज न होय तो बौद्ध लोको आत्मानी मुक्ति माटे पंचशील, विपश्यना, सम्यक स्मृति वगेरे सदनुष्ठाननी प्ररूपणा करे छे ते बौद्ध विद्वानो माटे उचित नहि गणाय. कारण के आत्मा ज न होय तो मुक्ति कोनी ? अने आत्मा ज न होय तो अष्टांग योगसाधना पण कोण करे? पंचशील वगेरेनो आधार पण कोण बने ? माटे आत्मा न होवाथी नैरान्य मानवुं व्याजबी नथी - ama aNth|2shrii. prathama visyane असंगत 42रावे छे. (25/6) ह आत्मा विना वक्ता के विल्प न संभवे - जेन ह गाथार्थ :- वक्ता वगेरे ज न होवाना कारणे प्रथम विकल्प योग्य नथी. तथा कुंवारी कन्याने पुत्ररत्नना जन्मनी बुद्धिनी जेम स्थिर वस्तु विना विकल्प बोलवो पण शक्य नथी. (25/7) टीकार्य :- नैराभ्यने बोलनार वक्ता अने नैराभ्यने जोनार दष्टा वगेरेनो ज अभाव होवाथी आत्मविरहस्वरूप प्रथम विकल्पमां नैराभ्यनो संबंध न थवाथी नैराम्य प्रामाणिक नथी. - आ प्रमाणे अन्वय करवो. ज्ञानाद्वैतवादी योगाचार नामना बौद्ध विद्वानोना मतमां दोषने बतावता ग्रंथकारश्री कहे छे के विवाह कर्या विनानी = कुंवारी शीलवती कन्याने "मने पुत्र थयो" एवुं ज्ञान जेम संभवित 1. मुद्रितप्रतौ 'वक्रादीनां' इत्यशुद्धः पाठः ।
Page #216
--------------------------------------------------------------------------
________________ * नैरात्म्यज्ञानाऽसम्भवः . 1709 विवाहस्त्रीपुत्रज्ञानवत् विकल्पस्याऽपि = प्रतिपादकादिगतस्य स्थितं वस्तु विना वक्तुमशक्यत्वात् । कुमारीसुतबुद्धिरपि हि प्रसिद्धयोः कुमारी-सुतपदार्थयोः स्म्ब्न्ध्मेवाऽऽरोपित्म्व्गाह्ते। प्रकृते त्वात्मन एवाऽभावात्तत्प्रतिपादकादिव्यपदेशो निर्मूल एव, क्वचित्प्रमितस्यैव क्वचिदारोप्यत्वात् । गोचरस्य विकल्पस्याऽपि स्थितं सद्भूतं प्रतिपादकादिलक्षणं वस्तु विना वक्तुं अशक्यत्वात् । तदुक्तं समन्तभद्राचार्येण अपि युक्त्यनुशासने - मुख्यादृते गौणविधिर्न दृष्टः - (यु.अनु.15) इति । कुमारीसुतबुद्धिरपि = कुमार्याः सुतजन्म-मरणादिगोचरस्वाप्निकबुद्धिरपि हि स्वातन्त्र्येण प्रसिद्धयोः = प्रमितयोः कुमारी-सुतपदार्थयोः सम्बन्धमेव आरोपितं = स्वप्नादिबलोत्थापितं अवगाहते । न हि कुमार्या अपि वन्ध्यापुत्रस्वप्नदर्शनं कदाचिदप्युपसम्पद्यते इत्यङ्गीक्रियते केनचित् । तदुक्तं साक्षेपपरिहारं योगबिन्दौ- कुमारीसुतजन्मादिस्वप्नबुद्धिसमोदिता । भ्रान्तिः सर्वेयमिति चेत् ? ननु सा धर्म एव हि । / कुमार्या भाव एवेह यदेतदुपपद्यते । वन्ध्यापुत्रस्य लोकेऽस्मिन्न जातु स्वप्नदर्शनम् । / - (यो.बि.466-7) इति । प्रकृते = प्रथमविकल्पे तु आत्मन एव सर्वथा अभावात् हेतोः तत्प्रतिपादकादिव्यपदेशः = नैरात्म्यप्रतिपादक-प्रतिपाद्याऽऽदिव्यवहारः निर्मूल एव = निर्निमित्तक एव प्र्स्ज्य्ते। ततश्च प्रमाणतो नैरात्म्यजिज्ञासाऽपि तमोदीपन्यायमनुसरति । तथाहि- "नैरात्म्यं ज्ञातुमिच्छेद् यः प्रमाणेनाऽतिमूढधीः । स तु नूनं तमः पश्येद् दीपेनोत्तमतेजसा । / " ( ) प्रमाणप्रवृत्तावात्मादिसमुपलब्ध्या तत्प्रतिक्षेपाऽयोगात्, अन्यथा प्रमाणव्याघातप्रसङ्गात् । एतेन गौरवकल्पना निरस्ता, प्रमाणाधीनत्वात् । तदुक्तं तन्त्रवार्तिके - प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि । अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः । / (त.वा.2/1/5) इति । एतेन आरोपिताऽऽत्मभानमपि प्रत्याख्यातम्, सर्वथाऽसतो ह्यनुयोगि-प्रतियोग्यन्यतररूपेणाऽन्यत्राऽऽरोपाऽसम्भवात् । ततश्च कुमारीसमः कश्चिदवस्थित आत्माऽभ्युपगन्तव्य एव शून्यवादिभिरपि भवद्भिः, यस्येमे नैरात्म्यप्रतिपादकत्वादयो विशेषाः सुतजन्मादिस्वप्नबुद्धिसमा भवद्भिः परिकल्पिताः कथञ्चित् सङ्गच्छेरन्, यतः क्वचित् कदाचित् प्रमितस्यैव = प्रमाणप्रसिद्धस्यैव धर्मस्य क्वचित् धर्मिणि आरोप्यत्वात् = आरोपसम्भवात्, अन्यथा कुड्यं विना चित्रकर्मन्यायप्रसङ्गो दुर्वार्ः। न चाऽस्माभिः तददृष्टेः तत्प्रतिक्षेप इति वाच्यम्, न हि रूपमन्धेन न दृश्यत इति चक्षुष्मतामपि दृश्यमानमभावप्राप्तं भवतीति (यो.सू.2/22-त.वै.) व्यक्तमुक्तं वाचस्पतिमिश्रेण तत्त्ववैशारद्याम् । न हि स्थाणोरयमपराधो यदेनमन्धो न पश्यतीति न्यायोऽप्यत्र लब्धाऽवकाशः । एतेनाऽस्माकं शास्त्रेषु तदश्रवणान्नास्त्यात्मादिकमिति निरस्तम्, न हि क्वचिदश्रवणमन्यत्र नथी तेम स्थिर आत्मादि वस्तु विना नैराग्यने बोलनारमां पण विकल्प बताववो शक्य नथी. कदाच कुंवारी शीलवती कन्याने पुत्रजन्मनी बुद्धि थाय तो पण ते बुद्धि तो वास्तविक एवा कुमारीपदार्थ अने वास्तविक पुत्रपदार्थना आरोपित संबंधनुं ज अवगाहन करे छे. ज्यारे प्रस्तुत नैराम्यवादमां तो आत्मानो ज अभाव होवाथी नैराज्यनुं प्रतिपादन करनार वगेरेनो व्यवहार निर्मुल = निर्निमित्तक ज छे. कारण के कोईक प्रमाणथी क्यांक सिद्ध थयेल पदार्थनुं ज अन्यत्र आरोपण थई zake che.
Page #217
--------------------------------------------------------------------------
________________ 1710 * नैरात्म्यदर्शनस्योच्छृङ्खलताप्रयोजकत्वम् * द्वात्रिंशिका-25/7 श्रुतं निवारयितुमुत्सहत इति न्यायात् । किञ्च यमुद्दिश्य नैरात्म्यप्रतिपादकं वचनं प्रयुज्यते तस्य शून्यत्वे व्यर्थ एव परिश्रमः प्रकृतप्रयोगस्य, अन्यथा शशशृङ्गमप्युद्दिश्य प्रकृतप्रयोगप्रसङ्गात् । ततश्च सुष्ठुक्तं श्लोकवार्तिके कुमारिलभट्टेन - सर्वदा सदुपायानां वादमार्गः प्रवर्तते । अधिकारोऽनुपायत्वाद् न वादे शून्यवादिनः । / (श्लो.वा.निरा.128) इति । न च नैरात्म्यदृष्टिपदं शरीरात्मभिन्नतत्त्वज्ञानपरमिति वाच्यम्, नैरात्म्यशब्दघटकस्य निरः संसर्गाभावबोधकतया तादृशज्ञानस्य तदर्थत्वाऽसम्भवादिति (A. त.वि.पृष्ठ 19/मा.वृ.) आत्मतत्त्वविवेकवृत्तौ मथुरानाथः । स्यादेतत्- सिद्धोऽप्ययमात्मा हेय एव, आत्मदर्शी हि तदुपकारिणि रज्यते तदपकारिणं च द्वेष्टि, राग-द्वेषौ च मूलं संसारस्य । यस्तु तं न पश्येत् नाऽसौ तदुपकारिणि रज्येत न वा तदपकारिणं द्विष्याद्वा, ततो न संसरेदिति जाङ्गुलिकेन नैर्विष्यवन् मुमुक्षुणाऽपि नैरात्म्यमेव भावनीयमिति चेत् ? न, अनात्मदर्शिनो मुमुक्षुत्वव्याघातात् । न ह्यात्मानमप्रतिसन्धाय कश्चिद्दःखं हातुमिच्छेत्, सुखं वाऽवाप्तुं, 'मया स्वर्गापवर्गभागिना bhavitavyami'tyabhiprAyasya यावदभियोगमनुवृत्तेः, अभियोगः प्रवृत्तिः, अननुवृत्तावभियोगनिवृत्तौ फलाऽसिद्धेः । इयं च नैरात्म्यदृष्टिर्नास्तिक्यं द्रढयेत् । 'नास्ति परलोकः, नास्ति कर्मफलमि ति निश्चयो नास्तिक्यं, तच्चाऽऽमुष्मिकभयाऽभावेन प्रबलविषयतृष्णां, सा च तमोऽनन्तं प्रस्रवति, न चेदेवं कुतो 'yAvajjIvedi'tyAdayo निःशङ्कमुल्लापाः (न्या.खं.खा.गा.61/पृ.622) इत्यधिकं न्यायखण्डखाद्याद् विज्ञ्येय्म्। तदुक्तं शास्त्रवार्तासमुच्चयेऽपि - शून्यं चेत् ? सुस्थितं तत्त्वमस्ति चेत् ? शून्यता कथम् ? / तस्यैव ननु सद्भावादिति सम्यग् विचिन्त्यताम् । / प्रमाणमन्तरेणाऽपि स्यादेवं तत्त्वसंस्थितिः । अन्यथा नेति सुव्यक्तमिदमीश्वरचेष्टितम् । / उक्तं विहाय मानं चेच्छून्यताऽन्यस्य वस्तुनः । शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः । / तस्याऽप्यशून्यतायाञ्च प्राश्निकानां बहुत्वतः । प्रभूताऽशून्यताऽऽपत्तिरनिष्टा सम्प्रसज्यते । / यावतामस्ति तन्मानं प्रतिपाद्यास्तथा च ये । सन्ति ते सर्व एवेति प्रभूतानामशून्यता । / 6 (शा.वा.स.6/58-62) इति । वाक्यपदीये - अन्यथा दाहसम्बन्धाद् दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते । / 6 (वा.प.2/425) इति भर्तृहरिवचनमपि नैरात्म्यवाद-शून्यवादैकान्तनिराकरणपरतया व्याख्येयं बहुश्रुतैः । यदि च - उत्पाद-व्ययबुद्धिश्च भ्रान्ताऽऽनन्दादिकारणम् । कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् । / - (शा.वा.स.6/56) इति शून्यवादिमतं परमार्थाऽपेक्षया सुगतेन प्रतिपादितं स्यात् ? तदा सार्वलौकिकाबाधितात्मनीनसत्प्रमाणबाधितत्वात्, बहूनामुन्मार्गप्रवर्तकत्वाच्च निरस्तं मन्तव्यम् । न हि अस्खलवृत्तिकाऽबाधितसार्वजनीनबाह्यार्थप्रतीतिरपह्नोतुं शक्या । अत्रार्थे - न विज्ञानमात्रं बाह्यप्रतीतेः - (सां.सू.1/42) इति, - अबाधांददुष्टकारणजन्यत्वाच्च नाऽवस्तुत्वम् 6 (सां.सू.1 79) इति च साङ्ख्यसूत्रस्य विज्ञानभिक्षुकृतं साङ्ख्यप्रवचनभाष्यमवलोकनीयम् । विस्तरं बुभुत्सुभिः स्याद्वादकल्पलता-न्यायखण्डखाद्यादिकमीक्षणीयम् । प्रकृते - नैरात्म्यवादकुहकैमिथ्यादृष्टान्तहेतुभिः भ्राम्यल्लोको न जानाति - (मैत्रा.7|8) इति मैत्रायण्युपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।
Page #218
--------------------------------------------------------------------------
________________ * नैराज्यवर्शनस्य वैराग्योपयोगिता - 1711 इत्थं च - "यथा कुमारी स्वप्नान्तरेऽस्मिन् जातं च पुत्रं विगतं च पश्येत् । जाते च हृष्टाऽपगते विषण्णा तथोपमान् जानत सर्वधर्मान् । / " ( ) इत्यादि परेषां शास्त्रमपि संसाराऽसारताऽर्थवादमात्र - परत' यैवोपयुज्यते इति द्रष्टव्यम् ॥7॥ ततश्च 'यथा कुमारी' इत्यादि परेषां बौद्धानां शास्त्रमपि संसाराऽसारताऽर्थवादमात्रपरतयैव= केवलसकलसांसारिकपदार्थसार्थतुच्छताद्योतनलक्षणार्थवादप्रतिपादनविवक्षयैव उपयुज्यते न तु तथाविधतत्त्वव्यवस्थापनपरतया, अन्यथा मिथ्यादृष्टेर्नरकगामित्वं सुगतप्रतिपादितमसङ्गतमेव स्यात् । तदुक्तं मज्झिमनिकाये शालेयकसूत्रे वेरञ्जकसूत्रे च मिच्छादिट्ठिको खो पन होति विपरीतदस्सनो - 'नत्थि दिन्नं, नत्थि दिट्टं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिज्ञा सच्छिकत्वा पवेदेन्ती 'ति । एवं खो, गहपतयो, तिविधं मनसा अधम्मचरिया - विसमचरिया होति । ' एवं अधम्मचरिया - विसमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति - (म.नि.1 IG I9 441,पृ.361-1 ब र 44-पृ.367) कृति भावनीयम् । थत्व - सर्व शून्यं निरालम्बं ममताप्रत्ययोऽप्ययम् । द्विचन्द्र-स्वप्नवद् यस्यासौ सोऽपि नास्ति नः । / - (यो. वा. निर्वाण. 29/74) इति योगवाशिष्ठवचनमप्यखिलसंसाराऽसारताप्रतिपादनपरतयाऽवसेयम् । / 25 / 7 / / माटे ज बौद्ध लोकोए जे कहेल छे के - जेम कुंवारी कन्या अमुक स्वप्रमां पुत्रजन्मने जुए अने बीजा स्वप्रमां पुत्रमरणने जुए तो पुत्रजन्म थतां ते कन्या खुश थाय छे तथा पुत्रमरण थतां विषाद पामे छे तेवी समानता धरावनार रूपे सर्व पदार्थोने तमे जाणो.' c ते पण शास्त्रवचन संसारनी असारतामात्र बतावनार केवळ अर्थवादनुं प्रतिपादन करवाना अभिप्रायथी ज उपयोगी छे- एम समजवुं. (25/7) विशेषार्थ :- नैरात्म्यने बोलनार, जोनार के जाणनार जड न होय पण चेतन आत्मा ज होय. आत्मा न होवाना कारणे जो नैरात्म्यवादनुं बौद्ध लोको प्रतिपादन करता होय तो नैरात्म्यनुं प्रतिपादन करवुं बौद्ध माटे शक्य नथी. कारण के प्रतिपादन करनार वक्ता आत्मा छे अने आत्मा तो बौद्धने मान्य ज नथी. माटे नैरात्म्यवादनुं प्रतिपादन बौद्ध करे तो तेनाथी आत्मानी सिद्धि थई जवाथी नैरात्म्य बाधित थई जशे. मतलब के 'मारे आजीवन मौन छे' आवुं बोलनार माणसनी वातनी जेम 'आत्मा नथी' आवुं बोलनार बौद्धनी वात हास्यास्पद बनी जशे. बाह्य पदार्थने माननार नैरात्म्यवादी बौद्धनी सामे प्रथम विकल्पने लक्षमां राखीने ग्रंथकारश्री दलील करी रह्या छे आ वात ध्यानमां राखवी जरूरी छे. ज्ञानाद्वैतवादी बौद्ध पण नैरात्म्यवादनुं प्रतिपादन करे छे. मतलब के जे कांई जगतमां देखाय छे ते ज्ञाननो आकारमात्र छे. ज्ञानभिन्न कोई तत्त्व आ जगतमां नथी. प्रस्तुतमां ज्ञानभिन्न ज्ञानाधार एवो आत्मा नथी. आ वातनी सिद्धि माटे ज्ञानाद्वैतवादी बौद्ध कहे छे के कुंवारी कन्याने पुत्रजन्मनुं सपनुं आवे अने ते खुश थाय छे तथा सपनामां पुत्र मरी जाय तो ते दु:खी थाय छे. वास्तवमां तो ते कुंवारी होवाथी नथी तेने पुत्रनो जन्म थयो के नथी मरण थयुं. पण ते मात्र स्वाप्रिक अवस्था छे. ज्ञाननो आकारमात्र छे. ते रीते जगतमां जे कांई जणाय छे ते ज्ञाननो ज केवळ आकार छे. छु. हस्तावशे '...मात्रपये...' कृति त्रुटितैशुद्धत्त्व पाठः । = -
Page #219
--------------------------------------------------------------------------
________________ 1712 * मात्मळतामीमांसा * द्वात्रिंशिका-25/8 द्वितीयेऽपि क्षणादूर्ध्वं नाशादन्याऽप्रसिद्धितः । अन्यथोत्तरकार्याङ्गभावाऽविच्छेदतोऽन्वयात् । / 8 / / द्वितीयेऽपीति । द्वितीयेऽपि पक्षे नैरात्म्याऽयोगतो नैतदिति सम्बन्धः । क्षणादूर्ध्वं क्षणिक नन्वस्तु तर्हि आत्मनो वस्तुत्वेऽपि क्षणिकत्वम्, येन सत्येव धर्मिणि तद्धर्माणां चिन्ता सफला स्यात् । 'नैरात्म्यं = क्षणिक आत्मा' इत्यत्रैवाऽस्माकं तात्पर्यादिति द्वितीयपक्षे बौद्धाऽभ्युपगते सति ग्रन्थकृदाह- 'द्वितीय' इति । 'आत्मा क्षणिक एवेति द्वितीयेऽपि पक्षे नैरात्म्यवादिभिः कक्षीक्रियमाणे नैरात्म्याऽयोगतो न एतद् मतं युक्तं इति षष्ठकारिकातोऽत्र सम्बन्धः = शब्दसंसर्गः अन्वेयः । ज्ञानभिन्न कोई पदार्थ सतुं नथी. माटे कोई पण पदार्थ मळे त्यारे खुश थवानी के नाश पामे त्यारे नाखुश थवानी कोई जरूर नथी. आ बाबतमां ग्रंथकारश्री कहे छे के उपरोक्त वात तत्त्वनिरूपणनी दृष्टिए व्याजबी नथी. कारण के ज्ञाननी जेम ज आत्मा पण वास्तविक पदार्थ छे; स्वतंत्र पदार्थ छे. कुंवारी कन्याने पुत्र स्वपना उदाहरणथी नैराम्यवादनुं स्थापन करवुं व्याजबी नथी. आनुं कारण ए छे के कुंवारी कन्या पण दुनियामां वास्तविक पदार्थ छे तथा पुत्र पण जगतमां वास्तविक पदार्थ छे. जगतमां पुत्र नामनी चीज कोई पण स्त्री पासे न ज होय तो क्यारेय पण कुंवारी कन्याने पुत्रजन्म के पुत्रमरण वगेरेनुं स्वप्र आवी शके नहि. कुंवारी कन्याने जे पुत्रजन्मनुं सपनुं आवे छे त्यां वास्तविक कुंवारी कन्या कोईक माताना वास्तविक पुत्रमां स्वपुत्रत्व गुणधर्मनो आरोप करीने स्वपुत्रजन्म वगेरे सपनाने जुए छे. अर्थात् ते स्वम बे वास्तविक पदार्थमां आरोपित संबंधनुं अवगाहन करे छे. परंतु नैराम्यवादनुं समर्थन ते रीते थई शके तेम नथी. कारण के आत्मा ज्ञानद्वैतवादी ते वास्तविक पदार्थ नथी; प्रमाणसिद्ध वस्तु नथी. तेथी आत्मानो क्यांय पण आरोप थवो शक्य नथी के आत्मामां कोईनो पण आरोप थवो शक्य नथी. आम अनुयोगी-प्रतियोगी अन्यतर स्वरूपे आत्मानुं आरोपित भान अशक्य होवाथी निराम्यवादमां मोक्ष, मोक्षसाधनानी विचारणा थवी वास्तवमां असंगत छे. दुनियामां क्यांय पण क्यारेय पण जे चीजनुं अस्तित्व ज न होय तेनुं ज्ञानमां भान-भासन थवुं ज्ञानाद्वैतवादीमते पण मान्य न बनी शके. माटे ज्ञानाद्वैतवादी बौद्ध आत्मानो अभाव मानीने नैराभ्य दर्शावे छे ते असंगत छे - आम ग्रंथकारश्री प्रथम विकल्पने लक्षमां राखीने जणावे छे. (25/7) फ एनंतक्षणिक्ता बाधित * जेन ज "आत्मा क्षणिक होवाथी नैरान्य मान्य छे अर्थात् आत्मा क्षणभंगुर होवाथी न होवा बराबर छे. आवुं जणाववा माटे "नैराभ्य' बतावाय छे." आवा बीजा विकल्पनुं खंडन करतां ग्रंथकारश्री जणावे छे के - गाथार्थ :- बीजा विकल्पमां पण क्षणवार पछी आत्मानो नाश थवाथी अन्य अन्वयी अंश प्रसिद्ध न होवाना लीधे नैराम्य संगत थतुं नथी. बाकी तो उत्तरकालीन कार्य प्रत्ये कारण थवा स्वरूपे विच्छेद न थवाथी अन्वय मानवानी आपत्ति आवशे. (258) टीकार्थ - "आत्मा क्षणिक होवाथी नैराभ्य मान्य छे' - आवा बीजा विकल्पमां पण नैराभ्य संगत न थतुं होवाथी नैराश्य पदार्थ तात्त्विक नथी - आ प्रमाणे छठ्ठी गाथा साथे संबंध जोडवो. जो आत्माने क्षणिक मानवामां आवे तो क्षण वार पछी क्षणिक एवा आत्मानो नाश थवाथी ते पछीनी अव्यवहित
Page #220
--------------------------------------------------------------------------
________________ * बौद्धदर्शनेऽपि कर्मस्वीकार: * स्याऽऽत्मनो नाशात् अन्यस्याऽनन्तरक्षणस्याऽप्रसिद्धितः (= अन्याऽप्रसिद्धितः) आत्माश्रयाऽनुष्ठानफलाद्यनुपपत्तेः । अन्यथा = भावादेव भावाऽभ्युपगमे उत्तरकार्यं प्रत्यङ्गभावेन परिणामभावेन अविच्छेदतः (=उत्तरकार्याङ्गभावाऽविच्छेदतः) अन्वयात् पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्य तथापरिणमने क्षणद्वयाऽनुवृत्तिध्रौव्यात् । सर्वथाऽसतः खरविषाणादेरिवोत्तरभावपरिणमनशक्त्यान्यस्य = क्षणदृष्ट- नष्टभिन्नस्य अनन्तरक्षणस्य = अव्यवहितोत्तरक्षणाऽन्वयिन आत्मनो विरहेण वन्ध्यासुतादिसमेन अप्रसिद्धितः प्रमाविषयत्वाऽभावतः कारणात् आत्माश्रयाऽनुष्ठानफलाद्यनुपपत्तेः पूर्वाऽपरक्षणव्याप्यात्माधिकरणक-कुशलाऽकुशलाऽनुष्ठानसाध्यस्वर्गादि-नरकादिलक्षणफलगोचरप्रसिद्धव्यवस्थाभङ्गाऽऽपातात् । न चैतत् सौगतानामिष्टम्, कृष्ण-शुक्लादिकर्मणां तैर्भ्युप्ग्त्त्वात्। प्रकृते - अत्थि पुण्ण ! कम्मं कण्हं कण्हविपाकं, अत्थि पुण्ण ! कम्मं सुक्कं सुक्कविपाकं, अत्थि पुण्ण ! कम्मं कण्हसुक्कं कण्ह-सुक्कविपाकं, अत्थि पुण्ण ! कम्मं अकण्हं असुक्कं अकण्ह-सुक्कविपाकं कम्मक्खयाय संवत्तति - (म.नि.भा.2/2-1-81- पृ. 59, दी. नि. 3 । 10 | 312 ) इति मज्झिमनिकायदीघनिकायवचनं प्रागुक्तं (द्वा. द्वा. 16 / 1 भाग - 4 पृ. 1092) स्मर्तव्यम् । अंगुत्तरनिकायेऽपि कृष्णादिकर्मणां नरकादिगमन प्रतिपादनमात्माऽनभ्युपगमे कथमपि नोपपद्यते । इत्थञ्च निरन्वयक्षणभङ्गुरैकतत्त्ववादिनां बौद्धानामात्माश्रयाऽनुष्ठानसाध्यफलाद्युपपत्तिप्रयासः स्वाऽपत्यार्थिन्यै स्वपत्न्यै 'मृतोऽहं तेऽपत्यमुत्पादयिष्यामी 'ति नपुंसकपतिप्रदत्तप्रत्युत्तरतुल्योऽवसेयः । न ह्यत्यन्ताऽसतः कालान्तरे कोऽपि भावलवः प्रादुर्भवति । ततश्च - यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता । यदनत्ता तं नेतं मम, नेसोऽहमस्मि न मेसो अत्ता । / - (सं.नि.4 / 35/1) इति मुक्तिमार्गदर्शकतयाऽभिमतं संयुत्तनिकायवचनं व्यर्थमेव स्यात् । विपक्षबाधमाह- अन्यथा = भावादेव पूर्वतनाद् भावाऽभ्युपगमे = उत्तरकालीनभावान्तरनिष्पत्तिस्वीकारे तु उत्तरकार्यं = सदसदनुष्ठानाद्युत्तरकालीनस्वर्गाऽपवर्ग-नरकादिलक्षणं भावकार्यं प्रति परिणामिभावेन परिणम्य-परिणामकभावेन हेतुना अविच्छेदतः अनुच्छेदभावतः पूर्वक्षणस्यैव अव्यवहितपूर्विलक्षणवर्तिनः एव कथञ्चिद् = ध्वंसप्रतियोगिताऽवच्छेदकरूपेण अभावीभूतस्य = विनष्टस्य सतः तथापरिणमने उत्तरक्षणाऽवच्छेदेन कार्यतया भवने क्षणद्वयाऽनुवृत्तिध्रौव्यात् = क्षणद्वितयव्याप्यन्वयाऽवश्यम्भावात् । यदि सर्वथा क्षणिक एवाऽयमात्मा स्यात् तदा तस्य द्वितीयक्षणे सर्वथा एव उच्छेदेन उत्तरभावकार्यहेतोः असतः = एकान्तेनैव अविद्यमानस्य खरविषाणादेरिव उत्तरभावपरिणमनशक्त्यभावात् अव्य्व्हितौत्तर क्षण साथे संकळायेल अन्य कोई पदार्थ हाजर न रहेवाथी आत्माने आश्रयीने थती आराधना-साधनाना फळ वगेरे असंगत बनी जशे. कारण के अभावमांथी = सर्वथा शून्यमांथी कशुं सर्जन थई न शके. अन्यथा. / भे खावुं मानवामां न आवे अर्थात् 'भावमांथी 4 हो पाए। भावात्मक अर्थ उत्पन्न थई शके' एवुं मानवामां आवे तो उत्तरकालीन स्वर्ग-नरक-मोक्षादि कार्य प्रत्ये परिणामीकारणरूपे आत्मानो विच्छेद न थवाथी उत्तरक्षणे पण आत्मानी हाजरी मानवी पडशे. कारण के पूर्वक्षण ज कोईक स्वरूपे अभावरूप थवा छतां पण बीजी क्षणे ते-ते कार्यस्वरूपे परिणमती होय तेवुं मानवामां Ave to be क्षण सुधी आत्मा वगेरे पदार्थनी हाजरी तो अवश्य मानवी ज पडे. गधेडाना शींगडानी जेम सर्वथा तुच्छ पदार्थमां तो उत्तरकालीन भावरूपे परिणमन थवानी शक्ति ज न होई शके. अर्थात् आराधना = = = = = = = 1713 = =
Page #221
--------------------------------------------------------------------------
________________ * निरन्वयनाशे कार्योदयायोगः * द्वात्रिंशिका - 25/8 1714 भावात् सदृशक्षणान्तरसामग्रीसम्पत्तेः 'अतियोग्यताऽवच्छिन्नशक्त्यैवोपपत्तेरिति । / 8 / / त्तरकालीनभावात्मककार्योपधायकपरिणमनशीलसामर्थ्यविरहात् नैवोत्तरभावप्रसूतिः स्यात् । एतेन असतः सदजायत - (R. वे. 10/72/2) इति ऋग्वेदवचनैकान्तोऽपि प्रतिक्षिप्तः । अथोत्तरकालीनभावात्मककार्यप्रसूतिरङ्गीक्रियेत तदा पूर्वक्षणवर्तिन एवाऽऽत्मनः कथञ्चिदभावीभूतस्योत्तरभावकार्यतया परिणमनेनाऽन्वयः बलादेव समाढौकते, सदृशक्षणान्तरसामग्रीसम्पत्तेः = भावत्वादिव्याप्याऽऽत्मत्वादिधर्मेणाऽतितुल्यस्य उत्तरक्षणवर्तिनः कार्यस्य सकलकारणव्यक्तीनामुपनिपातस्य अतियोग्यताऽवच्छिन्नशक्त्या = सुसदृशपरिणामाऽनुविद्धसामर्थ्येण एव उपपत्तेः = सङ्गतेः । न हि सर्वथैव कार्यविलक्षणस्य कारणस्योपादानकारणत्वं सम्भवति, उपादानस्वरूपाऽनुकारिण एवोपादेयस्योपलम्भात्, दुग्ध-दध्यादिस्थले तथैवोपलब्धेः । आत्मनः सर्वथा क्षणिकत्वे देहाद्येकान्तभिन्नज्ञानमात्ररूपत्वे च वध - तद्विरत्याद्यसम्भव एवेति प्राक् वादद्वात्रिंशिकायां (द्वाद्वा.8/20/ पृ.601) दर्शितमिति तदत्रानुसन्धेयम् । यथोक्तं श्रावकप्रज्ञप्त अपि निच्चानिच्चो जीवो भिन्नाभिन्नो य तह सरीराओ । तस्स वहसंभवाओ तव्विरई कहमविसया उ । / णिच्चाऽणिच्चो संसारलोगववहारओ मुणेयव्वो । न य एगसहावंमि संसाराई घडंति त्ति । / निच्चस्स सहावंतरमपावमाणस्स कह णु संसारो ? जंमाऽनंतरनट्ठस्स चेव एगंतओमूलो । / एत्तो च्चिय ववहारो गमणागमणाइ लोगसंसिद्धो । न घडै जं परिणामी तम्हा सो होइ नायव्वो । / ( श्रा. प्र. 180-181-182-183 ) इति सिंहावलोकनन्यायेन भावनीयम् । आत्मनो निरन्वयनश्वरत्वे तु बौद्धानां च सो जीवो अञ्ञं बोन्दिं पविसति । / - स्यात् । तदुक्तं योगबिन्दौ ॥ क्षणिकत्वं तु नैवाऽस्य क्षणादूर्ध्वं विनाशतः । अन्यस्याऽभावतोऽसिद्धेरन्यथाऽन्वयभावतः भावाऽविच्छेद एवाऽयमन्वयो गीयते यतः । स चाऽनन्तरभावित्वे हेतोरस्याऽनिवारितः ॥ - (यो. बि. 468- 9) इति । / 25 / 8 / / के विराधना करवानी क्षण पछी बीजी ज क्षणे आत्मानो अत्यंत अभाव थई जाय तो उत्तरकालीन स्वर्ग-नरकादि भाव कार्यनी निष्पत्ति ज थई न शके. खरेखर समान अन्यक्षणनी सामग्रीनी हाजरी अतियोग्यताविशिष्ट शक्तिथी ज संगत थई शके छे. (25/8) " सर्वथा शून्यमांथी सर्जन असंभव जैन ह विशेषार्थ H- आत्मा एक ज क्षण रहे अने बीजा समये तेनो सर्वथा उच्छेद थई जाय तो जे आत्मा हिंसा-अहिंसा vagere Acare che te आत्माने ते आचरणना फळ तरीके स्वर्ग-नरकादि मळी न शके. कारण के बीजी क्षणे ते स्वयं ज गेरहाजर छे. फळनो आधार हाजर न होय तो फळ प्रगटे कई रीते ? तेथी "आत्मा विद्यमान होवा छतां ते क्षणिक होवाथी - 'आत्मा नथी' - आवुं अमे मानीए छीए" आ नैरात्म्यवादीनुं कथन व्याजबी नथी. श्लोकना पूर्वार्धनुं आ तात्पर्य छे. जैनो कहे छे के द्रव्यार्थदेशथी आत्मा नित्य छे. पर्यायार्थआदेशथी आत्मा अनित्य छे. हिंसाअहिंसा वगेरे आचरती वखते जेवो आत्मा छे तेवो आत्मा तेना फळने भोगवती वखते पर्यायार्थ 1. हस्तादर्शे ऽरवियो...' इत्यशुद्धः पाठः । यथा गेहतो निक्खम्म अञ्ञ गेहं pavisati । evameva (pe. va. 1 / 38 /688) iti petavatthuvacanamapi anupapannameva M
Page #222
--------------------------------------------------------------------------
________________ * शिवत्वस्वविष्य मीमांसा * 1715 किं च 'क्षणिको ह्यात्माऽभ्युपगम्यमानः स्वनिवृत्तिस्वभावः स्यात्, उताऽन्यजननस्वभावः, उताहो उभयस्वभावः ? इति त्रयी गतिः, तत्राऽऽद्यपक्षे आह तत्र = त्रिषु विकल्पेषु मध्ये आद्यपक्षे 'क्षणिकः सन् आत्मा स्वनिवृत्तिस्वभाव एव' इति प्र्थ्मादृष्टिए रहेतो नथी. पण आत्मस्वरूपे तो आत्मा tevo ja che. A che जैनमान्य सान्वयनाश. कोईक पूर्वावस्थानी अपेक्षाए आत्मानो नाश थवा छतां मूळभूत अवस्थानी अपेक्षाए आत्मानो नाश थतो नथी. आवुं मानवाथी ज हिंसा-अहिंसा वगेरे द्वारा नरक-स्वर्गादिनी प्राप्ति आत्माने थई शके. बौद्ध लोको तमाम पदार्थोनो निरन्वय नाश अर्थात् उपादानकारणसहित कार्यनाश माने छे. एटले प्रस्तुतमां तमाम स्वरूपे आत्मानो नाश थाय छे. हिंसा-अहिंसानुं आचरण कर्या पछीनी बीजी ज क्षणे आत्मा वंध्यापुत्रसमान सर्वथा असतुं-तुच्छ बनी जाय छे. सर्वथा अविद्यमान पदार्थमां कोई पण भावरूपे परिणमी जवानी शक्ति होती नथी. माटे एकांतक्षणिकवादमां सारी के खराब क्रियानुं कशुं पण फळ कोईने पण मळी न शके. दूधमांथी दहीं बने छे. दहींमांथी छाश बने छे. छाशमांथी माखण बने छे. माखणमांथी घी बने छे. आनुं कारण ए छे के पूर्व-पूर्वकालीन कारणभूत स्थिर एवा दूध वगेरे पदार्थमां उत्तर-उत्तरकालीन कार्यभूत दहीं वगेरे पदार्थने उत्पन्न करवानी अत्यंत योग्य एवी शक्ति रहेली छे. अत्यंत योग्यतावाळी आ कार्योत्पादक शक्तिना लीधे ज दूधमांथी दहीं थवानी सामग्री हाजर थाय छे. गोरसस्वरूपे दूध अने दहीं समान छे. माटे कारणसमान कार्यनी सामग्री तो कारणमां रहेली अत्यंत योग्य एवी शक्तिना प्रभावे ज हाजर थाय छे. - आवो नियम मानवो जरूरी छे. आठमा श्लोकनी टीकानी छेल्ली पंक्तिनो आ आशय छे. तेथी प्रस्तुतमां विचार करवामां आवे तो > "दया-दान करनार आत्मा भवांतरमां देव तरीके उत्पन्न थाय छे तथा हिंसा-चोरी वगेरे करनार दुष्ट आत्मा नारक वगेरे रूपे उत्पन्न थाय छे.' - आ प्रमाणे बौद्धना त्रिपिटक ग्रंथोमां बतावेली वातनी संगति तो ज थई शके के जो कर्मकर्ता आत्मा देव-नरक वगेरे भवमां कोईकने कोईक स्वरूपे हाजर रहे पुण्य कर्म करनार मानव आत्मा कालांतरे देवात्मा रूपे उत्पन्न थाय छे. तेथी पुण्यकर्म करनार मानवात्मामां देवात्मा थवानी सामग्री मानवी पडे. तथा ते सामग्री तो ज तेमां हाजर थई शके के जो ते नरात्मामां देवात्मा थवानी अथवा देवात्माने उत्पन्न करवानी अत्यंत योग्य एवी शक्ति मानवामां आवे. ते त्यारे ज शक्य छे के देवात्माना जन्मनी पूर्वेक्षणे अत्यंत योग्य शक्तिनो आश्रय एवो नरात्मा विद्यमान होय. आवुं स्वीकारवाथी आपमेळे आत्मामांथी सर्वथा क्षणिकता रवाना थाय छे. अर्थात् आत्मा कोईने कोई स्वरूपे बीजी-त्रीजी वगेरे क्षणे हाजर रहे छे. माटे "आत्मा सर्वथा क्षणभंगुर होवाथी नैराम्य = आत्मशून्यता अने मान्य छे." आवो बौद्धमान्य द्वितीय विकल्प (छठ्ठा श्लोकमां बतावेल) पण बराबर नथी.(25/8) वळी, नैराम्यवादी बौद्ध द्वारा सर्वथा क्षणिकरूपे स्वीकारवामां आवतो आत्मा केवो छे ? आ बाबतमां त्रण विकल्प उद्भवे छे. (1) शुं स्वनिवृत्तिस्वभाववाळो होवाना लीधे आत्मा सर्वथा क्षणिक छे? के (2) परजननस्वभाववाळो होवाना लीधे ? के (3) उपरोक्त बन्ने स्वभाववाळो होवाना कारणे? आम त्रण प्रकारना विकल्प उपस्थित थाय छे. तेमां प्रथम अने बीजा विकल्पने स्वीकारवामां 2. दस्ताव सत्र "निवृति' फुधव: 8: सत्पातायात: |
Page #223
--------------------------------------------------------------------------
________________ 1716 * निवृत्तिस्वभावत्वे उत्तरलक्षणजननाऽसम्भवः * द्वात्रिंशिका-25/9 स्वनिवृत्तिस्वभावत्वे न क्षणस्याऽपरोदयः । अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसङ्गता । / 9 / / स्वनिवृत्तीति । स्वनिवृत्तिस्वभावत्वे क्षणस्य = आत्मक्षणस्य अभ्युपगम्यमाने न अपरोदयः = सदृशोत्तरक्षणोत्पादः स्यात्, पूर्व्क्स्स्न्न्स्योत्त्र्क्स्स्न्न्ज्ञ्नाऽस्व्भाव्त्वात्। द्वितीये त्वाह- अन्यजन्मस्वभावत्वे = सदृशाऽपरक्षणोत्पादकस्वभावत्वे स्वनिवृत्तिरसङ्गता, तदजननस्वभावत्वादेव । / 9 / / 'भ्युपगमे तदयुक्तत्वोपदर्शनाय ग्रन्थकार आह- 'स्वेति । आत्मक्षणस्य स्वनिवृत्तिस्वभावत्वे = निजाऽविकलोच्छेदैकस्वभावत्वे नैरात्म्यवादिभिः अभ्युपगम्यमाने तु न = नैव ततः सदृशोत्तरक्षणोत्पादः = आत्मत्वादिना तुल्यस्याऽव्यवहितोत्तरक्षणस्य जन्म स्यात्, पूर्वक्षणस्य = पूर्विलाऽऽत्मक्षणस्य उत्तरक्षणजननाऽस्वभावत्वात् = स्वोत्तरवर्तिसदृशक्षणोपधानस्वभावत्वविरहात् । न हि यो यज्जननाऽस्वभावः ततः तज्जन्म सम्भवति, अन्यथा वन्ध्यापुत्रादीनामप्युत्पादप्रसङ्गात् । / 'आत्मा अन्यजननस्वभाव' इति द्वितीये विकल्प नैरात्म्यवादिभिरङ्गीक्रियमाणे तु ग्रन्थकृद् आहसदृशाऽपरक्षणोत्पादकस्वभावत्वे = पूर्विलाऽऽत्मक्षणस्य स्वतुल्यक्षणान्तरोपधानैकस्वभावत्वे तत्समाऽन्याऽऽत्मक्षणनिष्पत्तौ प्रमाणप्रसिद्धायामपि स्वनिवृत्तिः = उत्तरक्षणकारणीभूतपूर्विलाऽऽत्मक्षणोच्छित्तिः असङ्गता = अनुपपन्नैव स्यात्, तदजननस्वभावत्वादेव = प्राक्तनाऽऽत्मक्षणस्य स्वनिवृत्तिजननाऽस्वभावत्वादेव हेतोः । तदुक्तं योगबिन्दौ - स्वनिवृत्तिस्वभावत्वे क्षणस्य नाऽपरोदयः । अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसङ्गता । / 9 (चो.विं.470) ति ra1/1 जे दोष आवे छे ते दोषने ग्रंथकारश्री नवमी गाथा द्वारा बतावे छे. गाथार्थ :- क्षणिक आत्मा स्वनिवृत्ति स्वभाववाळो होय तो पछी अन्य क्षणनो जन्म थई न शके. तथा अन्यजननस्वभाववाळो होय तो आत्मानी निवृत्ति असंगत थई जशे. (259). टीकार्थ :- आत्मक्षणने = क्षणिक आत्माने निजनिवृत्ति स्वभाववाळो मानवामां आवे तो पूर्वेक्षणतुल्य उत्तर आत्मणनी उत्पत्ति थई नहि शके. कारण के पूर्व आत्मक्षणनो स्वभाव उत्तर आत्मक्षणने उत्पन्न करवानो नथी. तथा जो आत्मा अन्यःणजननस्वभाववाळो छे - एवो बीजो विकल्प स्वीकारवामां आवे तो ग्रंथकारश्री जणावे छे के स्वतुल्य नूतन उत्तर आत्मक्षणने उत्पन्न करवानो पूर्व आत्मक्षणनो स्वभाव मानवामां पूर्व आत्मक्षणनी निवृत्ति असंगत थई जशे. कारण के पूर्व आत्मक्षणनो स्वभाव स्वनिवृत्तिने उत्पन्न करवानो तो नथी ज. (25/9) विशेषार्थ:- दया-दान वगेरे करनार आत्मक्षणनो स्वभाव केवळ बीजी क्षणे जाते रवाना थवानो ज छे, नहि के अन्य देवात्माने उत्पन्न करवानो - आ प्रमाणे प्रथम विकल्प मान्य करवामां उत्तरकाळमां देवात्मानो जन्म असंभव थई जशे. पुण्यकर्म करनार आत्मक्षणनो स्वभाव देवात्मक्षणने उत्पन्न करवानो नथी. तथा दुनियानी बीजी कोई चीजनो स्वभाव तेने उत्पन्न करवानो होय तेवुं मानवामां कोई प्रमाण नथी. तथा जो दान-दयादि पुण्यकर्म करनार आत्मक्षणनो स्वभाव देवात्मक्षणने उत्पन्न करवानो होय पण स्वनाशोत्पादक स्वभाव न होय तेवुं मानवामां आवे तो देवात्मक्षणनी उत्पत्ति थई शकशे पण पुण्य कर्म करनार आत्माणनो नाश द्वितीय क्षणे नहि थई शके. कारण के तेनो स्वनाशोत्पादक स्वभाव नथी तथा बीजी कोई चीजनो तथाविध स्वभाव मानवामां कोई प्रमाण मळतुं नथी. आम एक सांधो
Page #224
--------------------------------------------------------------------------
________________ * चोदाद्धि : * 1717 तृतीये त्वाहउभयकस्वभावत्वे न विरुखोऽन्वयोऽपि हि । न च त तुकः स्नेहः किं तु कर्मोदयोद्भवः ॥ 10 ॥ उभयेति' / उभयैकस्वभावत्वे = स्वनिवृत्ति-सदृशाऽपरक्षणोभयजननैकस्वभावत्वे अन्वयोऽपि हि न विरुद्ध्ः। यदेव किञ्चिन्निवर्तते तदेवाऽपरक्षणजननस्वभावमिति शब्दार्थाऽन्यथानुपपत्त्यैवाऽन्वय___ 'पूर्वतनाऽऽत्मक्षणस्य स्वनिवृत्ति-स्वोत्तरसदृशाऽन्यक्षणोभयजननैकस्वभावत्वमिति तृतीये विकल्पे नैरात्म्यवादिभिः स्वीकृते सति तु ग्रन्थकारः स्वमतं स्थापयन् आह- 'उभयेऽति । स्वनिवृत्ति-स्वोत्तरसदृशक्षणोभयजननैकस्वभावत्वे हि स्वीक्रियमाणे यदेव किञ्चित् आत्मादि निवर्तते = उच्छिद्यते तदेव अपरक्षणजननस्वभावं = उत्तरकालीनात्मजनकस्वभावरूपं वर्तते इति शब्दार्थाऽन्यथाऽनुपपत्त्या = बौद्धोदितशब्दवाच्यार्थस्य द्वितीयादिक्षणाऽवच्छेदेनाऽऽत्माद्यस्तित्वाऽभ्युपगममृतेऽसङ्गत्या एव अन्वयसिद्धेः =आत्मभावाऽविच्छेदसिद्धेः करकङ्कणदर्शनयाऽऽदर्शाऽऽनयनाऽनपेक्षान्यायेन । भङ्ग्यन्तरेणाऽयमेवाऽनेकान्तवाद इति किं वृथा खिद्यन्ते तत्रभवन्तो नैरात्म्यवादिनः ? न च पूर्वकालसम्बद्धस्योत्तरकालसम्बन्धाऽसम्भवो, तो बीजुं तूटे तेवी समस्या बौद्ध मतमां उपस्थित थाय छे. माटे प्रथम अने द्वितीय विकल्प मान्य थई शके तेम नथी. आवुं ग्रंथकार श्रीमद्जीनुं नैराम्यवादी बौद्धोनी सामे कथन छे. (2pa9) जो दया-दान-दमनादि पुण्यकर्म करनार आत्मक्षणमां बीजी क्षणे स्वनिवृत्ति तथा देवात्माण बन्नेने उत्पन्न करवाना एक स्वभावनो स्वीकार करवा स्वरूप त्रीजो विकल्प मान्य करवामां आवे तो तेना प्रतिवादमां ग्रंथकारश्री जणावे छे के - गाथार्थ :- बन्नेने उत्पन्न करवानो एक स्वभाव मानवामां तो आत्मानो अन्वय पण विरुद्ध नहि बने.वळी, राग कांई आत्मदर्शनना कारणे नथी परंतु कर्मोदयथी ते उत्पन्न थाय छे.(25/10) टीकार्थ :- पुण्यकर्म के पापकर्म करनार आत्मक्षणमां जो स्वनाश अने समान अन्य आत्मक्षण दिव-नरकादि आत्मक्षण) एम बन्नेने उत्पन्न करवानो एक स्वभाव मान्य करवामां बौद्ध लोकोने कोई विरोध दोष नडतो na hoya to teone द्वितीयादि क्षणे आत्मानो अन्वय = हाजरी मानवामां पण कोई विरोध नहि आवे. (भाव अने अभाव बे विरोधी चीजने उत्पन्न करवानो एक स्वभाव आत्मामां मान्य बनतो होय तो पूर्व क्षण अने उत्तरक्षण आम बे विरोधी क्षणोमां टकी रहेवानो आत्मस्वभाव मान्य करवामां बौद्धोने खचकाट थवो न जोईए.) जे कांई आत्मादि नाश पामे छे ते ज अन्य स्वसदशक्षणने उत्पन्न करवाना स्वभावने धरावे छे." आ प्रमाणे जे शब्दो बौद्धो तरफथी बोलवामां आवे छे तेनो अर्थ उत्तरक्षणे आत्मसत्ता मान्य कर्या विना असंगत थवाना कारणे ज उत्तर काळमां आत्मानो अन्वय = हाजरी = सत्ता = विद्यमानता = अस्तित्त्व सिद्ध थाय छे. (कारण के बीजी क्षणे आत्मा ज सर्वथा गेरहाजर होय तो त्यारे स्वसदश नूतन आत्मक्षणने ते उत्पन्न कई रीते करी शके ? परंतु utpanna to kare ja che. mATe ja द्वितीयादि क्षणे आत्मानी हाजरी सिद्ध थाय छे. "पूर्व अने उत्तर एम बे विरोधी क्षण साथे एक ज आत्मा कई रीते संबंध धरावी शके ?" आवी शंका अस्थाने छे. कारण के) स्वनिवृत्ति = अभाव अने स्वसदश नवीनक्षण = भाव आम बे विरोधी पदार्थने उत्पन्न करवानो एक आत्मस्वभाव मान्य करवामां जेम बौद्धने विरोध नडतो नथी 1. दस्तावळुं 'मति' ति नति ।
Page #225
--------------------------------------------------------------------------
________________ 1718 * कथञ्चिन्नित्यपक्षे प्रत्यभिज्ञादिसम्भवः * द्वात्रिंशिका-25/10 सिद्धेः, उक्तोभयैकस्वभावत्ववत्पूर्वाऽपरकालसम्बन्धैकस्वभावत्वस्याऽप्यविरोधात् । इत्थमेव प्रत्यभिज्ञा-क्रियाफलसामानाधिकरण्यादीनां निरुपचरितानामुपपत्तेरिति निर्लोठितमन्यत्र । विरोधादिति नाऽन्वयसिद्धिरिति शङ्कनीयम्, उक्तोभयैकस्वभावत्ववत् = पूर्वक्षणनिवृत्ति-सदृशोत्तरक्षणोभयजननैकस्वभावत्वस्येव पूर्वाऽपरकालसम्बन्धैकस्वभावत्वस्याऽपि = पूर्वोत्तरविरुद्धकालद्वयाऽनुयोगिकसम्बन्धशाल्येकस्वभावत्वस्याऽपि आत्मनि अनुभूयमानत्वेन अविरोधात = विरोधप्रच्यवात् । तदुक्तं योगबिन्दौ - इत्थं द्वयैकभावत्वे न विरुद्धोऽन्वयोऽपि हि । व्यावृत्त्याद्येकभावत्वयोगतो भाव्यतामिदम् । / (यो.बि.471) इति । युक्तञ्चैतद्, इत्थमेव = पूर्वाऽपरकालसम्बन्धैकस्वभावत्वाऽङ्गीकार एव प्रत्यभिज्ञा-क्रियाफलसामानाधिकरण्यादीनां निरुपचरितानां = मुख्यानां उप्प्त्तेः। तथाहि - दर्शन-स्मरणसम्भवं 'तदेव तत्सदृशं तद्विलक्षणं tatpratiyogI'tyAdi सङ्कलनं प्रत्यभिज्ञानम् + (प्र.मी.2/4) इति प्रमाणमीमांसाव्यावर्णितायाः - अनुभवस्मृतिहेतुकं तिर्यगूचंतासामान्यादिगोचरं सड्कलनात्कं ज्ञानं = प्रत्यभिज्ञानम् - (प्र.न.त.3/5) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रसूत्रितायाः 'योऽहमन्वभवं सोऽहं स्मराम्यधुनेऽत्येवमादिरूपाया अनुपचरितायाः प्रत्यभिज्ञाया निरन्वयाऽऽत्मनाशपक्षेऽनुपपत्तिः स्यात् । पूर्वोत्तरतत्तेदन्तास्वभावभेदाऽनुविद्धस्यैवोर्ध्वतासामान्याऽऽख्याऽभेदस्य प्रत्यभिज्ञया विषयीकरणात् सैवाऽऽत्मनो नित्याऽनित्यत्वे मानमिति (शा.वा.6/37) व्यक्तं स्याद्वादकल्पलतायाम् । तदुक्तं अध्यात्मसारेऽपि - एकताप्रत्यभिज्ञानं क्षणिकत्वञ्च बाध्ते। 'योऽहमन्वभवं सोऽहं smarAmI'tyavadhAraNAt / / - (a.sA.13/38) इति । अभ्युपगम्यमानं सद् आस्तिक्यसम्पादकं क्रियाफलसामानाधिकरण्यं तु 'य एव करोति स एव भुङ्क्ते' इति न्यायेन लोकविदितं नैकान्तक्षणिकाऽऽत्मनि घ्त्त्ते। तदुक्तं न्यायतात्पर्यटीकायामपि - य एव कर्मणः कर्ता स एव तत्फलस्य भोक्तेति सर्वैरास्तिकपथानुसारिभिरभ्युपेयम् + (न्या.ता.TI.पृष्ठ-403) इति । प्रतियन्ति च लोका अपि नित्याऽनित्यत्वं वस्तुनः, 'घटरूपेण मृद्रव्यं नष्टं मृद्रूपेण न नष्टम्', 'घटत्वेन घटो नष्टो न तु मृत्त्वेनेऽत्यादिरूपेण । सांवृतसन्ततिकल्पनया तदुपपादनेऽपि निरुपचरितप्रत्यभिज्ञोपपत्तिस्तु बौद्धानां ग्ग्न्च्र्व्न्न्प्र्यासाऽनुकारिन्नी। पूर्वं वादद्वात्रिंशिकोक्तं(भाग-2 पृ.617)अपीहानुसन्धेयम् । किञ्चैकान्तक्षणिकत्वपक्षे यः कुशलाऽकुशलक्रियाः करोति स न तत्फलं स्वर्ग-नरकादिलक्षणं भुङ्क्ते, क्रियोत्तरक्षणे निरन्वयविनष्टत्वात् किन्त्वन्य एवेति क्रिया-तज्जन्यफलयोः सामानाधिकरण्यमनुपचरितमेकान्ताऽनित्यपक्षेऽनुपपन्नमेव । न हि पूर्वाऽपरकालाऽव्यापिनः क्षणिकस्याऽऽत्मनः प्राक् सदसत्क्रियाकरणेऽपि कालान्तरभाविफलभोक्तृत्वं स्म्भ्व्ति। नित्याऽनित्याऽऽत्मपक्षे तु ध्रौव्याऽप्राभिधान्स्याऽन्व्तेम पूर्वकाळ अने उत्तरकाळ एम बे विरोधी काळनी साथे संबंध धराववानो एक स्वभाव आत्मामां मान्य करवामां पण कोई विरोध बौद्धने के बीजा कोईने नडी शके नहि. छे एनंतक्षणिक वादमां प्रत्यभिज्ञा वगेरे असंगत - जैन ह ___ इत्थ. / भाम पूर्वोत्तरालव्यापी. मे 4 मात्मानो svI2 72वामां आवे तो 4 निरुपयरित प्रत्यभिज्ञा, शुभाशुभ क्रिया अने फळनुं सामानाधिकरण्य वगेरे संगत थई शके. आ प्रमाणे बौद्धमतनुं अन्यत्र निराकरण करवामां आवेल छे. (विशेषार्थमां आनी स्पष्टता अमे करशुं.)
Page #226
--------------------------------------------------------------------------
________________ * सर्वथाक्षणिकत्वे तर्काद्यसम्भवः न च तद्धेतुकः = आत्मदर्शनहेतुकः स्नेहः किं तु कर्मोदयोद्भवो अतो नाऽयमात्मदर्शनाऽपराध इति भावः । / 10 / / = = 1719 मोहनीयकर्मोदयनिमित्तकः । = यस्याऽङ्गीकाराद्विहित-निषिद्धकर्म-तत्फलयोरैकाधिकरण्यनियमस्योपपत्तिः सुकरैव । आदिपदेन स्मरण तर्कव्याप्तिग्रह-देशनियमादिग्रहः । तथाहि संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदि' त्याकारं स्मरणम् - (प्र.न.त.3/3) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रसूत्रितं, 'संस्कारोद्बोधनिबन्धनं 'तदि 'त्याकारं स्मरणं ' स देवदत्तो यथा - (प्र.न. त . र. 3/3 ) इति प्रमाणनयतत्त्वरहस्यदर्शितं स्मरणं पूर्वाऽपरकालव्यापिनमात्मानं विना नैव सङ्गच्छेत, क्षणिकैकान्ताऽऽत्मपक्षेऽनुभवितुः निरन्वयनष्टत्वेन संस्काराश्रस्यैव विरहात् । तथा - उपलम्भानुपलभसम्भवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालम्बनं 'इदमस्मिन् सत्येव भवती' त्याद्याकारं संवेदनमूहाऽपरनामा तर्कः - (प्र.न.त. 3 / 7 ) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रदर्शितलक्षणस्य तर्कस्य व्याप्तिः = व्यापकस्य व्याप्ते सति भाव एव, व्याप्यस्य वा तत्रैव भावः - (प्र.मी. 2/ 6) इति प्रमाणमीमांसासूत्रदर्शितायाश्च व्याप्तेर्ग्रह एकान्तक्षणिकपक्षे नैव सम्भवति, तयोः ग्रहस्य नानाक्षणाऽवगाहित्वात् । देशनियमो हि कार्यकाले फलपरिणामिसत्तां विना दुर्घटः, सर्वेषां घटकुर्वद्रूपक्षणानामेकत्राऽसत्त्वात्, मृत्पिण्डक्षणदेशेऽपि पूर्वत्र घटक्षणाऽनुत्पत्तेश्च इति निर्लोठितं = निराकृतं अन्यत्र स्याद्वादकल्पलतादौ (शा. वा. 3 / 57) / ततश्च सुष्ठुक्तं न्यायखण्डखाद्ये ग्रन्थकृतैव यदा तु प्रथमत एव व्याप्त्यग्रहात् सत्त्व-क्षणिकत्वयोर्व्याप्त्यसिद्धेर्हेतोर्व्याप्यसिद्धिज्ञानेन क्षणभङ्गसाधकप्रमाणस्यैव भङ्ग उपतिष्ठते तदा स स्थिराऽऽत्मबाधन-नैरात्म्यसाधनयोरेकत्राऽप्यपर्याप्तत्वाद् भूमिपतितोभयपाणिस्तुष्णींभावेन निग्रहस्थानप्राप्तत्वात् पराजयहेतोर्विपुलं शोकमेतु - ( न्या. खं खा. गा. 4 पृ. 13) इत्यादि । यच्च प्राक् 'जन्मयोनिर्यतस्तृष्णा ध्रुवा सा चाऽऽत्मदर्शने' ( द्वा.द्वा. 25/4 ) इत्याद्युक्तं तन्निराकरणाय यतते- न च आत्मदर्शनहेतुकः नित्याऽऽत्मनिरीक्षणनिमित्तको वा स्नेहः आत्मगोचररागादिलक्षणः, किन्तु मोहनीयकर्मोदयनिमित्तकः चारित्रमोहनीयकर्मोदयहेतुकः । अतो न अयं आत्मविषयकस्नेहोत्पाद आत्मदर्शनाऽऽपराधः आत्मनिरीक्षणदोष इति भावः । एतेन यः पश्यत्यात्मानं तत्राऽस्याऽहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते । / गुणदर्शी परितृष्यन् ममेति साधनान्युपादत्ते । तेनाऽऽत्माऽभिनिवेशो यावत् तावत् स संसारे । / आत्मनि सति परसंज्ञा, स्व-परविभागात् परिग्रह-द्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते । / - (प्र.वा. 1/219 20 21 ) इति प्रमाणवार्तिककारिका निरस्ताः, दर्शितरीत्या निर्विषयत्वेनोक्तिमात्रत्वात् । कथं च बुद्ध - धर्म - सङ्घलक्षणे परमनिर्वृत्तिहेतौ सति वचनमार्गकुशलस्य तदपायभीरोः अपास्ताऽऽशङ्कमिदं वक्तुमुचितं यदुत 'नास्ति आत्मा' इति, तदाशातनापत्तेः, असदभिधानादित्यधिकं अनेकान्तजयपताकायाम् (a.ja. प. भाग - 2 / पृ.208) / इत्थञ्चाऽऽत्मस्नेहनिवारणोपायाऽन्वेषणायाऽऽत्मापलापो हि काकिण्यन्वेषणाय निष्कसहस्रव्ययन्यायम = वळी राग कांई आत्मदर्शनना कारणे नथी थतो, परंतु मोहनीयकर्मना विपाकोदयना कारणे थाय छे. माटे राग थवो ए कांई आत्मदर्शननो अपराध नथी. एवो अहीं आशय छे.(25/10) विशेषार्थ :- जे में पूर्वे अनुभव कर्यो हतो ते ज हुं अत्यारे स्मरण करी रह्यो छुं' - आम पूर्वोत्तरकालव्यापी आत्मानुं अवगाहन करनारी प्रतीति प्रत्यभिज्ञाप्रमाण कहेवाय छे. जो अनुभव करनार आत्मा क्षणिक ज होय तो उत्तरकाले स्मरण थई न शके. तेथी उपरोक्त प्रत्यभिज्ञा पण संगत थई न शके. कारण के प्रत्यभिज्ञा प्रमाण तो अनुभव करनार अने स्मरण करनार आत्मामां अभेदनी
Page #227
--------------------------------------------------------------------------
________________ 1720 * धृवात्मनतो रोताविवार: * द्वात्रिंशिका-25/11 ननु यद्यप्यात्मदर्शनमात्रनिमित्तको न स्नेहः, क्षणिकस्याप्यात्मनः स्वसंवेदनप्रत्यक्षेण समवलोकनात्तदुद्भवप्रसङ्गात्, किं तु ध्रुवाऽऽत्मदर्शनतो नियत एव स्नेहोद्भवस्तद्गताऽऽगामिकालसुखदुःखाऽवाप्तिपरिहारचिन्ताऽऽवश्यकत्वादित्यत्राहध्रुवेक्षणेऽपि न प्रेम, निवृत्तमनुपप्लवात् । ग्राह्याऽऽकार इव ज्ञानेऽन्यथा तत्रापि तद् भवेत् । / 11 / / नुसरति । एतेन - अहं पि खो तं, भिक्खवे, अत्तवादुपादानं न समनुपस्सामि यं स अत्तवादुपादानं उपादियतो न उप्पज्जेय्युं सोक-परिदेव-दुक्ख-दोमनस्सुपायासा - (म.नि.1 / 3 / 2 / 243) इति मज्झिमनिकाये अलग>पमसूत्रोक्तिरपि निरस्ता । न हि स्थाणोरयमपराधो यदेनमन्धो न पश्यति । / 25/10 / / ध्रुवाऽऽत्मदर्शनतः = नित्याऽऽत्मनिरीक्षणमवलम्ब्य नियत एव = अवश्यमेव स्नेहोद्भवः = आत्मगोचरस्नेहोदयः, तद्गताऽऽगामिकालसुखदुःखाऽवाप्तिपरिहारचिन्तावश्यकत्वात् = नित्याऽऽत्मत्वसमा= ऐक्यनी सिद्धि करे छे. आत्मा क्षणिक होवा छतां काल्पनिक आत्मसंतानने मानीने प्रत्यभिज्ञानी संगति करवानो बौद्ध लोकोनो प्रयास आकाशने थीगडुं मारवाना प्रयास समान छे. एक नियम सर्वमान्य छे के जे सारुं के खराब काम करे ते ज तेनुं फळ भोगवे. भीम खाय ने शकुनिने शक्ति मळे तेवी नादिरशाही कोईने मान्य नथी. कर्मकर्ता अने कर्मफलभोक्ता एक ज होय. जे आत्मा सारा-नरसा कार्यनुं अधिकरण = आधार बने ते ज आत्मा तेना फळनुं अधिकरण बने. अर्थात् क्रिया अने फळना अधिकरण एक छे. क्रिया अने फळनुं आ सामानाधिकरण्य = ऐकाधिकरण्य बौद्धमतमां असंगत बनशे. कारण के बौद्धमतमां पुण्यकर्म के पापकर्म करनार आत्मानो बीजी ज क्षणे सर्वथा उच्छेद थई जाय छे. तेथी जे करे ते ज तेनुं फळ भोगवे - आवो प्रामाणिक नियम वास्तविक रीते बौद्धमतमां असंगत बनशे. आत्मा सर्वथा क्षणिक होवा छतां काल्पनिक आत्मसंतानने आगळ धरीने क्रिया अने फळना ऐकाधिकरण्यना नियमनी संगति करवामां कांई बौद्धोनी बुद्धिमत्ता प्रशंसापात्र बनी शकती नथी. कारण के आत्मसंतान बौद्धमते काल्पनिक छे. तथा काल्पनिक पदार्थथी कोई वास्तविक कार्य थई शकतुं नथी. माटे एकांतक्षणिकवाद अप्रामाणिक सिद्ध थाय छे. बाकीनी विगत टीकार्यमां स्पष्ट ज छे. (25/10. अहीं बौद्ध विद्वानो एवी दलील करे छे के "जो के केवळ आत्मदर्शनना कारणे कांई राग के स्नेह उत्पन्न थतो नथी. कारण के क्षणिक एवा आत्मानुं तो अमने पण स्वसंवेदन प्रत्यक्ष प्रमाणथी ज दर्शन थाय ज छे. तेथी जो मात्र आत्मदर्शन रागोत्पादक होय तो अमने पण राग थवो जोईए. कारण के क्षणिक आत्मानुं दर्शन अमे करीए ज छीए. माटे आत्मदर्शन कांई रागजनक नथी. परंतु ध्रुव एवा आत्माना दर्शनथी तो अवश्य स्नेह-राग उत्पन्न थशे ज. कारण के नित्य होवाना लीधे भविष्यमां कायम आत्मा टकनार छे. ते कारणसर आत्मगत भावी सुखनी प्राप्तिनी चिंता तथा भावी दुःखना परिवारनी चिंता करवी जरूरी बनी जशे. (जो आत्मा क्षणिक ज होय तो कोना आगामी सुखादिनी चिंता करवानी ? माटे नैराभ्यदर्शनने = क्षणिक आत्मदर्शनने मोक्षना उपाय तरीके अमे मानीए छीए.)" आवी बौद्धनी दलील उपस्थित थतां ग्रंथकारश्री कहे छे के - ह ध्रुव आत्मानुं दर्शन रागजनक नथी - जैन ह गाथार्थ - आत्माने ध्रुव जोवा छतां पण प्रेम-स्नेह उत्पन्न न थई शके. कारण के अनुपप्लवना कारणे ज्ञानमां ग्राह्याकारनी जेम ते रवाना थयेल छे. बाकी तो क्षणिक आत्मामां पण प्रेम-स्नेह उत्पन्न थवानी समस्या आवे. (25/11)
Page #228
--------------------------------------------------------------------------
________________ * उपप्लववशात् स्नेहोत्पादविचारः * 1721 ध्रुवेक्षणेऽपीति । ध्रुवेक्षणेऽपि = ध्रुवात्मदर्शनेऽपि न प्रेम समुत्पत्तुमुत्सहते, निवृत्तं उपरतं 'अनुपप्लवात् संक्लेशक्षयात् विसभागपरिक्षयाऽभिधानात् ज्ञाने ग्राह्यास्स्कार इव भवन्मते । उपप्लववशाद्धि तत्र तदवभासस्तदभावे तु तन्निवृत्तिरिति । तथा च सिद्धान्तो vaH"grAhyaM न तस्य ग्रहणं न तेन, ज्ञानान्तरग्राह्यतयाऽपि शून्यम् 1 तथापि च ज्ञानमयः प्रकाशः, प्रत्यक्षरूपस्य तथाविरासीत् । / " ( ) इति । नाधिकरणाऽनागतकालीनस्य सुखस्य या प्राप्तिः दुःखस्य च परिहृतिः तयोः चिन्ताया अवश्यकॢप्तत्वाद् ध्रुवाऽऽत्मदर्शनस्य वैराग्यप्रतिबन्धकत्वमेव इति चेत् ? अत्र समाधानाय ग्रन्थकृद् - 'ध्रुवे । ध्रुवाऽऽत्मदर्शनेऽपि = नित्याऽऽत्माऽवलोकनेऽपि न = नैव प्रेम आत्माभिष्वङ्गलक्षणं समुत्पत्तुं उत्सहते, यतः तद् विसभागपरिक्षयाऽभिधानात् सङ्क्लेशक्षयात् हेतोः उपरतं = उच्छिन्नसन्तानं वर्तते । उदाहरति भवन्मते = ज्ञानाऽद्वैतवादियोगाचारमते ज्ञाने मुक्तिकालीने ग्राह्याऽऽकारः = नीलपीतादिविषयाऽऽकार इव । उपप्लववशात् = तृष्णादिविसभागपारवश्यात् हेतोः हि तत्र = ज्ञाने संसारदशायां तदवभासः ग्राह्याऽऽकारप्रकाशः तदभावे रागादिविभागपरिक्षये तु ज्ञाने मुक्त्यवस्थायां तन्निवृत्तिः ग्राह्याऽऽकारोपरतिः । तदुक्तं मज्झिमनिकाये अलगर्दोपमसूत्रे एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिं निब्बिन्दति, वेदनाय निब्बिन्दति, सञ्जय निब्बिन्दति, सखारेसु निब्बिन्दति, विञ्ञणस्मिं निब्बिन्दति, निब्बिदा विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति जाणं होति । ' खीणा जाति, सितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया' ति पजानाति - (म.नि. 1 / 3 / 2 / 245 पृ. 193) इति । विञ्ञणस्मिं उपप्लुतविज्ञाने, शिष्टं स्पष्टम् । इयञ्चाऽवस्था पातञ्जलदर्शनेऽनुपदमेव ( द्वा. द्वा.25/12 पृ.1728) वक्ष्यमाणकार्यविमुक्तिप्रज्ञास्थानीयेत्यप्यवधेयम् । = = = = = = प्रकृतमुच्यते तथा च वः शून्यवादिनां सौगतानां सिद्धान्तः विषयमूलराद्धान्तः ' ग्राह्यं भावाऽऽपन्नं न तस्य स्वतः प्रकाशस्य सकलक्लेशक्षयात् । अत एव तेन = स्वतः प्रकाशेन कस्यचिदपि ग्रहणं प्रकाशनमपि न सम्पद्यते, स्वयञ्च ज्ञानान्तरग्राह्यतयाऽपि च = स्वेतरप्रकाशप्रकाश्यतयाऽपि हि शून्यं रहितं तथापि च सर्वथा शून्यता नाऽस्ति यतस्तदा प्रत्यक्षरूपस्य = अपरोक्ष = = 1. मुद्रितप्रतौ ' उपप्ल...' इत्यशुद्धः पाठः । ... चिह्नद्वमध्यवर्ती पाठो हस्तादर्शे नास्ति । = टीकार्थ :- आत्माने ध्रुव = कालान्तरस्थायी मानवामां आवे अने ध्रुवरूपे आत्मानुं दर्शन-ज्ञान करवामां आवे तो पण राग उत्पन्न थवा माटे तैयार थतो नथी. कारण के अनुपप्लवना लीधे राग अटकी गयेल छे. उपप्लव एटले संक्लेश. रागादि संक्लेश ज्ञानने विकृत करे छे. माटे रागादिमय विकृत ज्ञानसंतति बौद्धमतमां विसभागसंतति तरीके ओळखाय छे. रागादि क्लेशनो क्षय बौद्धमतमां विसभागपरिक्षय तरीके ओळखाय छे. अनुपप्लवस्वरूप विसभागपरिक्षयना कारणे राग रवाना थयेल होवाथी आत्माने नित्यरूपे जोवा छतां पण राग उत्पन्न थवा माटे तैयार थतो नथी - एवुं ग्रंथकारश्री बौद्धने कहे छे. आनुं उदाहरण पण ग्रंथकारश्री बौद्धदर्शननी प्रसिद्धि मुजब बतावे छे के अनुपप्लवना कारणे निवृत्त थयेलो ग्राह्याकार जेम ज्ञानमां उत्पन्न थवा माटे तैयार थतो नथी तेम उपरोक्त वात समजवी. रागादि संकलेशना कारणे ज ज्ञानमां ग्राह्याकार = नील-पीतादि विषयाकार भासे छे. रागादि
Page #229
--------------------------------------------------------------------------
________________ 1722 * बुद्धदर्शने संवृतित्रैविध्यविचारः * द्वात्रिंशिका-25/11 ___ अन्यथा = उपप्लवं विनाऽपि ध्रुवाऽऽत्मदर्शनेन प्रेमोत्पत्त्यभ्युपगमे तत्रापि त्वन्मतप्रसिद्धाऽऽत्मन्यपि विज्ञानक्षणात्मकस्य ज्ञानमयः प्रकाशः तथाविरासीत् = मध्यमप्रतिपत्तिस्वरूपेण प्रादुरभवत्' इति । विसभागसन्तानोच्छेदाद् मध्यमक्षणरूपा संविदेव सर्वधर्मरहिता परमार्थसतीति शून्यवादिराद्धान्तः । तदुक्तं 'मध्यमा प्रतिपत् सैव, सैव धर्मनिरात्मता । भूतकोटिश्च सैवेयं तथ्यता सैव शून्यता । / ' ( ) इति । परमार्थतोऽविभागरूपाऽपि साऽविद्यावशाद् विभक्तरूपेव प्रतिभासते । तदुक्तं प्रमाणवार्तिके धर्मकीर्तिना - अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते । / - (प्र.वा.2/354) इति । तथा सकलोपप्लवपरिक्षये तु स्वच्छसंविन्मात्रमाभासते । तदुक्तं प्रमाणवार्तिक एव - नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नाऽनुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते । / 6 (प्र.वा.2/329) इति । __ अयमत्राऽऽशयः बौद्धमते संवृतिः त्रिधा । तथाहि (1) लोकसंवृतिः मरीचिकादिषु जलादिभ्रान्तिरूपा, (2) तत्त्वसंवृतिः सत्यनीलादिप्रतीतिरूपा, (3) अभिसमयसंवृतिः योगिप्रतिपत्तिरूपा नाम-जात्याधुल्लेखाऽनुविद्धा अतीन्द्रियादिगोचरा । एषा त्रिप्रकाराऽपि संवृतिसन्ततिः उपप्लुतसन्ततिरित्यप्युच्यते । संहृतसकलविकल्पाऽवस्थायां रागादिक्लेशविनिर्मुक्त-विशुद्धविज्ञानक्षणलक्षणा शब्दाऽऽकृति-जात्यादिलक्षणग्राह्याऽऽकाराऽननुविद्धा निर्विकल्पाऽध्यक्षविज्ञानसन्ततिरेव विसभागक्षयपदेनाऽभिमता । ततश्च विसभागपरिक्षयावस्थायां ज्ञाने सकलग्राह्याकारनिवृत्तिवत् सङ्क्लेशपरिक्षयाऽवस्थायां ध्रुवात्मदर्शनेऽपि स्नेहनिवृत्तिरुपपद्यत एव्। अन्यथा = रागादिसङ्क्लेशलक्षणं उपप्लवं विनाऽपि ध्रुवात्मदर्शनेन = स्थिरात्मावलोकनेन हेतुना प्रेमोत्पत्त्यभ्युपगमे = स्थिराऽऽत्मगोचरस्नेहोत्पादाङ्गीकारे तु त्वन्मतप्रसिद्धात्मन्यपि = नैरात्म्यवादिमाध्यमिकमतप्रसिद्ध अविच्युतचेतोविमुक्त्यपराभिधाने निरुपप्लवविज्ञानक्षणसन्ततिरूपे आत्मनि अपि प्रेम भवेत्, उपप्लव रवाना थई जाय तो नीलादि ग्राह्याकारनी पण ज्ञानमांथी निवृत्ति थाय तमारो बौद्धनो सिद्धांत आ मुजब छे के "शुद्ध ज्ञाननुं ग्राह्य = विषय कोई नथी. तेमज तेनाथी कोईनुं ग्रहण = प्रकाशन पण थतुं नथी. अन्य ज्ञानीय विषयताथी = अन्यज्ञानग्राह्यताथी पण ते शून्य che. to पण सर्वथा शून्यता नथी. कारण के प्रत्यक्षस्वरूपनो ज्ञानमय प्रकाश तथाविधरूपे प्रगट थयो हतो." मुक्तिकालीन अपरोक्ष ज्ञानने उद्देशीने आ वात कहेवामां आवेल छे. (अहीं "ते शुद्ध ज्ञाननुं ग्राह्य कशुं नथी." - एम कहेवा द्वारा तेमां ग्राह्याकारनो अभाव सूचित करेल छे. विसभागसंततिनो उच्छेद थवाथी मुक्तिकालीन शुद्ध ज्ञानमां ग्राह्याकार नथी होतो. आ वातनुं अहीं ग्रंथकारश्रीए बौद्ध मत अनुसार समर्थन करीने एवुं फलित करेल छे के ध्रुव आत्मानुं दर्शन = विशुद्ध ज्ञान थवा छतां पण विसभागसंततिना उच्छेदना कारणे राग उत्पन्न थवानी कोई संभावना नथी. माटे नैराभ्यदर्शन = क्षणिक आत्मदर्शन मोक्षहेतु छे. आवो बीजो विकल्प अयोग्य छे.) * वेश विना स्नेह-राग न पन्मे - सैन अन्य्था.| . tReule संवेशस्135 750 विना 59 ॥ ध्रुव मात्माना शन मात्रथी स्नेः-2॥2॥ उत्पन्न थाय तेवुं मानवामां आवे तो बौद्ध मतमां प्रसिद्ध एवा क्षणिक आत्माने विशे पण राग उत्पन्न थवो जोईए. कारण के लाघवतर्कथी आत्मदर्शनमात्रने ज रागनुं कारण मानवुं उचित छे. "मोहना
Page #230
--------------------------------------------------------------------------
________________ * परतत्त्वदर्शने विषयरागविलयः * 1723 तत् = प्रेम भवेत्, आत्मदर्शनमात्रस्यैव लाघवेन प्रेमहेतुत्वात् । 'ध्रुवत्वभानमेव मोहादिति तु स्ववासनामात्रमिति न किञ्चिदेतत् । / 11 / / आत्मदर्शनमात्रस्यैव लाघवेन = कारणतावच्छेदकशरीरलाघवेन प्रेमहेतुत्वात् = snehkaarnntvaa''vshyktvaat| उपप्लवविमुक्ताऽविनश्वरचित्सन्तानोद्देशेनैव सुगतप्रव्रज्या प्र्सिद्धा। तदुक्तं मज्झिमनिकाये महासारोपमसूत्रे स्वयमेव सुगतेन - या च खो अयं, भिक्खवे, अकुप्पा चेतोविमुत्ति एतदत्थमिदं, भिक्खवे !, ब्रह्मचरियं, एतं सारं, एतं परियोसानं ति - (म.नि. 1।3।9।311-पृ.260) इति । अकुप्पा = अविच्युता, अविनश्वरेति यावत्, परियोसानं = चरमं परमं च लक्ष्यम् । शिष्टं स्पष्टम् । तदुक्तं मज्झिमनिकाये एव धातुविभङ्गसूत्रे अपि - भिक्खु ! मुसा यं मोसधम्म, तं सच्चं (अवितथं) यं अमोसधम्मं निब्बानं 6 (म.नि. 3 / 4 / 10 / 366) इति । निर्वाणस्याऽमोषधर्मत्वमविनश्वरत्वमेव । तदुक्तं मज्झिमनिकायवृत्तौ धर्मपालेन - 'मोसधम्मन्ति = nassanabhAva'nti / तं अवितथन्ति तं वुत्तनयेन अवितथं नाम तं सभावो सब्बकालं तेनेव लब्भनतो - (m.ni.3।4।10।366 वृत्ति) इति । एतेन नैरात्म्यदर्शनं = क्षणिकाऽऽत्मदर्शनमेव निर्वाणकारणमिति निरस्तम्, अपसिद्धान्ताऽऽपातात् । आत्मनि मोहाद् ध्रुवत्वभानमेव स्नेहहेतुः न त्वात्मभानमात्रं इति नैरात्म्यवादिमतं तु स्ववासनामात्रं = स्वदर्शनाऽऽहितवासनाविलासमात्रं, मात्रपदेन तथावस्तुस्थितिबाधो द्योतितः । प्रत्युत ध्रुवाऽऽत्मदर्शनेनाऽध्रुवसांसारिकभोगगोचरतृष्णादयो विलीयन्त इत्यावश्यकमेव ध्रुवसच्चिदानन्दमयाऽऽत्मदर्शनम् । सम्मतञ्चेदं परेषामपि । अत एव - भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चाऽस्य कर्माणि तस्मिन दृष्टे परावरे । / - (मुं.2/2/8,महो.4/82,यो.शि.5/45,अन्न.4/31,सर.56) इत्येवमुक्तं मुण्डकोपनिषदि महोपनिषदि योगशिखोपनिषदि अन्नपूर्णोपनिषदि सरस्वतीरहस्योपनिषदि च । यथोक्तं कठोपनिषदि अपि - अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते - (कठो.2/1/2) इति । एतेन - तमेव विदित्वाऽतिमृत्युमेति नाऽन्यः पन्था विद्यतेऽयनाय + (य.वे.31/18, श्वे.3/ 8) इति यजुर्वेदश्वेताश्वतरोपनिषद्वचनं, - पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भ्व्ति। नान्यः पन्था विद्यतेऽयनाय 6 (त्रि.वि.4/3) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनं च व्याख्यात्म्। प्रकृते - तरति शोकमात्मवित् + (छां.7/1/3) इति छान्दोग्योपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । एतेन - आत्मा वा अरे ! द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः 6 (bR.A.upa.2/4/5) इति बृहदारण्यकोपनिषद्वचनमपि व्याख्यातम् । आत्मदर्शनं विना तु विषयत्यागेऽपि विषयरागत्यागाऽयोगात् । एतेन - विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ज, रसोऽप्यस्य परं दृष्ट्वा निवर्तते । / - (भ.गी.2/59) इति भगवद्गीतावचनमपि व्याख्यातम्, 'परं = zuddhAtmAnami'tyarthaH / ___ यच्चाऽपि प्राक् (द्वा.द्वा.25/5 पृ.1706) - आत्मानमन्तरा कोऽपि नाऽन्यः प्रियतमो भुवि कारणे युवत्वनुं भान ज रागहेतु छे" आवुं बौद्ध कथन तो मात्र पोतानी बौद्धमान्यतानो केवळ विलास छ. भाटे नैशभ्यशनवाह योगस. छ. (25/11) 1. मुद्रितप्रतौ 'ध्रुवत्वभावनमेव...' इत्यशुद्धः पाठः ।
Page #231
--------------------------------------------------------------------------
________________ 1724 * नैरात्म्यदर्शनस्य बन्धनरूपता * द्वात्रिंशिका-25/11 (a.gI.51) इति अध्यात्मगीतादिसंवादेनोक्तं तत्तु तथैव, परं तत्र मोहवासनैव बाधिका न तु शुद्धवासनेति ध्येयम् । ___इत्थञ्चोपप्लवहासान्नाऽऽत्मदर्शनस्य वैराग्यप्रतिपन्थित्वमिति सिद्धम् । तदुक्तं योगबिन्दौ - न चाऽऽत्मदर्शनादेव स्नेहो यत्कर्महेतुकः । नैरात्म्येऽप्यन्यथाऽयं स्याज्ज्ञानस्याऽपि स्वदर्शनात् । / अध्रुवेक्षणतो नो चेत् ? कोऽपराधो ध्रुवेक्षणे ? / तद्गता कालचिन्ता चेत् ? नाऽसौ कर्मनिवृत्तितः । / उपप्लववशात् प्रेम सर्वत्रैवोपजायते । निवृत्ते तु न तत् तस्मिन् ज्ञाने ग्राह्याऽऽदिरूपवत् । / स्थिरत्वमित्थं न प्रेम्णो यतो मुख्यस्य युज्यते । ततो वैराग्यसंसिद्धेर्मुक्तिरस्य नियोगतः । / 6 (यो.बि.473-476) इति । ततश्च देहाद्यन्तर्गतध्रुवात्माऽभ्युपगमलक्षणसत्कायदृष्टिसंयोजनाऽभिधानबन्धनोच्छेदाय प्रवृत्तं नैरात्म्यदर्शनमतमयुक्तमेवेति. स्थितम्, अन्यथा 'नास्ति आत्मा' इत्यस्याऽपि षड्विधदृष्टिसंयोजनाऽन्तःपातित्वेन नैरात्म्यदर्शनस्य जन्म-जरा-मरणाऽविच्छेदहेतुत्वमेवाऽऽपद्येत । तदुक्तं श्रावस्तिकायामनाथपिण्डिकाऽऽरामे विचरता सुगतेनैव - (1) 'अत्थि मे अत्ताति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (2) 'नत्थि मे अत्ताति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (3) 'अत्तनाव अत्तानं सजानामीति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (4) 'अत्तनाव अनत्तानं सजानामी ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (5) 'अनत्तनाव अत्तानं sajAnAmI'ti वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (6) अथ वा पनस्स एवं दिठ्ठि होति 'यो मे अयं अत्ता वदो वेदेय्यो तत्र तत्र कल्लाण-पापकानं कम्मानं विपाकं पटिसंवेदेति सो खो पन मे अयं अत्ता निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथैव ThassatI'ti । इदं वुच्चति भिक्खवे! दिट्ठिगतं दिविगहनं दिट्ठिकन्तारं दिह्रिविसूकं दिविविप्फन्दितं दिट्ठिसंयोजनं । दिट्ठिसंयोजनसंयुत्तो भिक्खवे! अस्सुतवा पुथुज्जनो न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि । न परिमुच्चति दुक्खस्माऽति वदामि (म.नि.भाग-1/1/2/19 पृष्ठ-12) इति व्यक्तं मज्झिमनिकाये मूलपर्यायवर्गे सर्वाश्रवसूत्रे । थेततो = शब्दादितः, अत्तनाव = आत्मनैव, दिट्ठिसंयोजनसंयुत्तो = दृष्टिबन्धनसंयुक्तः, अस्सुतवा = अश्रुतवान् पुथुज्जनः = मूढजनः, उपायासेहि = दुःखैः, शिष्टं स्पष्टम् । / वस्तुतस्तु सम्यक्समाधिप्रकर्षे बाधकत्वाद् आत्मगोचरध्रुवत्वाऽध्रुवत्वादिविकल्पास्त्याज्या निर्भयतयेत्यत्रैव तात्पर्यं बुद्धस्य शून्यतावादप्रतिपादनप्रयोजकाऽऽध्यात्मिकैदम्पर्याऽवधारणप्रवणतथाविधविनेयानुगुण्यतः प्रवृत्तायां शून्यवादाऽपराऽभिधाननैरात्म्यदेशनायामवसेयम् । तदुक्तं शास्त्रवार्तासमुच्चये - एवञ्च शून्य' विशेषार्थ - ग्रंथकारश्रीनुं तात्पर्य ए छे के राग थवानुं कारण अनादिकालीन मोहना संस्कार छे के जेने बौद्धदर्शन उपप्लव-संकलेश-विसभागसंतति वगेरे विविध शब्दोथी वर्णवे छे. तेथी जैनदर्शन मुजब मोह मूळमांथी रवाना थाय अने बौद्धदर्शन मुजब उपप्लवनो उच्छेद थाय तो राग प्रगट थवानी कोई शक्यता रहेती नथी. पण ध्रुव आत्मदर्शनना कारणे आ उत्पन्न थाय छे - एवुं मानवानी जरूर नथी. तेम छतां जो ध्रुव आत्माना दर्शनने रागजनक मानवुं होय तो तेना करतां आत्मदर्शनने ज रागनुं कारण मानवुं उचित छे. कारण के तेवुं मानवामां कारणताअवच्छेदक धर्ममां लाघव थाय छे. आत्मदर्शनत्व करतां धृवात्मदर्शन-ने रागकारणताअवच्छेदक मानवामां गौरव स्पष्ट ज छे. माटे ध्रुवात्मदर्शनने रागनुं कारण न मनाय. परंतु आत्मदर्शनने ज रागकारण मानवुं पडे. तेवुं मानवामां
Page #232
--------------------------------------------------------------------------
________________ * स्याद्वादे सापेक्षतया नैरात्म्यदर्शनसम्मतिः * 1725 वादोऽपि तद्विनेयाऽऽनुगुण्यतः अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना । / - (शा. वा. स. 6 / 63) इति । न तु तत्त्वाऽभिधित्सया नैरात्म्यदेशना सम्प्रवृत्ता इति पूर्वं (पृ. 1599) उक्तमेव । युक्तञ्चैतद्, यतो देहेन्द्रियाऽन्तःकरण-रागादि-सङ्कल्पादिकर्माद्यपोढाऽऽत्मदर्शनमेव पारमार्थिकं नैरात्म्यदर्शनम् । एतेन - तज्ज्योतिरस्य सर्वस्य पुरतः सुविभात-मविभातमद्वैतमचिन्त्यमलिङ्गं स्वप्रकाशमानन्दघनं शून्यमभवत् - (नृ.उत्त. 6 / 3) इति नृसिंहोत्तरतापनीयोपनिषद्वचनतात्पर्यमपि व्याख्यातम्, अन्तःसच्चिदाऽऽनन्दघनत्वेऽपि बहिःशून्यताया अनुपसर्जनभावेन विवक्षिततया शून्यवादोपपत्तेः । तदुक्तं तत्रैवाऽग्रे परमं ब्रह्माष्ष्त्मप्रकाशं शून्यं जानन्तस्तत्रैव परिसमाप्ताः - (नृ. उत्त. 6/4), न हीदं सर्वं निरात्मकम् । आत्मैवेदं सर्वं - (नृ.उत्त. 7/2), शुद्धोऽबाध्यस्वरूपो बुद्धः सुखरूपः आत्मा, न ह्येतन्निरात्मकम् - (नृ. उत्त. 9) इत्यादि । एतेन स्वप्रकाशमानन्दघनं शून्यमभवत् - (नृसिं. 6-3) इति नृसिंहोत्तरतापनीयोपनिषद्वचनं - जगच्छून्यं चाऽशून्यं च - (देव्यु . 1 ) इति देव्युपनिषद्वचनं चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येव स्थितोऽसि त्वं शून्योऽसि निर्गुणः । / - (ते. बिं. 5 / 65 ) इति न शून्यं नाऽपि चाऽशून्यं नाऽन्तःकरणसंसृतिः - (ते. बिं. 6 / 17 ) इति च तेजोबिन्दूपनिषद्वचनमपि व्याख्यातम्, निरुपाधिकाऽऽनन्द-चैतन्यादिसत्त्वेऽपि अन्तःकरणवृत्ति-प्रवृत्ति-सङ्कल्प-विकल्प-सोपाधिकगुणाद्यभावापेक्षया शून्यत्वोपपत्तेः । इत्थमेव शान्ता दान्ता उपरताः तितिक्षवः समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना आत्मानन्दाः प्रणवमेव परमं ब्रह्मात्मप्रकाशं शून्यं जानन्तः तत्रैव परिसमाप्ताः - (नृ.सिं. 7/ 6) इति नृसिंहोत्तरतापनीयोपनिषद्वचनोपपत्तेः । अनुभवाऽऽत्मनि स्वप्रकाशे सर्वसाक्षिणि अविक्रियेऽद्वयेऽनुभूयमानेऽविद्यादेहेन्द्रियादेरननुभवाच्छून्यत्वमिति यावत् तात्पर्यम् । सम्मतञ्चेदमस्माकमपि । तदुक्तं नागसेनमुनिना तत्त्वानुशासने अत एवाऽन्यशून्योऽपि नाऽऽत्मा शून्यः स्वरूपतः । शून्याऽशून्यस्वभावोऽयमात्मनैवोपलभ्यते । / ततश्च यज्जगुर्मुक्त्यै नैरात्म्याऽद्वैतदर्शनम् । तदेतदेव यत् सम्यगन्याऽपोढाऽऽत्मदर्शनम् । / परस्परपरावृत्ताः सर्वे भावाः कथञ्चन । नैरात्म्यं जगतो यद्वन्नैर्जगत्यं तथाऽऽत्मनः ॥ अन्याऽऽत्माऽभावो नैरात्म्यं स्वात्मसत्तात्मकश्च सः । स्वाऽऽत्मदर्शनमेवाऽतः सम्यग्नैरात्म्यदर्शनम् । / - (तत्त्वानु.5/33-36) इति गम्भीरबुद्ध्या भावनीयं योगलक्षणद्वात्रिंशिकोक्तञ्चात्र(पृ.734)स्मर्तव्यम् । वस्तुतस्तु बौद्धानामपि ज्ञान - क्रियाभ्यामेव क्लेशहानमभिप्रेतम् । तदुक्तं सुत्तनिपाते विरियेन दुक्खं अच्चेति, पञ्ञय परिसुज्झति - (सु.नि. 1/10/4) इति, अप्पमादेन विज्जाय अब्बहे सल्लमत्तनोति - (सु.नि. 2 / 22/4 ) इति च । याऽपि मज्झिमनिकाये विसुद्धिमग्गे च विरागा विमुच्चति - (म.नि.3/20, वि.म.16/64) इत्येवं वीतरागतायाः क्लेशहानोपायता दर्शिता साऽपि आवे तो क्षणिक एवा आत्मानुं दर्शन पण बौद्ध माटे रागजनक बनी जशे. कारण के तेमां आत्मदर्शनत्वस्वरूप रागकारणताअवच्छेदक गुणधर्म रहे छे. माटे नैरात्म्यदर्शनने = क्षणिक आत्मदर्शनने पण संसारनुं ज कारण मानवुं पडशे. माटे नैरात्म्यदर्शनथी निर्वाण थवानी बौद्धमान्यता कपोलकल्पित सिद्ध थाय छे. आ रीते क्लेशहानिना साधन विशे बौद्धदर्शनसंबंधी चर्चा पूर्ण थाय che. (25/11)
Page #233
--------------------------------------------------------------------------
________________ 1726 * विवेकख्यातिपर्यालोचनम् * द्वात्रिंशिका-25/12 विवेकख्यातिरुच्छेत्री क्लेशानामनुपप्लवा' / सप्तधा प्रान्तभूप्रज्ञा कार्यचित्तविमुक्तिभिः । / 12 / / विवेकेति । विवेकख्यातिः = प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्वकर्तृत्वाऽभिमानाया रजस्तमोमलाऽनभिभूताया बुद्धेरन्तर्मुखायाश्चिच्छायासंक्रान्तिः अनुपप्लवा = अन्तराऽन्तरा व्युत्थानरहिता क्लेशानां उच्छेत्री। यदाह- "विवेकख्यातिरविप्लवा हानोपायः" (योगसूत्र-2-26) / न क्षतिकरी, वीतरागतायाः ज्ञान-क्रियासमुच्चयोपहितत्वादिति दिक् । / 25/11 / / साम्प्रतं पातञ्जलाऽभिमतं क्लेशहानोपायमाह- 'विवेकेऽति । प्रतिपक्षभावनाबलात् = 'बुद्धिरहमचेतना' इत्याद्याकारकप्रसङ्ख्यानसामर्थ्यात् अविद्याप्रविलये = अनादिकालीनक्लेशात्मकसवासनमिथ्याज्ञानोन्मूलने सति 'चेतनाऽहं karcI'tyAdyAkArakasya स्वाश्रयककर्तृत्वसमानाधिकरणज्ञातृत्वाऽहङ्कारस्य प्रच्यवेन हेतुना विनिवृत्तज्ञातृत्व-कर्तृत्वाऽभिमानायाः रजस्तमोमलाऽनभिभूतायाः = सत्त्वगुणोद्रेकेण रजोगुण-तमोगुणलक्षणबुद्धिमलद्वितयाऽपराभूतायाः निर्मलाया बुद्धेः बहिर्मुखतापरित्यागेन अन्तर्मुखायाः = प्रविविक्तपुरुषाऽभिमुखायाः सत्याः चिच्छायासङ्क्रान्तिः = पुरुषप्रतिबिम्बसङ्क्रान्तिः विवेकख्यातिः कथ्यते पातञ्जलैः । सा च प्राथम्यदशायां जायमाना परोक्षतया दुर्बलत्वादन्तराऽन्तरा विच्छिद्यते । परं दीर्घकाल-नैरन्तर्यसत्काराऽऽसेवितध्यानसमाधिप्रकर्षपर्यन्ते जायमाना प्रत्यक्षरूपतया बलिष्ठत्वादन्तराऽन्तरा नैव विच्छिद्यते । इयं अन्तरा अन्तरा व्युत्थानरहिता वक्ष्यमाणानां क्लेशानां अविद्यादीनां उच्छेत्री भण्यते पातजलैः । अत्र योगसूत्रसंवादमाह- 'विवेकेऽति । अत्र राजमार्तण्डव्याख्यैवम् - 'अन्ये गुणा अन्यः पुरुषः' इत्येवंविधस्य विवेकस्य या ख्यातिः = प्रख्या साऽस्य हानस्य दृश्यदुःखपरित्यागस्य उपायः छे विवेख्याति फ्लेशनाशक - पातंजल दर्शन छे (हवे ग्रंथकारश्री क्लेशनाशना साधनने विशे पातंजल योगदर्शननी मान्यता रजू करे छे. 12 थी 23 श्लोक सुधी पातंजल दर्शननो सिद्धांत बतावी 24 मा श्लोकथी तेनुं खंडन ग्रंथकारश्री करशे. आ बाबतनी वाचकवर्गे नोंध लेवी.) गाथार्थ - अनुपप्लव एवी विवेकख्याति ज लेशोनो उच्छेद करनार छे. ते प्रान्तभूमि प्रज्ञा छे. कार्यविमुक्ति अने चित्तविमुक्ति द्वारा ते विवेकख्यातिना सात प्रकार छे. (25/12) टीकार्य - प्रतिपक्ष भावनाना बळथी अविद्यानो अंधकार विलीन थतां बुद्धिमांथी ज्ञातृत्व अने कर्तुत्वनुं मिथ्या अभिमान रवाना थाय छे. माटे तेवी बुद्धि रजोगुणथी अने तमोगुणथी पराभव पामती नथी. आवी बुद्धि अंतर्मुख बने छे. अंतर्मुख थयेली बुद्धिमां चिछाया = पुरुषप्रतिबिंब संक्रान्त थाय छे. आम बुद्धिमां जे पुरुषप्रतिबिंबनी संक्रान्ति थाय छे ते विवेकख्याति कहेवाय छे. आ विवेकख्याति वच्चे वच्चे विच्छेद विनानी थाय त्यारे अनुपप्लव = उपप्लवशून्य कहेवाय. आ अनुपप्लव विवेकख्याति अविद्यादि क्लेशोनो उच्छेद करनारी छे - एम पातंजल विद्वानोनो मत छे. कारण के पतंजलि महर्षिए योगसूत्र नामना ग्रंथमां जणावेल छे के - "विप्लवशून्य = उपप्पवरहित विवेकख्याति क्लेशना उच्छेदनो उपाय छे.' 1. हस्तादर्श '...पलवा' इत्यशुद्धः पाठः ।
Page #234
--------------------------------------------------------------------------
________________ * प्रान्तभूमिप्रज्ञापरामर्शः * = सा च सप्तधा = सप्तप्रकारैः प्रान्तभूप्रज्ञा सकलसालम्बनसमाधिपर्यन्तभूमिधीर्भवति कार्यचित्तविमुक्तिभिः चतुस्त्रिप्रकाराभिः । तत्र ( 1 ) ( न मे ज्ञातव्यं किञ्चिदस्ति, (2) क्षीणा मे क्लेशाः, न मे क्षेतव्यं किञ्चिदस्ति, (3) अधिगतं मया ज्ञानं, (4) प्राप्ता vivekakhyAti'riti कार्यविषयनिर्मलज्ञानरूपाश्चतस्रः कार्यविमुक्तयः । = कारणम् । कीदृशी ? अविप्लवा । न विद्यते विप्लवः विच्छेदः अन्तरा व्युत्थानरूपो यस्याः सा अविप्लवा । इदमत्र तात्पर्यम् - प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्व-कर्तृत्वाऽभिमानायाः रजस्तमोमलाऽनभिभूतायाः बुद्धेः अन्तर्मुखाया या चिच्छायासङ्क्रान्तिः सा विवेकख्यातिरुच्यते । तस्याः च सन्ततत्वेन प्रवृत्तायां सत्यां दृश्यस्याऽधिकारनिवृत्तेर्भवत्येव कैवल्यम् - (रा.मा.2/26) इति । अत्र योगसूत्रभाष्ये व्यासस्तु सत्त्वपुरुषाऽन्यताप्रत्ययो विवेकख्यातिः । सा त्वनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये प-रस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति । सा विवेकख्यातिरविप्लवा हानस्योपायः । ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाऽप्रसव इत्येष मोक्षस्य मार्गो हानस्य उपायः - (यो.सू.भा.2/26 ) इत्याह । मणिप्रभायां रामानन्दस्तु दृग्दृश्ययोर्भेदः विवेकः तस्य ज्ञानं ख्यातिः । विप्लवः मिथ्याज्ञानम् । आदौ खलु आगमात् सामान्यतः विवेकख्यातिरुदेति साऽनाद्यविद्यां न हन्ति, परोक्षत्वात् । यदा सा मननेन स्थापिता सती सर्वतो विरक्तेन पुरुषाऽभिमुखेन चित्तेन निरन्तरमभ्यस्यते तदा ध्यानप्रकर्षपर्यन्तजा चित्प्रतिबिम्बवती साक्षात्काररूपा सवासनमिथ्याज्ञानं निहन्ति अविप्लवा सती परवैराग्यपूर्वकनिरोधेन संस्कारशेषस्य कृतकृत्यस्य प्रारब्धाऽवसाने आत्यन्तिकनिवृत्तिद्वारा भाविदुःखहानस्य मोक्षस्योपायः - (म. प्र.2/26) इत्याचष्टे । उत्पन्नविवेकख्यातेः पुरुषस्य यादृशी प्रज्ञा भवति तां कथयन् विवेकख्यातेरेव स्वरूपमाह- 'से ऽति । कार्येति । कार्यविमुक्तिः चतुर्धा, चित्तविमुक्तिः तु त्रिधा इत्येवं सप्तप्रकारा सत्त्व- पुरुषाऽन्यताख्यातिर्भवतीति भावः । तत्र कार्यविमुक्तिरिति प्रयत्नव्याप्येन कार्यान्तरेण विमुक्तिः प्रज्ञायाः इत्यर्थः, प्रयत्ननिष्पाद्याऽनुनिष्पादनीया चित्तविमुक्तिरप्रयत्नसाध्येति (यो.सू.2/27 त.वै.) तत्त्ववैशारद्यां वाचस्पतिमिश्रमतम् । आ विवेख्यातिना सात प्रकार छे = = = 1727 = सा च । खाविवेऽध्याति तमाम सालंजन समाधिनी छेल्सी भूमि उत्पन्न थनारी बुद्धि sva35 छे. तेना सात प्रकार छे. चार प्रकारनी कार्यविमुक्ति अने त्रण प्रकारनी चित्तविमुक्ति एम भेगी करीने कुल सात प्रकारे विवेकख्याति बने छे. तेमां चार प्रकारनी कार्यविमुक्ति विवेकख्याति आ मुजब समजवी. (1) 'मारे जाणवा योग्य कशुं बाकी रह्युं नथी. (2) मारा क्लेशो क्षीण थई गया छे. मारे क्षीण करवा योग्य कशुं बाकी नथी रह्युं. (3) मारा वडे ज्ञान मेळवायुं छे. (4) विवेकख्याति प्राप्त थई गई छे.' - आ प्रमाणे कार्यविषयक निर्मल ज्ञानस्वरूप चार प्रकारनी कार्यविमुक्ति समजवी. 1. मुद्रितप्रतौ "...गतं ( ता ) मया हानप्राप्तविवेक..." इत्यशुद्धः पाठः । 2. हस्तादर्शेऽपि 'हानप्राप्ता...' इत्यशुद्धः पाठः । राजमार्तण्डानुसारेणास्माभिरत्राऽपेक्षितः पाठो योजितः । 3. हस्तादर्शेन्तरे ऽहानध्वमाविवे...' इत्यशुद्धः पाठः ।
Page #235
--------------------------------------------------------------------------
________________ 1728 कुशलपुरुषावस्थोपवर्णनम् * द्वात्रिंशिका - 25/12 ( 1 ) ' चरितार्था मे बुद्धिः ', गुणाः 'हृताऽधिकारा मोहबीजाऽभावात् कुतोऽमीषां प्ररोह : ?, (2) सात्मीभूतश्च मे समाधिरिति, (3) स्वरूपप्रतिष्ठोऽहमिति गुणविषयज्ञानरूपास्तिस्रः 'चित्तविमुक्तय इति । तदिदमुक्तं- "तस्य सप्तधा प्रान्तभू (मिः ) प्रज्ञेति " ( योगसूत्र 2 - 27 ) / / 12 / / * प्रकृते योगसूत्रसंवादमाह- 'तस्ये ऽति । प्रकृते राजमार्तण्डव्याख्यैवम् - तस्य = उत्पन्नविवेकज्ञानस्य ज्ञातव्यविवेकरूपा प्रज्ञा प्रान्तभूमौ सकलसालम्बनसमाधिभूमिपर्यन्ते सप्तप्रकारा भवति । तत्र कार्यविमुक्तिरूपा चतुष्प्रकारा- ( 9 ) 'ज्ञातं मया ज्ञेयं, न ज्ञातव्यं किञ्चिदस्ति', (2) 'क्षीणा मे क्लेशाः, न किञ्चित् क्षेतव्यमस्ति', (3) 'अधिगतं मया ज्ञानं', (4) 'प्राप्ता मया विवेकख्यातिः' इति प्रत्ययान्तरपरिहारेण तस्यामवस्थायामीदृश्येव प्रज्ञा जायते । ईदृशी प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते । चित्तविमुक्तिस्त्रिधा - ( 1 ) चरितार्था मे बुद्धि:, गुणाः हृताधिकाराः, मोहाऽभिधानमूलकारणाऽभावात् निष्प्रयोजनत्वाच्चाऽमीषां कुतः प्ररोहो भवेत् ? (2) 'सात्मीभूतश्च मे समाधिः', (3) 'तस्मिन् सति स्वरूपप्रतिष्ठोऽहमिति । ईदृशी त्रिप्रकारा चित्तविमुक्तिः । तदेवमीदृश्यां सप्तविधप्रान्तभूमिप्रज्ञायामुपजातायां पुरुष: कुशल इत्युच्यते - (रा.मा.2/27) इति । अत्र मणिप्रभावृत्तिस्त्वेवम् प्रकृष्टः अन्तः = अवसानं फलत्वेन यासां ताः प्रान्ताः चरमा इति यावत् । प्रान्ता भूमयोऽवस्थाः यस्याः सा प्रज्ञा प्रान्तभूमिः स्थिरा अविप्लवा आत्मख्यातिः विदुषः प्रत्ययान्तरतिरस्कारेण सप्तप्रकाराः प्रज्ञाऽवस्थाः चरमा भवन्ति । (1) ज्ञातव्यमखिलं ज्ञातं, अतः परं न किञ्चित् ज्ञातव्यमस्तीत्येका । सर्वजिज्ञासानिवर्तकत्वादियं प्रान्ता । न हि इयं अनात्मज्ञस्य सम्भवति । ततः तदालम्बनसमाधिना प्रधानाऽन्तप्रज्ञायां स्थिरायामपि आत्मजिज्ञासायाः सत्त्वेन तत्प्रज्ञाया अचरमत्वात् । एवमग्रिमाऽवस्थानां प्रान्तत्वं मन्तव्यम् । (2) हातव्याः सर्वे बन्धहेतवो हताः, न किञ्चिन्मम हेयमस्तीति द्वितीया । (3) कैवल्यप्राप्त्या प्राप्तव्यमखिलं प्राप्तम्, अतोऽन्यन्न किञ्चिदपि मम प्राप्तव्यमस्तीति तृतीया । (4) विवेकख्यातिसम्पादनेन कर्तव्यमखिलं कृतम्, न किञ्चित्कार्यमस्तीति चतुर्थी । एताः चतस्रः कार्यविमुक्तिसंज्ञाः । चित्तविमुक्तिसंज्ञाः तिस्रः । यथा ( 1 ) कृतार्थं मे बुद्धिसत्त्वमित्येका । (2) बुद्ध्या तद्रूपा गुणा अपि गिरिशिखरच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाऽभिमुखाः सङ्घातेनाऽस्तमात्यन्तिकं गच्छन्ति, तेषां नास्ति पुनः प्ररोहः प्रयोजनाभावादिति द्वितीया । = तथा (1) 'मारी बुद्धि कृतार्थ थई छे. रजोगुण वगेरे गुणोना अधिकारो हराई गया छे, खेंचाई गया छे. मोह नामनुं बीज न होवाना कारणे बुद्धि-रजोगुण-तमोगुण वगेरे फरीथी कई रीते अंकुरित थशे ? अर्थात् निह ज थाय. (2) मने समाधि आत्मसात् थयेल छे. (3) हुं मारा स्वरूपमां ज प्रतिष्ठित थयेलो छुं.' - आवा प्रकारे गुणविषयक ज्ञानस्वरूप त्रण प्रकारनी चित्तविमुक्ति समजवी. आम कुल सात प्रकारे विवेकख्याति थाय छे. तेथी तो पतंजलि महर्षिए योगसूत्र ग्रंथमां जणावेल छे के - 'जेने विवेकख्याति उत्पन्न थयेल छे तेनी प्रान्त भूमिकानी प्रज्ञा सात प्रकारे होय छे.' - (25/12) 1. मुद्रितप्रतौ 'बुद्धिगुणा...' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ हस्तादर्शे च 'बुद्धिगुणाः कृताधिकारा' इत्यशुद्धः पाठः । अस्माभिस्तु राजमार्तण्डानुसारेणाऽपेक्षितः पाठो योजितः । 3. हस्तादर्शे ऽकार्यवि....' इत्यशुद्धः पाठः ।
Page #236
--------------------------------------------------------------------------
________________ व्यासमतानुसारेण सप्तविधा प्रज्ञा * 1729 तथा (3) गुणाऽतीतः स्वरूपमात्राऽवस्थितः चिदेकरस इति तृतीया । प्रज्ञा = अवस्थत्यर्थ: / निज्ञासाजिहासा-प्रेप्सा-चिकीर्स्सा-shok-भ्य्-विक्ल्पाऽन्त्फ्लाः सप्त प्रज्ञाभूमयः प्रान्ता मन्तव्या इत्यर्थः - (म. * प्र.2/27) / व्यासस्तु योगसूत्रभाष्येतस्य इति प्रत्युदितख्यातेः प्रत्याम्नायः (= परामर्शः ) / सप्तधा इत्यशुद्ध्यावरणमलाऽपगमाच्चित्तस्य प्रत्ययाऽन्तरोत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद्यथा (1) रिज्ञातं हैयुं, नाडस्य पुन: परिज्ञेयन्ति 1 (2) क्षीळा हेयहेतवो, न पुनरेतेवां क्षेतव्यक्ति । (3) साक्षात्कृतं निरोधसमाधिना हानम् । (4) भावितो विवेकख्यातिरूपो हानोपाय इति । चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी । (5) चरिताऽधिकारा बुद्धि: / ( 6 ) गुणा गिरिशिखरकूटच्यूता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाऽभिमुखाः सह तेनाऽस्तं गच्छन्ति । (7) एतस्यामवस्थायां गुणसम्बन्धाऽतीतः स्वरूपमात्रज्योतिरमलः केवली पुरुषः इति । एतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कुशल इत्याख्यायते । प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति, मुबाडतीतत्वाविति - (यो.पू.मा.2/27) थमाव2 / धि चोळवातिआववसेयम् । / 2/12 / / विशेषार्थ :- पातंजल मतानुसार अनादि काळथी बुद्धि रजोगुण अने तमोगुणथी पराभव पामेली छे. तेथी ज बुद्धि अनादि काळथी बहिर्मुख छे. माटे ज डगले ने पगले 'चेतना तं ई' आ प्रमाणे ज्ञातृत्व अने कर्तृत्वनुं अभिमान बुद्धिमां उत्पन्न थाय छे. वास्तवमां चैतन्य-ज्ञातृत्व तो पुरुषनुं स्वरूप छे. पण अज्ञानना लीधे बुद्धितत्त्व ज्ञातृत्वने पोतानो गुणधर्म मानी बेसे छे. परंतु तेनाथी ऊलटुं 'हुं चेतना नथी' ईत्यादिरूप प्रसंख्यानना प्रतिपक्षभावनाना बळथी ज्यारे अविद्या अनादिकालीन अज्ञान रवाना थाय छे त्यारे ज्ञातृत्व वगेरेनुं अभिमान बुद्धिमांथी नीकळी जाय छे अने बुद्धिमां सत्त्वगुण बळवान बने छे. रजोगुण अने तमोगुणथी बुद्धिनो पराभव थतो अटकी जाय छे. सत्त्वगुणप्रधान एवी निर्मळ बुद्धि अंतर्मुखी बने छे. पुरुषना स्वरूपनी सन्मुख बने छे. पुरुषथी प्रतिबिंबित बने छे. = = आम निर्मळ अंतर्मुखी बुद्धिमां पुरुषप्रतिबिंबनी जे संक्रान्ति थाय छे ते विवेकख्याति छे के जे शरूआतमां परोक्ष होवाथी निर्बळ होय छे. माटे ते प्रारंभमां थोडा-थोडा समये अटकी जाय छे. पण सतत आदरपूर्वक दीर्घकालीन ध्यानादिना अभ्यासना बळथी ज्यारे विवेकख्याति अत्यंत बलिष्ठ बने छे त्यारे ते वच्चे वच्चे अटकी पडती नथी. आवी विवेकख्याति अनुपप्लव कहेवाय छे. ध्यानसमाधिना प्रकर्षने अंते आ अनुपप्लव विवेकख्याति प्रगटे छे. ते साक्षात्कारस्वरूप छे. तेनाथी मिथ्याज्ञान मूळमांथी उखडी जाय छे. मिथ्या ज्ञानना संस्कार पण रवाना थाय छे. मिथ्याज्ञान कहो के अविघा कहो बन्ने शब्दनो अर्थ एक ज छे. पांच प्रकारना क्लेशमां अविद्या प्रथम नंबरनो क्लेश छे. तेना नाशनो अनन्य उपाय उपरोक्त विवेकख्याति छे. पातंजल विद्वानोनो आ मत छे. तेना सात प्रकार पातंजलदर्शननी एक प्रक्रिया छे. जेमां कार्यविमुक्ति प्रयत्नसाध्य छे. अने चित्तविमुक्ति प्रयत्न विना प्रगटे छे - आ प्रमाणे वाचस्पतिमिश्र योगसूत्रनी तत्त्ववैशारी नामनी व्याख्यामां जणावे छे. विवेकख्यातिना सात प्रकारनी विशद छणावट करवामां अतिविस्तार थाय तेम होवाथी तेनुं व्यापक निरूपण अमे अहीं नथी करता. (25/12)
Page #237
--------------------------------------------------------------------------
________________ 1730 * चतुर्विधाः क्लेशाः * द्वात्रिंशिका-25/14 बलान्नश्यत्यविद्याऽस्या उत्तरेषामियं पुनः । प्रसुप्त-तनु-विच्छिन्नोदाराणां क्षेत्रमिष्यते ॥ 13 ॥ बलादिति । अस्याः = विवेकख्यातेः बलादविद्या नश्यति । इयम् = अविद्या पुनरुत्तरेषाम् = अस्मितादीनां क्लेशानां प्रसुप्त-तनु-विच्छिन्नोदाराणां क्षेत्रमिष्यते । तदुक्तं- "अविद्या क्षेत्रमुत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणामिति" (योगसूत्र 2-4) / / 13 / / स्वकार्यं नाऽऽरभन्ते ये चित्तभूमौ स्थिता अपि । विना प्रबोधकबलं ते प्रसप्ताः शिशोरिव । / 14 / / स्व्कार्य्मिति। ये = क्लेशाः चित्तभूमौ स्थिता अपि स्वकार्यं नाऽऽरभन्ते विना (प्रबोधकबलं =) विवेकख्यातेः क्लेशहानोपायत्वमेवोपोबलयति- 'ब्लादिति'| विवेकख्यातेः = प्रसङ्ख्यानस्य बलाद् अविद्या = विपर्ययो नश्यति समूलम् । अविद्या पुनः अस्मितादीनां वक्ष्यमाणानां (द्वा.द्वा.25/18, पृ.1735) क्लेशानां चित्तदोषाणां प्रसुप्त-तनु-विच्छिन्नोदाराणां वक्ष्यमाणस्वरूपाणां क्षेत्रं = प्रसवभूमिः इष्यते पात्न्य्ज्लैः। यत्राऽविद्या विपर्ययज्ञानरूपा शिथिलीभवति तत्र क्लेशानामस्मितादीनां नोद्भवो दृश्यते । विपर्ययज्ञानसद्भावे च तेषामुद्भवदर्शनात् स्थितमेव मूलत्वमविद्यायाः (रा.मा.2/4) इति राजमार्तण्डे भोज्ः। यद्यप्यविद्यापञ्चकस्याऽन्तःकरणमेव प्रसवभूमिः तथाप्यविनाभावरूपेणोपादानसाधर्म्यणाऽत्र निमित्तकारणस्याऽपि प्रसवभूमित्वं गौणम्, यदेव हि वस्तु 'अहं ममेऽत्यविद्याविषयो भवति तत्रैव रागादिकं भवतीति (भा.ग.2/4 वृ.) भावागणेशः । तदुक्तं योगसूत्रे पतञ्जलिना- 'अविद्येति । अत्र चन्द्रिकाव्याख्या - अविद्या = अनात्मन्यात्माऽभिमानः सा क्षेत्रं = प्रसवभूमिः उत्तरेषां अस्मितादीनां प्रत्येकं सुप्तादिभेदेन चतुर्विधानाम् । तत्र ये क्लेशाः चित्तभूमौ स्थिताः प्रबोधकाऽभावे स्वकार्यं नाऽऽरभन्ते ते प्रसुप्ताः (1) / तनवः = सूक्ष्माः (2) / विच्छिन्नाः = परस्परमितरोत्कर्षे उच्छिन्नाः (3) / ये स्वं स्वं कार्यमभिनिवर्त्तयन्ति ते उदाराः (4) तेषाम् + (चं.2/4) इत्येवं वर्तते । / 25/13 / / प्रसुप्तस्वरूपं ग्रन्थकृदेवाऽधुनोपदर्शयति- 'स्वेऽति । ये क्लेशाः चित्तभूमौ स्थिताः प्रबोधकाऽभावे स्वकार्यं नारभन्ते ते प्रसुप्ता इत्युच्यन्ते यथा बालाऽवस्थायाम् । बालस्य हि वासनारूपेण स्थिता अपि छे अविधा अन्य क्लेशनी जन्मभूमि - पातंजल ह गाथार्थ - विवेकख्यातिना बळथी अविद्या नाश पामे छे. आ अविद्या तो प्रसुत, तन, विच्छिन्न अने उदार एवा अन्य अस्मिता वगेरे क्लेशोनी जन्मभूमि तरीके मान्य छे. (2प/13) टीकार्य :- विवेकख्यातिना बळथी अविद्या नाश पामे छे. आ अविद्या तो प्रसुत, तन, विच्छिन्न अने उदार अवस्थावाळा अस्मिता, राग वगेरे चारेय क्लेशोनी जन्मभूमि रूपे मान्य छे. तेथी तो पातंजल युनिए योगसूत्र ग्रंथमां कहेल छे के - "प्रसुप्त, तन, विच्छिन्न अने उदार एवा अन्य संशोनी 4न्मभूमि अविधा छ.' 6 (25/13) विशेषार्थ :- प्रसुत वगैरेनी व्याध्या ग्रंथ12श्री. मागणवे . (25/12) गाथार्थ :- (1) जे क्लेश चित्तभूमिमां विद्यमान होवा छतां प्रबोधकनुं बळ न होवाना कारणे पोताना कार्यने शरू नथी करता ते लेशो बाळकनी जेम प्रसुप्त अवस्थावाळा कहेवाय छे. (25/14) टीकार्थ:- जे क्लेशो चित्तभूमिमां हाजर होवा छतां पण उद्घोधकना अत्यंत बळ विना पोतानुं
Page #238
--------------------------------------------------------------------------
________________ * प्रतिपक्षभावनोपवर्णनम् * 1731 प्रबोधकस्योद्बोधकस्य बलं = उद्रेकं ते = क्लेशाः प्रसुप्ताः शिशोरिव = बालकस्येव । / 14 / / भावनात्प्रतिपक्षस्य शिथिलीकृतशक्तयः । तनवोऽतिबलाऽपेक्षा योगाऽभ्यासवतो यथा । / 15 / / भावनादिति । भावनात् = अभ्यासात् प्रतिपक्षस्य = स्वविरोधि परिणामलक्षणस्य शिथिलीकृता कार्यसम्पादनं प्रति शक्तिर्येषां ते (= शिथिलीकृतशक्तयः) तथा, तनवो = वासनाऽवरोधतया क्लेशाः प्रबोधकसहकार्यभावे नाऽभिव्यज्यन्ते इति राजमार्तण्डे भोजः । प्रसुप्तक्लेशत्वं तु विदेहप्रकृतिलयानां सम्भवति । तदुक्तं मणिप्रभायां - तत्र विदेहप्रकृतिलयानां योगिनां क्लेशाः प्रसुप्ताः, विवेकख्यात्यभावेनाऽदग्धतया शक्तिरूपेणाऽवस्थानात् । अत एवाऽन्ते पुनरुद्भवन्ति (म.प्र.2/4) इति । योगसूत्रभाष्ये व्यासस्तु - तत्र का प्रसुप्तिः? चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोधः = आलम्बने सम्मुखीभावः । प्रसङ्ख्यानवतो दग्धक्लेशबीजस्य सम्मुखीभूतेऽप्यालम्बने नाऽसौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह: ? इति। अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते । तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशाऽवस्था नाऽन्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्य दग्धमिति विषयस्य सम्मुखीभावेऽपि सति न भवत्येषां प्रबोध इति उक्ता प्रसुप्तिः दग्धबीजानामप्ररोहश्च (यो.सू.भा. 2/4) इत्याचष्टे । 'प्रसुप्तिः = ज्ञानाऽग्न्यदग्धया अव्यक्ताऽवस्थया कार्योन्मुखरूपयाऽवस्थानम् । यथा विदेहप्रकृतिलयानाम् । विवेकख्यातिरूपज्ञानाऽग्निदग्धानां न कदापि कार्योन्मुखता इति सा पञ्चमी अवस्था' (ना.भ.2/4) इति नागोजीभट्टः । / 25/14 / / ___ क्लेशतनुत्वमाह- 'भावनादिति । स्वविरोधिपरिणामलक्षणस्य प्रतिपक्षस्य अभ्यासादिति । तथाहि क्लेशप्रतिपक्षः = क्रियायोगः तस्य भावनं = अनुष्ठानं तेनोपहताः = तनवः । अथवा सम्यग्ज्ञानमविद्यायाः प्रतिपक्षः, भेददर्शनमस्मितायाः, माध्यस्थ्यं राग-द्वेषयोः, अनुबन्धबुद्धिनिवृत्तिः अभिनिवेशस्येति (त.वै.2/4) तत्त्ववैशारद्यां वाचस्पतिमिश्रः । 'ते तनवो ये स्व-स्वप्रतिपक्षभावनया शिथिलीकृतकार्यसम्पादनशक्तयो वासनाऽवशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमाः, यथा कार्य शरू करता नथी ते क्लेशो बाळकनी जेम प्रसुप्त अवस्थावाळा कहेवाय छे. (2प/14). विशेषार्थ :- अत्यंत नाना बाळकने कोई टेको आपे तो ते चाले. बाकी ते पड्यो रहे. तेम कोई उद्बोधकनुं = जगाडनार तत्त्वनुं विशिष्ट बळ न मळवाथी पोतानुं कशुं पण काम कर्या विना जे रागादि क्लेशो मनमां एमने एम पड्या रहे ते प्रस्तुत कहेवाय. (25/14). गाथार्थ - प्रतिपक्षनी भावनाथी जे लेशोनी शक्ति शिथिल थई गई छे ते तनु कहेवाय छे जेम के योगाभ्यासवाळा जीवना क्लेशो. ते शिथिल कलेशोने स्वकार्य करवामां घणा बळनी अपेक्षा 23 छ. (25/15) टीकार्य - स्वविरोधी परिणाम प्रतिपक्ष कहेवाय. तेनो अभ्यास एटले भावना. विवक्षित रागादि क्लेशना विरोधी परिणामनो अभ्यास करवाथी विवक्षित रागादि क्लेशनी शक्ति कार्यसंपादन करवा माटे असमर्थ बनी जाय छे. संस्कारना अवरोधथी मनमां रहेला तेवा शिथिलशक्तिवाळा रागादि क्लेशो तनुं कहेवाय छे. आ क्लेश बाळकनी जेम अनवरुद्धसंस्कार स्वरूपे = प्रसुत स्वरूपे रहेला नथी. (माटे 1. मुद्रितप्रतिषु- 'स्वविरोधप...' इति पाठः ।
Page #239
--------------------------------------------------------------------------
________________ 1732 * प्रसङ्ख्यानोदये क्लेशानां वन्ध्यता * द्वात्रिंशिका - 25/15 = चेतस्यवस्थिताः, न तु बाल्स्येवाऽन्व्रुद्ध्वास्नात्म्ना। अतिबलाऽपेक्षाः स्वकार्याऽऽरम्भे प्रभूतसामग्रीसापेक्षाः, न तद्बोधकमात्राऽपेक्षाः । योगाभ्यासवतो यथा रागादयः क्लेशाः । / 15 / / अभ्यासवतो योगिनः' (रा.मा. 2/4 ) इति राजमार्तण्डकृत् । न तु बालस्य इव अनवरुद्धवासनाऽऽत्मना अशिथिलशक्तिकसंस्कारात्मना । अत एव प्रसुप्तेभ्यः तनवः क्लेशा भिद्यन्ते । प्रसुप्तक्लेशानां वासना उपक्षीणशक्तिका न भवन्ति । अत एवोद्बोधकमात्रसन्निधानात्प्रसुप्तक्लेशाः स्वकार्यमारभन्त एव । तनुक्लेशानां तु वासनाः प्रसङ्ख्यानबलेनोपहतशक्तिका भवन्ति । अत एव तनुक्लेशाः स्वकार्याऽऽरम्भे प्रभूतसामग्रीसापेक्षाः प्रसुप्तक्लेशाऽपेक्षितसामग्रीतः प्रभूतां सामग्रीमपेक्षन्ते, न तु प्रसुप्तक्लेशा इव उद्बोधकमात्राऽपेक्षा भवन्ति । नागोजीभट्टस्तु तनुत्वञ्च विवेकख्यातिप्रतिबन्धकताऽवच्छेदकोत्कटत्वस्याऽप्यभावः । एवञ्च प्रतिबन्धकाऽभावाद् विवेकख्यात्यात्मकप्रसङ्ख्यानोदये ते क्लेशाः दग्धबीजवत् वन्ध्या भवन्ति । वन्ध्येषु च तेषु समाप्ताऽधिकारं चित्तं विलीयत इति दिक् । तत्र क्रियायोगस्य क्लेशतानवं दृष्टाऽदृष्टद्वारा फलम् । अभिमान-राग-द्वेषादिप्राबल्ये क्रियायोगाऽसम्भव एव सम्भवे वाऽङ्गविकल इति स्वनिष्पत्तये स क्लेशतानवं करोति । एवं क्रियायोगेन चित्तशुद्धौ अधर्माऽऽख्यकारणतानवाद् अविद्यादेरपि तानवं भवति । एवं योगोऽपि क्रियायोगस्य दृष्टाऽदृष्टद्वारा फलम् । तत्र सत्त्वशुद्धिः अदृष्टद्वारम् । दृष्टं तु चित्तनियमनम् । एवं क्रियायोगेन क्लेशतानवे सति अन्तरा क्लेशैरप्रतिबद्धो विवेकख्यातिप्रवाहः साक्षात्कारपर्यवसायी भवति । ततः तेन साक्षात्कारेणाऽग्निना दग्धबीजकल्पाः क्लेशाः प्ररोहसमर्था न भवन्ति । एषा जीवन्मुक्तिः । ततः प्रारब्धसमाप्तौ चित्तेन सह दग्धबीजकल्पा अनागताऽवस्थाः सूक्ष्मक्लेशाः तत्कारणे लीयन्ते । ततः कारणाऽभावात् पुनर्जन्माऽभाव एव परममुक्तिः - (ना.भ.2/ 2) इत्येवं क्लेशहानोपायमाह । / 25 / 15 / / = = प्रसुप्त करतां तनु अवस्था जुदी पडी जाय छे. प्रसुप्त अवस्थामां संस्कार अवरोधायेला घसायेला नथी. मात्र सामग्री न मळवाथी ते कार्य करता नथी. ज्यारे तनु अवस्थामां संस्कार घसायेल अवरोधायेल होय छे. माटे ज) तनु अवस्थावाळा क्लेशो पोतानुं कार्य शरू करवा माटे पुष्कळ सामग्रीनी अपेक्षा राखे छे. (प्रसुप्त अवस्थावाळा क्लेशो करतां तनु अवस्थावाळा क्लेशोना संस्कारो अत्यंत घसाई गयेला/भूंसाई गयेला/ढीला पडी गयेला/नबळा पडी गयेला होवाथी जे सामग्रीथी प्रसुप्त क्लेशो पोतानुं कार्य करी शके छे ते करतां घणा वधु प्रमाणमां सामग्री उपस्थित थाय तो ज तनु अवस्थावाळा संस्कार पोतानुं कार्य शरू करवा माटे सक्षम बने छे. माटे प्रसुस करतां तनु अवस्था जुदी छे - एम सिद्ध थाय छे. प्रसुप्त अवस्थावाळा क्लेशो तो उद्बोधक हाजर थवा मात्रथी पोतानुं कार्य करवा मांडे छे.) तनु अवस्थावाळा क्लेशो मात्र उद्बोधकनी अपेक्षा राखीने पोतानुं कार्य करी शकता नथी. जेम के योगाभ्यास करनार साधकना रागादि क्लेशो तनुअवस्थावाळा होवाना कारणे मात्र सामान्य निमित्त उद्बोधक मळवाना कारणे पोतानुं भोगविलासादि कार्य करवा समर्थ बनी शकता नथी.(25/15) विशेषार्थ H- अविद्या स्वरूप क्लेशनो प्रतिपक्ष सभ्यज्ञान छे. अस्मिता नामना क्लेशनो प्रतिपक्ष भेददर्शन छे. राग अने द्वेष नामना क्लेशनो विरोधी मध्यस्थभाव छे. अभिनिवेश नामना पांचमा = = =
Page #240
--------------------------------------------------------------------------
________________ * विच्छिन्नक्लेशस्वरूपद्योतनम् * 1733 अन्येनोच्चैबलवताऽभिभूतस्वीयशक्तयः । तिष्ठन्तो हन्त विच्छिन्ना रागो द्वेषोदये य्था॥16॥ ___अन्येनेति । अन्येन = स्वाऽतिरिक्तेन उच्चैर्बलवता = 'अतिशतियबलेन क्लेशेन अभिभूतस्वीयशक्तयस्तिष्ठन्तो हन्त विच्छिन्नाः क्लेशा उच्यन्ते यथा रागो द्वेषोदये । न हि राग-द्वेषयोः परस्परविरुद्धयोर्युगपत्सम्भवोऽस्तीति । / 16 / / विच्छिन्नमाह- 'अन्येनेऽति । स्पष्ट एव टीकार्थः । योगसूत्रभाष्ये व्यासस्तु - विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः । कथम् ? रागकाले क्रोधस्याऽदर्शनात् । न हि रागकाले क्रोधः समुदाचरति । रागश्च क्वचिद् दृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः किन्तु स तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति । स हि तदा प्रसुप्त-तनु-विच्छिन्नो भवति + (यो.सू.भा.2/4) इत्याह । - क्लेशानामन्यतमेन समुदाचरताऽभिभवाद् वाऽत्यन्तं विषयसेवया वा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना समुदाचरन्ति = आविर्भवन्ति वाजीकरणाधुपयोगेन वाऽभिभावकदौर्बल्येन वेति । वीप्सया विच्छेद-समुदाचारयोः पौनःपुन्यं दर्शयता यथोक्तात् प्रसुप्ताद् भेद उक्तः । रागेण वा समुदाचरता विजातीयः क्रोधोऽभिभूयते सजातीयेन वा विषयान्तरवर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयते (त.वै. पृ.153/2-4) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । 'विच्छिन्नत्वं चाऽल्पप्रतिबन्धवशाद् व्यञ्जकसत्त्वेऽप्यन्तराऽन्तराऽनभिव्यक्तिः । अतः सुषुप्तितोऽस्य भेदः, व्यञ्जकविलम्बेन द्वि-त्रिजन्मादिबहुकालव्याप्त्याऽनभिव्यक्तरेव प्रसुप्तित्वात्, प्रशब्देन प्रकर्षलाभादिति (भा.ग.2/4 वृ.) भावागणेशः । / 25/16 / / क्लेशनी उच्छेदक आग्रहग्रस्तबुद्धिनी निवृत्ति छे. आ मुजब योगसूत्रनी तत्त्ववैशारदी व्याख्यामां वाचस्पतिमिश्र जणावे छे. मतलब के सम्यज्ञान वगेरेनो अभ्यास करवाथी अविद्या वगेरे पांचेय प्रकारना क्लेशोनी स्वकार्यजनक शक्ति शिथिल थती जाय छे. बाकीनी विगत टीकार्यमां स्पष्ट छे.(25/15). गाथार्थ :- बीजा अत्यंत बळवान क्लेशथी पोतानी शक्ति अभिभूत थवा छतां हाजर रहेता प्रवेशो विछिन्न उपाय छे. म द्वेषना यम 2. (25/16) टीकार्थ:- पोतानाथी भिन्न एवा अत्यंत बळवान क्लेश वडे पोतानी कार्यजनक शक्ति पराभव पामेली होवा छतां हाजर रहेला बिचारा क्लेशो विच्छिन्न कहेवाय छे. जेम के द्वेषना उदयमां राग विच्छिन्न थई जाय छे. कारण के राग अने द्वेष परस्पर विरोधी छे. तेथी बन्नेनी एकीसाथे उत्पत्ति शक्य नथी. (25/16) विशेषार्थ :- जे व्यक्ति उपर अत्यंत राग होय ते ज व्यक्ति उपर ज्यारे बळवान ठेष आवे त्यारे तेना प्रत्येनो राग विच्छिन्न थई जाय छे. प्रसुप्त अने तेनुं अवस्थावाळा क्लेश करतां विच्छिन्न अवस्थावाळा क्लेश जुदा एटला माटे पडी जाय छे के उबोधक हाजर होवा छतां पण सामान्य मुश्केली आवे अथवा वच्चे-वच्चे विच्छिन्न लेशो प्रगट थतां नथी. जे अंजनासुंदरी उपर अत्यंत राग पवनंजयने हतो तेना उपर एकवार बळवान नफरत द्वेष थतां माता-पिता-मित्र-स्वजन वगेरेनी घणी समजावट (= उद्बोधक) छतां पण "आसन्नमुक्तिगामी अन्य प्रतिस्पर्धी उमेदवार प्रत्ये पोतानो 1. हस्तादर्श 'अशिय...' इत्यशुद्धः पाठः ।
Page #241
--------------------------------------------------------------------------
________________ 1734 * उदारसङ्क्लेशनिरूपणम् * द्वात्रिंशिका-25/17 सर्वेषां सन्निधिं प्राप्ता उदाराः सहकारिणाम् । निवर्तयन्तः स्वं कार्यं यथा व्युत्थानवर्तिनः । / 17 / / सर्वेषामिति । सर्वेषां सहकारिणां सन्निधिं = सन्निकर्षं प्राप्ताः स्वं कार्य निर्वर्तयन्त उदारा उच्यन्ते । यथा गुत्थानवर्तिनो' = योगप्रतिपन्थिदशाऽवस्थिताः । / 17 / / / साम्प्रतमवसराऽऽयातमुदारक्लेशं निरूपयति- 'सर्वेषामिति । / स्पष्ट: टीकार्थः । तदुक्तं राजमार्तण्डे अपि - ते उदारा ये प्राप्तसहकारिसंनिधयः स्वं स्वं कार्यमभिनिवर्तयन्ति । यथा सदैव योगपरिपन्थिनो व्युत्थानदशायाम् । एषां प्रत्येकं चतुर्विधानामपि मूलभूतत्वेन स्थिताऽप्यविद्याऽन्वयित्वेन प्रतीयते । न हि क्वचिदपि क्लेशानां विपर्ययाऽन्वयनिरपेक्षाणां स्व्रूप्मुप्ल्भ्य्ते। तस्याञ्च मिथ्यारूपायामविद्यायां सम्यग्ज्ञानेन निवर्तितायां दग्धबीजकल्पानामेषां न क्वचित् प्ररोहोऽस्ति । अतोऽविद्यानिमित्तत्वमविद्याऽन्वयश्चैतेषां निश्चीयते । अतः सर्वेऽपि अविद्याव्यपदेशभाजः । सर्वेषाञ्च क्लेशानां चित्तविक्षेपकारित्वाद् योगिना प्रथममेव तदुच्छेदे यत्नः कार्यः - (रा.मा.2/4) इति । 'उदारत्वं विषये लब्धवृत्तित्वाऽऽख्यमभिव्यक्तत्वम्' (ना.भ.2/4 वृ.) इति नागोजीभट्टः । 'उदारत्वं = सहकारिसन्निधिवशात्कार्यकारित्वमिति (यो.सुधा.2/4) योगसुधाकरोक्तिः स्मर्तव्याऽत्र । मणिप्रभाकृत्तु - विषयसङ्गिनां विच्छिन्ना उदाराश्च भवन्ति । यथा चैत्रस्य यस्यां रागस्तत्र क्रोधो विच्छिन्नो राग उदारः । एवं यत्र क्रोध उदारस्तत्र रागो विच्छिन्नः कालेनोदारो भूत्वा पुरुषपशुं क्लेशयन्ति । एते क्लेशा अविद्यामूलाः तस्याः पुरुषाऽपरोक्षख्यात्या निवृत्तौ निवर्तन्ते । यथा जीवन्मुक्तस्य क्लेशा क्षीणा इति पञ्चमी क्लेशानामवस्था द्रष्टव्या (म.प्र.2/4) इत्येवं क्लेशहानोपायमावेदयति । प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम् । / विच्छिन्नोदाररूपाश्च क्लेशा विषयसङ्गिनाम् । / इति सङ्ग्रहश्लोकः । / 25/17 / / अणगमो अंजनाए केम व्यक्त न कर्यो ?' आवी एक सामान्य विचारणाथी (= मुश्केलीथी) पवनंजयने अंजनासुंदरी उपर विच्छिन्न थयेलो राग प्रगट न थयो. जो अंजनासुंदरी उपरनो राग तनुअवस्थावाळो होत तो त्यारे ते अवश्य प्रगट थई जात. पण विच्छिन्न भूमिका सुधी पहोंची गयेल होवाथी त्यारे ते प्रगट न थयो. आ रीते विच्छिन्न क्लेश तनुक्लेश करतां जुदा पडी जाय छे. लग्न पूर्वे पवनंजय ज्यारे छूपी रीते अंजनासुंदरीने जोवा जाय छे ते वखते अंजना प्रत्येनो तेनो राग प्रसुप्त अवस्थामां हतो - एम कही शकाय. आम प्रसुप्त, तनु अने विच्छिन्न - आ त्रणेय दशा विभिन्न सिद्ध थाय छ. योथी अवस्था मागणना दोभा मताशे. (25/16) गाथार्थ - तमाम सहकारी कारणोनुं सांन्निध्य पामेला अने पोतानुं कार्य निष्पन्न करता क्लेशो 2 उपाय छे. हेभ व्युत्थानशामा 2डेला न शो. (25/17) टीकार्थ :- तमाम सहकारी कारणोनुं सन्निधान पामेला होवाना कारणे पोतानुं कार्य प्रगट करता लेशो उदार कहेवाय छे. जेम के योगनी विरोधी व्युत्थानदशामां रहेला क्लेशो. (25/17) विशेषार्थ-डनलोपनी गादीमां एरकन्डीशनवाळी रूममां रात्रे व्युत्थानदशामां रहेलो अत्यंत कामासक्त युवान TI.वी. विडियो वगेरेमां मनपसंद पिकचर जोतो होय त्यारे राग उदार अवस्थावाळो कहेवाय. 1. हस्तादर्श '...नुवर्तिन' इत्यशुद्धः पाठः ।
Page #242
--------------------------------------------------------------------------
________________ * अविद्यादिपञ्चविधक्लेशप्रतिपादनम् * 1735 अविद्या चाऽस्मिता चैव रागद्वेषौ तथाऽपरौ । पञ्चमोऽभिनिवेशश्च क्लेशा एते प्रकीर्तिताः ॥ 18 ॥ ___ अविद्या चेति । क्लेशानां विभागोऽयम् । तदुक्तं- "अविद्याऽस्मिता-राग-द्वेषाऽभिनिवेशाः क्लेशा इति" (योगसूत्र 2-3) / / 18 / / विपर्यासाऽऽत्मिकाऽविद्याऽस्मिता dRgdrshnaiktaa। रागस्तृष्णा सुखोपाये द्वेषो दुःखाऽङ्गनिन्दनम् । / 19 / / विप्र्यासाऽऽत्मिकेति। विपर्यासः = अतस्मिंस्तद्ग्रहः' तदात्मिका (=विपर्यासाऽऽत्मिका) अविद्या। ____ ननु तावत् के क्लेशा येषां प्रसुप्तत्वादिकमभिहितम् ? इत्याशङ्कायामाह- 'avidya'ti । क्लिश्यन्ति = कर्मतत्फलप्रवर्तकाः सन्तः पुरुषं दुःखाकुर्वन्तीति क्लेशाः । तेषां क्लेशानां विभागोऽयं अविद्यादिः। तदुक्तं योगसूत्रे पतञ्जलिना 'avidya'ti । ते च पञ्च बाधनालक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति । ते हि क्लेशाः चेतसि प्रवर्तमानाः संसारलक्षणं गुणपरिणामं दृढयन्तीति राजमार्तण्डकाराऽऽशयः । एतद्वृत्तौ नागोजीभट्टः - ते हि चेतसि वर्तमानाः संसारधर्माऽधर्मकर्ममयं गुणपरिणामं दृढयन्ति । कर्मभिः क्लेशाः क्लेशैश्च कर्माणीति । अनवस्था तु बीजाकुरवदनादित्वान्न दोषाय - (यो.सू.2/3 ना.) इत्याह । __ योगसूत्रभाष्ये व्यासस्तु - क्लेशा इति पञ्च विपर्यया इत्यर्थः । ते स्पन्दमाना गुणाऽधिकारं दृढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, परस्पराऽनुग्रहतन्त्रीभूत्वा कर्मविपाकं चाऽभिनिर्हारन्तीति - (यो.भा.2/3) इत्याचष्टे । इमे पञ्च क्लेशा विपर्ययत्वेनाऽप्युच्यन्ते । तदुक्तं साङ्ख्यसूत्रे - विपर्ययभेदाः पञ्च - (सां.सू.3/37) इति । अविद्यादिवत् तमो-मोह-महामोह-तामिस्राऽन्धतामिस्ररूपेणाऽपीमे क्लेशाऽपराऽभिधानविपर्ययभेदाः तन्त्रान्तरेऽभ्युपगम्यन्ते इत्यवधेयम् । / 25/18 / / ___ साम्प्रतमविद्यादिकं निरूपयति- 'विपर्यासेऽति । तदात्मिका = अतस्मिंस्तदिति प्रतिभासाऽऽत्मिका अविद्या इति अविद्यायाः सामान्यलक्षणम् । तस्या एव भेदप्रतिपादनम्- यथा अनित्येषु घटादिषु नित्यत्वस्य उपरोक्त सानुकूळ द्रव्य, क्षेत्र, काळ, भावमां राग कार्य करी रहेल होवाथी उदार कहेवाय. (25/17) क्लेशना पांच प्रकार छे थार्थ :- सविधा, अस्मिता, 2, द्वेष तथा पांयमी समिनिवेश- शवायरले.(25/18) टीकार्य - अविद्या वगेरे क्लेशोनो विभाग छे. तेथी तो पतंजलि ऋषिए योगसूत्रमां कहेल छ ? - 'मविधा, मस्मिता, 2, द्वेष, मत्मनिवेश - पांय देश. छे.' (25/18) विशेषार्थ :-उपरोक्त पांचेय क्लेशनुं आगळनी बे गाथामां ग्रंथकारश्री निरूपण करशे.(2प/18) गाथार्थ :- अविद्या विपर्यासस्वरूप छे. पुरुष अने दर्शननी एकता = अस्मिता. सुखना उपायने विशे तृष्णा एटले राग. तथा दु:खना कारणनी निंदा करवी ते फेष जाणवो. (25/19) टीकार्थ :- जे पदार्थ जे स्वरूपे रहेल न होय ते पदार्थनो ते विपरीत स्वरूपे बोध करवो ते विपर्यास = गेरसमज = भ्रम कहेवाय. अविद्या विपर्यासस्वरूप छे. जेम के अनित्य एवा घडा वगेरेमां नित्यत्वनो बोध, अशुचि एवी काया वगेरेमां शुचिपणानो = पवित्रता बोध, दुःखात्मक विषयोमां सुखरूपतानुं भान अने आत्मभिन्न एवा शरीर वगेरेमां आत्मपणानुं अभिमान ए गेरसमजरूप अविद्या 1. हस्तादर्श 'तहः' इत्यशुद्धः त्रुटितश्च पाठः ।
Page #243
--------------------------------------------------------------------------
________________ 1736 * अविद्याप्ररूपणा * द्वात्रिंशिका-25/19 यथाऽनित्येषु घटादिषु नित्यत्वस्य, अशुचिषु कायादिषु शुचित्वस्य, दुःखेषु विषयेषु सुखरूपस्य, अनात्मनि च शरीरादावात्मत्वस्य अभिमानः । taduktaM"anityA'zuci-दुःखाऽनात्मसु नित्य-शुचि-सुखात्मख्यातिरविद्येति" (योगसूत्र 2-5) / 'दृग्दर्शनयोः = पुरुषरजस्तमोऽनभिभूतसात्त्विकपरिणामयोः भोक्तभोग्यत्वेनाऽवस्थितयोरेकता (-दृग्दर्शनकता) = अस्मिता। तदुक्तं-- "दृग्दर्शनशक्त्योरेकात्मते वाऽस्मिता" (योगसूत्र 2-6) / अभिमानः = ख्यातिः, "नित्यो घटः, ध्रुवा पृथिवी, ध्रुवा सचन्द्र-तारका द्यौः, अमृता दिवौकस' इति । ___तथा 'स्थानाद् बीजादुपष्टम्भाद् निःस्पन्दाद् निधनादपि । कायमाधेयशौचत्वात् पण्डिता ह्यशुचिं विदुः । / ' ( ) इति वैयासिकी गाथामाश्रित्य षड्विधहेतुतः अशुचिषु = परमबीभत्सेषु कायादिषु = देहाऽङ्गोपाऽङ्गादिषु शुचित्वस्य अभिमानः = विपर्यासप्रत्ययः, 'नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्राऽऽयताक्षी हावभावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेऽति लक्षणः । एतेनाऽपुण्ये पुण्यप्रत्ययः अनर्थेऽर्थविपर्यासश्च व्याख्यातः । तथा दुःखेषु = वक्ष्यमाणरीत्या (द्वा.द्वा.25/22 पृ.1740) दुःखात्मकेषु विषयेषु सुखरूपस्य अभिमानः = भ्रमः, अनात्मनि च शरीरादौ = भोगाऽधिष्ठाने शरीरे पुरुषोपकरणे वा मनसि आत्मत्वस्य अभिमानः = दृग्विप्र्य्य्ः। अत एव ग्रन्थकृता ज्ञानसारे - नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु । अविद्या, तत्त्वधीर्विद्या, योगाचार्यैः प्रकीर्तिता । / 6 (ज्ञा.सा.14/1) इत्युक्तमिति पूर्वमपि (पृ.1251) दर्शितम् । तदुक्तं पतञ्जलिना योगसूत्रे ऽअनित्येति । भावितार्थमेवेदं सूत्रम् । नवरं शुक्तिरजताद्यविद्यानां तु संसाराऽहेतुत्वान्नाऽत्र गणनेति भावागणेशः । / अविद्या न प्रमाणं न प्रमाणाऽभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति (यो.सू.2/5 भा.) योगसूत्रभाष्ये व्यास आह । तदुक्तं गरुडपुराणे - अनात्मन्यात्मविज्ञानमसतः सत्स्वरूपता । सुखाऽभावे तथा सौख्यं माया विद्याविनाशिनी । / - (ग.पु. ) इति । तदुक्तं विष्णुपुराणे अपि - अनात्मन्यात्मबुद्धिर्याऽनर्थे (= अस्वे) स्वमिति या मतिः । अविद्यातरुसम्भूतिबीजमेतद् द्विधा स्थितम् । / 6 (वि.पु.6/7/11) इति प्रागुक्तं(पृ.1251) स्मर्तव्यम् । बौद्धानामपि सम्मतमेवाऽविद्याहानम्, - द्वे धम्मा पहातब्बा-अविज्जा च भवतण्हा च 6 (प.सं.म.1/1/1/67) इति पटिसम्भिदामग्गवचनादित्यवधेयम् । अस्मितामाह- दृग्दर्शनयोरिति । योगसूत्रसंवादमाह- 'दृग्दर्शनशक्त्योः ' इति । अत्र राज्मार्त्न्न्द्द्वृत्तिजाणवी. तेथी पतंजलि मुनिए योगसूत्रमां कहेल छे के - "अनित्य-अशुचि-दुःख अने जड पदार्थमां मश: नित्य-शुयि-su5 भने मात्मानी बुद्धि थवी ते भविधा छ.' 6 65 = शस्ति = शिशति भेट. यैतन्यस्व35 पुरुष. तथा र्शन = शनशति =249 अने तमोगुणथी अभिभव नहि पामेल सात्त्विक परिणाम =सत्त्वगुणप्रधान अंतकरणतत्त्व. पुरुष भोक्ता तरीके रहेलो छे तथा अंतःकरण भोग्य तरीके रहेल छे. पुरुष चेतन छे अने अंतःकरण जड छे. बन्ने भिन्न छे. छतां अनादि काळथी साथे रहेल होवाना कारणे पुरुष अने अंतःकरणमां जे एकतानी बुद्धि थाय छे ते अस्मिता कहेवाय. तेथी तो योगसूत्र ग्रंथमां कहेल छे के - "दफशक्ति अने दर्शनशक्तिनी 1. मुद्रितप्रतौ '...त्मतैवाऽस्मिता' इत्यशुद्धः पाठः । 2. हस्तादर्श ....स्मिते' इत्यशुद्धः पाठः । ..... चिनिद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Page #244
--------------------------------------------------------------------------
________________ * अस्मितोपवर्णनम् . 1737 सुखोपाये = सुखसाधने तृष्णा सुखज्ञस्य सुखानुस्मृतिपूर्वो लोभपरिणामः = रागः । तदुक्तं 'सुखानुशयी रागः' (योगसूत्र 2/7) इति । दुःखाङ्गानां = दुःखकारणानां निन्दनं = दुःखाऽभिज्ञस्य तदनुस्मृतिपूर्वकं विगर्हणं (=दुःखाऽङ्गनिन्दन) = द्वेषः । रेवम् - दृक्शक्तिः = पुरुषः, दर्शनशक्तिः = रजस्तमोभ्यामनभिभूतः सात्त्विकः परिणामः अन्तःकरणरूपः । अनयोः भोग्य-भोक्तृत्वेन जडाऽजडत्वेनाऽत्यन्तभिन्नरूपयोरेकताऽभिमानः = अस्मिता इत्युच्यते । यथा प्रकृतिः वस्तुतः कर्तृत्व-भोक्तृत्वरहिताऽपि 'कर्म्यहं भोक्त्र्यहमिति अभिमन्यते । सोऽयमस्मिताऽख्यो विपर्यासः क्लेशः - (रा.मा.2/6) इति । भावागणेशस्तु - दृग् = द्रष्टा । दृश्यतेऽनयेति दर्शनं = बुद्धिः । प्रलयादौ फलोपधानं नास्तीति शक्तिपदम् । दृक्शक्तेः दर्शनशक्तेश्चैकात्मतेव धर्मतश्च रूपतश्चाऽत्यन्तमेकाकारबुद्धिः = अस्मिता = अहङ्कार इत्यर्थः । अविद्यातश्चाऽस्मिताया अयं भेदो यद् बुद्ध्यादौ सामान्यतोऽहंबुद्धिः भेदाऽभेदसहिष्णुरुदेति, अत्यन्तभेदाऽग्रहणात् सैवाऽविद्या । अस्मिता तु स्वतो धर्मतश्च तयोरखण्डत्वभ्रमरूपा - (भा.ग.2/6) इत्याचष्टे । योगसूत्रभाष्ये व्यासोऽपि - पुरुषः = दृकशक्तिः, बुद्धिः = दर्शनशक्तिः इति एतयोरेकस्वरूपाऽऽपत्तिरिवाऽस्मिता क्लेश उच्यते । भोक्तृ-भोग्यशक्त्योः अत्यन्तविभक्तयोः अत्यन्ताऽसङ्कीर्णयोः अविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति, कुतो भोगः ? - (यो.भा.2/6) इत्याह । - शक्तिशब्दो योग्यताऽर्थकः भोक्तृ-भोग्यत्वयोग्ययोरत्यन्तविविक्तयोर्दृग्दृश्ययोरविद्याकृतैकात्मता = तादात्म्यम्, 'iva'zabdena 'अहमस्मीति भ्रान्तिकृतत्वं तादात्म्यस्य द्योतयति । साऽस्मितेत्यर्थः । अयं हृदयग्रन्थिरित्युच्यते ब्रह्मवादिभिः 6 (म.प्र.2/6) इति मणिप्रभाकृत् । / बौद्धानामपि सम्मतमेवाऽस्मिताहानम्, - एको पहातब्बो-अस्मिमानो - (प.सं.म.1/1/1/66) इति पटिसम्भिदामग्गवचनादित्यवधेयम् । राग इति । तदुक्तं योगसूत्रे 'सुखानुशयी रागः' (यो.सू.2/7) इति । अत्र राजमार्तण्डवृत्तिरेवम् - सुखं अनुशेते इति सुखानुशयी, सुखज्ञस्य सुखाऽनुस्मृतिपूर्वकं सुखसाधनेषु तृष्णारूपो गर्धी रागसञ्ज्ञकः क्लेशः - (रा.मा.2/7) 'इति । - सुखानुभवे सति स्मृत्या तज्जातीयसुखान्तरे तत्साधने वा या तृष्णा स रागः सुखमनुशेते = विषयीकरोतीति सुखानुशयीत्यर्थः - (यो.सू.2/7 म.प्र.) इति मणिप्रभाकृत् । प्रकृते - सुखाद् रागः - (वै.सू. 5 / 2 / 10) इति वैशेषिकसूत्रमप्यवधातव्यम् । दुःखाऽनभिज्ञस्य तत्स्मृतेरभावाद् दुःखाऽभिज्ञस्य इत्युक्तम् । स्मर्यमाणे दुःखे द्वेषः दुःखाऽनुस्मृतिजाणे एकात्मता एटले अस्मिता." सुखना जाणकारने सुखनुं स्मरण थतां ज सुखनी सामग्रीमां जे लोभनो परिणाम = तृष्णा जागे छे ते राग कहेवाय छे. तेथी योगसूत्रमां जणावेल छे के - "राग सुखानुशयी = सुखने विषय बनावनार छे." 9 तथा दुःखनो जाणकार जीव दुःखनुं स्मरण थतां ज दुःखना कारणोनी निंदा-गई करे छे ते द्वेष समजवो.
Page #245
--------------------------------------------------------------------------
________________ 1738 * अषमिनिवेशव्याव्या. ,, यत 3- " u:लानुशी द्वेष:" कृति (चोळसूत्र 2-8) ॥%0देग्॥ विदुषोऽपि तथारूढः सदा स्वरसवृत्तिकः । शरीराद्यवियोगस्याऽभिनिवेशोऽभिलाषतः । / 20 / / विदुषोऽपीति । विदुषोऽपि पण्डितस्याऽपि तथारूढः = pUrvajanmA'nubhUtamaraNaduHkhA'nubha'vavAsanAbalAd भयरूपः ` समुपजायमानः शरीरादीनामवियोगस्य (= शरीराद्यवियोगस्य ) अभिलाषतः 'शरीरादिवियोगो मे मा भूदित्येवंलक्षणात् अभिनिवेशो भवति । सदा = निरन्तरं पूर्वकः । अनुभूयमाने तु दुःखे नाऽनुस्मृतिमपेक्षते । तत्साधनेषु तु स्मर्यमाणेषु दृश्यमानेषु वा दुःखाऽनुस्मृतिपूर्वक एव द्वेषः । दृश्यमानान्यपि हि दुःखसाधनानि तज्जातीयस्य दुःखहेतुतां स्मृत्वा तज्जातीयता वैषां दुःखहेतुत्वमनुमाय द्वेष्टि विगर्हते जिघांसति वा । त्रत्र yosUtrasaMvAvamAha'tulAnuzayI'ti / '3:द्वानुमवितु: स्मृत्या 3:व-तत्साधनयोर्क: जोध: स द्वेष:' (म.प्र.2/8) कृति zipramA.t । '3:वामिज्ञस्य तदनुस्मृतिपुरस्सरं तत्साधनेषु निन्दा देव:' (यो.सुधा.2/8) वृति चोळसुधारोक्त्ति: ॥2/16॥ साम्प्रतमवसरसङ्गत्याऽऽयातमभिनिवेशमाह- 'विदुष' इति । 'देहेन्द्रियान्तःकरणाधिभ्योऽनित्याऽशुचिदुःखाऽनात्मादिभ्यो नित्य- शुच्याद्यात्मकोऽहं भिन्नः तन्नाशेऽपि नाशाऽप्रतियोगी चेतन' इति विदुषोऽपि कारण के योगसूत्र ग्रंथमां कहेल छे के - 'द्वेष दु:खानुशयी = दुःखने विषय बनावनार छे.' (25/19) * अविधा अने अस्मितानो भेद = द्वात्रिंशिका - 25/20 = विशेषार्थ H- दोरडामां सापनी बुद्धि, छीपमां चांदीनी बुद्धि, मृगजळमां साचा पाणीनी बुद्धि वगेरे पण विपर्यास-भ्रम ज छे. परंतु तेवी भ्रान्त बुद्धि संसारनुं कारण न होवाथी तेनी अहीं अविद्या तरीके गणना करवामां आवेल नथी. संसारकारण बने तेवी अविद्या अहीं क्लेश तरीके ओळखाववी अभिप्रेत छे. आ वातने ध्यानमां राखवी. अविघा वस्तुनुं ऊलटुं ज भान करे छे अथवा साचुं भान नथी करती. ज्यारे अस्मिता साचुं-खोटुं भेळसेळीयुं ज्ञान करे छे. पुरुष अने अंतःकरणमां अत्यंत भेद होवा छतां ते बन्ने वच्चे अभेदनुं अवगाहन जे बुद्धिमां थाय ते बुद्धि = अस्मिता अने ते बन्नेमां सर्वथा भेदनुं भान जे भ्रममां न थाय ते भ्रान्त बुद्धि = अविद्या. आटलो ते बन्ने वच्चे तफावत समजवो. साचुं न जणावुं ते अविद्या तथा खोटुं जणावुं ते अस्मिता. बाकीनी वात टीकार्थमां स्पष्ट छे. (25/19) * अभिनिवेशने ओळखीए हैं गाथार्थ H- विद्वानने पण शरीर वगेरेना अवियोगना अभिलाषथी अभिनिवेश थाय छे. ते जन्म-जन्मान्तरथी वळगेलो छे तथा कायम स्वरसवृत्तिवाळो होय छे. (25/20) टीकार्थ :- पंडित जीवने पण 'शरीर वगेरेनो वियोग मने ना थाय' आ प्रमाणे शरीरादिना अवियोगना अभिलाषथी अभिनिवेश थाय छे. आ अभिनिवेश पूर्वजन्ममां अनुभवेला मरणना दुःखना अनुभवथी उत्पन्न थयेला संस्कारना बळथी भयस्वरूपे उत्पन्न थाय छे. आ अभिनिवेश कायम स्वरसथी प्रवर्ते छे. अभिनिवेशनी प्रवृत्ति स्वेच्छाने आधीन नथी. z. मुद्रितप्रतो ऽदु:लामाव...' चशु: पाठ: / r. मुद्रितप्रतो हस्तावशे 6 '..वताभ्रूय: समु...' |शुद्ध: पाठः । परं स चाशुद्धः । अस्माभिः राजमार्तण्डानुसारेणाऽत्राऽपेक्षितः पाठो योजितः ।
Page #246
--------------------------------------------------------------------------
________________ * कर्मविपाकमीमांसा * 1739 स्वरसवृत्तिकः अनिच्छाऽधीनप्रवृत्तिकः । तदुक्तं- "स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः " इति ( योगसूत्र 2 - 9 ) / / 20 / / एभ्यः कर्माशयोः दृष्टाऽदृष्टजन्माऽनुभूतिभाक् । तद्विपाकश्च जात्यायुर्भोगाऽऽख्यः सम्प्रवर्तते । / 21 / / एभ्य इति । एभ्यः = उक्तेभ्योऽविद्यादिभ्यः क्लेशेभ्यः कर्माशयो भवति । दृष्टाऽदृष्टजन्मनोरनुभूतिं भजति यः स ( = दृष्टाऽदृष्टजन्मानुभूतिभाक् ) तथा, तद्विपाकः कर्मविपाकः च किमुताऽज्ञस्येत्यपिशब्दार्थः । योगसूत्रसंवादमाह - 'स्वरसे ऽति । अत्र राजमार्तण्डवृत्तिः पूर्वजन्माऽनुभूतमरणदुःखाऽनुभववासनाबलाद् भयरूपः समुपजायमानः 'शरीरविषयादिभिः मम वियोगो मा भूदिति अन्वहमनुबन्धरूपः सर्वस्यैवाऽऽकृमेः ब्रह्मपर्यन्तं निमित्तमन्तरेण प्रवर्तमानोऽभिनिवेशाऽऽख्यः क्लेशः - (रा.मा.2/9) इत्येवं वर्तते । मणिप्रभावृत्तिलेशस्त्वेवम् विदुषो मूर्खस्य वा जन्तुमात्रस्य यो मरणत्रासः सोऽभिनिवेशः । यथा मूर्खस्य ' अहं सदा स्यामि ति रूढत्रासः तथा विदुषोऽपि रूढो दृश्यते, यतः स्वरसवाही सः । पूर्वजन्मसु असकृन्मरणदुःखाऽनुभवजन्यवासनासङ्घः स्वरसः । तेन वहति प्रवहतीति स्वरसवाही - ( म.प्र. 2/9) इति । / 25/20 ॥ क्लेशानां कर्माशयादिप्रवर्तकत्वमाह - 'एभ्य' इति । अविद्यादिभ्यः अविद्यास्स्मिता-राग-द्वेषाऽभिनिवेशाऽऽभिधानेभ्यः क्लेशेभ्यः हेतुभ्यः कर्माऽऽशयः = धर्माऽधर्मस्वरूपो भवति । दृष्टाऽदृष्टजन्मनोः इहाऽमुत्रजात्योः अनुभूतिं = संवेदनं भजति । क्लेशेभ्य एव जात्यायुर्भोगाख्यः मनुष्यत्वादिजातिजीवनकाल-विषयेन्द्रियसुखादिसंविदभिधानः कर्मविपाकः सम्प्रवर्तते । तदुक्तं योगसूत्रे क्लेशमूलः तेथी तो योगसूत्रमां कहेल छे के - 'विद्वानने पण तथाविध रूपे वळगे तेवो स्वरसवाही अभिनिवेश समष्ठवो.' - (25/20) विशेषार्थ :- 'हुं शरीर, ईन्द्रिय वगेरे करतां जुदो छुं. शरीर वगेरे बळी जवा छतां पण हुं कदापि बळवानो नथी. शरीर कपाय तेमां मारे जराय कपावानुं नथी. शरीर तो दुःखनुं घर, रोगनुं धाम अने हालती-चालती गटर छे.' - आवुं जाणवा छतां पण विद्वान माणसने पण 'आ शरीर छूटी न जाय तो सारुं' आवी ऊंड-ऊंडे अभीप्सा अवारनवार थया ज करे छे. 'आ ईच्छा खोटी छे. वधु जीववानी घेलछा राखवामां शुद्ध आत्माने मुद्दल लाभ नथी. मारे आवी जीवनतृष्णाथी छूटवुं छे. जीवनआशंसाने छोडवी छे.' आवुं ज्ञानी पुरुष ईच्छे तो पण देह टकावी राखवानो अभिनिवेश रवाना थतो नथी. साधकनी ईच्छा होय तो तेवो अभिनिवेश उत्पन्न थाय अने साधकनी ईच्छा न होय तो तेवो अभिनिवेश उत्पन्न न थाय- एवुं नथी. अनादिकालीन देहाध्यासादिना मलिन संस्का2थी ते अभिनिवेश ईच्छवा न छतां पण उत्पन्न थये ज राखे छे. आवा अभिनिवेशने नव गजना नमस्कार! (25/20) गाथार्थ :- आ क्लेशोथी कर्माशय थाय छे. दृष्ट अने अदष्ट जन्ममां ते अनुभूतिनो विषय बने छे. तथा जाति-आयुष्य अने भोग नामनो कर्मविपाक प्रवर्ते छे. (25/21) टीडार्थ :- पूर्वोऽत अविद्या-अस्मिता-राग-द्वेषाहि असेशोथी 4 धर्म-अधर्मस्व35 अर्भाशय थाय छे. आ लोक अने परलोकमां ते कर्माशय अनुभूतिनो विषय बने छे. तथा जन्म, आयुष्य (जीवन) अने 1. हस्तादर्शे ऽकर्माऽप्रिये' इत्यशुद्धः पाठः । 2. हस्तादर्शे '...नुभूमिं' इत्यशुद्धः पाठः । = = = = =
Page #247
--------------------------------------------------------------------------
________________ * कर्मविपाकस्य दुःखरूपतासमर्थनम् * 1740 जात्यायु-र्भोगाख्यः सम्प्रवर्तते निरूपिततत्त्वमेतत् । / 21 / / परिणामाच्च तापाच्च संस्काराद् द्विविधोऽप्ययम् । गुणवृत्तिविरोधाच्च हन्त दुःखमयः स्मृतः । / 22 / / परिणामाच्चेति । अयं कर्मविपाको दुःखाऽऽह्लादफलत्वेन द्विविधोऽपि ' ते ह्लाद - परितापफला' ( योगसूत्र 2 - 14 ) इत्यत्र तच्छब्दपरामृष्टानां जात्यायुर्भोगानां द्वैविध्यश्रवणात् । कर्माशयो दृष्टाऽदृष्टजन्मवेदनीयः । सति मूले तद्विपाको जात्यायुर्भोगाः । - ( यो. सू. 2/12-13) इति । निरूपिततत्त्वं एतत् प्राक् ईशानुग्रहद्वात्रिंशिकायाम् ( द्वा. द्वा. 16 / 1- भाग - 4 पृ. 1088) इति नेह पुनः प्रतन्यते । / 25/21 / / योगिनस्तु सर्वः कर्मविपाको दुःखात्मक एवेत्याह- ' परिणामादिति । कर्मविपाकः = द्वात्रिंशिका - 25/22 = शुभकर्मपरिणामः यथाक्रमं दुःखाऽऽह्लादफलत्वेन बाधनालक्षणदुःखफलत्वेन आह्लादलक्षणसुखफलत्वेन च द्विविधोऽपि ते ह्लाद - परितापफलाः पुण्यापुण्यहेतुत्वात्' (यो.सू.2/14 ) इत्यत्र योगसूत्रे तच्छब्दपरामृष्टानां 'तेऽइतिपदगृहीतानां जात्यायुर्भोगानां द्वैविध्यश्रवणात् । प्रकृतसूत्रव्याख्या राजमार्तण्डे - ह्लादः = सुखं, परितापः दुःखं ह्लाद - परितापौ फलं येषां ते तथोक्ताः । पुण्यं = कुशलं कर्म, तद्विपरीतमपुण्यं, ते पुण्याऽपुण्ये कारणे येषां ते तेषां भावः तस्मात् । एतदुक्तं भवति - पुण्यकर्मारब्धा जात्यायुर्भोगा ह्लादफला अपुण्यकर्मारब्धास्तु परितापफलाः । एतच्च प्राणिमात्राऽपेक्षया द्वैविध्यम् - (रा.मा. 2/14) इत्येवं वर्तते । कार्यवैजात्यस्य कारणवैजात्यप्रयोज्यत्वनियमेन जात्यायुर्भोगफलानां द्विविधताऽन्यथानुपपत्त्या कर्मविपाकद्वैविध्यमनुमीयत इति यावत् तात्पर्यमत्राऽवसेयमनुशीलिततर्कशास्त्रैः । सदृष्टिद्वात्रिंशिकायां ( द्वा. द्वा. 24/7 पृ. 1637) लेशत उक्तमेतत् । भोग नामनो कर्मविपाक अविद्या वगेरेना कारणे प्रवर्ते छे. आ तत्त्वनुं निरूपण पूर्वे ईशानुग्रह बत्रीसीमां (द्वाद्वा.19/1-भाग-4 5.1088) उरेस छे. (25/21) विवेकीने तमाम क्मविपाक दुःखरूप # गाथार्थ :- बन्नेय प्रकारनो कर्मविपाक खरेखर परिणामना कारणे, तापना लीधे, संस्कारना हेतुथी तथा गुणवृत्तिविरोधना निमित्ते दु:खमय कहेवायेल छे. (25/22) टीडार्थ :- दुर्मविपाउना जे अआर छे. (1) हु: इस भने (2) खालाहईल. आरए } 'ते ह्लाद-परितापफलाः' 'त्याहि योगसूत्रमां 'ते' शब्दथी अति-आयुष्य लोग आ त्राने ग्र्हे। डरवामां आवेस छे. उपरोक्त योगसूत्रनो अर्थ ए छे के जाति जन्म, आयुष्य अने भोगना फळ आह्लाद अने परिताप छे. पुण्यजन्य जन्म-जीवन-भोगसुखप्रवृत्ति आह्लादने आपे छे. तथा पापजन्य जन्म-जीवन अने भोगप्रवृत्ति दु:खने/तापने/संतापने आपे छे. जन्म-जीवन अने भोगप्रवृत्ति तो कर्मनो विपाक छे. जन्म वगेरे त्रणेयना फळ बे प्रकारना होवाथी कर्मविपाक पण बे प्रकारनो फलित थाय छे. आ बन्ने प्रकारनो कर्मविपाक दुःखरूप ज छे. तेनो स्वभाव मात्र दुःख छे. सुख कर्मविपाकनो स्वभाव नथी ज. आना चार कारण अहीं जतावेस छे. = = अशुभ
Page #248
--------------------------------------------------------------------------
________________ * विषयोपभोगात् भोगतृष्णावृद्धिः * 1741 परिणामाच्च = यथोत्तरं गर्भाऽभिवृद्धेस्तदप्राप्ति कृतदुःखाऽपरिहारलक्षणाद् दुःखान्तरजननलक्षणाच्च । __साम्प्रतं द्विविधकर्मविपाकस्य दुःखरूपतां साधयितुमुपक्रमते- परिणामाच्चेति । अयमाशयः 'नानुपहत्य भूतानि भोगः सम्भवति' ( ) इति पूर्वं (द्वा.द्वा. | पृ. ) दर्शितात् वचनात् हिंसादिसम्पादितेषु शारीरादिभोगेषु इन्द्रियाणां तृप्तेः आभिमानिकी उपशान्तिः तत्सुखम् । या लौल्यादनुपशान्तिः तद्दुःखमिति तावत् लोकप्रसिद्धम् । न चेन्द्रियाणां भोगाऽभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्, 'न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाऽभिवर्धते । / ' (मनु.2/94, वि.पु.4/10/23) इति मनुस्मृतेः विष्णुपुराणस्य च वचनात्, - वृद्धास्तृष्णा जलापूर्णैरालवालैः किलेन्द्रियैः । मूर्छामतुच्छां यच्छन्ति विकारविषपादपाः । / (ज्ञा.सा.7/2) इति ज्ञानसारवचनाच्च भोगाभ्यासाद् यथोत्तरं गर्दाऽभिवृद्धेः = तृष्णाऽभिवृद्धेः इन्द्रियाणाञ्च भोगपाटवसंवृद्धेश्च पुण्याऽल्पत्वादिना भोगाद्यप्राप्तौ सत्यां तदप्राप्तिकृतदुःखाऽपरिहारलक्षणात् तथा सुखभोगकालेऽपि स्वेष्टविषयनाशभीत्या दुःखं वर्तत इति दुःखान्तरजननलक्षणाच्च = भीत्युत्पादनपराच्च यद्वा कामभोगाद्युपभोगकाले लौल्याऽतिरेकेणाऽन्याऽन्याऽभिनवोत्कृष्टभोगसाधनादिगोचरोत्कटतृष्णालक्षणदुःखान्तरोत्पादनलक्षणाच्च परिणामात् कुशलाऽकुशलकर्मविपाकस्य दुःखात्मकता सिध्यति । तस्मादनुपायः सुखस्य भोगाभ्यासः । स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टो यः सुखार्थी विषयाऽनुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखाऽवस्थायामपि योगिनं क्लिश्नाति । यद्यप्ययोगिनोऽपि दुःखमेव सर्वं तथापि स मूढत्वात् सुखभोगादिकं तदनुभवकाले दुःखतया न जानाति । योगी तु सुखाऽनुभवकालेऽपि तस्य दुःखात्मकत्वं पश्यतीति विशेषः । तदुक्तं मणिप्रभायां - विषयसुखभोगात् कामानलो वर्धते । वृद्धौ सत्यां काम्याऽलाभे दुःखमवश्यम्भावि । लाभेऽपि कुतश्चिद् भोगसङ्कोचे दुःखम् । सङ्कोचके द्वेषः । ततः काम-द्वेषाभ्यां पापोपचयाद् दुःखम् । असङ्कोचे व्याधिः पापञ्च ततो दुःखम् । एवं भोगस्य परिणामदुःखता । तथा सुखभोगकाले विषयनाशभीत्या दुःखं वर्तते - (म.प्र.2/15) / नागोजीभट्टोऽपि - गुणानां सत्त्व-रजस्तमसां या वृत्तयः सुख-दुःख-मोहाः तासामेककालाऽनवस्थानरूपविरोधाभावाच्च सर्वं = प्रकृतिः 'तत्कार्यसुखादिकञ्च विवेकिनः सुख-दुःखतत्त्वसाक्षात्कारवतो दुःख फ परिणामथी भोगादि दुखात्मक ह परि. / (1) परिमन सीधे भ्वि5| 6:52135छे. 1298 मतेम भोगसुप वगेरे भोगवामां आवे तेम-तेम उत्तरोत्तर आसक्ति वधे ज राखे छे. तेथी आसक्ति वधतां जो ईष्ट भोगसाधनभूत पत्नीपैसो-प्रसिद्धि-पढशरीर-परिवार न मळे तो तेनी अप्राप्तिथी थनारुं दुःख रवाना थतुं नथी. आ छे भोगप्रवृत्ति वगेरेनुं एक परिणाम. तथा जो ते ईष्ट भोगसाधनभूत पत्नी vagere maLe to ene भोगवतां-भोगवतां आसक्ति वधु प्रमाणमां वधी जतां परस्त्री-वेश्या-कुंवारी कन्या-कोलगर्ल-ड्रीमगर्ल-डान्सर-डिस्को डान्सर-मिस ईन्डियामिस वर्ल्ड वगेरेनी तृष्णानुं नवुं दुःख ऊभुं थये ज राखे che. A che भोगसुखप्रवृत्ति वगेरेनुं बीजुं परिणाम. आ बन्ने प्रकारना परिणामना लीधे जन्म-जीवन-भोगसुखप्रवृत्ति दुःखात्मक सिद्ध थाय छे. 1. हस्तादर्शे 'प्राप्तित्तदुः' इत्यशुद्धः पाठः ।
Page #249
--------------------------------------------------------------------------
________________ * विषयसुखानुभवकालेऽपि दुःखानुभूतिः द्वात्रिंशिका -25/22 तापाच्च उपभुज्यमानेषु सुखसाधनेषु सुखानुभवकालेऽपि सदावस्थिततत्प्रतिपन्थिद्वेषलक्षणात् । मेव मतम्, दुःखकारणत्व - दुःखसम्भिन्नत्वाभ्यामित्यर्थः । तथा च सुखरागाऽपेक्षया दुःखद्वेषस्य बलवत्त्वात् सुखापेक्षा दुःखस्य प्राचुर्याच्च सुखमपि दुःखयोगाद् हेयमिति भावः । तत्र परिणामदुःखं यथा सुखभोगकाले सुखे रागः तत्प्रतिघातकें द्वेषः । विना प्राणिवधमुपभोगाऽभावेन हिंसादिकञ्च तन्नान्तरीयकं भ्व्ति। ताभ्याञ्चाऽदृष्टादिद्वारोत्तरकाले दुःखमिति । अत एव विषयसुखं = अविद्या विपर्यासलक्षणेति वृद्धाः । न च विषयतृष्णैव दुःखम्, भोगेन तृप्तौ तन्निवृत्तिरेव सुखमिति तस्या रागाऽनुविद्धत्वाऽभावेन न परिणामदुःखरूपतेति वाच्यम्, तृष्णाक्षयस्य सुखत्वेऽपि भोगाऽभ्यासस्य तदनुपायत्वात् । तेन तृष्णावृद्धेरेव दर्शनात् । तस्याश्च दुःखरूपत्वात् - (ना.भ.2/15) इत्याचष्टे । 'सुखे सति आगामिनः तादृशस्य सुखस्य कारणं पुण्यं अननुष्ठाय वृथैव तदपेक्षा तामसी वृत्तिः जायमाना चित्तं दुःखाकरोतीति परिणामदुःखमिति (यो . सुधा . 2 / 15 ) तु योगसुधाकरोक्तिः । 'ये ऽहि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय ! न तेषु रमते बुधः । / (भ.गी. 5/ 22) विषयेन्द्रियसंयोगात् यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् । / ' (भ.गी. 18/ 38) इति भगवद्गीताकारिकायुगलमप्यत्राऽनुसन्धेयम् । तदुक्तं विष्णुपुराणेऽपि कलत्र - मित्र-पुत्रार्थगृह-क्षेत्र - धनादिकैः । क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम् । / - (वि.पु. 6/5/56 ) इति । तथा उपभुज्यमानेषु कमनीयकलत्रादिलक्षणेषु सुखसाधनेषु सुखाऽनुभवकालेऽपि सदाऽवस्थित - त्प्रतिपन्थिद्वेषलक्षणात् उपभुज्यमानभोगसाधनविक्षेपकारितत्त्वगोचरात् सदैव . चेतसि समवस्थितात् द्वेषमत्सरेर्ष्यादिस्वरूपात् तापाच्च दुःखरूपता कर्मविपाकस्य । योगसूत्रभाष्ये तु अथ का तापदुःखता ? सर्वस्य द्वेषाऽनुविद्धश्चेतनाऽचेतनसाधनाऽधीनः तापाऽनुभवः इति तत्राऽस्ति द्वेषजः karmAS'zayaH । सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृह्णाति उपहन्ति चेति पराऽनुग्रह-पीडाभ्यां धर्माऽधर्मावुपचिनोति । स कर्माऽशयो लोभात् मोहाच्च भवतीत्येषा तापदुःखतोच्यते - (यो.सू. भा. 2/15 ) इत्थं तापरूपतोक्ता व्यासेन । तापदुःखञ्च सुखकाले 1742 = - * * ताप अने संस्कारथी र्मफळ दुःखरूप आ तापा.| (2) लोगसुखना साधनभूत पुष्टुण धन, प्रेमाण पत्नी, खाज्ञांडित पुत्र, अनुडून परिवार वगेरे भोगववामां आवे तो ते समये सुखनो अनुभव थवा छतां ते समये पण उपरोक्त भोगसाधनना विरोधी के भोगसुखमां नडतरभूत थनार तत्त्व प्रत्ये द्वेष-घृणा-उकळाट-तिरस्कार-धिक्कार तो तेना मनमां कायम हाजर ज रहे छे. आ द्वेष ए ज ताप-संताप छे. तेना कारणे पण भोगसुखप्रवृत्ति वगेरे दुःखात्म 4 छे. एवुं सिद्ध थाय छे. (3) तमाम कर्मविपाक दुःखात्मक ज होवानुं त्रीजुं कारण छे संस्कार. ईष्ट अने अनिष्ट विषयो हाजर थाय त्यारे ईष्ट विषयना लीधे सुखनुं संवेदन उत्पन्न थशे अने अनिष्ट-प्रतिकूळ विषयना निमित्ते जीवने दुःखनी अनुभूति थशे. आ बन्ने प्रकारनी अनुभूति पोताना आधारभूत चित्तमां तथाविध सुखसंस्काराशय अने दुःखसंस्काराशय उत्पन्न करशे. तथा तेवा संस्काराशय तेवा प्रकारना संयोगमां सुखानुभव अने
Page #250
--------------------------------------------------------------------------
________________ * संस्कारदुःखरूपतोपवर्णनम् * 1743 संस्कारात् च अभिमताऽनभिमतविषयसन्निधाने सुख-दुःखसंविदोरुपजायमानयोः स्वक्षेत्रे तथाविधसंस्कारतथाविधाऽनुभवपरम्परया संस्काराऽनुच्छेदलक्षणात् । 'न्यस्याधिकसुखं दृष्ट्वा तापजं दुःखम् । तस्य द्वेषाऽनुविद्धत्वाद् द्वेषजः krmaa''shyH। तथा सुखसाधनप्रार्थनया कञ्चिदनुगृह्णाति कञ्चित् पीडयति । तत्र पराऽनुग्रह-पीडाभ्यां धर्माऽधर्मोपचयो भवतीत्येषा तापदुःखता - (ना.भ.2/15) इति नागोजीभट्टः । / ___'सुखभोगकाले रागादिनिमित्तेन रजोगुणविकाररूपा सन्तापात्मिका प्रतिकूला वृत्तिर्जायते । सा च 'अहं पापी, धिङ् मां durAtmAnami'tyevaM चित्तं सन्तापयति, तदिदं तापदुःखम्' (यो.सुधा.2/15) इति तु योगसुधाकरे सदाशिवेन्द्रोक्तिः । तदुक्तं भावागणेशेनाऽपि - तापदुःखञ्च सुखकालेऽप्यनुतापादिभिः दुःखान्तरम् - (भा.ग.2/15 पृष्ठ-76) इति । 'सुखभोगकाले विषयनाशभीत्या दुःखं वर्तते । नाशके द्वेषाच्च तापोऽस्तीति तापदुःखता भोगस्येति (म.प्र.2/15) मणिप्रभाकृत् । तथा संस्काराच्चेति । अभिमतविषयसन्निधाने सुखसंविद् अनभिमतविषयसन्निधाने च दुःखसंविद् उपजायते । सुखाऽनुभवो हि स्वक्षेत्रे = स्वचित्ते तत्संस्कारमाधत्ते, स च सुखस्मरणं, तच्च रागं, स च तत्साधनेषु मनोवचःकायचेष्टां, सा च सुखाऽनुभवं, स च तृष्णाऽभिवृद्धिं, सा च अदृष्टं, ततो विपाकाऽनुभवः, ततो वासनेत्येवमनादितेति । एवं दुःखाऽनुभवेऽपि योज्यम् । ततश्च योगिनः सम्यग्दर्शनशरणागतिः । तदुक्तं योगसूत्रभाष्ये - का पुनः संस्कारदुःखता ? सुखाऽनुभवात् सुखसंस्काराऽऽशयो दुःखाऽनुभवादपि दुःखसंस्काराऽऽशय इति । एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माऽऽशयप्रच्यव इति । एवमिदमनादि दुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलाऽऽत्मकत्वादुद्वेजयति । कस्मात् ? अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शन दुःखयति नाऽन्येषु गात्राऽवयवेषु । एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरं तु स्वकर्मोपहतं दुःखं उपात्तं उपात्तं त्यजन्तं, त्यक्तं त्यक्तं उपाददानं अनादिवासनादिचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिव अविद्यया हातव्य एवाऽहङ्कार-ममकाराऽनुपातिनं जातं जातं बाह्याऽऽध्यात्मिकोभयनिमित्ताः त्रिपर्वाणः तापा अनुप्लवन्ते । तदेवमनादिना दुःखस्रोतसा व्यूह्यमानमात्मानं भूतग्रामञ्च द्रष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यते - (यो.सू.भा.2/15) इति । भावागणेशस्तु - संस्कारदुःखं तु सुख-दुःखसंस्कारतत्साधनेषु प्रवृत्ति-निवृत्त्याधुत्थं दुःखं 6 (भा.ग.2/15 वृ.) इत्याह । 'यदि भोगनाशे संस्कारो न स्यात्, तदा न दुःखसन्ततिः । भवत्येव तु संस्कार इति संस्कारदुःखता' (म.प्र.2/15) इति मणिप्रभाकृत् । 'सुखनाशे तत्संस्कारः सुखं स्मारयित्वा स्मारयित्वा हृदयं दहति, तदिदं संस्कारदुःखम्' (यो.सुधा.2/15) इति योगसुधाकरे सदाशिवेन्द्रः । प्रकृते - परिणामाच्च तापाच्च संस्काराच्च स्मुद्भ्वैः। दुःखैः सुदुःसहै: क्लेशमाप्नुवन्ति निरन्तरम् । / 6 दुःखानुभव उत्पन्न करशे. ते अनुभवो पाछा सुख-दुःखगोचर संस्कार आशयने उत्पन्न थशे. आ परंपरा चाल्या ज करशे. आ पद्धतिथी जीवन जीववामां ते-ते संस्कारोनो उच्छेद नहि थाय. ते-ते संस्कारना आधारे प्रवृत्ति चालु रहेतां संसार पण चालु ज रहेशे. भवभ्रमणनो आमां कोई अंत न आवे. आम भोगसुखप्रवृत्ति वगेरेथी संस्कारनो उच्छेद न थवाथी कर्मविपाक दुःखरूप ज छे - एवुं सिद्ध थाय che.
Page #251
--------------------------------------------------------------------------
________________ 1744 * शान्त-घोर-मूढप्रत्ययारम्भविचारः . द्वात्रिंशिका-25/22 गुणवृत्तिविरोधाच्च गुणानां = सत्त्वरजस्तमसां वृत्तीनां = सुख-दुःख-मोहरूपाणां परस्पराऽभिभाव्याऽभिभावकत्वेन विरुद्धानां जायमानानां सर्वत्रैव दुःखाऽनुवेधाच्चेत्यर्थः । हन्त दुःखमयो = दुःखै-कस्वभावः स्मृतः । तदुक्तं "परिणाम-ताप-संस्कार-दुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः" इति (योगसूत्र 2-15) / / 22 / / (शं.गी.3/98) इति शम्भुगीतावचनमप्यनुसन्धेयम् । तथा गुणवृत्तिविरोधाच्चेति । गुणाः = चित्तात्मना परिणतानि सत्त्वरजस्तमांसि, तेषां वृत्तयः सुख-दुःख-मोहाः, तासां विरोधः = परस्परमभिभाव्याऽभिभावकत्वं, तस्मादित्यर्थः । चलं हि गुणवृत्तं तत्र चित्ते या गुणवृत्तिराविर्भवति धर्मोद्भवात् सा पुनः अधर्मोद्भवाद् धर्माऽभिभवे सति तिरोभवति । दुःखत्वं स्वाभाविकं स्वस्याः स्फुटयति स्वभावतो दुःखरूपैव सुखवृत्तिः दुःखात्मकरजोमिश्रसत्त्वपरिणामत्वात् किन्तु स्वकाले सत्त्वप्राधान्यात् तस्या दुःखत्वमस्फुटं रजसा सत्त्वतिरोभावे सति स्फुटेयमिति सुख-दुःखयोर्भेदव्यपदेशः । एतेन सुखस्य मोहत्वं व्याख्यातम् । अतो गुणपरिणामात्मकं सर्वमेव जगद् दुःख-मोहात्मकं हेयमिति सिद्धमिति (म.प्र.2/15) मणिप्रभाकृत् । / योगसूत्रभाष्ये व्यासोऽपि - गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः । प्रख्या-प्रवृत्ति-स्थितिरूपा बुद्धिगुणाः परस्पराऽनुग्रहतन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवाऽऽरभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपाऽतिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते सामान्यानि त्वतिशयैः सह प्र्व्र्त्न्ते। एवमेते गुणा इतरेतराऽऽश्रयेणोपार्जितसुख-दुःख-मोहप्रत्ययाः सर्वे सर्वरूपाः भवन्तीति । गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद् दुःखमेव सर्वं विवेकिनः + (यो.सू.भा.2/15) इत्याचष्टे । ___ ग्रन्थकारः प्रकृते योगसूत्रसंवादमाह- 'परिणामेति । अत्र राजमार्तण्डवृत्तिरेवम् - विवेकिनः ह गुणवृत्तिविरोधथी मैविपाक केवळ दुःखात्मक ह ___ गुन्न्.| (4) तमाम भावा दु:पात्म होवानो योथो हेतु छ गुरवृत्तिविरोध. पतं48 र्शनमा सत्त्वगुण, रजोगुण अने तमोगुण आम गुणना त्रण प्रकार मानवामां आवेल छे. सत्त्वगुणनी वृत्ति सुखरूप छे. रजोगुणनी वृत्ति दुःखरूप छे. तमोगुणनी वृत्ति मोहस्वरूप छे. आ त्रणेय वृत्तिओ परस्पर विरोधी छे. माटे ज्यारे ज्यारे सत्त्वादिगुणोनी वृत्तिओ उत्पन्न थाय छे त्यारे एकबीजानो पराभव करे छे. बळवान वृत्ति नबळी वृत्तिनो पराभव करे छे. नबळी वृत्ति बळवान वृत्तिथी पराभव पामे छे. अंतःकरण त्रिगुणात्मक होवाथी मात्र सत्त्ववृत्ति क्यारेय कोईने पण उत्पन्न थती नथी. सत्त्वगुणनी वृत्ति पोतानुं कार्य करे त्यारे पण रजोगुणवृत्तिस्वरूप दुःख अने तमोगुणवृत्तिस्वरूप मोह तो सुखनी साथे संकळायेल ज छे. दुःख अने मोहथी अनुविद्ध सुखनो ज सहु कोई संसारमां अनुभव करे छे. सत्त्वगुण बळवान होय त्यारे दुःख अने मोह अव्यक्त होय ते वात अलग छे पण अनुभूयमान सुख तो दुःख-मोहथी मिश्रित ज छे. माटे सत्त्वादि गुणोनी वृत्तिओमां परस्पर विरोध होवाना कारणे तमाम कर्मविपाक केवळ दुःखात्मक ज छे - एवुं शास्त्रमां संभळाय छे. तेथी ज योगसूत्र ग्रंथमां पतंजलि महर्षिए जणावेल छे के - "परिणामे दुःख, तापथी दुःख अने संस्कारनुं दुःख तथा गुणवृत्तिओमां 52252 विरोध- ॥ yaa2॥ 7 ॥ 2 विवेही sapane madhu 4 hu:535. che.' (25/22)
Page #252
--------------------------------------------------------------------------
________________ * अविद्यारचितः संसारप्रपञ्चः * 1745 इत्थं दृग्दृश्ययोगात्माऽऽविद्यको भवविप्लवः । नाशान्नश्यत्यविद्याया इति पातञ्जला जगुः । / 23 / / इत्थमिति । इत्थं दुःखरूपो दृगदृश्ययोः = पुरुष-बुद्धितत्त्वयोर्योगो = विवेकाऽख्यातिपूर्वकः संयोग आत्मा = कारणं यस्य स (=दृग्दृश्ययोगात्मा) तथा आविद्यको = अविद्यारचितः भवविप्लवः = संसारप्रपञ्चो अविद्याया' नाशानश्यति । अविद्यानाशात्स्वकार्यदृग्दृश्यसंयोगनाशे तत्कार्यभवप्रपञ्चनाशोपपत्तेः इति पातञ्जला जगुः = भणितवन्तः । / 23 / / परिज्ञातक्लेशादिविवेकस्य परिदृश्यमानं सकलमेव भोगसाधनं सविषं स्वादु अन्नमिव दुःखमेव प्रतिकूलवेदनीयमेवेत्यर्थः । यस्मादत्यन्ताऽभिजातो योगी दुःखलेशेनाऽप्युद्विजते यथाऽक्षिपात्रमणुतन्तुस्पर्शमात्रेणैव महतीं पीडामनुभवति नेतरदङ्ग, तथा विवेकी स्वल्पदुःखाऽनुबन्धेनाऽपि उद्विजते कथमित्याह- परिणामताप-संस्कारदुःखैः । विषयाणामुपभुज्यमानानां यथायथं- गर्धाऽभिवृद्धेस्तदप्राप्तिकृतस्य दुःखस्याऽपरिहार्यतया दुःखान्तरसाधनत्वाच्चाऽस्त्येव दुःखरूपतेति परिणामदुःखत्वम् । उपभुज्यमानेषु सुखसाधनेषु तत्प्रतिपन्थिनं प्रति द्वेषस्य सर्वदैवाऽवस्थितत्वात्सुखाऽनुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता । संस्कारदुःखत्वं च स्वाभिमताऽनभिमतविषयसंनिधाने सुखसंविद्द:खसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते, संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण संसाराऽनुच्छेदात्सर्वस्यैव दुःखत्वम् । गुणवृत्तिविरोधाच्चेति । गुणानां सत्त्वरजस्तमसां या वृत्तयः सुख-दुःख-मोहरूपाः परस्परमभिभाव्याऽभिभावकत्वेन विरुद्धा जायन्ते तासां सर्वत्रैव दुःखानुबन्धाद् दुःखत्वम् । एतदुक्तं भवतिअइकान्तिकीमात्यन्तिकीं च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयं यावत्सर्वे विषया दुःखरूपतया प्रतिभान्ति तावत् सर्वकर्मविपाको दुःखरूप एवेत्युक्तं भवति 6 (रा.मा.2/15) वर्तते । / 25/22 / / पातञ्जलमतेन क्लेशहानोपायमेव विशदयति- 'इत्थमिति । पुरुष-बुद्धितत्त्वयोः विवेकाऽख्यातिपूर्वकः = अत्यन्ताऽभेदभ्रमजन्यः संयोगः = भोग्य-भोक्तृत्वेन सन्निधानं कारणं यस्य भवविप्लवस्य स तथा = दृग्दश्ययोगात्मा । सोऽयं अविद्यारचितः = पूर्वोक्ताऽविद्याजनितः संसारप्रपञ्चः अविद्यायाः संसारकारणीभूताया नाशात् = निवृत्त्या नश्यति = निवर्तते । तदुक्तं योगसूत्रे - द्रष्ट-दृश्ययोः संयोगो हेयहेतुः (यो.सू.2/17) इति । अत्र राजमार्तण्ड गाथार्थ - आ रीते दृगु = पुरुष अने दश्य = बुद्धि- आ बन्नेना योग स्वरूप भवप्रपंच अविद्यानिर्मित छे. अविद्याना नाशथी ते नाश पामे छे. आम पातंजल विद्वानो कहे छे. (25/23) कार्थ :- आ रीते समग्र भवप्रपंच दुःखात्मक ज छे. अविद्यास्वरूप क्लेशना कारणे संसारप्रपंच निर्मायेल छे. कारण के भवप्रपंचनुं कारण तो पुरुष अने बुद्धितत्त्वनो विवेकाख्यातिपूर्वकनो संयोग छे. विवेकाख्याति एटले पुरुषतत्त्व अने बुद्धितत्त्व वच्चे रहेला अत्यंत भेदनुं अज्ञान अर्थात अविद्या. माटे विवेकख्याति उत्पन्न थाय तो विवेकाख्यातिस्वरूप अविद्या नाश पामे छे. तथा अविद्याना नाशथी अविद्यानिर्मित भवप्रपंच नाश पामे छे. कारण के अविद्याना नाशथी तेनुं कार्य पुरुष-बुद्धितत्त्वसंयोग नाश पामे छे. ते नाश पामतां तेना कार्यभूत भवप्रपंचनो उच्छेद थवो ते युक्तिसंगत ज छे. आम पात48 विद्वानो छे. (25/23) 1. हस्तादर्श 'अविद्यानाशा...' इति पाठः । स च शुद्धोऽपि मूलानुसारेणाऽनुचितत्वादत्र न गृहीतः ।
Page #253
--------------------------------------------------------------------------
________________ 1746 * पातञ्जलमते मोक्षपुरुषार्थोच्छेदापत्तिः * द्वात्रिंशिका-25/24 एतद्' दूषयतिनैतत्साध्वपुमर्थत्वात् पुंसः कैवल्यसंस्थितेः । क्लेशाऽभावेन संयोगाऽजन्मोच्छेदो हि गीयते ॥ 24 ॥ नैतदिति । न एतत् = पातञ्जलमतं साधु = न्याय्यं, पुंसः कैवल्यसंस्थितेः सदातनत्वेन अपुमर्थत्वात् = पुरुषप्रयत्नाऽसाध्यत्वात् । हि = यतः क्लेशाऽभावेन संयोगस्याऽऽविद्यकस्य स्वयमेव निवृत्तस्य अजन्म = अनुत्पादः (=संयोगाजन्म) उच्छेदः5 गीयते । तदेव च पुरुषस्य कैवल्यं वृत्तिरेवम् - द्रष्टा = चिद्रूपः पुरुषः, दृश्यं = बुद्धिसत्त्वं तयोरविवेकख्यातिपूर्वको योऽसौ संयोगो भोग्यभोक्तृत्वेन सन्निधानं स हेयस्य दुःखस्य गुणपरिणामरूपस्य संसारस्य हेतुः = कारणं, तन्निवृत्त्या तन्निवृत्तिः भवतीत्यर्थः - (रा.मा.2/17) इति । / 25/23 / / एतत् क्लेशहानोपायगोचरं पातञ्जलमतं वैराग्याध्यात्माद्यानयनोपयोगि अपि एकान्तवादाविनाभाविदोषग्रस्तमिति ग्रन्थकृद् दूषयति = एकान्तवादमूलकदोषवृन्दकवलिततयोपदर्शयति- 'नेऽति । पुंसः = पुरुषस्य कूटस्थनित्यत्वेन कैवल्यसंस्थितेः= सत्त्वादिगुणैरमिश्रीभावव्यवस्थितेः यद्वा कैवल्यदशायाः सदातनत्वेन पुरुषप्रयत्नाऽसाध्यत्वात् । न हि स्वतः सिद्धस्य प्रयत्नसाध्यता सम्भवति, साध्याऽर्थितयैवोपादानग्रहणात्, सर्वथासिद्धत्वज्ञानस्य च साध्यत्वज्ञानेच्छा-प्रयत्नप्रतिबन्धकत्वात् । न च पुंसः कैवल्याऽवस्थानं सदातनमिति कथमज्ञायि भवद्भिरिति शङ्कनीयम्, यतः = यस्मात् कारणात् आकालं पुरुषे क्लेशाऽभावेन = अविद्यादिविरहेण आविद्यकस्य = अविद्यारचितस्य संयोगस्य = दृग्दृश्यसंयोगस्य संसारपदार्थस्य आविद्यकत्वेनैव स्वयमेव = प्रयत्नमन्तरेण स्वत एव निवृत्तिर्भवति । न हि परिणामिकारणविरहे तदुपादेयाऽवस्थितिः सम्भवति । इत्थञ्च दृग्दृश्यसंयोगस्य स्वयमेव पुरुषात् निवृत्तस्य अनुत्पादः = अनुदयो हि पातञ्जलैः विशेषार्थ -पुरुष अने बुद्धि वच्चे रहेलो अत्यंत भेद भूलाय ते विवेकनी अख्याति = भेदनुं अज्ञान डेवायछे. विवे = मेह. ज्याति = शान. अध्याति = शान.विवेनी अध्यातिय्वान्। 12 बुद्धितत्प अने पुरुषतत्त्वनो जे संयोग थाय छे ते ज संसारप्रपंच छे. विवेकाख्याति अविद्यास्वरूप होवाथी समग्र संसार अविद्यानिर्मित = आविद्यक कहेवाय छे. 12 थी 23 श्लोक सुधी ग्रंथकारश्रीए पातंजलदर्शननो सिद्धान्त स्पष्टपणे बताव्यो के अविद्यादि क्लेशना उच्छेदनो उपाय विवेकख्याति छे. (25/03). छे पातंजल सिद्धान्तनुं निराकरण छे हवे उपरोक्त पातंजल सिद्धान्तमां रहेला एकांतवादमूलक दोषोने ग्रंथकारश्री देखाडी रह्या छे. गाथार्थ :- आ पातंजल मत बराबर नथी. कारण के पुरुषनी कैवल्यदशा अपुरुषार्थ बने छे. आनुं कारण ए छे के क्लेशना अभावथी संयोगनो अजन्म ज उच्छेद कहेवाय छे. (25/24) टीकार्य :- उपरोक्त पातंजलमत न्यायसंगत नथी. कारण के पुरुषनी = आत्मानी कैवल्यदशा सनातन होवाथी पुरुषना = साधकना प्रयत्नथी ते साधवा लायक रहेती नथी. आनुं कारण ए छे के क्लेश न होवाना लीधे अविद्यानिर्मित संयोग स्वयमेव निवृत्त ज छे. तेवा संयोगनो जन्म न थवो ए ज उच्छेद छे - एवुं पातंजल विद्वानो वडे कहेवाय छे. तथा ते ज पुरुषनुं कैवल्य कहेवाय 1. हस्तादर्श 'एतद्' इति पदं नास्ति । हस्तादर्शान्तरे 'तद्' इति पाठः । 2. हस्तादर्श 'नैताभा' इत्यशुद्धः पाठः । 3. 3. हस्तादर्श 'संयमा' इत्यशुद्धः पाठः । 4. हस्तादर्शे 'नैतदिति' इति नास्ति । 5. हस्तादर्श 'उच्छेदा' इत्यशुद्धः पाठः ।
Page #254
--------------------------------------------------------------------------
________________ * संवादनच वल्यमता * 1747 'व्यपदिश्यत इति न पुनर्मूर्तद्रव्यवत्संयोगपरित्यागोऽस्य युज्यते, कूटस्थत्वहानिप्रसङ्गात् इति हि परसिद्धान्ता तदु- "तमावात्सथी ईट्ष्मावो दानीत" (योजासूत्र 2-25) रजी. उच्छेदो = हानं गीयते । तदेव च संयोगहानं नित्यं केवलस्याऽपि पुरुषस्य कैवल्यं = असङ्गत्वं इति व्यपदिश्यते = पात्न्य्ज्लैर्व्य्व्ह्रिय्ते। न च पुरुषस्याऽमूर्तत्वेऽपि संयोगपरित्यागसम्भवान्नाऽपुरुषार्थताऽऽपत्तिः, संयोगपरित्यागस्य प्रयत्नसाध्यत्वात् इति वाच्यम्, कूटस्थत्वहानिप्रसङ्गात् = सर्वथानित्यत्वोच्छेदाऽऽपत्तेः अस्य पुरुषस्य मूर्तद्रव्यवत् संयोगपरित्यागः द्रव्यस्थानीयसत्त्वादिगुणसंयोगत्यागः पुनर्न युज्यते इति हि परसिद्धान्तः = पात्न्य्ज्ल्राद्धान्त्ः। तदुक्तं योगसूत्रे पतञ्जलिना 'तदभावात् संथाईइष्ःवो हनं तवशे: वैशवम' (चो.फू.र/ra1) ता. __ अत्र राजमार्तण्डवृत्तिरेवम् - तस्या अविद्यायाः स्वरूपविरुद्धेन सम्यग्ज्ञानेन उन्मूलिताया योऽयमभावः तस्मिन् सति तत्कार्यस्य संयोगस्य अप्यभावः तद्धानमित्युच्यते । अयमर्थः नैतस्य मूर्तद्रव्यवत् परित्यागो युज्यते किन्तु जातायां विवेकख्यातौ अविवेकनिमित्तः संयोगः स्वयमेव निवर्तते इति तस्य हानम् । यदेव च संयोगस्य हानं तदेव नित्यं केवलस्याऽपि पुरुषस्य कैवल्यं व्यपदिश्यते - (रा.मा. र/ra0) रूति सार/ra4. छे. तेथी मूर्तद्रव्यनी जेम अमूर्त पुरुषमां संयोगना परित्याग स्वरूप संयोगोच्छेद युक्तिसंगत मानी न शकाय. बाकी तो कूटस्थनित्यता पुरुषमांथी चाली जवानी समस्या ऊभी थाय. आ तो पातंजल विद्वानोनो ज सिद्धान्त छे. तेथी तो योगसूत्रमां जणावेल छे के - "अविद्यानो अभाव होय त्यारे संयोगनो पण अभाव हान = संयोगोच्छेद कहेवाय." 9 (25/24) 7 पातंजलमतमां मोक्षपुरुषार्थनो उच्छेद छे. विशेषार्थ - ग्रंथकारश्रीनुं तात्पर्य ए छे के आत्मानी मुक्ति माटे दरेक आस्तिक दर्शनकारो अने तेना अनुयायीओ महेनत करी रह्या छे. आत्मानी मुक्ति कहो, पुरुषनो छूटकारो कहो, दोषनो क्षय कहो, परमानंदमय अवस्था कहो के पुरुषनुं मात्र निजस्वरूपमां अवस्थान कहो - अर्थथी बधुं एक ज छे. पातंजलदर्शनमां पुरुषनुं निजस्वरूपमां अवस्थान ए ज कैवल्यदशा अने मुक्ति छे. परंतु पातंजलदर्शनना सिद्धान्त मुजब पुरुष = आत्मा तो पहेलेथी ज पोताना स्वरूपमां ज रहेलो छे. परद्रव्यमां, परभावमां, परस्वरूपमां, परक्षेत्रमां के विभावमां पुरुष रहेतो तो नथी ज. परंतु पारद्रव्यादिनो कदापि पुरुषने संयोग पण थतो नथी. पुरुष तो आकाशनी जेम सर्वदा निर्लेप ज छे. तेथी अविद्यादि क्लेशथी पण पुरुष लेपातो नथी. क्लेश पुरुषमां न होय तो पुरुष बंधाय शा माटे ? क्लेश पुरुषमां न होवा छतां पुरुष बंधाय तो टेबल-खुरशी वगेरे पण बंधावा जोईए. अर्थात् प्रकृतिनो-बुद्धिनो अविद्यानिर्मित संयोग पुरुषनी जेम टेबल-खुरशी वगेरेने पण थवो जोईए. परंतु आवुं तो पातंजलो पण मानता नथी. आनो अर्थ ए थयो के अविद्यानिर्मित बुद्धितत्त्वसंयोग आपमेळे ज पुरुषमांथी रवाना थयेल छे. तेथी पुरुषमां बुद्धिसंयोगनो अनुत्पाद अनादि काळथी हाजर ज छे. मतलब के पुरुष कायम मुक्त ज छे. पुरुष क्यारेय संसारी थयेल ज नथी. तेथी पुरुषनी मुक्ति माटे, संसारना उच्छेद माटे कशो ज प्रयत्न करवानी जरूर नहि रहे. मोक्ष तो प्रयत्न विना ज हाजर छे. आवुं थाय तो मोक्षपुरुषार्थनो 2. दत्ता ' वित' ति कुटिता पाद्: I हस्ताकर्षान्तरे ज विपरिते त्रशुद्धः : |
Page #255
--------------------------------------------------------------------------
________________ 1748 * हेय-हेयहेतु-हान-हानोपायवर्णनम् * द्वात्रिंशिका-25/25 एतदेवाऽऽहतात्त्विको नाऽऽत्मनो योगो ह्येकान्ताऽपरिणामिनः । कल्पनामात्रमेवं च क्लेशास्तद्धानमप्यहो ॥ 25 / / तात्त्विक इति । तात्त्विकः = 'पारमार्थिको नाऽऽत्मनो हि योगः = सम्बन्ध एकान्ताऽपरिणामिनः सतो युज्यते । एवं च आहो ! इत्याश्चर्ये क्लेशास्तद्धानमपि कल्पनामात्रम् । उपचरितस्य भवप्रपञ्चस्य प्रकृतिगतत्वं विनाऽपि अविद्यामात्रनिर्मितत्वेन बौद्धनयेन वेदान्तिनयेनाऽपि च वक्तुं एतदेव = पातञ्जलमताऽयुक्तत्वमेव मोक्षाऽपुरुषार्थत्वमेव च समर्थयन् ग्रन्थकृद् आह- 'तात्त्विक' इति । एकान्ताऽपरिणामिनः = सर्वथैव ध्वंसाऽप्रतियोगिनः सत आत्मनः प्रकृत्या सह पारमार्थिकः सम्बन्धः न हि = नैव युज्यते । ततश्च पुरुष-प्रकृतिसंयोगः कल्पनामात्रं, एवञ्च क्लेशाः अविद्यादयः हेयहेतवः तद्धानमपि = क्लेशहानमपि, अपिना हानोपायश्च कल्पनामात्रम्, नासिकाऽग्रेण कर्णमूलकर्षणन्यायेनाऽसम्भव्येवेति भावः । ततश्च - यथा चिकित्साशास्त्रं चतुर्दूहम्- (1) रोगो, (2) रोगहेतुः, (3) आरोग्यं, (4) भैषज्यमिति । एवमिदमपि शास्त्रं चतुर्दूहमेव । तद्यथा- (1) संसारः, (2) संसारहेतुः, (3) मोक्षः, (4) मोक्षोपाय इति । तत्र दुःखबहुलः संसारो = हेयः । प्रधान-पुरुषयोः संयोगो = हेयहेतुः । संयोगस्याऽऽत्यन्तिकी निवृत्तिः = हानम् । हानोपायः = सम्यग्दर्शनम् + (यो.सू.भा.2/15) इति योगसूत्रभाष्ये व्यासवचनं प्लवत एव, एवमपि पुरुषस्य नित्यनिर्दुःखत्वात् दुःखहानेरपुरुषार्थत्वापत्तिर्दुर्निवारैव । न च दुःखप्रपञ्चस्य वस्तुगत्या प्रकृतिनिष्ठत्वेऽप्यतिसान्निध्यात् पुरुषे औपचारिकत्वान्न मोक्षपुरुषार्थोच्छेदप्रसङ्ग इति वाच्यम्, पुरुषे उपचरितस्य भवप्रपञ्चस्य = जात्यायुर्भागविप्लवस्य प्रकृतिगतत्वं = प्रधाननिष्ठत्वाऽभ्युपगमं विनाऽपि लाघवाद् अविद्यामात्रनिर्मितत्वेन = अनादिविपर्ययमात्रजन्यत्वेन बौद्धनयेन वेदान्तिनयेनापि च वक्तुं शक्यत्वात् । ज्ञानाऽद्वैतवादिना योगाचाराऽभिधानेन बौद्धेन जगतः सांवृतिकसत्यत्वं ब्रह्माऽद्वैतवादिना च वेदान्तिना व्यावहारिकसत्यत्वं अविद्यामूलकं परमार्थतो मिथ्यैकस्वरूपं स्वीक्रियते तथैव पातञ्जलैरपि पुरुषसंसारस्य काल्पनिकसत्यत्वं वक्तुं शक्यत एव, लाघवात् । न चाऽन्यत्र स्थितस्यैवाऽन्यत्राऽऽरोपसम्भवात् प्रकृतिगतत्वं संसारस्य गुणपरिणामरूपस्य ज उच्छेद थई जाय. आ सौथी मोटो दोष पातंजल मतमां आवे छे. आर्यावर्तनी संस्कृतिमां मोक्षपुरुषार्थ तो उन्द्रस्थाने छे. ते 4 पातंशनभै चिनी 5.शे. (25/24) आ ज बाबतनुं समर्थन करता ग्रंथकारश्री कहे छे के - गाथार्थ :- एकांते अपरिणामी एवा आत्माने तात्त्विक बुद्धिसंयोग थतो नथी. आश्चर्यनी वात छे के आ रीते क्लेश अने तेनो उच्छेद पण कल्पनामात्र बनी जशे. (25/25) - शहानि उपनामात्र - न . टीकार्य - आत्मा सर्वथा अपरिणामी होय तो बुद्धितत्त्वनो पारमार्थिक संयोग संबंध पण आत्मामां संगत थई न शके. आश्चर्यनी वात che ke A rIte to klezo ane klezaucchada पण कल्पनामात्र बनी जशे. कारण के औपचारिक संसारप्रपंचने तो प्रकृतिगत न मानो तो पण पातंजलमते ते अविद्यानिर्मित होवाना कारणे तेवो भवप्रपंच तो बौद्धमतथी अने वेदान्तीमतथी पण कहेवो शक्य छे. 1. हस्तादर्श 'पारिष्यार्थिको' इति पाठः । हस्तादर्शान्तरे 'पारिध्यार्थ' इत्यशुद्धः पाठः ।
Page #256
--------------------------------------------------------------------------
________________ * स्वशक्ति-स्वामिशक्तिविमर्शः * . 1749 शक्यत्वात्, मुख्याऽर्थस्य च भवन्मतनीत्याऽद्याप्यसिद्धत्वादित्यर्थः । / 25 / / वास्तविकमभ्युपेयमेवेति वाच्यम्, मुख्यार्थस्य च = पारमार्थिकसत्यरूपस्य संसारस्य हि भवन्मतनीत्या = पातञ्जल-दर्शनसिद्धान्तप्रणालिकया अद्याऽपि प्रमाणतः असिद्धत्वात् = अनिर्णीतसत्ताकत्वात् । पुरुषगतत्वेन लोकप्रसिद्धस्य संसारस्य पातञ्जलैरनभ्युपगमात्, प्रकृतिगतस्य च तस्याऽद्यावध्यसिद्धत्वात्काल्पनिकत्वमेव स्यादिति मोक्षपुरुषार्थोच्छेदापत्तिरव्याहतप्रसरैवेत्याकूतम् । ___ एतेन भोग्यत्वरूपस्वत्वसम्बन्धेनैव दुःखहानस्य पुरुषार्थत्वादिति (ना.भ.2/25) नागोजीभट्टवचनं निराकृतम्, भोगस्याऽपि साक्षात्काररूपस्य नित्यस्यैव पातञ्जलैरभ्युपगमात् । न च दुःखभोगस्य दुःखवृत्त्यविभागाऽऽपन्नत्वेनाऽवधृतचित्स्वरूपत्वाद् घटाकाशादिवदनित्यता सम्भवतीति वाच्यम्, घटसत्त्वाऽसत्त्वाभ्यामाकाशस्याऽपि कथञ्चिदुत्पाद-व्ययवत् पुरुषस्याऽपि तदाऽऽपत्तेः कौत्त्स्थ्य्हानिर्प्रिहार्या। घटनाशेऽपि आकाशस्य घटाऽवच्छिन्नत्वस्वभावाऽपरित्यागे घटाऽऽकाशव्यवहारप्रसङ्गादिति व्यक्तं स्याद्वादकल्पलतायाम् (शा. वा.2/31 स्या.क.) / एतेन - प्रतिसर्गाऽवस्थायां सहाऽन्तःकरणेन प्रधानसाम्यमुपगतोऽपि सर्गादौ पुनः कालवशादेव तादृगेव भवति । वर्षाऽत्यये मृद्भावमुपगतो मण्डूको यथा वृष्टौ पुनर्मण्डूकभावमापद्यते तद्वत् । अयं हि संयोगः चित्तस्यैव दुःखहेतुः तस्मिंस्तु दुःखिते तदाकाराऽनुरोधी दुःखित इव - (ना.भ. 2/17) इति नागोजीभट्टवचनं प्रत्यस्तम्, मृद्भावमुपगतस्य मण्डूकस्य वर्षायां पुनर्मण्डूकभावोदयस्येव सर्गादौ पुरुषस्य दुःखितत्वस्य वास्तविकत्वाऽऽपत्तेः । एतेन - बुद्धिसत्त्वं हि विविधशब्दाद्याकारेणेन्द्रियादिद्वारा परिणतं चिच्छायाऽऽपत्त्या पुरुषाऽभेदेन दृश्यमानं सन्निधिमात्रेणाऽयस्कान्तमणिवदुपकारकं स्वनिष्ठभोगाऽपवर्गों पुरुषं दर्शयत् स्वं भवति पुरुषस्य स्वामिन्ः। सोऽयमभेदभ्रान्तिरूपाऽविद्याकृतः पुरुषार्थाऽधीनस्थितिकः संयोगो हेयस्य दुःखस्य हेतु: 6 (म.प्र. 2/17) इति मणिप्रभाकृदुक्तिः प्रत्याख्याता, भ्रान्तिकृतत्वेन पुरुषप्रकृतिसंयोगस्य काल्पनिकतया मोक्षपुरुषार्थोच्छेदाऽऽपत्तेः । न हि भ्रान्तितः कश्चिदर्थः सिध्यति वस्तुगत्या । ततश्च सुष्ठुक्तं योगवाशिष्ठे - यन्नास्ति तत्तु नाऽस्त्येव + (यो.वा.निर्वाणप्रकरण उत्तरार्ध-16/19) इति । यत्तु राजमार्तण्डे भोजेन - स्वशक्तिः दृश्यस्य स्वभावः, स्वामिशक्तिः द्रष्टुः स्वरूपम् । तयोर्द्वयोरपि संवेद्य-संवेदकत्वेन व्यवस्थितयोः या स्वरूपोपलब्धिः तस्याः कारणं यः स संयोगः । स च सहजभोग्यभोक्तृभावस्वरूपान्नाऽन्यः । न हि तयोर्नित्ययोर्व्यापकयोश्च स्वरूपादतिरिक्तः कश्चित् संयोगः । यदेव भोग्यस्य भोग्यत्वं भोक्तुश्च भोक्तृत्वमनादिसिद्धं स एव संयोगः - (रा.मा.2/23) इत्युक्तं तदसत्, पुरुष-प्रकृत्योर्नित्यत्वेन तत्स्वरूपयोरपि नित्यत्वसिद्ध्या तादृशसंयोगहानस्याऽसम्भवात् । ततश्च मोक्षपुरुषार्थोच्छेदाऽऽपत्तिरपरिहार्येव, अन्यथा पुरुष-प्रकृतिस्वरूपनिवृत्तिप्रसङ्गादिति दिक् । / 25/25 / / तथा मुख्य = वास्तविक भवप्रपंच पदार्थ तो पातंजलमतना सिद्धान्तथी हजु सुधी असिद्ध ज छ. (25/25) विशेषार्थ :- पातंजलमते आत्मा सर्वथा अपरिणामी छे. आत्माना कोई पण परिणाममां आंशिक
Page #257
--------------------------------------------------------------------------
________________ 1750 * साताऽसातबन्धविचारवैफल्यम् * द्वात्रिंशिका-25/26 काल्पनिकत्वेनैवैतन्मतं, अन्यदपीत्थं दूषयन्नाहनृपस्येवाऽभिधानाद्यः सातबन्धः प्रकीर्तितः । अहिशङ्काविषज्ञानाच्चेतरोऽसौ निरर्थकः । / 26 / / नृपस्येति । नृपस्येव = तथाविधनरपतेरिव अभिधानाद् = 'राजाऽयमिति भणनरूपाद् यः सातबन्धः = सुखसम्बन्धरूपः प्रकीर्तितः नित्येऽप्यात्मनि परैः । अहिनाऽदष्टस्याऽपि तथाविधप्रघट्टकवशाद् अहिशङ्काविषज्ञानाच्चेतरः = असातबन्धः । असौ निरर्थकः, कल्पनामात्रस्याऽर्थाऽसाधकत्वादेव । / : = पतिष्मत्ते साच्चश्व कम्युपस्थत रूत्ति शेष: | सातिवश्वः = छात्पनि:स्म्ब्न्ध्ः । कल्पनामात्रस्य = बाधिताऽर्थगोचरकल्पनाया अर्थाऽसाधकत्वादेव = वास्तविकाऽर्थाऽननुमापकत्वादेव । पण फेरफार क्यारेय थई शकतो नथी. तेथी आत्मामां अविद्या के बुद्धितत्त्वनो संयोग पण उत्पन्न थई ज न शके. तेथी आत्मामां बुद्धिसंयोग पण काल्पनिक सिद्ध थशे. तथा तेनुं कारण अविद्यादि क्लेश पण आत्मामां काल्पनिक ज बनशे. तथा अविद्यानो उच्छेद पण काल्पनिक बनशे. आम पुरुषमां संसार, संसारनुं कारण अने संसारनाशनुं कारण, संसारनाश-A बधुं ज पातंजल मतमां काल्पनिक बनशे. जो के पातंजलमतमां संसार, संसारकारण वगेरे प्रकृतिगत तरीके वास्तविक ज छे. प्रकृतिगत संसार वगेरेनो पुरुषमां उपचार थाय छे. परंतु ग्रंथकारश्री कहे छे के प्रकृतिनो संसार अने मोक्ष थवो शक्य नथी, कारण के प्रकृति तो जड छे. तथा प्रकृतिना मोक्ष माटे पुरुष प्रयत्न करे ए शक्य नथी. माटे प्रकृतिगत संसारस्वरूप मुख्य पदार्थ ज असिद्ध छे, प्रमाणथी सिद्ध नथी. माटे पुरुषमां तेनो उपचार करवो व्याजबी नथी. जे चीज क्यांय पण सिद्ध न होय तेनो अन्यत्र उपचार थई न शके. वळी, संसारने प्रकृतिगत मानवामां न आवे तो पण बौद्धदर्शन अने वेदान्तदर्शन मुजब अविद्यानिर्मित मानी शकाय ज छे. माटे पातंजलमतमां संसार, संसारोच्छेद, संसारोच्छेदहेतु, संसारकारण -A बधुं ज काल्पनिक बनी जशे. (25/15). काल्पनिक होवाथी पातंजलमतने तथा अन्यमतने पण आ रीते दूषित करतां ग्रंथकारश्री कहे छे के - ज कल्पना अर्थसाधक नथी - जेन ज गाथार्थ :- राजानी जेम कहेवाथी जे सातबंध (सातावेदनीय बंध) तथा सापनी शंकाथी विषज्ञानथी असातानो बंध कहेवायेल छे ते निरर्थक छे. (2प/ra6) टीकार्थ :- तथाविध राजानी जेम "A राजा छे" आवुं कहेवाथी सातबंध (= साता वेदनीय संबंध) = सुखसंबंध एकांत नित्य एवा पण आत्माने विशे पातंजल विद्वानो अने सांख्य विद्वानो वडे कहेवायेल छे ते निरर्थक छे. तथा साप वडे पंखायेल न होवा छतां तेवा प्रकारना कोईक प्रसंगना लीधे करडनारी चीजमां सापनी शंका होवाथी "साप करडी गयो' आवी झेरसंबंधी भ्रान्त बुद्धिथी असातानो बंध = दुःखसंबंध परदर्शनीओ वडे कहेवायेल छे ते निरर्थक छे. कारण के कल्पनामात्र तो अर्थसाधक न ज बनी शके. 2. दस्ताव "..नान् चय:' त्यशुद्ध: 8: |
Page #258
--------------------------------------------------------------------------
________________ 1751 * 35rayaLaprayoganavimaf. * अथ प्रकृतौ कर्तृत्व-भोक्तृत्वाऽभिमानोपवर्णनमात्रमेतत्, तन्निरासार्थमेव च सकलशास्त्रार्थोपयोग इति को दोषः ? तत्त्वार्थसिद्ध्यर्थमुपचाराऽऽश्रयणस्याऽपि अदुष्टत्वादिति चेत् ? __अथ यथा स्वच्छं जलं तथा स्वभावत एव निर्मलरूपा बुद्धिः यथा च तत्र जले स्वप्रतिबिम्बोदयसम्पादनसामर्थ्यवान् स्वभावत एव चन्द्रमाः तथाऽऽत्मापि बुद्धौ स्वप्रतिबिम्बोदयसम्पादनसामर्थ्यवान् । यश्च तत्र बुद्धौ पुरुषस्य प्रतिबिम्बोदयः स एवाऽस्य भोगः कथ्यते, नाऽन्यत् किञ्चित् । तादृशपुरुषसान्निध्याच्च प्रकृतौ बुद्धिरूपतापन्नायां 'चेतनाऽहं की भोक्त्री चेति कर्तृत्व-भोक्तृत्वाऽभिमानमुपजायते इति प्रकृतौ कर्तृत्व-भोक्तृत्वाऽभिमानोपवर्णनमात्रं एतत् प्रक्रियाप्रदर्शनपूर्वं पूर्वोक्तकथनम् । तन्निरासार्थमेव च = तादृशकर्तृत्व-भोक्तृत्वाऽभिमानाऽपाकरणार्थमेव हि सकलशास्त्रार्थोपयोगः = मोक्षपुरुषार्थप्रेरकाखिलागमोपयोग इति स्वीकारे को दोषः ? 'अशुद्धे वर्त्मनि स्थित्वा ततः शुद्धं समीहते' इति न्यायात् तत्त्वार्थसिद्ध्यर्थं = कर्तृत्व-भोक्तृत्वाऽभिमानवर्जनार्थं उपचाराऽऽश्रयणस्याऽपि = कर्तृत्वाद्युपचाराऽङ्गीकारस्याऽपि अदुष्टत्वात् = निर्दोस्स्त्वात्। अनादिरेव हि प्रकृति-पुरुषयोर्भोक्तृ-भोग्यभावलक्षणः सम्बन्धः । तस्मिन् सति व्यक्तमचेतनायाः अपि प्रकृतेः कर्तृत्वाऽभिमानाद् दुःखाऽनुभवे सति 'कथमियं दुःखनिवृत्तिरात्यन्तिकी मम स्यादिति भवत्येवाऽध्यवसायः । अतो दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशाऽपेक्षाऽप्यस्य युक्तिमतीति प्राक् (द्वा.द्वा.11/20 भाग-3 पृ.788) दर्शितमेव इति चेत् ? पूर्वपक्ष - कथ. | पुरुषना सान्निध्यथी बुद्धिरूपताने पामेली बुद्धिमां "चेतन एवी हुं कर्ता भोक्ता छे आ प्रमाणे कर्तृत्व अने भोफ्तत्वना अभिमाननुं केवळ वर्णन करनार उपरोक्त कथन छे. तथा ते कर्तुत्व-भोक्नत्वनुं अभिमान टाळवा माटे ज तमाम शास्त्रार्थ उपयोगी छे. तेथी तथाविध उदाहरण देखाडवामां वांधो शुं छे ? अर्थात तेवुं कहेवामां कोई दोष नथी. कारण के तात्त्विक पदार्थनी सिद्धि माटे उपचारनो पण आश्रय करवामां कोई दोष नथी. (कहेवानुं तात्पर्य ए छे के राजा न होवा छतां कोईने राजा कहेवामां आवे तो ते खुश थाय छे तथा सापे डंख न मार्यो होवा छतां सर्पझंखना भ्रमथी माणस दुःखी थाय छे. आ सुख-दुःख काल्पनिक ज छे. ते ज रीते बुद्धिमां/अंतःकरणमां कर्तुत्वभोक्नत्वनी बुद्धि थाय छे ते काल्पनिक ज छे. पण शास्त्रो एम कहे छे के राजा न होवा छतां पोताने राजा कहेवामां आवे छे ते एक खुशामत मात्र छे. तेनाथी मारे कांई खुश थवानी जरूर नथी. तथा डंख मारनार साप नहतो पण खिसकोली हती. खिसकोली डंख मारे तेनाथी कांई झेर न चढे. माटे मारे ते रीते दुःखी थवानी जरूर नथी. हुं हमणां कांई मरी जवानो नथी." आ प्रमाणेनी साची समज आवी जाय तो काल्पनिक सुख-दुःखनी प्रतीति दूर थाय छे. तेम शास्त्रना अभ्यासथी साची समजण आवी जाय के "चेतन एवा पुरुषना सान्निध्यथी, पुरुषप्रतिबिंबसंक्रान्तिथी कर्तृत्व अने भोक्नत्वनुं मिथ्या अभिमान बुद्धिमां-अंतःकरणमां थाय छे. बाकी मारे अने तेने कोई संबंध नथी." तो मिथ्या कर्तुत्व-भोक्नत्वबुद्धि रवाना थाय che. A ja to che तमाम शास्त्रोनुं प्रयोजन. आ बाबतने सिद्ध करवा माटे उपरोक्त काल्पनिक-औपचारिक उदाहरणनो टेको लेवामां आवेल छे. उदाहरण भले औपचारिक होय. पण तेनाथी सिद्ध थनारी चीज जो पारमार्थिक होय तो उपचारनो आधार लेवामां वांधो शुं? आ प्रमाणे पातंजल विद्वानोनुं तात्पर्य che.)
Page #259
--------------------------------------------------------------------------
________________ 1752 द्वात्रिंशिका - 25/26 न, तत्त्वार्थस्यैवाऽऽत्मनश्चिद्रूपत्वे मुक्त्यवस्थायां विषयपरिच्छेदकत्वस्याऽप्यापत्तेः, ज्ञानस्य ज्ञानत्ववत्सविषयकत्वस्याऽपि स्वभावत्वात्, अन्तःकरणाऽभावेऽर्थपरिच्छेदाऽभावस्य च निरावरणज्ञाने तस्याऽहेतुत्वेन वक्तुमशक्यत्वात् । न तत्त्वार्थस्यैव पारमार्थिकस्यैव आत्मनः चिद्रूपत्वे, कर्तृत्वादिशून्यस्याऽऽत्मनः परमार्थत एव चिद्रूपत्व इति यावत्, मुक्त्यवस्थायां अपि विषयपरिच्छेदकत्वस्य = सकलविषयपरिच्छेत्तृत्वस्य आपत्तेः, अन्यथा चिद्रूपत्वाऽसिद्धेः, पुंसो विषयग्रहणसमर्थत्वेनैव चिद्रूपत्वं व्यवतिष्ठत इति पातञ्जलैरभ्युपगतत्वात् (दृश्यतां द्वा.द्वा. 11/29 भाग - 3 पृ. 820 ) / न च सविषयकत्वस्योपाधिकत्वान्न मुक्तौ ज्ञानस्य विषय-परिच्छेदकत्वमिति वाच्यम्, ज्ञानस्य = ज्ञानत्वाऽवच्छिन्नस्य ज्ञानत्ववत् सविषयकत्वस्याऽपि स्व्भाव्त्वात्। अग्निरूपात्मके प्रकाशे यथा स्वतः प्रकाशकत्वं तथैव चैतन्येऽपि स्वीकर्तव्यमेव, अन्यथाऽनवस्थादिप्रसङ्गादित्यादिकं प्राक् ( द्वा. द्वा. 11/26 भाग - 3 पृ. 811 ) प्रज्ञापितमेव । एतेन अन्तःकरणाऽभावान्न मुक्तौ विषयपरिच्छेदकता ज्ञानस्येति निरस्तम्, अन्तःकरणस्य सावरज्ञाने क्षायोपशमिकज्ञानापराभिधाने हेतुत्वेऽपि निरावरणज्ञाने केवलज्ञानाऽपराभिधाने तस्य = अन्तःकरणस्य अहेतुत्वेन = अकारणत्वेन मुक्तौ अन्तःकरणाऽभावे अपि अर्थपरिच्छेदाऽभावस्य = सनविस्स्याऽप्रिच्छेद्क्त्व्स्य् वक्तुमशक्यत्वात्, निमित्तस्याऽखिलस्य जगतः तदानीं सत्त्वात्, तथापि तद* मुक्तिआलीन ज्ञान सविषयक ज होय जैन = = = उत्तरपक्ष :- ना, उपरोक्त वात व्याजबी नथी. कारण के उपचार द्वारा तमे जे तत्त्वार्थनी : परमार्थनी सिद्धि करवा मागो छो ते परमार्थभूत तत्त्व तो आत्मा ज छे. पारमार्थिक आत्मा चिस्वरूप चैतन्यस्वरूप ज्ञानरूप ज छे. आवुं तमे पण मानो छो. तथा मुक्तिअवस्थामां पण तमारा द्वारा आत्मा चैतन्यस्वरूप ज मानवामां आवे छे. तेथी 'मोक्षदशामां आत्मा विषयनो परिच्छेद - यथार्थ निश्चय करे छे.' एवुं मानवुं पडशे. परंतु तमे आवुं मानता नथी. मोक्षावस्थामां पण ज्ञाननो विषय मानवो जरूरी छे.' कारण के ज्ञानत्व जेम ज्ञानस्वभाव छे तेम सविषयकत्व = विषयावगाहित्व पण ज्ञानस्वभाव ज छे. माटे मोक्षसमये पण आत्मस्वरूप चैतन्य विज्ञान सविषयक मानवुं पडशे. पूर्वपक्ष :- ज्ञान विषयक होय छे - एवुं सांसारिक दशामां जणाय छे. परंतु तेनाथी सर्व अवस्थामां ज्ञान सविषयक ज होय - तेवो नियम बनावी लेवानी उतावळ करवा जेवी नथी. कारण के सांसारिक ज्ञान अंतःकरणसापेक्ष होय छे. अंतःकरणनी अपेक्षा जे ज्ञान राखे ते ज ज्ञान सविषयक होय छे - आवो नियम अमने मान्य छे. मोक्षदशामां अंतःकरण न होवाथी मुक्तिकालीन ज्ञान निर्विषयक होय छे. अर्थात् मोक्षमां ज्ञान होवा छतां पण तेनो कोई विषय होतो नथी. . आत्मचैतन्य सविषयक ज होय - जैन * = * सविषयत्व ज्ञानस्वमावस्य: * = उत्तरपक्ष :- आ वात बराबर नथी. कारण के मोक्षकालीन ज्ञान तो निरावरण ज्ञान छे. निरावरण ज्ञानने तो विषयनिश्चय करवा माटे अंतःकरणनी आवश्यकता कारण ज नथी. कारण के निरावरण ज्ञान अंतःकरण विना पण जाते ज विषयनुं अवगाहन करवा माटे समर्थ छे. तेथी 'अंतःकरण न होवाना लीधे अर्थनो निश्चय पण मोक्षकालीन ज्ञानथी थतो नथी.' - एवुं पातंजलो द्वारा कही शकातुं नथी. जोवानी
Page #260
--------------------------------------------------------------------------
________________ * अप्राकृतज्ञानस्याऽविषयकत्वाऽसम्भवः * 1753 दिदृक्षाऽभावेऽपि दर्शनाऽनिवृत्तेः, प्राकृताऽप्राकृतज्ञानयोः सविषयकत्वाऽविषयकत्वस्वभावभेदकल्पनस्य चाऽन्याय्यत्वात् । ग्रहणे निरावरणत्वस्य केवलज्ञानेऽनुपपत्तेः । तदुक्तं योगबिन्दौ साक्षेप-परिहारं - निमित्ताऽभावतो नो चेत् ? निमित्तमखिलं जगत् । नान्तःकरणमिति चेत् ? क्षीणदोषस्य तेन किम्?॥ निरावरणमेतद् यद् विश्वमाश्रित्य विक्रियाम् । न याति यदि तत्त्वेन न निरावरणं भवेत् । / - (यो.बि.453/454) इति । एतेन मुक्ताऽवस्थायां निवृत्तकौतुकत्वेन बाह्यानर्थान् द्रष्टुमिच्छैव न भवतीति न तदाऽर्थदर्शनमिति निरस्तम्, दिदृक्षाऽभावेऽपि = बाह्याऽर्थदर्शनगोचरेच्छाविरहेऽपि मुक्तौ दर्शनाऽनिवृत्तेः = चैतन्याऽपराभिधानदर्शनाऽभावविरहात्, अन्यथा पुरुषस्य चिद्रूपतोच्छेदाऽऽपत्तेः । तदुक्तं योगबिन्दौ - दिदृक्षा विनिवृत्ताऽपि नेच्छामात्रनिवर्तनात् । पुरुषस्याऽपि युक्तेयं स च चिद्रूप एव वः । / - (यो.बि.455) इति । एतेन - सङ्कल्पसङ्क्षयवशाद् गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति । स्वच्छं विभाति शरदि यत् खमागतायां चिन्मात्रमेकमजमनाद्यनन्तमन्तः । / - (महो.5/53) इति महोपनिषद्वचनमपि व्याख्यातम्, मोहादिलक्षणमलविगमाऽपेक्षयैव कैवल्याख्ये ज्ञाने एकत्वाऽभिप्रायेऽपि विषयराहित्यलक्षणैकत्वाऽसम्भवात् । तथा च स्मर्यते - न चिदप्रतिबिम्बाऽस्ति दृश्याभावादृते किल । क्वचिन्नाऽप्रतिबिम्बेन किलाऽऽदर्शोऽवतिष्ठते । / - ( ) इति । 'न कदाचिदनीदृशं जगत्' ( ) इति वचनात् जगतः स्थैर्य सिद्धे ध्रुवं ज्ञानस्य मुक्तावपि सर्वार्थपरिच्छेदकत्वमित्याकूतम् । / ननु - ज्ञानं नैवाऽऽत्मनो धर्मो न गुणो वा कथञ्चन - (सौ.पु.11/25) इति सौरपुराणवचनान्मुक्तौ ज्ञानमेव नाऽस्तीति मुक्तौ तस्य सविषयकत्वोपवर्णनं कुड्यं विना चित्रकर्मतुल्यमिति चेत् ? नैवम्, विकल्पात्मकमानसज्ञानाऽपेक्षया मुक्तौ तन्निषेधेऽपि प्रकृत्यजन्यस्य ज्ञानस्य प्रत्याख्यातुमशक्यत्वात्, तदुक्तं गरुडपुराणे - ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः - (ग.पु.1/229/6) इति । मुक्तौ ज्ञानाऽनभ्युपगमे पुरुषस्य जडत्वाऽऽपातात् । इदमेवाऽभिप्रेत्य श्रीहरिभद्रसूरिभिः योगबिन्दौ - चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृताऽपेक्षया भवेत् । / - (यो.बि.456) इति पूर्वमुक्तमेव (पृ.823) / न च तथापि प्राकृतज्ञानस्यैवाऽस्तु सविषयकत्वम्, अप्राकृतस्य त्वविषयकत्वमेव न्याय्यमिति वाच्यम्, प्राकृताऽप्राकृतज्ञानयोः = प्रकृतिजन्य-तदजन्ययोः ज्ञानयोः यथाक्रमं सविषयकत्वाऽविषयकत्वस्वभावभेदकल्पनस्य गौरवादिदोषेण अन्याय्यत्वात्, अन्यथा चिद्रूपस्याऽऽत्मनः संसार-मुक्त्यवस्थयोर्भेदेन ईच्छा न होवा छतां पण दर्शनसामग्री हाजर होय तो दर्शन रवाना थतुं नथी. माटे अंतःकरण न होवा छतां निरावरण ज्ञानरूप विषयपरिच्छेदसामग्री हाजर होवाथी सविषयक ज्ञान रवाना थतुं नथी. प्राकृत = प्रकृतिजन्य ज्ञान विषयक होय अने अप्राकृत = प्रकृतिएजन्य = निरावरण ज्ञान निर्विषयक होय" - आ प्रमाणे ज्ञानमां सविषयकत्व अने निर्विषयकत्व एम बे स्वभावनी कल्पना करवामां कोई युक्ति न होवाथी ज्ञानस्वभावमां वैविध्य कल्पना असंगत ज छे. आत्मचेतन्यमां (पातंजलमान्य) अविषयकता स्वभावनी जेम (जैनमान्य) सविषयत्वस्वभावनी कल्पना करवामां कोई बाधक नथी के जेना लीधे
Page #261
--------------------------------------------------------------------------
________________ 1754 * आत्मदर्शनतो मुक्तिविचारः * द्वात्रिंशिका-25/26 आत्मचैतन्येऽविषयकत्व स्वाभाव्य वत्सविषयकत्वस्वाभाव्यकल्पने बाधकाऽभावात् । किञ्च विवेकाऽख्यातिरूपसंयोगाऽभावोऽपि विवेकख्यातिरूप एवेति विषयग्राहकचैतन्यस्य स्वतन्त्रनीत्यैवोपपत्तेः मुक्तावपि निर्विषयचिन्मात्रतत्त्वार्थाऽसिद्धिः । तदुक्तं हरिभद्राचार्यैः- "आत्मदर्शनतश्च स्यान्मुक्तिर्यत्तन्त्रनीतितः । तदस्य ज्ञानसद्भावस्तन्त्रयुक्त्यैव साधितः । / " (योगबिन्दु 457) इति । कौटस्थ्यहानिप्रसङ्गात् । एतेन आत्मचैतन्यस्याऽविषयकत्वस्वाभाव्यमेवेति निरस्तम् विनिगमकाऽभावेन आत्मचैतन्ये = आत्मस्वरूपचैतन्ये अविषयकत्वस्वाभाव्यवत् = निर्विषयकत्वस्वभाववत् सविषयकत्वस्वभावस्य वक्तुं शक्यत्वात्, तत्र सविषयकत्वस्वाभाव्यकल्पने बाधकाऽभावात् । न च सविषयकत्वे कौटस्थ्यहान्यापत्तेरेव बाधकत्वमिति वाच्यम्, तथाव्याप्तेरन्यत्राऽसिद्धेः । एतेन पुरुषचैतन्यस्याऽविषयकत्वस्वाभाव्याऽनङ्गीकारे कूटस्थनित्यत्वोच्छेदप्रसङ्ग इति प्रत्युक्तम्, एवं सति घटादेरपि पुरुषवत् कूटस्थनित्यत्वाऽऽपत्तेरिति । ततश्च सुष्ठुक्तं न्यायविनिश्चये अकलकाचार्येण - ज्ञस्याऽऽवरणविच्छेदे ज्ञेयं किमवशिष्यते ? / अप्राप्यकारिणस्तस्मात् हि सर्वार्थावलोकनम् । / 8 (न्या.वि.भा.2/श्लो.79) इति । किञ्च मुक्तिदशायां हेयात्मकदुःखहेतोः पुरुषप्रकृतिविवेकख्यातिविरहरूपस्य संयोगस्य योऽभावः स विवेकाऽख्यातिरूपसंयोगाऽभावोऽपि विवेकख्यातिरूपः = पुरुष-सत्त्वाऽन्यतासाक्षात्कारात्मक एव स्वीकर्तुमर्हति, 'अभावविरहात्मत्वं वस्तुनः प्रतियोगिता' (न्या कु.3/2) इति न्यायकुसुमाञ्जलिवचनात् । इति हेतोः मुक्तौ विषयग्राहकचैतन्यस्य = पुरुषचैतन्ये विवेकाऽपराऽभिधानभेदनिरूपितप्रतियोगिताऽऽक्रान्तप्रकृत्यादिलक्षणविषयग्राहकत्वस्य स्वतन्त्रनीत्या = पातञ्जलसिद्धान्तरीत्या एव उपपत्तेः = सङ्गतेः, भेदज्ञानं प्रति प्रतियोगिज्ञानस्य हेतुत्वेन तदभाने प्रकृतिप्रतियोगिक-पुरुषाऽनुयोगिकभेदसाक्षात्कारात्मिकाया विवेक-ख्यातेरनुपपत्तेः । ततश्च मुक्तावपि पातञ्जलप्रक्रिययाऽपि निर्विषयचिन्मात्रतत्त्वार्थाऽसिद्धिः = पारमा-र्थिकस्य विषयमात्रविनिर्मुक्तस्य चिन्मात्रस्य पुरुषस्य प्रमाणतोऽसिद्धिरेव । तदुक्तं हरिभद्राचार्यः योगबिन्दौ 'आत्मेति । तद्वृत्तिस्त्वेवम् - आत्मदर्शनतश्च = आत्मनैवाऽऽत्माऽवलोकनादेव स्याद् आत्मचैतन्यमां सविषयकत्व स्वभावनो त्याग करवो पडे. माटे आत्मचेतन्यने सविषयक मानवुं व्याजबी छे. माटे मोक्षमां आत्मचेतनाने सविषयक मानवी पडशे. पण आ वात पातंजल विद्वानोने मान्य नथी. माटे जे उपचारथी मोक्षनी सिद्धि करवा माटे पातंजल विद्वानो प्रयत्न करे छे ते ज उपचारना लीधे मोक्षकालीन पुरुषचेतनाने सविषयक मानवानी समस्या पातंजल विद्वान समक्ष ऊभी थशे.) छे विवेख्याति सविषयक ज होय - जैन ह किञ्च. / वणी, विवेमध्याति. मे 4 पुरुष सने बुद्धिनी संयोगछ. विवेमध्यातिनो अभाव पातंजलमतानुसार संसारोच्छेदहेतु छे. ते विवेकख्यातिस्वरूप ज छे. विवेकाख्यातिनो अभाव = विवेकख्यातिअभावनो अभाव = विवेकख्याति. जेम घटाभावाभाव = घट छे. तेम विवेकख्यातिअभावाभाव = विवेकख्याति = पुरुषप्रकृतिभेदनिश्चय. तेथी मोक्षकालीन आत्मचेतन्यमां विषयग्राहत्व पातंजलसिद्धान्तनी पद्धतिथी ज सिद्ध थई जवाथी मोक्षमां पण निर्विषयक चित्मात्र स्वरूप परमार्थनी सिद्धि नहि थई शके. तेथी तो श्रीहरिभद्रसूरिजी महाराजे योगबिंदु ग्रंथमां जणावेल छे के - "आत्मदर्शनथी 1. मुद्रितप्रतौ ....कत्वस्वभा...' इत्यशुद्धः पाठः । 2. हस्तादर्श ....भाव्यकल्पने' इति त्रुटितः पाठः ।
Page #262
--------------------------------------------------------------------------
________________ * विवेकख्यातेरन्तःकरणधर्मता * 1755 ननु विवेकख्यातिरपि अन्तःकरणधर्म एव तस्मिंश्च प्रकृतौ प्रविलीने न तद्धर्मस्थित्यवकाशः, न चैवं संयोगोन्मज्जनप्रसङ्गः परेषां घटविलयदशायां घटप्रागभावाऽनुन्मज्जनवदुपपत्तेः । = मुक्तिः यद् = यस्मात् तन्त्रनीतितः = शास्त्रयुक्तेः सकाशात् तत् = तस्मात् अस्य = आत्मनः ज्ञानसद्भावः विषयग्राहकचैतन्यरूपः तन्त्रयुक्त्यैव शास्त्रोपपत्त्यैव साधितो मुक्ताऽवस्थायाम् - (यो. बिं.वृ. 457 वृत्ति) इति । निर्विकल्पचैतन्यसद्भावस्त्वस्माकमपवर्गेऽभिमत एव । ननु विवेकख्यातिः सत्त्वपुरुषाऽन्यतासाक्षात्कारोऽपि अन्तःकरणधर्म एव, न त्वात्मधर्मः, मुक्त्यवस्थायां तस्मिंश्च अन्तःकरणे प्रकृती स्वकारणीभूतायां प्रविलीने प्रकर्षेण विलोमपरिणामतः अन्तःकरणधर्मात्मकविवेकख्यातिस्थितिस = नैव तद्धर्मस्थित्यवकाशः = घट ध्वंसकाले घटप्रागभावाऽनुन्मज्जनवद् अपुनर्भावेन लीने सति न म्भ्व्ः। तत्सत्त्वे कैवल्यलाभस्यैवाऽसम्भवात् । तदुक्तं योगसूत्रभाष्ये कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत्कैवल्यम् । स्वरूपप्रतिष्ठा पूर्वबुद्धिसत्त्वाऽनभिसम्बन्धात् पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवाऽवस्थानं कैवल्यम् - (यो.सू.भा. 4 / 34 ) इति । न च एवं मुक्तौ विवेकख्यातिस्वरूपसंयोगाऽभावस्य सत्त्वपुरुषाऽन्यतासाक्षात्कारस्य विलये संयोगोन्मज्जनप्रसङ्गः = पुनर्विवेकाऽख्यातिलक्षणसंयोगस्योदयाऽऽपत्तिरनिवार्यैव स्यात्, अभावप्रतियोगिकाऽभावस्य प्रथमाऽभावप्रतियोगिरूपत्वादिति शङ्कनीयम्, परेषां नैयायिक - वैशेषिकाणां घटविलयदशायां घटप्रतियोगिकप्रागभावाऽनुदयवद् उपपत्तेः । अयमाशयो नैयाज मुक्ति थई शके एवुं शास्रसिद्धान्तथी सिद्ध थाय छे. ते कारणे आत्मामां विषयग्राहकचैतन्यस्वरूप ज्ञाननो सद्भाव मोक्षदशामां शास्त्रयुक्तिथी ज सिद्ध करायेल छे.' - (अहीं कहेवानो आशय ए छे के विवेक एटले पुरुष अने प्रकृति-बुद्धि वगेरे तत्त्वनो भेद. ख्याति एटले बुद्धि-ज्ञान. विवेकख्याति एटले पुरुषप्रकृतिभेद विषयक ज्ञान. एटले के पुरुषमां प्रकृतिना भेदनुं ज्ञान. भेदनो प्रतियोगी छे प्रकृति वगेरे. भेदज्ञान प्रत्ये प्रतियोगीज्ञान कारण छे. तेथी विवेकख्याति शब्द ज आत्मामां शायमान भेदना प्रतियोगी तरीके प्रकृति-बुद्धि वगेरे तत्त्वना ज्ञानने जणावे छे. आथी 'विवेकख्याति' शब्द ज सिद्ध करे छे के ते सविषयक छे; निर्विषयक नहि. मोक्षमां साक्षात्कारस्वरूप विवेकख्याति होय छे. एटले मुक्तिकालीन ज्ञान सविषयक सिद्ध थाय छे. आम मुक्तिकालीन आत्मचैतन्य सविषयक सिद्ध थाय छे.) , = = = = = = पूर्वपक्ष :- विवेकख्याति पण अंतःकरणनो ज धर्म छे. अंतःकरण ज्यारे प्रकृतिमां विलीन थाय त्यारे अंतःकरणना गुणधर्मस्वरूप विवेकख्यातिने हाजर रहेवानो कोई अवकाश रहेतो नथी. परंतु अहीं एवी शंका थई शके छे के - 'मोक्षमां विवेकख्याति रवाना थाय तो विवेकख्यातिअभावरूप विवेकाख्याति स्वरूप संयोग बुद्धिसंयोगरूप संसार उत्पन्न थवानी आपत्ति आवशे.' - परंतु आ शंका व्याजबी नथी. आनुं कारण ए छे के जेम नैयायिकमते घटप्रागभावना अभावथी घडो उत्पन्न थाय छे पण घडानो नाश थतां फरीथी घटप्रागभाव उत्पन्न नथी थतो तेम अमारा पातंजलमतमां विवेकख्यातिथी संयोगस्वरूपसंसार नाश पामे छे पण विवेकख्याति मोक्षमां रवाना थवा छतां पण फरीथी विवेकाख्यातिस्वरूप संयोग = बुद्धिसंयोग = संसार उत्पन्न थवानी समस्याने अवकाश नथी. आ रीते परमार्थथी तो प्रकृतिमां ज संयोगहानि = विवेकाख्यातिअभाव थाय छे. आत्मामां तो उपचार =
Page #263
--------------------------------------------------------------------------
________________ 1756 * सम्बन्धमात्रविरहे उपचाराऽसम्भवः . द्वात्रिंशिका-25/26 इत्थं च प्रकृतेरेव तत्त्वतः संयोगहानं, आत्मनस्तूपचारादिति नाऽस्माकमयमुपालम्भः शोभत इति चेत् ? न, उपचारस्याऽपि सम्बन्धाऽविनाभावस्याऽऽश्रयणे चिन्मात्रधर्मकत्वत्यागात्, यिकादीनां मैते घटप्रागभावोच्छेदजनकस्य घटस्य ध्वंसे सति यथा घटप्रागभावो न पुनरुपजायते तथा पातञ्जलानामस्माकं मते विवेकाख्यातिस्वरूपसंयोगतिरोभावजनकस्य विवेकसाक्षात्कारस्य प्रविलये सति सत्त्वपुरुषाऽन्यतासाक्षात्काराऽभावात्मकसंयोगो न पुनरुदयते, युक्तेरुभयत्र तुल्यत्वात् । इत्थञ्च दर्शितरीत्या संयोगहानं = हेयहेतोः संयोगस्य हानं तत्त्वतः = परमार्थतः प्रकृतेरेव धर्मः, आत्मनस्तु विवेकख्यातिविरहलक्षणसंयोगप्रतियोगिक उच्छेदः उपचाराद् एवोच्यते इति हेतोः अस्माकं पातञ्जलानां अयं = मुक्तौ वस्तुगत्या पुरुषचैतन्यस्याऽर्थग्राहकत्वलक्षण उपालम्भः श्रीहरिभद्रसूर्युद्भावितो न = नैव शोभते = शोभामापद्यते, मुक्तौ विवेकख्यातेरेवाऽनभ्युपगमात्, मूलं नास्ति कुतः शाखा ? इति चेत् ? ग्रन्थकृदत्र प्रतिविधत्ते- नेति । प्रकृति-पुरुषयोः तात्त्विकं सम्बन्धमृत एवोपचारः पातञ्जलैरभ्युपगम्यते यदुत ससम्बन्ध एव ? इति विकल्पयामलमत्रोपतिष्ठते । आद्ये तु प्रकृति-तद्विकारात्मकदेहादितः सर्वथा भेदे आत्मनो मुक्तकल्पत्वान्न सुखादिभोग उपचरितोऽपि युज्यते, गगनादावपि अतिप्रसङ्गात् । यदि च द्वितीयोऽभ्युपगम्यते तर्हि क्षीर-नीरन्यायेन प्रकृति-तद्विकारभूतदेहान्तःकरणाद्यभिनस्यैव पुरुषस्य देहोपनीताऽन्नादेः अन्तःकरणोपनीतविवेकख्यात्यादेः प्राकृतिकसंयोगहानादेश्चोपचरितो भोगः स्यादेव । परं पुरुषे उपचारस्याऽपि = संयोगोच्छेदाद्यारोपस्यापि कथञ्चित्तादात्म्यप्रभृतिसम्बन्धमूलकत्वमेवाऽभ्युपेयं स्यात् । इत्थं तस्य सम्बन्धाऽविनाभावस्य = क्षीरनीरन्यायेन अयोगोलकन्यायेन वा कथञ्चित्तादात्म्यप्रभृतिपारमार्थिकसम्बन्धव्याप्तस्य आश्रयणे पुरुषस्य स्वतादात्म्याऽऽपन्नप्रकृति-बुद्ध्यादिधर्मस क्रान्त्या चिन्मात्रधर्मकत्वत्यागात् = केवलचिद्रूपत्वस्वभावपरित्यागात्, 'द्रष्टा दृशिमात्रः शुद्धः' (यो.सू. 2/20) इति योगसूत्रवचनाय 'पुरुषोऽविकृतात्मैव' (वि.वा.) इति पूर्वोक्त(पृ.856,810)विन्ध्यवास्युक्तये, मात्रथी संयोगहानि थाय छे. माटे "मोक्षमां विवेकख्याति होवाथी आत्मचैतन्यमां प्रकृति-बुद्धि वगेरे विषयोनुं = प्रतियोगीनुं अवगाहन मानवुं ज पडशे." आवो श्रीहरिभद्रसूरिजी महाराजे अमने = पातंजल विद्वानोने आपेलो ठपको शोभतो नथी. कारण के मोक्षदशामां विवेकख्याति ज अमे मानता नथी. भूसं नास्ति, कुत: शापा? उत्तर पक्ष :- ना, आ वात पण व्याजबी नथी. कारण के प्रकृति वगेरेमां रहेला संयोगोच्छेद वगेरेनो आत्मामां उपचार पण तेनी साथे आत्माना तात्त्विक संबंध विना तो करी न ज शकाय. बाकी तो आत्मानी जेम आकाश वगेरेमां पण संयोगोच्छेद वगेरेनो उपचार करवो पडे. माटे आत्माने संयोगोरच्छेद वगेरेनी साथे अवश्य तात्त्विक संबंध मानवो जरूरी che. to ja teno तेमां उपचार थई शके. आम उपचार व्याप्य बनशे अने आत्मा तथा संयोगोच्छेदनो पारमार्थिक संबंध व्यापक बनशे. एटले के आत्मामां प्रकृतिगत संयोगहानिनो उपचार आत्मानो संयोगहानि साथे तात्त्विक संबंध सिद्ध करे छे. आवुं जो मानवामां आवे तो आत्मामां मात्र चैतन्यधर्मकत्व न रह्युं. अर्थात् पातंजल विद्वानो माने छे के पुरुष केवल चैतन्यस्वरूप छे. बीजा कोई पण गुणधर्म पुरुषमां रहेता नथी." आ वात भांगी पडशे. कारण के संयोगहानिसंबंध पण आत्मामां चैतन्यनी जेम पारमार्थिक छे - एम हमणां
Page #264
--------------------------------------------------------------------------
________________ * चित्तपृथक्करणार्थं योगिसमाधिव्यापारः * 1757 सर्वज्ञत्वस्वभावपरित्यागस्य स्ववासनामात्रविजृम्भितत्वादित्याचार्याणामाशयात् । / 26 / / 'कूटस्थनित्यता पुरुषस्य' (यो. सू.भा.4/33) इति योगसूत्रभाष्यकृत्सिद्धान्ताय च जलाञ्जलिः दत्तः स्यात् पातञ्जलैः । प्रकृत्यादिगतसंयोगहानादिप्रतियोगिकपारमार्थिकसम्बन्धस्याऽऽत्मन्यापातेन कूटस्थनित्यत्वपरित्यागाऽऽपत्तेरेव । ततश्च - स एष यहि प्रकृतेर्गुणेष्वभिविषज्जते । अहङ्क्रियाविमूढात्मा 'kartA'smI'tyabhimanyate / / तेन संसारपदवीमवशोऽभ्येत्य निर्वृतः । प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु । / - (क.दे.सं. 3 / 2-3) इति कपिल-देवहूतिसंवादवचने विप्लवेते एव । किञ्च मुक्तिदशायां निरावरणचैतन्ये सिद्धे सार्वैयमपि तदा तत्रैव स्यात् । परं पातञ्जलैः तन्नाऽङ्गीक्रियते । / इत्थञ्च पुरुष सर्वज्ञत्वस्वभावपरित्यागस्य सविषयकत्वस्वभावशालिचैतन्यपरित्यागप्रसक्तस्य केवलं स्ववासनामात्रविजृम्भितत्वात् 'मुक्तौ चितिशक्तिः निर्विषयैवेति संस्कारमात्रविलसितत्वात् सर्वज्ञत्वस्वभावत्यागे च मुक्तौ पुरुषस्य स्वरूपहानिप्रसक्तिः, प्रकाशादिस्वभावत्यागेऽग्नेः स्वरूपहानिवत् इति आचार्याणां श्रीहरिभद्रनामधेयानां योगबिन्दौ आशयात् = तात्पर्यात् पातञ्जलेषु तदुपालम्भः शोभत एव । तदुक्तं श्रीहरिभद्रसूरिभिरेव योगबिन्दौ - अग्नेरुष्णत्वकल्पं तज्ज्ञानमस्य व्यवस्थितम् । प्रतिबन्धकसामर्थ्यान्न स्वकार्ये प्रवर्तते । / ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धके । दाह्येऽग्निर्दाहको न स्यात् कथमप्रतिबन्धकः । / न देशविप्रकर्षोऽस्य युज्यते प्र्तिब्न्ध्क्ः। तथाऽनुभवसिद्धत्वादग्नेरिव सुनीतितः । / सर्वत्र सर्वसामान्यज्ञानाज्ज्ञेयत्वसिद्धितः । तस्याऽखिलविशेषेषु तदेतन्न्यायसङ्गतम् । / सामान्यवद् विशेषाणां स्वभावो ज्ञेयभावतः । ज्ञायते स च साक्षात्त्वाद् विना विज्ञायते कथम् । / अतोऽयं ज्ञस्वभावत्वात् सर्वज्ञः स्यान्नियोगतः । नाऽन्यथा ज्ञत्वमस्येति सूक्ष्मबुद्ध्या निरूप्यताम् । / (यो.बि.431-433,435-437) इति । / वस्तुतः सर्वज्ञस्य चित्तदर्शनार्थं समाधिव्यापाराऽपेक्षा नैव सम्भवति, अन्यथा सर्वज्ञत्वस्वभावपरित्यागादचेतनादविशेषाऽऽपत्तेः । अथ निस्तरङ्गमहोदधिकल्पो ह्यात्मा, तत्तरंगकल्पाश्च महदादिपवनयोगतो वृत्तय इति तन्निराकरणेनैवाऽऽत्मनः स्वरूपप्रतिष्ठेति चेत् ? न, आत्मनः प्राक् तदतत्स्वभावत्वयोरनुष्ठानवैयर्थ्यात्, विषयग्रहणपरिणामरूपाऽऽकारसम्पृक्तज्ञानस्य मुक्तावप्यनपायाच्च । तस्माद् न चित्तदर्शनार्थं योगिनां समाधौ व्यापारः, किन्तु चित्तपृथक्करणार्थमेव । तत्र च क्रियाया इव ज्ञानस्याऽपि हेतुत्वमव्याहतमेव । केवलाऽऽभोगपूर्वक एव हि योगनिरोधव्यापारः (शा.वा.स.9/4 स्या.क.) इति व्यक्तं स्याद्वादकल्पलतायाम् ॥ 25/26 / / ज सिद्ध थई गयुं छे. तथा पातंजल विद्वानो पुरुषने चैतन्यस्वरूप मानवा छतां तेमां सर्वज्ञत्वस्वभाव नथी मानता ते पण मात्र तेमनी मान्यतानो विलास छे. - आवुं जणाववानो श्रीहरिभद्रसूरिजी महाराजानो आशय योगबिंदु ग्रंथमां गर्भित रीते रहेल छे. कारण के ज्यां निरावरण चैतन्य होय त्यां ज सर्वज्ञत्व होई शके, अन्यत्र नहि. आ रीते पातंजलमतनी समीक्षा ग्रंथकारश्रीए पूर्ण karela che. (25/26).
Page #265
--------------------------------------------------------------------------
________________ 1758 * तत्त्वज्ञानान्निश्रेयसाधिगमविमर्शः * द्वात्रिंशिका - 25/27 पुरुषार्थाय दुःखेऽपि प्रवृत्तेर्ज्ञानदीपतः । हानं चरमदुःखस्य क्लेशस्येति तु तार्किकाः । / 27 / / पुरुषार्थायेति । ज्ञानदीपतः तत्त्वज्ञानप्रदीपादज्ञानध्वान्तनाशात् पुरुषार्थाय = पुरुषार्थनिमित्तं दुःखेऽपि प्रवृत्तेः, राजसेवादौ तथादर्शनात् । चरमदुःखस्य क्लेशस्य स्वयमुत्पादितस्य हानमिति तु तार्किकाः नैयायिकाः । अतीतस्य स्वत एवोपरतत्वात्, अनागतस्य हातुमशक्यत्वात्, वर्तमानस्याऽपि विरोधिगुणप्रादुर्भावेनैव' नाशात् । चरमदुःखमुत्पाद्य तन्नाशस्यैव पुरुषार्थ - त्वादिति भावः । / 27 / / = = = = = क्लेशहानोपायगोचरं पातञ्जलमत्तमुक्त्वा निरस्य चाऽधुना नैयायिक-vaizeSikamatamapAkartumupanyasyati'puruSArthAye ऽति । तत्त्वज्ञानप्रदीपात् प्रमाणादिषोडशतत्त्वगोचरज्ञानस्वरूपप्रदीपमवलम्ब्य अज्ञानध्वान्तनाशात् सिध्यति चरमदुःखध्वंसलक्षणो मोक्षः । तदुक्तं न्यायसूत्रे प्रमाण- प्रमेय-संशय-प्रयोजनदृष्टान्त-सिद्धान्ताऽवयव-तर्क- निर्णय-वाद- जल्पवितण्डा - हेत्वाभासच्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाऽधिगमः - (न्या.सू.1/1/1) इति पूर्वोक्तं (पृ. 792 ) इहानुसन्धेयम् । न चाऽनुत्पन्नस्य दुःखस्यो - च्छेत्तुमशक्यत्वात्तन्नाशार्थं तदुत्पादने तु सुखार्थिनः सतः शिर आस्फाल्य शूलोत्पादनतुल्यमेतदिति शङ्कनीयम्, पुरुषार्थनिमित्तं अर्थ-धर्म-काम-मोक्षाऽन्यतरपुरुषार्थकृते दुःखेऽपि = दुःखजननेऽपि विषयतया प्रवृत्तेः सम्भवात्, राजसेवादौ तथादर्शनात् अर्थपुरुषार्थनिमित्तं दुःखाऽनुविद्धत्वेऽपि प्रवृत्तेरुपलम्भात् । अतीतस्य दुःखस्य भुक्तत्वेन स्वत एव उपरतत्वात् विनष्टत्वान्न तन्नाशकृते पुरुषार्थोऽपेक्ष्यते, अन्यथा मृताऽरिमारणप्रसङ्गात् । नाऽपि भविष्यद्दुःखनाशार्थं पुरुषार्थो युज्यते, अनागतस्य दुःखस्य चाऽनुत्पन्नत्वेन हातुं उच्छेत्तुं अशक्यत्वात्, ध्वंसं प्रति प्रतियोगिनोऽपि कारणत्वात्, अन्यथाऽधुना भविष्यच्छङ्खचक्रवत्र्त्यादिघातप्रवृत्त्यापत्तेः । योग्यविभुविशेषगुणस्य स्वोत्तरवर्तिविशेषगुणान्तरनाश्यत्वनियमेन वर्तमानस्याऽपि दुःखस्य विरोधिगुणप्रादुर्भावेनैव अतीतदुःखवद् नाशात् न तन्नाशार्थं पुरुषार्थोऽपेक्ष्यते । अतः चरमदुःखं उत्पाद्य = जनयित्वा तन्नाशस्यैव चरमदुःखध्वंसस्यैव पुरुषार्थत्वात् मोक्षपुरुषार्थत्वसम्भवात् । न च चरमदुःखध्वंसे प्रतियोगिविधया चरमदुःखस्यैवाऽस्तु हेतुत्वं इति * चरमदुःखध्वंस मोक्ष नैयायिक त गाथार्थ H- तार्किको तो ऽज्ञानदीपकथी पुरुषार्थ निमित्ते दुःखमां पण प्रवृत्ति थवाथी चरमदुःखस्वरूप क्लेशनो उच्छेद थाय छे.' खेप्रमाणे हे छे. (25/27) टीकार्थ :- तत्त्वज्ञानस्वरूप दीवाथी अज्ञानस्वरूप अंधकारनो नाश थवाथी पुरुषार्थना निमित्ते दुःखने उत्पन्न करवामां पण प्रवृत्ति थाय छे. केम के राजानी सेवा वगेरेमां तेवुं देखाय छे. माटे चरमदुःखस्वरूप क्लेशने जाते उत्पन्न करीने तेनो उच्छेद करवो ते मोक्ष छे. - एम तार्किक नैयायिको कहे छे. कहेवानो मतलब ए छे के भूतकाळना दु:ख तो जाते ज रवाना थई गयेल छे. तथा भविष्यना दु:ख तो उत्पन्न ज थयेल न होवाथी तेनो नाश करवो शक्य नथी. तथा वर्तमानकालीन दुःखनो तो विरोधी गुण उत्पन्न थवाथी ज नाश थाय छे. माटे तेनो पण नाश करवामां मुद्दल पुरुषार्थ नथी. आथी सिद्ध थाय छे के चरम दुःखने उत्पन्न करीने तेनो नाश करवो ते ज मोक्षपुरुषार्थ छे.(25/27) 1. हस्तादर्शे '...भावो नैव...' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ ' पुरुषार्थक....' इति अधिकः पाठः । = - = = =
Page #266
--------------------------------------------------------------------------
________________ * सुखं विना duHkhArthazramAM'yogaH * एतदपि तं दूषयतिब्रून्त विना कश्चिददोस्पि' न मदोखतम् । सुखं विना न दुःखार्थं कृतकृत्यस्य हि श्रमः । / 28 / / ब्रूत इति । ( हन्त !) अदोऽपि वचनं मदोखतं विना 'कश्चिद्' इत्यनन्तरमपेर्गम्यमानत्वात् कश्चिदपि न ब्रूते । हि = यतः कृतकृत्यस्य सुखं विना = स्वसुखाऽतिशयितसुखं विना दुःखार्थं तत्त्वज्ञानस्याऽपवर्गेऽकारणत्वमेव स्यादिति वाच्यम्, यतः चरमदुःखध्वंसेऽन्वयव्यतिरेकाभ्यां तत्त्वज्ञानस्य प्रतियोगिवद् हेतुत्वम् । न चैवं ध्वंसार्थं दुःखमुपादेयं स्यात्, तदनुत्पाद्य ध्वंसानुत्पादादिति वाच्यम्, इष्टत्वात् प्रतियोगिनमुत्पाद्य तेन तदुत्पादनात् पुरुषार्थसाधनतया लोके दुःख-तत्साधनयोरपि प्रवृत्तिदर्शनाद्, अनागतकुम्भनाशार्थं मुद्गरादौ प्रवृत्तिदर्शनादनागतदुःखध्वंसार्थमपि प्रवृत्तिरिति (त.चि. अनु. 2/मु.वा. पृ. 18) तत्त्वचिन्तामळिओत् ॥2/27 / / एतद् असत् । यतः चरमदुःखध्वंसो न दुःखध्वंसत्वेनोद्देश्यः, अयत्नसिद्धदुःखान्तरध्वंसवदपुरुषार्थत्वात् । यत्तु तत्त्वचिन्तामणिकृतासमानाधिकरणदुःखप्रागभावा' सहवृत्तिदुःखध्वंसत्वेन तस्योद्देश्यत्वात्, दुःखाऽसम्भिन्नसुखवत् तस्य च पुरुषप्रयत्नसाध्यत्वमेव - (t.ciN.अनुमान्-भाग्-2/मुक्तिवाद्पृ.11) ह्यु N, तन्न, यत: दु:होत्पाअ विना 3:वध्वंसो नैव सम्मति, दु:वस्थापि प्रतियोईवधया 1759 -- विशेषार्थ :- अर्थादिपुरुषार्थ माटे माणस कष्टसाध्य तकलीफदायक प्रवृत्ति पण करे छे. राजानी सेवा करवामां तकलीफ घणी पडे. तेम छतां माणस पेटना खातर दुःखात्मक राजसेवा वगेरेमां प्रवृत्ति करे छे. तेम मोक्षपुरुषार्थ खातर धर्मात्मा-महात्मा चरम दुःखने उत्पन्न करवा माटे पण प्रवृत्ति करे छे. एक वार चरम दुःख उत्पन्न थईने नाश पामी गयुं पछी कदि पण ते धर्मात्माने/महात्माने कोई पण दुःख आवशे नहि. कायम दुःखनुं निवारण थई गयुं. A ja to che साचो मोक्ष. चरम एटले छेल्लुं. जे दुःखना उदय पछी भविष्यमां कदापि कोई पण जातनुं दुःख ते जीवने न आवे ते दुःख ते जीवने माटे चरम दुःख कहेवाय. तत्त्वज्ञानना बळथी साधक चरम दु:खने उत्पन्न करीने तेनो नाश करे छे. आ चरमदुःखध्वंस ज नैयायिक मतमां मुक्ति मनायेल छे. चरम दुःखने उत्पन्न करीने तेनो नाश करवो ए ज तो मोक्षपुरुषार्थ छे. (25/27) आ तैयायिक्मान्य मोक्षपुरुषार्थनुं निराकरण # आ तैयायिकमतमां पण दोषने देखाडता ग्रंथकारश्री कहे छे के गाथार्थ ःआवुं पण मदथी छकी गयेल माणस विना बीजुं कोई बोले नहि. कारण के सुख विना दुःख माटे कोई पण कृतार्थ माणस परिश्रम न ज करे. (25/28) टीकार्थ :- मूळ गाथामां रहेल 'श्चित्' शब्द पछी 'पि' शब्दनो अध्याहार करवो जरूरी छे. तेथी अर्थ एवो थशे के - उपरोक्त वचन पण मदथी छकी गयेल माणस विना बीजुं कोई पण बोले नहि. कारण के मृतकृत्य माणस पोताने प्राप्त थयेला सुख करतां वधु सुखना उद्देश विना दुःख माटे व्यर्थ परिश्रम न ज करे. राजानी सेवा वगेरेमां पण खरेखर सुख माटे ज प्रवृत्ति देखाय छे. कडवा औषधनुं पान करवामां पण भावी सुखनी कामनाथी ज प्रवृत्ति देखाय छे. बाकी तो दुःखथी . हस्तावशे 'वावि' त्यशुद्धः पाः ।
Page #267
--------------------------------------------------------------------------
________________ 1760 * दुःखजिहासोः मरणादौ प्रवृत्त्यापादनम् * द्वात्रिंशिका-25/28 श्रमो न अस्ति । राजसेवादावपि हि सुखार्थं प्रवृत्तिदृश्यते । कटुकौषधपानादावपि aagaamisukhaa''shyaiv| अन्यथा विवेकिनो दुःखजिहासोमरणादावपि प्रवृत्त्यापत्तेः, न च मोक्षे सुखमिष्यते भवद्भिरिति व्यर्थः सर्वः प्रयासः । / 28 / / किं च चरमदुःखत्वं तत्त्वज्ञानजन्यताऽवच्छेदकमपि न सम्भवतीत्याहस्वध्वंसं प्रति कारणत्वात् । तथा साम्प्रतं कृतकृत्यस्य = निष्ठिताऽऽवश्यकप्रयोजनस्य सतः स्वसुखाऽतिशयितसुखं विना = विद्यमानस्वकीयसुखतत्साधनेभ्यः सातिशयं सुखं तत्साधनं वाऽनुद्दिश्य दुःखार्थं = केवलदुःखोत्पादकृते श्रमः = व्यर्थ आयासो नास्ति कस्याऽपि । राजसेवादौ अपि हि सुखार्थं = अनागतसुखकृते एव प्रवृत्तिः दृश्यते, न तु दुःखोत्पादोद्देशेन । न च क्षुदादिदुःखनिवृत्त्यर्थमन्नपानादिप्रवृत्तिवदत्रोपपत्तिरिति वाच्यम्, तत्राऽपि सुखार्थमेव प्रवृत्तेः । अन्यथाऽस्वादुपरित्यागस्वादूपादानाऽनुपपत्तेः, अभावे विशेषाऽभावेन कारणविशेषस्याऽप्रयोजकत्वात् । एतेन - रोगादिनिवृत्त्यर्थं कटुकौषधपानादिप्रवृत्तिवदत्रोपपत्तिरिति + निरस्तम्, कटुकौषधपानादौ अपि आगामिसुखाऽऽशयैव = दुःखध्वंसनियताऽऽगामिसुखार्थितयैव रोगिणः प्रवृत्तेः । अन्यथा = दुःखनिवृत्त्यर्थमेव प्रवृत्त्युपगमे विवेकिनो दुःखजिहासोः = दुःखहानकामनाशालिनः मरणादावपि प्रवृत्त्यापत्तेः । न च मोक्षे सुखमिष्यते भवद्भिः नैयायिकैः । ___इत्थं दुःखाऽत्यन्ताऽभावरूपायां मुक्तौ 'सुखं नास्तीति ज्ञाने कथं तत्र प्रवृत्तिः स्यात् ? एतेन - नेष्टमनिष्टेनाऽननुविद्धं सम्भवतीति इष्टमप्यनिष्टं स्म्प्द्य्ते। अनिष्टहानाय घटमान इष्टमपि जहाति, विवेकहानस्याऽशक्यत्वादिति - (न्या.सू.1/1/22 भा.) न्यायसूत्रभाष्ये वात्स्यायनेन यदुक्तं तन्निरस्तम्, सुखहानेरनिष्टत्वात् । न च वैराग्याद् न तदनिष्टत्वप्रतिसन्धानम्, विरक्तानामपि प्रशमप्रभवसुखस्येष्टत्वात् अनुभवसिद्धमेतत् । अधिकं तु मुक्तिद्वात्रिंशिकायां (द्वा.द्वा.31/26/पृ.2149) वक्ष्यते । / 25/28 / / किञ्च तत्त्वज्ञानेन चरमदुःखमुत्पाद्य तन्नाशः तदा स्याद् यदि चरमदुःखत्वं त्त्त्व्ज्ञ्यान्ज्ञ्य्ताऽव्छूटकारो झंखतो विवेकी माणस मरण वगेरेमां पण प्रवृत्ति करशे. मोक्षमां तो नैयायिक लोको सुखने मानता ज नथी. माटे मोक्षलक्षी सर्व पुरुषार्थ नैयायिकने माटे व्यर्थ ज साबित थशे. (2प/28) विशेषार्थ - ग्रंथकारश्री नैयायिकने कहे छे के कोई पण व्यक्तिनी प्रवृत्ति सुखना उदेशथी ज थती होय छे. दुःख माटे कोई माणस प्रवृत्ति नथी करतो. हा, वांछित सुखने मेळववा माटे पुरुषार्थ करवामां वच्चे अनिवार्यपणे नाना-मोटा दुःख आवी जाय तेने सही लेवा ए वात अलग छे. पण उदेश तो सुखनी प्राप्तिनो ज होय छे. राजानी सेवा करे, कडवी दवा ले के संसारत्यागी थईने साधना करे पण दरेकनो आशय तो केवळ सुखी थवानो ज छे. नैयायिक तो मोक्षमां दुःखादिनो अभाव ज माने छे. पण सुखने मानता नथी. तत्त्वज्ञान मेळववानुं कष्ट करवा छतां अने मोक्षमां जवा छतां सुख जेवी चीज ज जो मळवानी ना होय तो मोक्ष माटे महेनत कोण करे ? माटे तैयायिकमान्य भोक्ष भने भोक्षमा भन्ने विहीन मान्य बनी न 3. (25/28) वळी, चरमदुःखत्व तो तत्त्वज्ञाननुं कार्यताअवच्छेदक पण बनी शकतुं नथी. - आ वातने जणावता अंथ.12 श्री. 53 छ ? -
Page #268
--------------------------------------------------------------------------
________________ * सात घरमतं न गतिः * 1761 चरमत्वं च दुःखत्वव्याप्या जातिर्न जातितः । तच्छरीरप्रयोज्यातः साङ्कर्यान्नाऽन्यदर्थवत् । / 29 / / _चरमत्वं चेति । चरमत्वं च दुःखत्वव्याप्या जातिः न, तच्छरीरप्रयोज्यातो जातितः साङ्कर्यात्, मैत्रीयचरमसुखचैत्राऽचरम दुःखाऽवर्तिन्योस्तयोश्चैत्रचरमदुःख एव समावेशात् । च्छेदकं स्यात्, तच्च न सम्भवतीति न ततः चरमदुःखोत्पादो युज्यत इत्याशयेन ग्रन्थकार aah'crmtvmiti। दुःखत्वव्याप्या = दुःखत्वन्यूनवृत्तिः जातिः चरमत्वं = चरमत्वाऽऽख्या न सम्भवति, तच्छरीरप्रयोज्यातो जातितः साङ्कर्यात् । तथाहि चैत्रीयशरीरप्रयोज्या दुःखनिष्ठा दुःखत्वजातिः चैत्रीयाऽचरमदुःखे वर्तते परं तत्र चरमत्वं नास्ति । मैत्रीयचरमसुखे चरमत्वं वर्तते परं चैत्रीयशरीर-प्रयोज्या दुःखत्वजातिः न वर्तते । इत्थं परस्परव्यधिकरणयोः यथाक्रमं मैत्रीयचरमसुख-चैत्राऽचरम-दुःखाऽवर्तिन्योः तयोः = दुःखत्व-चरमत्वयोः चैत्रचरमदुःखे एव समावेशात् स्पष्टमेव साङ्कर्यम्, पर-स्परव्यधिकरणयोरेकत्र ज चमत्व दुःखत्वव्याप्य जाति नथी - जैन ह गाथार्थ - चमत्व दुःखत्वव्याप्य जाति नथी. कारण के तशरीरप्रयोज्य जातिथी सांकर्म आवे छे. तथा बीजुं चरमत्व कहेवानो कोई अर्थ नथी. (25/29) टीकार्थ :- चमत्व दुःखत्वव्याप्य जाति नथी. कारण के तशरीरप्रयोज्य जातिथी सांकर्य आवे छे. ते आ रीते - मैत्रना चरम सुखमां चमत्व रहे छे पण दुःखत्वजाति रहेती नथी. चैत्रना अचरम दुःखमां दुःखत्वजाति रहे छे पण चमत्व जाति रहेती नथी. आ रीते दु:खत्व अने चमत्व परस्पर व्यधिकरण = भिन्नाधिकरणवृत्ति सिद्ध थाय छे. तथा चैत्रना चरमदुःखमां चमत्व अने दुःखत्व बन्ने रहे छे. (आम परस्पर व्यधिकरण गुणधर्मनो एक अधिकरणमां समावेश थवो ए ज संकर दोष कहेवाय छे. आ संकर दोष जातिबाधक छे. अर्थात् चमत्व अने दुःखत बन्नेनो जातिरूपे स्वीकार करवामां आ संकर दोष नडतर रूप बने छे. बेमांथी एकने जाति मानी शकाय. पण ते बन्नेने जाति मानी न शकाय. दुःखत्व तो जाति तरीके प्रसिद्ध छे ज. माटे उपरोक्त सांकर्य चमत्वने जाति मानवामां नैयायिकमत मुजब बाधक बनशे. माटे चमत्वने जाति मानी न शकाय.) नैयायिक :- चैत्रीय चरम सुख-दुःख वगेरेमां जे चमत्व जाति रहे छे ते चैत्रीय शरीरथी प्रयोज्य जातिनी व्याप्य छे. मैत्रीय चरम सुख-दुःख वगेरेमां जे चमत्वजाति रहे छे. ते मैत्रीय शरीरथी प्रयोज्य जातिविशेषनी व्याप्य छे. आ बन्ने जातिना प्रयोजक चैत्रीय शरीर, मैत्रीय शरीर vagere judA-judA che. mATe तेनाथी प्रयोज्य जातिनी व्याप्य चमत्व जाति पण जुदी-जुदी छे. आवुं मानवाथी उपरोक्त सांकर्य दोषने अवकाश नहि रहे. ते आ रीते - "मैत्रीय चरम सुखमां चमत्व जाति छे पण दुःखत्व जाति नथी. चैत्रीय अचरम दुःखमां दुःखत्व जाति छे पण चमत्व जाति नथी. परंतु ते बन्ने चैत्रीय चरम दुःखमां छे.' - आवुं कहीने आपवामां आवेल सांकर्य दोष व्याजबी नथी. केम के मैत्रीय चरम सुखमां जे चमत्व जाति छे ते मैत्रीय शरीरथी प्रयोज्य छे, नहि के चैत्रीय शरीरथी प्रयोज्य. माटे मैत्रीय चरम सुखमां जे चमत्व जाति रहे छे ते चैत्रीय चरम दुःखमां रहेती ज नथी. मात्र शाब्दिक आनुपूर्वी 2. दस्ताव 'तछरीर ज्योति:' ति नत्ति । 2. मुद्रित तो "...योगा, कतो न..." त्य: 4: / रू. मुद्रितप्रतो वरम:.' शुद्ध: पाठ: | 4. मुद्रितप्रतो दु:वर्ति...' त्यशुद्ध पाठ त्यवघेयम् ।
Page #269
--------------------------------------------------------------------------
________________ 1762 * व्यधिकरणयोरेकत्र समावेशदर्शनम् * द्वात्रिंशिका-25/29 चैत्रशरीरप्रयोज्यजातिव्याप्यायाश्चैत्रचरमसुख-दुःखादिनिष्ठाया भिन्नाया एव चरमत्वजातेरुपगमे तु सुखत्वादिनैव साङ्कर्यात् । समावेशस्यैव सङ्करलक्षणत्वात्, तस्य च जातिबाधकत्वान्न चरमत्वस्य जाति-त्वसम्भवः । अत एव न चरमदुःखत्वस्य तत्त्वज्ञानकार्यताऽवच्छेदकत्वसम्भव इति तत्त्वज्ञानेन चरम-दुःखमुत्पाद्य तन्नाशस्य परमपुरुषार्थत्वकल्पनाप्रयासो वृथैव नैयायिकानामिति यावत् तात्पर्यम् । मुद्रि-तप्रतौ हस्तादर्श चाऽत्र 'मैत्रीयचरमदुःख-चैत्राऽचरमदुःखवर्तिन्योः' इत्यशुद्धः पाठो वर्तते । ननु चैत्रीयशरीरप्रयोज्यजातिव्याप्या या चरमत्वजातिः चैत्रीयचरमदुःखादौ वर्तते ततो भिन्नैव मैत्रीयशरीरप्रयोज्यजातिव्याप्या चरमत्वजातिः मैत्रीयचरमसुख-दुःखादौ स्वीक्रियत इति नोपदर्शितसाङ्कर्याऽवकाशः, तयोः वैयधिकरण्यादेव इति चेत् ? नैवम्, चैत्रशरीरप्रयोज्यजातिव्याप्यायाः चैत्रचरमसुखदुःखादिनिष्ठायाः भिन्नायाः = मैत्रादिसमवेतचरमसुख-दुःखादिनिष्ठचरमत्वजातिव्यतिरिक्तायाः अत एव तद्व्यधिकरणायाः एव चरमत्वजातेः उपगमे तु सुखत्वादिनैव साङ्कर्यात् । तथाहि चैत्रीयाऽचरमसुखे सुखत्वं वर्तते परं चैत्रशरीरप्रयोज्यजातिव्याप्यचरमत्वजातिः न व्र्त्ते। चैत्रीयचरमदुःखे च चैत्रशरीरप्रयोज्यजातिव्याप्यचरमत्वजातिवर्तते परं सुखत्वं नाऽस्ति । चैत्रीयचरमसुखे चोभयमिति व्यक्तं साङ्कर्यम् । न च चैत्रशरीरप्रयोज्यजातिव्याप्यायाः चैत्रचरमसुखनिष्ठायाः चरमत्वजातेरपि चैत्रचरमदुःखनिष्ठचरमत्वजातितो भिन्नत्वोपगमानाऽयं दोष इति वाच्यम्, एवं सति महागौरवाऽऽपातात् । वस्तुतः एकमात्रव्यक्तिनिष्ठतया तादृशचरमत्वस्य जातित्वमेव न स्यात्, व्यक्तेरभेदस्य जातिबाध्समान होवाना कारणे मैत्रीय चरम सुखमां रहेनारी चरम-जाति अने चैत्रीय चरम दुःखमां रहेनारी चरम-जातिमां ऐक्यनो भ्रम थाय छे. पण वास्तवमां तो ते बन्ने मियां अने महादेवनी जेम जुदीजुदी ज जाति छे. तेथी परस्पर व्यधिकरण धर्मनो एकत्र समावेश थवा स्वरूप सांकने अहीं अवकाश ज नथी रहेतो. माटे चमत्वने जाति मानवामां कोई दोष नथी. ह शरीरप्रयोज्यजातिव्याप्य विभिन्न चरमत्व अप्रामाणिक - जैन ह स्यावाही :- चैत्रश. / / यैत्रीय शरीरथी प्रयोन्य विशेषनी व्याप्य भेवी ya2मत्व तिने चैत्रना ज चरम सुख-दुःखादिमां रहेनारी मानीने तेनाथी भिन्न एवी ज चरमत्वजातिने मैत्रना चरम सुख-दुःखादिमां रहेनारी मानशो तो सुखत्व वगेरे जातिनी साथे ज सांक्य आवशे. (ते आ रीते - चैत्रना अचरम सुखमां सुखत्व जाति छे पण चैत्रशरीर प्रयोज्यजातिनी व्याप्य एवी चमत्व जाति नथी. तथा चैत्रीय चरम दुःखमां चैत्र शरीरप्रयोज्य जातिनी व्याप्य एवी चरम जाति छे पण सुखत्व जाति नथी. ज्यारे चैत्रीय चरम सुखमां उपरोक्त बन्ने जाति रहे छे. परस्पर व्यधिकरण एवी सुखत्व जाति अने चैत्रीयशरीरप्रयोज्यजातिव्याप्य चरमतजाति एक ज चैत्रीय चरम सुखमां रही जवाथी सांकर्य दोष वजलेप बनशे. माटे चैत्रशरीरप्रयोज्य जातिथी व्याप्य चरम-जाति करतां मैत्रादिशरीरथी प्रयोज्य एवी जातिनी व्याप्य चमत्वजातिने जुदी मानी न शकाय. तथा पूर्वोक्त साकर्मना लीधे चरमत्वने जाति ज मानी न शकाय. माटे चरमत्व दुःखत्वव्याप्य जाति बनी न शके. माटे ज चरमदुःखत्वने = चमत्वविशिष्टदुःखत्वने तत्त्वज्ञानना कार्यताअवच्छेदक धर्म तरीके मानी न शकाय - एवुं फलित थाय che.)
Page #270
--------------------------------------------------------------------------
________________ * अर्थसमाजसिद्धत्वस्वरूपोपदर्शनम् * अन्यत् समानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वलक्षणं चरमत्वं नाऽर्थवत् ज्ञानजन्यतावच्छेदकं, 'आर्थादेव समाजात्तदुपपत्तेः । 1763 = न तत्त्व कत्वात् । तदुक्तं उदयनाचार्येण किरणावल्यां व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथाऽनवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः । / - ( किर. द्रव्यत्वसिद्ध पृ. 96) / = = ननु माऽस्तु चरमत्वस्य जातित्वम्, सखण्डोपाधित्वं तु सोपाख्यतया स्यादिति चेत् ?, मैवम्, समानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वलक्षणं सखण्डोपाधिरूपं चरमत्वं न = नैव तत्त्वज्ञानजन्यताष्वच्छेदकं स्यात्, आर्थादेव समाजात् नानासामग्रीबलादेव तदुपपत्तेः चरमदुःखे तादृशचरमत्वसङ्गतेः । यदुःखोत्पादानन्तरं दुःखान्तरसामग्री नास्ति तस्यैव दुःखस्याऽनायासेन चरमत्वमुपपत्स्यते । चरमत्वनिरुक्तौ अचरमदुःखवारणाय प्रागभावाऽसमानकालीनत्वग्रहणम्, चैत्रीयचरमदुःखस्याऽपि सर्वमुक्त्यनभ्युपगमे यज्ञदत्तदुःखप्रागभावसमानकालीनत्वेनाऽसम्भववारणाय समानाधिकरणेति पदम् । चैत्रीयचरमदुःखेऽपि स्वसमानाधिकरणदुःखध्वंससमानकालीनत्वेन पुनरसम्भववारणाय 'प्रागिति पदम् । परं दुःखान्तरजननसामग्रीविरहेणैव चरमदुःखे स्वसमानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वं सम्पद्यते इति न तत्र तत्त्वज्ञानस्य प्रयोजकत्वम् । इत्थमर्थसमाजसिद्धत्वेन चरमत्त्वस्य तत्त्वज्ञानकार्यताऽनवच्छेदकत्वमेव । अर्थसमाजसिद्धत्वं च स्वघटकतत्तद्धर्मावच्छिन्नोत्पादकसामग्रीसमुदायसिद्धत्वं स्वप्रयोजकसामग्रीप्रयोज्यतत्तद्धर्माऽवच्छिन्नघटितत्वं वा बोध्यम् । ततश्च घटत्वं यदि किञ्चिद्धर्माऽवच्छिन्नकारणतानिरूपितकार्यतावच्छेदकं न स्यात्, कार्यमात्रवृत्ति न स्यादिति तर्कस्याऽऽपाद्यकोटावखण्डत्वप्रवेशे सत्येव व्याप्तिमूलकतया तस्य चाऽत्र प्रवृत्त्यसम्भवात् । अनन्यथासिद्धत्वे सतीति वाऽऽपाद्यकोटौ विशेषणम् । कार्येतराऽवृत्तित्वमाकस्मिकत्वञ्च तस्यान्यथैवोपपन्नं न कार्यताऽवच्छेदकत्वं साधयतीत्याशयः । यत्तु तत्त्वचिन्तामणिकृता दुःखान्तरध्वंसस्याऽयत्नसाध्यत्वेऽपि तादृशदुःखध्वंसस्य मिथ्याज्ञानोच्छेदद्वारा पुरुषप्रयत्नाऽधीनतत्त्वज्ञानसाध्यत्वात् । तथाहि तत्त्वज्ञानात्सवासनमिथ्याज्ञानाऽभावे दोषानुत्पत्तौ प्रवृत्त्यभावेऽदृष्टानुत्पत्तौ जन्माभावे तादृशदुःखध्वंसो भवति - (त.चिं. अनुमानखण्ड भाग2 /मुक्तिवाद पृष्ठ-157) इति गदितं तन्न चारु, यतः चरमदुःखे उत्पन्ने तद्ध्वंसः तदनुभवादेव भविष्यति, तदनुत्पादे च तत्त्वज्ञानादपि न स्यादिति । एतेन प्रतियोगिवत् तत्त्वज्ञानस्याऽपि तद्धेतुत्वाद् तुल्यवदुभयोरपि कारणत्वात् तेन विना तदनुत्पत्तेः - (त. चिं. अनु. भाग-2/मु.वा.पृ.157) इति तत्त्वचिन्तामणिकृद्वचनमपि निरस्तम्, अन्त्यदुःखे उपान्त्यदुःखस्यैव हेतुत्वेन तस्य तत्त्वज्ञानेनोत्पादयितुमशक्यतया तस्य तत्रान्यथासिद्धत्वात् । न हि नानासमग्रीसमुपनिपातसमनन्तरसमुपजाते कार्ये यद् वैशिष्ट्यं यस्य कस्याऽपि कार्यतावच्छेदकं भवितुमर्हति । * सखंड उपाधिरूप चरमत्वनो स्वीकार व्यर्थ जैन अन्यत्. / वणी, उपरोक्त सांडर्थना भयना सीधे नैयायिङ सोझे यरमत्वने ati35 मानवाना पहले सड उपाधिस्वरूप माने के समानाधिकरण दुःखप्रागभावनुं असमानकालीनत्व एटले चरमत्व माने तो तेवुं मानवामां कोई अर्थ सरतो नथी. कारण के ते अर्थसमाजथी ज संगत थई जवाना लीधे तत्त्वज्ञाननुं कार्यताअवच्छेदक बनी शकतुं नथी. तथा कार्यगत तमाम गुणधर्मोने जो कार्यताअवच्छेदक तरीके मान्य करवामां आवे तो 1. मुद्रितप्रतौ 'अर्था...' इत्यशुद्धः पाठः । हस्तादर्शप्रत्यन्तरे 'अर्थो' इत्यशुद्धः पाठः ।
Page #271
--------------------------------------------------------------------------
________________ 1764 * इन्जिनियतिवालीनीवार: * द्वात्रिंशिका-25/29 कार्यवृत्तियावद्धर्माणां कार्यताऽवच्छेदकत्वे चैत्राऽवलोकित मैत्रनिर्मितघटत्वादेरपि तथात्वप्रसङ्गात् । तथा च नियतितत्त्वाऽऽश्रयणाऽऽपत्तेरिति दिक् । / 29 / / / एतेन - अर्थसमाजसिद्धत्वेऽपि चरमत्वस्य तत्त्वज्ञानकार्यताऽवच्छेदकत्वमस्तु, कार्यवृत्तीनां यावतामेव धर्माणां कार्यताऽवच्छेदकत्वे बाधकाऽभावादिति निरस्तम्, कारणाऽप्रयोज्यत्वेऽपि कार्यवृत्तियावद्धर्माणां कार्यताऽवच्छेदकत्चे स्वीक्रियमाणे तु चैत्रावलोकित-मैत्रनिर्मितघटत्वादेरपि = घटत्वस्येव चैत्रदृष्टत्व-मैत्रकृतत्व-यज्ञदत्तस्वामिकत्व-कान्यकुब्जत्व-वासन्तिकत्व-श्यामत्वादेरपि तथात्वप्रसङ्गात् = द्न्न्द्दादिकार्य्ताऽव्च्छेद्क्त्वाऽऽप्त्तेः। न च भिन्नसामग्रीजन्यतयैकवस्तुस्वरूपव्याघाताऽऽपत्तेस्तावद्धर्मकत्वमेव कार्यताऽवच्छेदकत्वमिति नाऽर्थसमाजकल्पना सङ्गतिमङ्गतीति वाच्यम्, तथा च सति एकान्ततो नियतितत्त्वाऽऽश्रयणाऽऽपत्तेः । नैयत्यनियामकनियत्यभिधानतत्त्वान्तराऽभ्युपगमे च नैयायिकानाम्प्सिचैत्रावलोकितघटत्व, मैत्रनिर्मितघटत्व वगेरेने पण दंडादिना कार्यता-विच्छेदक मानवानी आपत्ति आवशे. तथा तेवुं मानवामां तो नियति तत्त्वनो आश्रय करवानी समस्या ऊभी थाय. अहीं जे कांई कहेल छे ते तो एक दिग्दर्शनमात्र छे. आना आधारे आगळ घणुं विचारी शकाय तेम छे.(25/29). ह जाति तथा अखंड-सखंड उपाधिनी समजण छे विशेषार्थ :- नैयायिकोनो सिद्धान्त एवो छे के जे गुणधर्मने जातिरूपे मानी शकाय ते सर्व कार्यमां अनुगत अने एक होवाथी लाघवतर्कसहकारना लीधे कार्यताअवच्छेदक बनी शके. तथा सांकर्य वगेरे दोषना कारणे जेने जाति स्वरूप मानी शकाय तेम न होय तेने अखंड उपाधि स्वरूपे मानवामां आवे छे. जेनी कोई पण प्रकारे व्याख्या थई न शके तथा जाति तरीके पण जेने न मानी शकाय ते गुणधर्म अखंड उपाधि स्वरूप बने. जेम के प्रतियोगिताव वगेरे. परंतु जे गुणधर्मने जातिरूपे न मानी शकवा छतां तेनी व्याख्या थई शकती होय तो ते गुणधर्म सखंड उपाधि कहेवाय. सखंड उपाधि कायम अनेक पदार्थोथी घटित होय छे. प्रस्तुतमां चमत्व जातिस्वरूपे संभवित नथी तथा तेनी व्याख्याओळखाण करी शकाय छे. माटे तेने सखंड उपाधिस्वरूपे मान्य कर्या विना बीजो कोई विकल्प नथी. प्रस्तुतमां चरमत्वनी व्याख्या दर्शावाय छे. अमुक जीवमां जे दुःख वगेरे आव्या पछी भविष्यमां दुःख वगेरे क्यारेय पण आववानुं न होय ते दुःखादि ते जीव माटे चरम कहेवाय छे. त्यार बाद बीजुं दुःख कदापि आववानुं नथी एनो अर्थ ए थयो के ते जीवमां दुःखनो प्रागभाव नथी रह्यो. कारण के त्यां दुःखमागभाव होय तो भविष्यमां कोईक दुःख अवश्य आवे. तेम ज ते दुःख ते जीवना दुःखप्रागभावनुं समानकालीन नथी. माटे ते दुःख चरम दुःख कहेवाय छे. तेथी चमत्वनो अर्थ थशे दुःखना समानाधिकरण एवा दुःखप्रागभावनुं असमानकालीनत्व. समानाधिकरण शब्द न कहेवामां आवे तो सर्व जीवोनो मोक्ष न थाय त्यां सुधी कोई पण दुःख चरमदुःख बनी न शके. कारण के एक जीवनो मोक्ष थवा छतां बीजा जीवोनो मोक्ष बाकी होवाथी मोक्षगामी जीवनुं छेल्लुं दुःख अन्यजीवगत दुःखप्रागभावनुं समानकालीन ज बनशे. तेथी दुःखप्रागभावासमानकालीनत्व कहेवाना बदले समानाधिकरणदुःखप्रागभावनुं असमानकालीनत्व चरमत्व छे. - एम कहेवुं नैयायिक माटे जरूरी बनी जाय छे. *....* त्रिदयमवर्ती कृत्रि-तया ढीई वाढो दृस्तार नास्ति ।
Page #272
--------------------------------------------------------------------------
________________ अन्यमतदूषणेन निर्व्यूढं स्वमतमुपन्यस्यन्नाह* द्धान्तप्रसङ्गः । एकान्तनियतिवादनिराकरणं तु उपदेशपद - (गा. 40 ) शास्त्रवार्तासमुच्चय- (शा. वा. स्त. 2/ 61-73) सम्मतितर्द्र (जान्ड-3/13) सूत्रकृष्टताना (समवस.12 श्रुत.र/पा~.-17) स्विसूत्रवृत्ति (पृ. 46 माय.वृत्ति:) त्रिशिना आपुरुष (त्रि.पु. 10।7।rU24-8) प्रकृतितोऽवसेयम् । यथा घ घरमवुं:वध्व्ण्स्स्य् तत्त्वज्ञानसाध्यस्य परमपुरुषार्थत्वाऽसम्भवस्तथा विस्तरतोऽभिहितमस्माभिः भानुमतीनाम्यां न्यायालोकटीकायामिति बुभुत्सुभिरधिकं ततोऽवसेयम् । / 25 / 29 / / अन्यतदूषणेन क्लेशहानोपायगोचरस्य पातञ्जल - नैरात्म्यवादि-नैयायिकसिद्धान्तकलापस्य निराकरणेन निर्व्यूढं निष्कृष्टं स्वतं जैनमतं उपन्यस्यन् ग्रन्थकृद् आह- 'सुखमिति । शुकदेवजीनो मोक्ष थयो तेनी पूर्वक्षणे जे दुःख हतुं ते पोताना अधिकरणमां शुकदेवजीमां रहेनार एवा दु:खप्रागभावनुं असमानकालीन हतुं. तेथी तेमां उपरोक्त चरमत्व रही जशे. अने ते चरमत्वविशिष्ट दुःख तत्त्वज्ञाननुं कार्य छे- तेम नैयायिक विद्वानोनुं कथन छे. परंतु आना प्रतिवादमां ग्रंथकारश्री जणावे छे के उपरोक्त सखंड उपाधिस्वरूप चरमत्वने तत्त्वज्ञाननुं कार्यताअवच्छेदक मानी न शकाय. कारण के ते चरमत्व अर्थसमाजसिद्ध छे. ते कांई तत्त्वज्ञानप्रयोज्य नथी. आनुं कारण ए छे के दु:खप्रागभाव तो अनादिकालीन छे. तथा एक जीवमां रहेला एक सिवाय तमाम दुःखप्रागभावो दुःखोत्पादक सामग्री द्वारा नाश पामी गया होय अने छेल्ला जे दुःखप्रागभावनो नाश दुःख करे ते दुःखमां समानाधिकरण दुःखप्रागभावनुं असमानकालीनत्व रही जशे. मतलब के अनेक सामग्री अर्थसमाज द्वारा तथाविध चरमत्व दुःखमां आवे छे. तथा जे गुणधर्म अनेकसामग्रीप्रयोज्य होय ते कोईनो पण कार्यताअवच्छेदक धर्म न बनी शके. जेम के नीलघटत्व. माटे तत्त्वज्ञानना कार्यताअवच्छेदक तरीके दुःखत्वव्याप्य चरमत्व सखंड उपाधि बनी न शके. न कार्यमां रहेला तमाम गुणधर्मो कार्यताअवच्छेदक न बने. परंतु कार्यगत जे गुणधर्म कारणप्रयोज्य होय, अन्यूनवृत्ति अने अनतिरिक्तवृत्ति होय ते ज गुणधर्म ते कारणनुं कार्यताअवच्छेदक बनी शके आवो नियम छे. चरमत्व के चरमदुंःखत्व तो अनेक सामग्रीथी प्रयोज्य गुणधर्म छे. केवळ तत्त्वज्ञानप्रयोज्य नथी. माटे तत्त्वज्ञाननुं कार्यताअवच्छेदक चरमत्व के चरमदुःखत्व बनी ना शके. जो कार्यगत तमाम गुणधर्मोने कार्यताअवच्छेदक मानवामां आवे तो दंडकार्यताअवच्छेदक धर्म फक्त घटत्व न बनतां, नीलघटत्व, मैत्रनिर्मितत्व, चैत्रदंष्टत्व, देवदत्तक्रीतत्व, यज्ञदत्तविक्रीतत्व वगेरे ढगलाबंध गुणधर्मो पण दंडकार्यताअवच्छेदक बनी जशे; कारण के उपरोक्त तमाम गुणधर्मो विवक्षित घडामां रहेला छे. तथा 'आटला गुणधर्मो तेमां ज केम रह्या ? बीजा घडामां ते ते गुणधर्मो केम न रह्या ? तेमां 'आटला ज गुणधर्मो केम रह्या ?' आ प्रमाणे कोई पूछे तो उपरोक्त तमाम प्रश्नोना जवाब आपवा माटे नैयायिके नियतिनो ज आश्रय लेवो पडशे के तेवी नियति होवाना कारणे ते घडामां तेटला ज गुणधर्मो रह्या, बीजा घडामां नहि. परंतु नैयायिक तो नियतिने मानता नथी. जो सापेक्ष नियति मान्य करवामां आवे तो नैयायिकनो जैनमतमां प्रवेश थवानी समस्या ऊभी थशे. एकांत नियतिने मान्य करवामां आवे तो पण परमतप्रवेश आपत्ति तो नैयायिकने माथे ऊभी ज छे. अधिक जिज्ञासुए न्यायालोक ग्रंथ उपर अमे बनावेली 'भानुमती' टीकाने जोवी. (25/29) अन्य मतनी समीक्षा करवाथी फलित थयेल पोताना मतने ग्रंथकारश्री जणावे छे के = * सापेक्षनियतिस्वीआर: = = 1765 =
Page #273
--------------------------------------------------------------------------
________________ 1766 * ज्ञान- क्रियाभ्यां मोक्षः * द्वात्रिंशिका -25/31 सुखमुद्दिश्य तद्दुःखनिवृत्त्या नान्तरीयकम् । प्रक्षयः कर्मणामुक्तो युक्तो ज्ञान-क्रियाऽध्वना । / 30 / / सुखमिति । तत् तस्मात् दुःखनिवृत्त्या नान्तरीयकं = व्याप्तं सुखमुद्दिश्य कर्मणां ज्ञानावरणादीनां प्रक्षयो ज्ञान-क्रियाऽध्वना युक्त उक्तः ॥30॥ = = क्लेशाः पापानि कर्माणि बहुभेदानि नो मते । 'योगादेव क्षयस्तेषां न 'भोगादनवस्थितेः । / 31 / / क्लेशा इति । नो अस्माकं मते पापानि अशुभविपाकानि बहुभेदानि = विचित्राणि कर्माणि ज्ञानावरणीयादीनि क्लेशा उच्यन्ते । अतः कर्मक्षय एव क्लेशहानिरिति भावः । ननु- "नाऽभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । / " ( ब्रह्मवैवर्तपुराण- उत्तर 4 / 81/55 ) इति वचनाद् भोगादेव कर्मणां क्षये तस्याऽप्यपुरुषार्थत्वस्पष्ट एव टीकार्थः नवरं निजनिरुपाधिकाऽऽनन्दमयाऽऽत्मतत्त्वप्रकटीकरणोद्देशतः स्वानुभूतिनिमग्नगीतार्थनिश्रायां मुमुक्षुणा सम्यगात्मतत्त्वज्ञान - स्वभूमिकोचितपञ्चाचारयोः उपयोग-बहुमान-विधि-यतनापूर्वं समन्वयसाधनेऽप्रमत्ततया भाव्यमित्युपदेशोऽत्रोपलभ्यते । / 25/30 / / ननु भोगादेव क्लेशक्षयो युज्यते इत्याशङ्कायामाह - 'क्लेशा' इति । ननु 'नाभुक्तं ' ( ब्र.वै.pu.u. 4/81/55) इति ब्रह्मवैवर्तपुराणस्य वचनाद्, यद् यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम् । पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते । / - ( म.भा. अश्वमेघ. 18/12) इति महाभारतवचनात् अवश्यमनुभोक्तव्यं कृतं कर्म शुभाऽशुभम् । नाऽभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । / - (रा.गी. 10/20 ) इति रामगीतावचनाच्च भोगादेव कर्मविपाकोपधायककालपरिपाकोपनतात् कर्मणां ज्ञानावरणीयादिक्लेशानां = = = = L गाथार्थ :- माटे दुःखना उच्छेदनी साथे जोडायेल सुखने उदेशीने ज्ञानावरणादि कर्मोनो ज्ञान अने क्रियामार्गथी नाश करवो ते ज युक्तिसंगत मोक्षमार्ग छे. (25/30) * तात्त्विक मोक्षमार्गनी ओळखाण टीकार्थ :- तेथी दुःखनिवृत्तिनी साथे अवश्य रहे तेवा सुखने उद्देशीने ज्ञानावरणीय वगेरे कर्मोनो ज्ञानमार्ग अने क्रियामार्ग द्वारा प्रकृष्ट क्षय करवो ए युक्तिसंगत मोक्षमार्ग कहेवायेल छे. (25/30) विशेषार्थ :- जैनमते मुक्ति 52मानंदमय छे. तमाम दुःखथी अने दुःखना कारणोथी रहित छे. दुःखकारण कर्म छे. तेनो नाश सम्यज्ञान अने सम्यक्रिया बन्नेना उचित मिलन द्वारा ज थाय छे.(25/30) * भोगथी नहि पण योगथी क्षय जैन गाथार्थ : :- अमारा मतमां अनेक प्रकारना पाप कर्मो फ्लेश कहेवाय छे. तथा तेनो नाश योगथी ज थाय छे. भोगथी तेनो नाश थतो नथी. कारण के तेवुं मानवामां अनवस्था आवे छे.(25/31) टीकार्थ :- अमारा जैन मतमां खराब फळ देनारा ज्ञानावरणीयादि अनेकविध पापकर्मो क्लेश कहेवाय छे. आथी कर्मक्षय ए ज क्लेशहानि क्लेशनाश छे - आम जणाववानो आशय छे. अहीं शंका थई शके छे के - भगवद्गीतामां जणावेल छे के ऽभोगव्या विना तो सेंकडो-करोडो कल्पो पसार थवा छतां पण कर्म नाश पामतुं नथी. सारुं के खराब कोई कर्म बांध्या पछी अवश्य 1. हस्तादर्शे 'पादानि' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ 'योगदेव' इत्यशुद्धः पाठः । 3. हस्तादर्शे ' ...दभोगा' इत्यशुद्धः पाठः । 4. मुद्रितप्रतौ '...यावीनि' इत्यशुद्धः पाठः ।
Page #274
--------------------------------------------------------------------------
________________ * ज्ञान-क्रियादोषापाकरणोपायकथनम् * 1767 मनिवारितमेवेत्यत आह- योगादेव = ज्ञानक्रियासमुच्चयलक्षणात् क्षयः तेषां = नानाभवाऽर्जितानां प्रचितानां, न भोगात्, अनवस्थितेः = 'भोगजनितकर्मान्तरस्याऽपि भोगनाश्यत्वादनवस्थानात् । _ननु निरभिष्वङ्गभोगस्य न कर्मान्तरजनकत्वम् । प्रतिचानामपि च तेषां क्षयो योगजाऽदृष्टाक्षये = ध्वंसे सिद्धे सति तस्य = कर्मक्षयस्य अपि पुरुषप्रयत्नमृते एव कालपरिपाकप्रयुक्तत्वेन अपुरुषार्थत्वं = पुरुषार्थभिन्नत्वाऽऽपादनं तवाऽपि अनिवारितमेव स्यादिति चेत् ? मैवम्, ज्ञान-क्रियासमुच्चयलक्षणात् योगादेव नानाभवाऽर्जितानां प्रचितानां कर्मणां क्षयः । ज्ञान-क्रियासमुच्चयः तदुभयगतदोषनिवारणादिना सम्भवति । प्रकृते - बाह्यज्ञानेषु शुष्कत्वं सन्त्याज्यमात्मबोधतः । क्रियासु यज्जडत्वं तत् त्याज्यं कर्मरहस्यतः । / - (म.गी. 5/174) इति महावीरगीतावचनमप्यवधेयम् । ___योगपदव्यवच्छेद्यमाह- न तु भोगात् । यतो भोगादेव कर्मक्षयोपगमे तु भोगेन कर्मक्षयाऽऽरम्भे भोगात्कर्मान्तराऽर्जनात् तन्नाशार्थमपि भोगस्याऽऽवश्यकत्वे तदा पुनरभिनवकर्मोत्पादः, तन्नाशार्थं पुनर्भोगप्रवृत्तिः इत्येवं भोगजनितकर्मान्तरस्याऽपि भोगनाश्यत्वात् = भोगैकनाश्यत्वात् अनवस्थानात् = अप्रामाणिकाऽनन्तभोगपरम्पराकल्पनाऽनुपरमप्रसङ्गात् । / ___ननु भोगत्वाऽवच्छिन्नस्य कर्मान्तरजनकत्वे स्यादियमनवस्था । न चैवमङ्गीक्रियतेऽस्माभिः । केवलं साभिष्वङ्गभोगस्यैव नवीनकर्मजनकत्वम् । निरभिष्वङ्गभोगस्य तु न कर्मान्तरजनकत्वं = भुज्यमानाऽतिरिक्तकर्मोत्पादकत्वम् । अतः प्रारब्धकर्मणां तत्त्वज्ञानबलेनाऽसङ्गभावपूर्वं भोगात् कर्मान्तरजननमृते केवलं क्षयः सम्पद्यते । सम्मतञ्चेदं भवतां जैनानामपि । यथा चैतत् तथाऽपुनर्बन्धकद्वात्रिंशिकायां (द्वा.द्वा.14/17 भाग-4 पृ.967) सदृष्टिद्वात्रिंशिकायां (भाग-6 पृ.1645-1659) प्राक् प्रदर्शितमेवेति तदपलापेऽपसिद्धान्तः प्रसज्येत भवताम् । न चैवं प्रारब्धकर्मक्षयेऽपि सञ्चिताऽदृष्टक्षयो योगिनां कथं स्यादिति वाच्यम, प्रतिचानामपि च = प्राक्तनानामपि च तेषां सञ्चितानां कर्मणां क्षयः = अपुनर्भावेनोच्छेदः भोगववुं ज पडे छे." माटे कर्मनो नाश भोगथी ज थशे. तथा कर्मना फळनो भोगवटो तो काळपाके एटले आपमेळे थई ज जवानो छे. माटे कर्मक्षय पण पुरुषार्थ स्वरूप बनी नहि शके. जे आपमेळे काळ पाके थवानुं होय तेमां उद्यम-परिश्रम करवानी शी आवश्यकता ? माटे जैनमतमां पण कर्मक्षय स्वरूप मोक्षमां अपुरुषार्थत्वनी समस्या तो दूर नहि ज थई शके. 9 परंतु आ शंकानुं निवारण करवा माटे ग्रंथकारश्री कहे छे के- सम्यगु ज्ञान अने सम्यक क्रियाना समुच्चय स्वरूप योगथी ज अनेक भवमां उपार्जित करेला ढगलाबंध कर्मोनो क्षय थाय छे. भोगथी = भोगववाथी कर्मोनो क्षय न थई शके. कारण के कर्मोने भोगवीने खपाववा जतां भोगवटानी प्रवृत्तिथी नवा कर्मनुं पण उपार्जन थाय छे. तेनो नाश करवा फरीथी भोगवटानी प्रवृत्ति करवामां नवुं कर्म बंधाशे. तेनो नाश करवाना आशयथी तेना फळने भोगववा जतां फरीथी नवुं कर्म बंधाशे. आम भोगवी-भोगवीने कर्मोने खतम करवामां तो कोई अंत ज नहि आवी शके. आ परिस्थिति दार्शनिक परिभाषा मुजब अनवस्था दोष तरीके ओळखाय छे. ह प्रारब्ध र्म अने संचित र्मना नाशनी व्यवस्था छे. पूर्वपक्ष :- आसक्ति विना कर्मफलने भोगववाथी नवा कर्मनुं उपार्जन न थई शके. तथा पूर्वबद्ध संचित कर्मोनो पण क्षय योगज अष्टने आधीन एवा कायवूहना बळथी संगत थई शकशे. (अहीं 1. हस्तादर्श 'भोगजनितभोग...' इति त्रुटितोऽशुद्धश्च पाठः ।
Page #275
--------------------------------------------------------------------------
________________ * भोगं विना कर्मनाशसमर्थनम् * द्वात्रिंशिका - 25/31 dhInakAyavyUhabalAdupapa'tsyata इति चेन्न, प्रायश्चित्तादिनाऽपि कर्मनाशोपपत्तेः कर्मणां भोगेतरनाश्यत्वस्याऽपि व्यवस्थितौ योगेनाऽपि तन्नाशसम्भवे कायव्यूहादिकल्पने प्रमाणाऽभावात् । योगजादृष्टाधीनकायव्यूहबलात् उपपत्स्यते । न ह्येकत्र भवे नानाभवानुभवो विरुद्धः, तत्त्वज्ञानबलाऽऽहितयोगजाऽदृष्टाऽधीनकायव्यूहस्य योगिन एकदापि शूकरादिनानाशरीरावच्छेदेन शूकरादिशरीरोपभोग्यस्य कर्मणोऽनुभवसम्भवात्, विभिन्नाऽवच्छेदेन सजातीयाऽऽत्मगुणानां यौगपद्यस्वीकारात् । कथमन्यथा युगपद्विंशत्यङ्गुलीचालनाऽनुकूलप्रयत्नोपपत्तिः ? न च कायव्यूहेन योगिनः परदारगमनादिना शास्त्रनिषिद्धकर्मणा पापोत्पादप्रसङ्ग इति वाच्यम्, मिथ्याज्ञानवासनाविरहेण तदनुत्पादोपपत्तेः इति चेत् ? न, कारिकावल्यां - प्रायश्चित्तादिनाश्योऽसौ - ( कारिकावली. 163) इति कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः - ( कारि.162) इति च विश्वनाथभट्टवचनात् धर्मः क्षरति कीर्तनात् - ( ) इति वचनात्, - निषिद्धकर्माऽऽचरणेन वा धर्मो विनश्यति - (मु.82 - कंठा. पृ. 73 ) इति मुक्तावलीकण्ठाभरणवचनाच्च प्रायश्चित्तादिनाऽपि शास्त्रविहितेन प्रायश्चित्त-कीर्तन-कर्मनाशाजलसंस्पर्शनिषिद्धकर्माऽऽचरणादिनाऽपि कर्मनाशोपपत्तेः दुरित- पुण्ययोः ध्वंसस्य सङ्गतेः हेतोः कर्मणां भोगैकनाश्यत्वनियमप्रच्यवन भोगेतरनाश्यत्वस्याऽपि व्यवस्थितौ सिद्धायां सत्यां प्रायश्चित्तादिनेव योगेनाऽपि तन्नाशसम्भवे कर्मोच्छेदसम्भवे बाधकाऽभावतः कायव्यूहादिकल्पने = युगपद्भोगप्रवणनानाशरीरोत्पादादिकल्पने प्रमाणाऽभावात् । एतेन यतिः सिद्धिमवाप्नोति योगेनाप्नोत्यनुत्तमाम् - (शं.स्मृ.5/12) नैयायिक, वैशेषिक वगेरेनो कहेवानो आशय ए छे के कर्मने भोगववा तो पडे ज. हा, सामान्य लोको आसक्तिपूर्वक कर्मफळने भोगवे छे. तेथी नवा-नवा कर्मनुं उपार्जन थवाथी संसार चालु रहे छे. ज्यारे योगी पुरुषो तत्त्वज्ञानना बळथी अनासक्त भावे कर्मफळ भोगवीने मात्र कर्मनो निकाल ज करे छे. तथा जे भवमां मोक्षे जवानुं होय ते भवमां योगी मनुष्यना आत्मामां भूंड, कागडा, कूतरा, बिलाडा वगेरेना भवमां भोगवी शकाय तेवा कर्मो पडेला होय तो ते योगी पुरुष योगसाधनाथी उत्पन्न थयेल कर्मना आधारे एकीसाथे भूंड, कागडा, कूतरा, बिलाडा वगेरेना शरीरोनो समूह उत्पन्न करीने ते-ते शरीरथी भोगवी शकाय तेवा कर्मने अनासक्त भावे भोगवीने पूर्वबद्ध ते-ते कर्मोने खलास करे छे. आ रीते कायव्यूहना बळथी पूर्वबद्ध संचित कर्मने खपावीने तथा प्रारब्ध कर्मने मानव देह द्वारा भोगवीने/खपावीने तमाम कर्मनो उच्छेद करी ते योगीपुरुष मोक्षमां जाय छे. आम कर्मनो क्षय तो केवळ कर्मफळने भोगववाथी ज थई शके - आवुं सिद्ध थाय छे.) * कायव्यूहादि क्ल्पना अप्रामाणिक जैन फ उत्तरपक्ष :- न, प्रा. | लोगववाथी 4 अर्मनो नाश थाय खावो अर्ध अन्त नथी. अरा डे प्रायश्चित्त वगेरेथी पण कर्मनो नाश थाय छे. - आवुं नैयायिक वगेरेना शास्त्रमां बतावेल छे. आथी कर्म जेम भोगववाथी नाश पामे छे तेम भोगभिन्न प्रायश्चित्त वगेरेथी पण नाश पामे छे. - आवी शास्त्रव्यवस्था सिद्ध थाय छे. जेम प्रायश्चित्त भोगभिन्न होवा छतां कर्मनाशक छे तेम योग पण भोगभिन्न होवा छतां कर्मनाशक बनी शके छे. आम योगथी ज कर्मक्षय थई जाय तो योगीना भवमां भूंड, कूतरा, बिलाडाना शरीर धारण करीने योगी तेवा कायव्यूहथी कर्म खपावे तेवी अत्यंत जुगुप्सनीय कल्पना करवामां कोई प्रमाण नथी. 1. मुद्र ..दुत्पत्स्यत' इत्यशुद्धः पाठः । 1768 = 1 = = - -
Page #276
--------------------------------------------------------------------------
________________ * ज्ञानस्य कर्मनाशकत्वम् * 1769 कर्मणां ज्ञानयोगनाश्यताया "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" (भगवद्गीता - 4 / 37) इति भवदागमेनाऽपि सिद्धत्वात् । इति शङ्खस्मृतिवचनमपि व्याख्यातम् । प्रायश्चित्तविधानं तु, गां चेद् हन्यात्, तस्याश्चर्मणाऽऽर्द्रेण परिवेष्टितः षण्मासान् कृच्छ्रं तप्तकृच्छ्रं वा तिष्ठेत् - ( व .ध.शा. 18) इत्यादिना वशिष्ठधर्मशास्त्रे, - क्रव्यादांश्च मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् । अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णगाम् । / - (गौ.ध.सू.2/1) इत्यादिना गौतमधर्मसूत्रे, टिट्टिभं जालपादञ्च कोकिलं कुक्कुटं तथा । एषां वधे नरः कुर्यादकरात्रमभोजनम् । / - ( सं . स्मृ. 148) इत्यादिना च संवर्त्तकस्मृतौ प्रसिद्धमेवेति पूर्वोक्तं (पृ. 485 ) स्मर्तव्यम् । यत्तु गड्गेशेन तत्त्वचिन्तामणी प्रायश्चित्तादीनाञ्च फलप्रतिबन्धकत्वमेव - (त. चिं. शब्दखण्डापूर्ववाद पृ. 414 ) इत्युक्तं तन्न, दुरितानुच्छेदे तच्छक्त्यविघटने वा कथमपि फलप्रतिबन्धानुपपत्तेः, प्रायश्चित्तस्याऽऽत्मशुद्धिकारकत्वेन दुरितनाशकत्वेन च प्रसिद्धेश्च । तत्र तु बलाका- टिट्टिभौ वाऽपि, शुक-पारापतावपि । अटीनवकघाती च शुध्यतेऽनक्तभोजनात् । / - (परा.स्मृ. 6/33-पृ.233) इत्यादिना पराशरस्मृती, चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये - ( म.भा. शां. 165 / 69),तपसैव सुतप्तेन नरः पापात् प्रमुच्यते - ( म. भा. शांति. 161 / 6 ) इत्यादिना महाभारते - प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः - ( वा. रा. 18/35 ) इत्यादिना वाल्मीकिरामायणे च प्रसिद्धमेव । पूर्वं पूर्वं सेवाद्वात्रिंशिकायामपि ( द्वा. द्वा. 12/19/865) देवलस्मृति - वायुपुराणादिसंवादेन तपसः पापनाशकत्वमुक्तमिहानुसन्धेयम् । ततश्च कर्मणां भोगैकनाश्यत्वराद्धान्तस्तु बाधित एव । अतः प्रायश्चित्तवत्तत्त्वज्ञानस्याऽपि कर्मनाशकत्वं सम्भवति । न च तस्याऽऽगामिकर्माऽनुत्पाद एव सामर्थ्यमिति तत्त्वज्ञानात्कायव्यूहकल्पना शास्त्रकृतामिति शङ्कनीयम्, यतः तत्त्वज्ञानस्याऽऽगामिकर्मानुत्पाद इव सञ्चितकर्मनाशेऽपि सामर्थ्यं यथा भाविशीतस्पर्शाऽनुत्पादसमर्थस्योष्णस्पर्शस्य पूर्वशीतस्पर्शनाशेऽपीति कायव्यूहाऽकरणेऽपि नाऽनिर्मोक्षप्रसङ्गः । तदुक्तं सम्मतितर्कटीकायां यदेवाऽऽगामिकर्मप्रबन्धे समर्थं सम्यग्ज्ञानादि तदेव सञ्चितक्षयेऽपि परिकल्पयितुं युक्तम् - (सं.त. का. 1 पृ.630) इति । भिद्यते हृदयग्रन्थिः ' (मुण्डकोपनिषद् 2/2/8, अन्नपूर्णोपनिषद् - 4 / 31, योगशिखोपनिषद् -5/45, महोपनिषत्-4/82, सरस्वतीरहस्योपनिषद् -56) इत्यत्रापि तत्त्वज्ञानस्याऽदृष्टादिनाशकत्वं प्रतीयते' - (A.ta.वि.दी.पृ.) इति आत्मतत्त्वविवेकस्य बौद्धाधिकारदीधितौ रघुनाथशिरोमणिभिः प्रतिपादितम् । एतेन आत्मनो वै शरीराणि बहूनि मनुजेश्वर ! | प्राप्य योगबलं कुर्यात् तैश्च कृत्स्नां महीं चरेत् । / भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यः तेजोगणानिव । / - (म.भा.12/300/27-28) इति महाभारतोक्तिः निरस्ता, दृष्टत्यागाददृष्टाऽभ्युपगमाऽऽपाताच्च । अनेन - 'तपःप्रभावादेव तत्त्वज्ञानाऽनुत्पादेऽपि कायव्यूहसम्भवादिति' - (त. चि. ईश्वरानुमाने पृ. 193) तत्त्वचिन्तामणिकृदुक्तं निरस्तम्, व्यर्थकल्पनागौरवात् । कर्मणां ज्ञानयोगनाश्यतायाः 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन!' (भ.गी. 4 / 37 ) इति वळी, भगवद्गीतामां पण जणावेल छे के ऽहे अर्जुन ! ज्ञानाग्नि सर्व कर्मोने भस्मीभूत करे छे.' आथी 'कर्मो ज्ञानयोगथी नाश पामे छे'- एवुं तमारा शास्त्रना आधारे पण सिद्ध थाय छे. 1. हस्तादर्श 'भगवदा...' इति पाठः ।
Page #277
--------------------------------------------------------------------------
________________ 1770 ज्ञान-कर्मसमुच्चयसमर्थनम् द्वात्रिंशिका - 25/31 भवदागमेनाऽपि = नैयायिकसम्मतेन भगवद्गीताभिधानशास्त्रेणाऽपि सिद्धत्वात् । - ज्ञानमभ्यस्यमानं तु तथा दहति संसृतिम् - (बृ.परा. 12 / 334) इति बृहत्पराशरस्मृतिवचनं ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः - ( म.भा. शांति 210/45) इति महाभारतवचनं ज्ञानिनः सर्वपापानि जीर्यन्ते नाऽत्र संशयः - (लि.पु. 1/86/118) इति लिङ्गपुराणवचनं ज्ञानाग्निसर्वकर्माणि भस्मसात् कुरुते य्था। तप्ताऽयोबिन्दुवद् भक्तिर्विनाशयति सर्वशः । / - (शां.सं.5 / 4/2/7 ) इति शाण्डिल्यसंहितावचनं, - यथा वह्निर्महान् दीप्तः शुष्कमार्द्रञ्च निर्दहेत् । तथा शुभाशुभं कर्म ज्ञानाग्निर्दहते क्षणात् । / - (शि. धर्मो.) इति शिवधर्मोत्तरवचनं, उपपापानि बोधाग्निर्भस्मसात् कुरुतेऽथवा । प्रारब्धानीति विद्धि त्वं नान्यथा कपिपुङ्गव ! / / - ( रा.गी. 10 / 24 ) इति च रामगीतावचनमप्यत्र स्मर्तव्यम् । तदुक्तं शम्भुगीतायां अपि प्रारब्धं सञ्चितं कल्याः ! आगामीति प्रभेदतः । प्रोच्यते त्रिविधं कर्म कर्मतत्त्वविशारदैः । / तत्र ज्ञानाऽग्निना कर्म सञ्चितं दह्यते ध्रुवम् । - (शं.गी. 6 / 42,47 ) इति । पुण्य-पापयोर्ज्ञाननाश्यतायां द्विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् । प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् । / - (ग.गी. 3 / 45 ) इति गणेशगीतावचनमपि साक्षि वर्तते । - अहं ब्रह्मेति विज्ञानात् कल्पकोटिशताऽर्जितम् । सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्मवत् । / - (अध्या. 50 ) इति 'अध्यात्मोपनिषद्वचनम् विद्वान् ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् - (पइ.4/ 11) इति पैङ्गलोपनिषद्वचनं च प्रकृते भावनीयम् । प्रारब्धकर्मणां नाशो भोगादेव प्रजायते - (शं.गी. 6 / 52) इति शम्भुगीतावचनं तुं निकाचितकर्माऽपेक्षयाऽनुयोज्यम् । वस्तुतो ज्ञान-कर्मोभयनाश्यता कर्मणां द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानञ्च राघव !- (यो.वा.) इति भवदभिमतयोगवाशिष्ठवचनादपि सिध्यत्येव । एतेन द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर ! - (शां. 1/41) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । योगविहीनेन न ज्ञानेन विमुक्तता - ( रा.गी. 3 / 48 ) इति रामगीतावचनमप्यत्र संवदति । साङ्ख्यादीनामपि तत्त्वतो ज्ञान-क्रियाभ्यामेव क्लेशोच्छेदोऽभिमतः । इत्थमेव क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् । अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते । / अनिमित्तनिमित्तेन स्वधर्मेणाऽमलाऽऽत्मना । तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् । / ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन तीव्रेणाऽऽत्मसमाधिना । / प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री शनकैरग्नेर्योनिरिवाऽरणिः । / - (क.दे.सं. 3 /20-23) इति कपिल - देवहूतिसंवादसङ्गतेः । इत्थञ्च मुक्तौ ज्ञानकर्मणोस्तुल्यवत्समुच्चयबोधकाऽऽगमेन ज्ञानवत् चारित्रस्याऽपि हेतुताया अवर्जनीयत्वात् । न च "ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन" (भ.गी. 4 / 37 ) इति भगवद्गीता - वचनात् सञ्चितकर्मनाशे ज्ञानमेव कारणं प्रारब्धनाशस्तु भोगादेव, क्रियमाणं तु योगिकर्म मिथ्याज्ञानवासनाऽभावान्नादृष्टोत्पादकमिति न क्वाऽपि चारित्रोपयोग इति शङ्कनीयम्, ज्ञानाग्निरित्यादेर्ज्ञानस्तुतिमात्रपरत्वात्, सङ्कोचाऽऽवश्यकत्वे ज्ञानचारित्रयोः स्वस्वजन्यकर्मनाशे पृथग्धेतुत्वावश्यकत्वाद्विना चारित्रव्यापारमौपक्रमिकफलोपभोगस्य कथमप्यनुपपत्तेः । सम्मतश्चायमर्थः, " तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिका । नश्यति क्रियया विप्र ! पुरुषस्य तथा मलम्" / / ( महोपनिषद् - 5 / 185) इत्यादिवाशिष्ठग्रन्थादिनापि । 1. अयं अध्यात्मोपनिषद्ग्रन्थः तन्त्रान्तरीयः, न तु जैनतन्त्रसत्क इत्यवधेयम् ।
Page #278
--------------------------------------------------------------------------
________________ * कायव्यूहापाकरणम् * नरादिशरीरसत्त्वे शूकरादिशरीराऽनुपपत्तेः कायव्यूहाऽनुपपत्तेः, नयवादास्तु तपः-संयम-ज्ञानानां मुक्तिहेतुत्वे भिन्नरुचिरूपतयैव व्यवतिष्ठन्ते । तदुक्तं विशेषावश्यकभाष्ये - "तवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो । सद्दज्जुसुआणं पुण णिव्वाणं संजमो चेव" / / - (vi.A.bhA. 2621) इति व्यक्तं अष्टसहस्रीतात्पर्यविवरणे ( a. स.वि.1/6/पृ.114) / युक्ततरञ्चैतद्, नानाभूमिकारूढमुमुक्षूणामिष्टोपायताग्राहकनयवैविध्यप्रदर्शनमन्तरेणाऽभ्रान्त-निष्कम्प-शीघ्रफलोपस्थापकोचितप्रवृत्त्यनुपपत्तेः, परीक्षकाणां निष्कम्पप्रवृत्तौ सर्वनयसमूहजन्येष्टोपायत्वग्रहस्यैव हेतुत्वाद्, अंशे तद्विसंवादेऽपि सामग्रीहेतुत्वग्रहे कस्याऽप्यविवादात् । अत एव 'तं सव्वणयविसुद्धं जं चरणगुणट्ठिओ साहु' (A.ni.1637, द.वै.नि.1/150 ) इति आवश्यकनिर्युक्तौ दशवैकालिकनिर्युक्तो च फलितार्थकथनं भगवतां चरण-गुणयोः स्थित उभयत्र समपक्षपातः गुणशब्देन ज्ञान-दर्शनयोर्ग्रह इति प्रमाणार्पणायां व्याख्यानमित्यधिकं ( न्या. खं. खा. 12 पृ. 106) न्यायखण्डखाद्ये अवसेयम् । किञ्च कर्मणां भोगैकनाश्यत्वे प्रायश्चित्तादिविधिरपि व्यर्थः स्यात् । तदुक्तं रामगीतायां - भोगेनैव विनाशश्चेत् प्रायश्चित्तवचो वृथा - ( रा.गी. 10/18) इति । 'अवश्यमेव भोक्तव्यमिति तु प्रदेशोदयाऽपेक्षयाऽस्माभिरप्यभ्युपगम्यत एव । अत एव न तत्कृते कायव्यूहाऽऽवश्यकताऽस्मन्मते । एतेन न य अवेदयित्ता अस्थि हु मोक्खो - (प्र.व्या. 1/1) इति प्रश्नव्याकरणसूत्रवचनं कडाण कम्माण न मुक्खु अत्थि - ( उत्त.4 / 3) इति उत्तराध्ययनसूत्रवचनं, - पावाणं च खलु भो ! कडाणं कम्माणं पुव्विं दुच्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता - (द.वै. चू. 1 ) इति च दशवैकालिकचूलिकावचनं व्याख्यातम् । ततश्च ब्रह्मसूत्रे भोगेन त्वितरे क्षपयित्वा सम्पद्यते - ( ब्र. सू. 4/1/19) इति यदुक्तं तत्र इतरपदेन निकाचितकर्मग्रहणमेव सङ्गच्छते इत्यवधेयम् । किञ्च नरादिशरीरसत्त्वे शूकरादिशरीराऽनुपपत्तेः = शूकरादिदेहोत्पादाऽसङ्गतेः कायव्यूहाऽनुपपत्तेः, मनुष्यशरीरस्य मनुष्येतरशरीरविरोधित्वात्, अन्यथा स्वर्गजनकाऽदृष्टवतो यज्वनः तदानीमेव स्वर्गीयशरीरोपग्नहप्रसङ्गात् । न च तददृष्टस्य तदानीमलब्धवृत्तिकत्वान्नैवमिति वाच्यम्, तर्हि तत्त्वज्ञानिनोऽपि नानाविधाऽदृष्टानां युगपदलब्धवृत्तिकत्वान्न कायव्यूहसम्भवः । एतेन 'यौगपद्यञ्च कायानां तज्जनककर्मस्वभावात् तपःस्वभावाद् वेति' (त. चि. अनुमानखण्ड-भा. 2 ईश्वरानुमाने पृ. 193) इति तत्त्वचिन्तामणिकारवचनं निराकृतम्, औदारिकदेहं प्रति एकजीवकर्तृकौदारिकशरीरान्तरस्य प्रतिबन्धकत्वात् । देवादीनां तु वैक्रियशरीरादिकर्मोदयमहिम्नैवैकदा नानाशरीरोपपत्तेः । इयमेवाऽभिप्रेत्य त्रिषष्टिशलाकापुरुषचरित्रे हेमचन्द्रसूरिभिः नैसर्गिकी हि भवति घुसदां कामरूपिता - (त्रि.श.पु. 1 / 3 / 85 ) इत्युक्तम् । एतेन सर्वं कर्म भोगजन्यनाशप्रतियोगि कर्मत्वात् भुक्तभुज्यमानकर्मवदिति कालीपदशर्मवचनं निराकृतम्, प्रायश्चितादिनाश्ये कर्मणि बाधात् । अथ तत्त्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षयः सम्भवेत्, सौभरिप्रभृतिमहर्षीणां कायव्यूहश्रवणादिति वळी, बीजी महत्त्वनी वात to e che ke योगी पासे मनुष्य शरीर ज्यां सुधी हाजर होय त्यां सुधी भूंड, कूतरा, बिलाडा वगेरेना शरीरोने धारण करी न शकाय. एक शरीर बीजा शरीरने धारण करवामां प्रतिबंधक छे. माटे कायव्यूह असंगत छे. जो योगज-कर्मजन्य होवाथी तेवा शरी2ने प्रतिबध्यकोटिमांथी 1771
Page #279
--------------------------------------------------------------------------
________________ 1772 * केवलिसमुद्घाते कायव्यूहभ्रमः * द्वात्रिंशिका-25/31 मनोऽन्तरप्रवेशादिकल्पने गौरवाच्च । चेत् ? तत्किं सौभरेः युगपद् नानाशरीरकरणतः पञ्चाशत्कलत्रग्रहण-पञ्चाशदधिकशतपुत्रोत्पादनादिपरिग्रहाऽऽरम्भादिजनितपापार्जनं विष्णुपुराणे (अंश-4 अध्याय-2) न श्रुतम् ? यथाकथञ्चित् कायव्यूहकरणेऽपि तत्तद्भोगजनितपापं तु वर्धेत एव, न तु मूलतः क्षीयेत । मूलतः कृत्स्नकर्मक्षयकृते त्ववश्यं योग एवाऽऽश्रयितव्यः । . ___ यत्तु तत्त्वचिन्तामणिकृता - 'कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वम्, भोगस्य तत्त्वज्ञानव्यापारत्वादिति' - (त.चि.ईश्वरा.पृ.195) गदितं तन्न चारु, न हि भोगः तत्त्वज्ञानव्यापार इति श्रुतौ श्रुतम्, तेन विनाऽपि तदुत्पत्तेः । तदुक्तं किरणावलीरहस्ये मथुरानाथेनाऽपि 'तत्त्वज्ञानस्य भोगाऽजनकतया भोगस्य तद्द्वारत्वाऽसम्भवात्' (कि.रह.पृ.45) इति । उपभोगादेव कर्मक्षये स्वीक्रियमाणे तु नरकादौ चारित्राऽभावेन अपरकर्मनिमित्तव्यापारात् प्रचुरतरकर्माऽर्जने अनिर्मोक्षप्रसङ्गाच्च । तदिदमभिप्रेत्य श्रावकप्रज्ञप्तौ उमास्वातिवाचकैः - जै याऽणुभूइओ च्चिय खविज्जए कम्मं नन्नहाऽणुमयं ? / तेणाऽसंखभवज्जियनाणागैकारणत्तणओ । / नाणाभवाणुभवणाऽभावा एगमि पज्जएण वा । अणुभवओ बंधाओ मुक्खाऽभावो स चाऽणिट्ठो । / (श्रा.प्र.198/199) इत्युक्तम् । / किञ्चैवं नरकादिदुःखजनकब्रह्महत्यादिप्रयोजकाऽदृष्टसत्त्वे योगिनां नारकब्रह्मघातकशरीरपरिग्रहोऽपि स्यादिति महद्वैशसम् । 'तादृशाऽदृष्टविरह एव tattvajJAnotpatti'riti चेत् ? शूकरादिशरीरोत्पादकाऽदृष्टाऽसत्त्व एव तत्त्वज्ञानोत्पत्तिरित्यपि किमिति न रोचयेः ? 'तत्त्वज्ञानजन्यशूकरादिवैलक्षण्यात् नायं दोष' इति चेत्, तर्हि तत्त्वज्ञानाऽदृष्टजन्यतावच्छेदिकयोः जात्योः साङ्कर्यम् । कथं च तत्त्वज्ञानेन कायव्यूहजननेऽप्यनन्तकालपरिसमाप्यक्रमिकशूकरादिशरीरोपभोग्यनानाफलजननं कथं च तद्विना शूकरादिशरीरोपभोग्यचरमफलं विनाऽदृष्टनाशः, कथं च तमन्तरेण मोक्षोत्पत्तिरिति विचारणीयमायुष्मता । 'शूकरादिशरीरोपभोग्यमप्यदृष्टफलं योगिनां स्वायुर्नियतमेव तत्कल्प्यत' इति चेत् ? तर्हि लाघवात् तदनुपभोग्यमेव । तच्च भवोपग्राह्यदृष्टचतुष्टयाख्यं, तत्राप्यायुषः कर्मत्रयस्याऽधिकस्थितिकत्वे तत्समीकरणार्थं भगवतः केवलिसमुद्घातारम्भः, आयुस्तु कर्मत्रयादधिकस्थितिकं स्वभावादेव न भवति, केवलिसमुद्घात एव च परेषां कायव्यूहभ्रमस्तदालम्बनेनैव चेश्वरस्य सर्वावेशप्रतिपादिका श्रुतिरिति (न्या.खं.खा.गा.74/पृ.664) व्यक्तमुक्तं विद्वत्सभाशृङ्गारेण ग्रन्थकृता न्यायखण्डखाद्ये । किञ्च - युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् + (न्या.सू.1/1/16) इति न्यायसूत्रेण युगपन्नानाशरीराऽवच्छेदेन नानाऽनुभवोत्पत्तिसङ्गतिकृते युगपन्नानाशरीरेषु मनोऽन्तरप्रवेशोऽभ्युपगन्तव्यः । तच्चेत् मनः अणुः तर्हि तन्नाशाऽनुपपत्तिः, सावयवत्वे च तज्जनक-नाशकादि मार्गणीयम् । बहार काढी नांखवामां Ave to paNa yogInI pAse mana to eka ja होवाथी तथा ते मन मानवदेह साथे संलग्न होवाथी नवा भूंड, कूतरा, बिलाडा वगेरेना शरीरमां तो ते मन नहि रहे. मन विना तो भूंड वगेरे शरीरथी कई रीते कर्मफळ भोगवी शकाय? कारण के भोगनो अर्थ छे सुख के दुःखनो मानस साक्षात्कार. मन ज न होय तो मानस साक्षात्कार स्वरूप भोग कई रीते संभवी शके ? तथा योगजादष्टना प्रभावे कायवूहगत भंड-कूतरा वगेरे तमाम शरीरोमां नवा-नवा अनेक मननो प्रवेश करवानी कल्पना करवामां Ave to to महागौरव दोष आवशे. कारण के एकी साथे बे ज्ञान to
Page #280
--------------------------------------------------------------------------
________________ * प्रयोजकचित्तात् नानाचित्तोत्पादविचारः . 1773 ये त्वाहुः पातञ्जलाः अग्नेः1 स्फुलिङ्गानामिव कायव्यूहदशायामेकस्मादेव चित्तात्प्रयोजकानानाचित्तानां प्रिन्नामोऽस्मितामात्रादिति। तदुक्तं- "निर्माणचित्तान्यस्मितामात्रात्" (यो.सू.4-4) "प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति" (यो.सू.4-5) तेषामप्यनन्तकालप्रचितानां कर्मणां इत्थं युगपन्नानाशरीरेषु मनोऽन्तरप्रवेशादिकल्पने गौरवाच्च = नानाकार्यकारणभावादिकल्पनालक्षणमहागौरवाऽऽपाताच्च । तथापि तत्र नानामनस्त्वे कायानां प्रतिचित्तमभिप्रायभेदादेकाऽभिप्रायाऽनुरोधः परस्परप्रतिसन्धानञ्च न स्याताम्, पुरुषान्तरवदिति कष्टमापतितमायुष्मतामिति दिक् । ये तु आहुः पातञ्जलाः साक्षात्कृततत्त्वस्य योगिनो युगपत्कर्मफलभोगायाऽऽत्मीयनिरतिशयविभूत्यनुभवात् यदा युगपदनेकशरीरनिर्मित्सा जायते तदा - वटेश्च यद्वत् खलु विष्फुलिङ्गाः, सूर्यान्मयूखाश्च - (मैत्रा. 6 / 31) इति मैत्रायण्युपनिषदादिदर्शितरीत्या अग्नेः स्फुलिङ्गानामिव कायव्यूहदशायां एकस्मादेव मौलात् चित्तात् प्रयोजकात् तावच्छरीरसम्बद्धानां नानाचित्तानां परिणामः = आविर्भावः अस्मितामात्रादिति । तदुक्तं पतञ्जलिना योगसूत्रे ऽनिर्माणे ति 'pravRttI'ti च । अत्र राजमार्तण्डवृत्तिरेवम् - योगिनः स्वयं निर्मितेषु कायेषु यानि चित्तानि तानि मूलकारणाद् अस्मितामात्रात् एव तदिच्छया प्रसरन्ति = अग्नेर्विस्फुलिङ्गा इव युगपत्परिणमन्ति (यो.सू.4/4 रा.मा.) ननु बहूनां चित्तानां भिन्नाऽभिप्रायत्वान्नैककार्यकर्तृत्वं स्यादित्यत आह- 'pravRttI'ti । तेषां अनेकेषां चेतसां प्रवृत्तिभेदे = व्यापारनानात्वे एकं योगिनः चित्तं प्रयोजकं = प्रेरकं अधिष्ठातृत्वेन, तेन न भिन्नमतत्वम् । अयमर्थः- यथाऽऽत्मीयशरीरे मनश्चक्षुःपाण्यादीनि यथेच्छं प्रेरयति अधिष्ठातृत्वेन तथा कायान्तरेष्वपि - (रा.मा.4/5) इति । योगसुधाकरे सदाशिवेन्द्रस्तु - निर्मितचित्तानां नायकं चित्तमेकं योगी स्वभोगाऽनुकूलप्रवृत्तिविशेषनियामकं निर्मिमीते तेन भोगः तदनुसन्धानञ्च युज्यते - (यो. सू.4/5) इत्याह । उत्पन्न थई न शके. तेथी नवा-नवा अनेक शरीरोमांथी कया शरीरथी क्यारे कया कर्मनुं फळ भोगववुं? तेनो निर्णय कई रीते कोण करशे.? भूंडशरीरगत मन भूंडना शरीरथी भोगवी शकाय तेवा सुखादिने भोगववा माटे तैयार हशे ते ज समये कूतराना शरीरमां रहेतुं अन्य मन पण कूतराना शरीरथी भोगवी शकाय तेवा सुखादिने भोगववा माटे तैयार हशे. ते ज रीते बीजा शरीरो माटे पण समजी लेवुं. परंतु एकी साथे एक ज ज्ञान उत्पन्न थई शके. - आ तो नैयायिकमान्य नियम छे. तेथी उपरोक्त परिस्थितिमां कया शरीरमां रहेला मनना सहारे कया शरीरथी क्या कर्मना फळने भोगववुं? तेनो निर्णय कोण करे? आम एकीसाथे अनेक शरीरोने उत्पन्न करीने तेना द्वारा कर्म खपाववानी तैयायिककल्पना अप्रामाणिक सिद्ध थाय छे. ह पातंजलोनी निमणिचित्तल्पना मूढता छे : जेन ह पातंजल विद्वानो एम कहे छे के - अग्निमांथी जेम तणखाओ नीकळे तेम कायव्हदशामां एक ज मुख्य प्रयोजक चित्तमांथी अनेकविध चित्तोनो परिणाम अस्मितामात्रथी थाय छे. केम के योगसूत्रमां पतंजलिमहर्षिए जणावेल छे के "अस्मितामात्रस्वरूप मूळ कारणथी निर्माणचित्तो = योगीनिर्मितकायमूहगत अंतःकरणो प्रगट थाय छे. तथा अनेक अंतःकरणोनी जुदी-जुदी प्रवृत्ति प्रत्ये प्रयोजक अंतःकरण एक ज होय छे." माटे नवा-नवा अनेक शरीरोनी प्रवृत्तिमां विरोध-विसंवाद नहि सर्जाय. 9 1. हस्तादर्श 'अगः' इत्यशुद्धः पाठः ।
Page #281
--------------------------------------------------------------------------
________________ 1774 * निकाचितानां भोगनाश्यत्वम् * द्वात्रिंशिका-25/31 नानाशरीरोपभोगनाश्यत्व कल्पनं मोह एव, तावददृष्टानां युगपदृत्तिलाभस्याऽप्यनुपपत्तेरिति निरुपक्रमकर्मणामेव भोगैकनाश्यत्व माश्रयणीयमिति सर्वमवदातम् । / 31 / / / तेषां पातञ्जलानां अपि अनन्तकालप्रचितानां कर्मणां नानाशरीरोपभोगनाश्यत्वकल्पनं = एकभवीय-समकालीन विभिन्नदेहकृतभोगजन्यध्वंसप्रतियोगित्वकल्पनं मोहः = अज्ञानं एव वर्तते । दर्शितरीत्या तावददृष्टानां = तावतां नाश्यानां कर्मणां युगपद् = समकालं वृत्तिलाभस्य = स्वविपाकोपधायकवृत्तिलाभस्य अपि अनुपपत्तेः = असम्भवात् । 'कारणसाम्राज्यादेव योगिकर्मणां युगपद्वृत्तिलाभोऽपि नानुपपन्नः' इति चेत् ? ननु तथापि 'तत्त्वज्ञानादेव तावददृष्टानां युगपद्वृत्तिलाभ' इति देवानांप्रियस्याऽभिमतम् । तदेव च कथं तत्प्रतिबन्धकाऽदृष्टक्षयं विना ? न च तत्क्षयोऽपि भोगादेव, अतत्त्वज्ञभोगस्य तदर्जकत्वात् । अपि चाऽध्यवसायविशेषादेव विचित्राऽदृष्टक्षयोपपत्तौ कायव्यूहादिकल्पनमप्रामाणिकमेवेति व्यक्तं (a.ma.प.101 वृत्ति) अध्यात्ममतपरीक्षावृत्तौ । प्रकृते - व्यक्ते ब्रह्मोपयोगे तु कामवृत्तिर्न तिष्ठति । तीव्र निकाचितं कर्म प्रारब्धं नैव नश्यति । / - (a.gI.183) इति पूर्वोक्तं(पृ.1300) अध्यात्मगीतावचनमप्यनुसन्धेयम् । यथोक्तं द्वादशारनयचक्रे अपि श्रीमल्लवादिसूरिभिः - सोपक्रमस्य क्रियापेक्षा न निरुपक्रमस्य, तत्र सोपक्रमस्य कर्मात्मनः पुरुषात्मनैकीभूतस्योदयोपशम-क्षयोपशमक्षया अवस्थाः सापेक्षा भवन्ति, मदनफलाद्वमनवत् भस्मपटलाच्छनाग्निवत्, दरविध्याताऽवच्छन्नज्वलनवत्, तृणदाहवद्वा ( (द्वा.न.अर-4, पृ.487) इति । ननु केवलज्ञानमेवाऽशेष भोगमुदीर्य कायव्यूहमहिम्नोपस्थाप्य कर्मक्षयक्षममस्तु इति चेत् ? मैवम्, अबोद्धृदशाप्रसङ्गात्, एवं हि शूकरादिभोग्यं कर्म क्षपयितुं शूकरादिशरीरमिवैकिन्द्रियादिशरीरभोग्यं ज्ञानावरणं क्षपयितुमेकेन्द्रियादिशरीरमपि परस्य तत्त्वज्ञानी परिगृह्णीयात् । तथा च तद्वदेवाऽबोद्धृत्वप्रसङ्गः । 'अज्ञानं न भोग्यं सुख-दुःखाऽनन्यतरत्वादिति न प्रसङ्ग' इति चेत्, न, 'जात्यायु गास्तद्विपाकः' (यो.सू. 2/13) इति सूत्रयता योगाऽऽचार्येण कर्मफलमात्रस्य भोग्यत्वाऽतिदेशात् । 'तत्त्वज्ञानप्रतिबन्धककर्मनाशादेव कैवल्योत्पत्ते 'यं प्रसङ्ग' इति चेत् ? स एव कुतो जातः ? 'विविदिषा-शम-दमादिसहकृतयत्याश्रमोचिताऽऽचारादिति चेत् ? तर्हि यथा पूर्व शरीराऽपेक्षभोगं विनैव ततोऽदृष्टविशेषनाशस्तथा तत्त्वज्ञानोत्पत्त्यनन्तरमपि तत एव स किमिति नाऽद्रियते किं कायव्यूहादिकल्पनाक्लेशेनेति (न्या.खं.खा.गा.79/पृ. परंतु ग्रंथकारश्री कहे छे के पातंजल विद्वानो अनंत काळथी भेगा करेला कर्मोने अनेक शरीरथी भोगवीने ज खतम करवानी जे कल्पना करे छे ते पण तेओनी मूढता ज छे. कारण के तेटला बधा कर्मोनो एकीसाथे विपाकौदय थवो पण असंभव छे. कूतरा, भूंड, बिलाडा, देव, नरक वगेरे भवोमां भोगवी शकाय तेवा, जुदा-जुदा समये बांधेला, जुदा जुदा द्रव्य-क्षेत्र-काळ-भाव-भवमां उदयमां आववा निर्मायेला विचित्र कर्मोनो विपाकोदय एकीसाथे कई रीते संभवे ? ए लाख डोलरनो गंभीर प्रश्न पातंजल विद्वानो माटे विचारणीय ज बनी रहे छे. सह निकाचित र्क्स भोगववाथी ज रवाना थाय * जैन छे तेम छतां ग्रंथकार श्रीमद्जी कहे छे के "कर्मो भोगववाथी ज नाश पामे'- तेवो नियम बांधवाना ...... चिह्नद्वयमध्यवर्ती दीर्घः पाठो हस्तादर्श नास्ति ।
Page #282
--------------------------------------------------------------------------
________________ * वैयाकरण- बृहज्जाबालीयादिमतनिरासः * 1775 679) अधिकं न्यायखण्डखाद्ये । इति हेतोः निरुपक्रमकर्मणामेव = निकाचितत्वेनोपक्रमानर्हाणामेव कर्मणां भोगेकनाश्यत्वं केवलोपभोगजन्यध्वंसप्रतियोगित्वं आश्रयणीयम् । एतेन भोगेन मोक्षमाप्नुयात् - (का.की.2) इति कामराजकीलितोद्धारोपनिषद्वचनमपि व्याख्यातम्, असङ्गभावेन स्वभूमिकौचित्यतो निकाचितकर्मफलभोगाऽपेक्षया तदुपपत्तेः । निकाचितत्वव्याख्या विशेषावश्यकभाष्यवृत्ती - गाढताऽध्यवसायेन बद्धत्वादपवर्तनादिकरणाऽयोग्यतां नीतं निकाचितमुच्यते - (vi.A.bhA.2513 वृ.) इत्येवं श्रीहेमचन्द्रसूरिभिः रूढर्थत आवेदिता । व्युत्पत्त्यर्थपुरस्सरं विस्तरतः तद्व्याख्या तु 'कच बन्धने', नितरां कच्यते स्वयमेव बन्धमायाति कर्म जीवस्य तथाविधसंक्लिष्टाऽध्यवसायपरिणतस्य तत्प्रयुक्ते जीव एव तथाऽऽनुकूल्येन भवनात् ततः प्रयोक्तृव्यापारे णिञ्' (श्रीमल. A. 6 - 5 ) / ततो निकाच्यतेऽवश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सा निकाचना । अथवा 'कच बन्धने' इति चौरादिकोऽप्यस्ति, ततो निकाच्यतेऽवश्यवेद्यतया निबध्यते यया कर्म सा निकाचना जीववीर्यपरिणतिः - ( क.प्र.गा. 2/ पृ. 17) इत्येवं कर्मप्रकृतिवृत्तौ श्रीमलयगिरिचरणैः दर्शितेत्यवधेयम् । प्रकृतग्रन्थकृतोऽपि कर्मप्रकृतिवृत्तावेवमेवाऽभिप्रायः । अत एव त्रिषष्टिशलाकापुरुषचरित्रे अपि नाऽलं भोग्यफलं कर्माऽभुक्त्वा क्षेप्तुं जिना अप - (त्रि.श.10/6/422) इत्युक्तम् । अयमत्राशयः- अध्यवसायवैचित्र्यात् प्रथमत एव जीवा द्विप्रकारं कर्म बध्नन्ति, शिथिलपरिणामतया फलं प्रत्यनियतस्वरूपं सोपक्रमम्, अत्यन्तदृढपरिणामतयाऽवन्ध्यसामर्थ्यञ्च निरुपक्रमं निकाचिताऽपराभिधानम् । सोपक्रमस्य तत्तद्रव्यादिसामग्रीमपेक्ष्य प्रतीकारसहत्वात् प्रायश्चित्तादिलक्षणपरिशुद्धाज्ञायोगनाश्यत्वम् । तदुक्तं उपदेशपदे अणिययसहावमेयं सोवक्कमकम्मुणो सरूवं तु । परिसुद्धाऽऽणाजोगो एत्थ खलु होइ सफलो त्ति । / - (उप.पद. 340 ) इति । वस्तुतः अपूर्वकरणभाविधर्मसंन्यासयोगेन निकाचितकर्मक्षय इति योगमाहात्म्यद्वात्रिंशिकायां ( द्वा. द्वा. 26/24) वक्ष्यते । धर्मसंन्यासयोग - प्रायश्चित्त-भोग- तपः- तत्त्वज्ञानादीनामेकशक्तिमत्त्वेनैव कर्मनाशकता, लाघवादित्यवोचम भानुमतीनाम्यां न्यायालोकटीकायाम् । निकाचितानामपि कर्मणां तपसाऽपि नाश्यतेति वक्ष्यतेऽग्रिमद्वात्रिंशिकायाम् ( द्वा. द्वा. 26 / 24 पृ. 1833) / वैयाकरणास्तु - 'शब्दब्रह्मणि निष्णातः परं ब्रह्मादि गच्छति' - (मै.7/22, त्रिपु.5/17,ब्र.बिं. 17, म.भा.शांति.270) इति मैत्रायण्युपनिषत् - त्रिपुरातापिन्युपनिषद् ब्रह्मबिन्दूपनिषद्-महाभारतादिवचनात् शब्दाष्नुशासनशास्त्रस्य निःश्रेयससाधनत्वं साधयन्ति । तदुक्तं वाक्यपदीये भर्तृहरिणा तद् द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविधं प्रचक्षते । / - ( वा. प. 1/14) इति । तदुक्तं पातञ्जलमहाभाष्ये अपि एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके च कामधुग् भवति' - (पा.म.भा. 1/1/1) इति । ततश्च मुमुक्षुणा अन्यत् सर्वं परिहृत्य शब्दानुशासने एव कार्त्स्न्येन यतितव्यमित्याहुः, तन्न, अन्तःकरणस्य मलिनत्वे शतशोऽपि सहस्रशोऽपि वा सम्यक्शब्दप्रयोगे सुराबदले 'निकाचित कर्मो भोगववाथी ज नाश पामे' तेवो नियम स्वीकारवो वधु व्याजबी छे. जे कर्मो हठीला होय, निकाचितपणे बांधेला होय, स्वविपाकोदय देखाड्या विना रवाना थाय तेम न ज होय =
Page #283
--------------------------------------------------------------------------
________________ 1776 * भस्मधारणात्क्लेशोच्छेदप्रवादमूलद्योतनम् * द्वात्रिंशिका-25/31 भाण्डधावने इव कृतेऽपि तच्छुद्ध्यसम्भवेनाऽपवर्गाऽसम्भवात्, शब्दानुशासनाऽभ्यासविकलानामपि जडभरतादीनां मुक्तिश्रवणाच्चेति दिक् । केचित्तु रक्तादिशुद्धिक्रमेण चक्रादिशुद्धिद्वारा द्वैतेच्छा-ब्रह्मानन्दसमुल्लास-निदानादिषोडशदशालाभतः क्लेशमुक्तिमुपपादयन्ति । तदुक्तं शम्भुगीतायां - आर्यजातौ क्रमाद् नूनं शुद्धिः शोणित-शुक्रयोः । पीठशुद्धेः समुत्पत्तौ परमाऽस्ति सहायिका । / अध्यात्मलक्ष्यद्वारैव चक्रशुद्धिर्यथाक्रमम् । लभ्यते नाऽत्र सन्देहो विद्यते पितरो ! ध्रुवम् । / अतो वर्णाश्रमा धर्माः प्रवृत्तेः रोधकाः तथा । निवृत्तेः पोषकाः सन्तः संशुद्धिं पीठ-चक्रयोः । / समुत्पादयितुं नूनं पराः सन्ति सहायकाः । नाऽत्र कश्चन सन्देहो विद्यते हे स्वधाभुजः ! / / 6 (शं.गी.5/109-112) इत्यादि । तत्तु स्थूलनैगमनयाऽभिप्रायेण जीवविशेषानाश्रित्य कर्मक्लेशहानोपायतयाऽत्र सङ्गच्छत इत्यवधेयं समाकलितनानातन्त्ररहस्यैः मध्यस्थधीधनैः । __ बृहज्जाबालीयास्तु भस्मधारणादेः क्लेशहानोपायत्वमामनन्ति । तदुक्तं बृहज्जाबालोपनिषदि - भस्मच्छन्नः संसारान्मुच्यते । भस्मशय्याशयानः तच्छब्दगोचरः शिवसायुज्यमवाप्नोति न स पुनरावर्तते, न स पुनरावर्तते - (बृ.जा.7/7) इति, - भस्मधारणादेव मुक्तिर्भवति - (बृ.जा.7/2) इति, - भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् । भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः । / (बृ.जा.5/18) इति च । तदसत्, केवलादेव भस्मधारणान्मोक्षाऽभ्युपगमे सर्वैरेव यत्र कुत्रचिज्जन्मनि भस्मधारणेन अद्याऽवधि यावत् सर्वेषां जीवानां मोक्षाऽऽपत्तेः । एतेन - तिर्यक् तिस्रो रेखाः प्रकुर्वीत । व्रतमेतच्छाम्भवं सर्वेषु देवेषु वेदवादिभिरुक्तं भवति । तस्मात् तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय - (काला.1) इति कालाग्निरुद्रोपनिषद्वचनमपि प्रत्याख्यातम्, तत्त्वज्ञान-यम-नियमादिवैफल्यप्रसङ्गाच्च । एतेन तत्त्वज्ञानयम-नियमादिसहिताद् भस्मधारणान्मुक्तिरिति निरस्तम्, विशेषणेनैव कार्योदयसम्भवात् भस्मधारणस्याऽन्यथासिद्धत्वात् । एतेन - तेनाऽधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम् । / (बृ.जा. 5/7) ये भस्मधारणं त्यक्त्वा कर्म कुर्वन्ति मानवाः । तेषां नाऽस्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः । / - (बृ.जा. 5/9) इति बृहज्जाबालोपनिषद्वचने अपि निरस्ते, अन्वय-व्यतिरेकव्यभिचारदर्शनात् । वस्तुतस्तु प्रथमतीर्थकरनिर्वाणाऽनन्तरं तच्छरीरकुण्डाग्निभस्मनो वन्दनीयत्वादिबुद्ध्या तापसैर्ग्रहणाद् धारणाच्च 'भस्मधारणान्मुक्तिः' इति प्रवादप्रसिद्धिरवगन्तव्या । तदुक्तं दर्शनरत्नरत्नाकरे - अथ च ते भरतेन काकिणीरत्नेनाऽड्किताः श्राद्धा देवान् प्राहुः 'किमप्यस्मानर्पयध्वं यूयम्' इति तैः स्वामिभक्त्याऽत्यन्तमत्यन्तमभ्यर्थिताः सुरास्तान् प्रति तं कृशानुं दत्तवन्तस्ते च तं स्वसदनेषु नीत्वा निर्वातस्थाने स्थापयित्वा घृतादिभिर्नित्यं पूजयन्ति, तत्प्रभृति तेऽग्निहोत्रिण इति प्रसिद्धिमुपागताः । ते च श्रावकाः तो तेवा कर्मोनो केवळ भोगववाथी नाश थाय - आवुं मानवामां बधुं संगत थई जाय छे. बाकीना ढीला-पोचा कर्म-अनिकाचित कर्मोनो तो ज्ञान-क्रियाना विवेकसभर समन्वयथी ज नाश करीने साधके झडपथी मुक्ति साधी लेवी जोईए. आवुं जणाववानो अहीं ग्रंथकारश्रीनो Azaya che. (2pa/31)
Page #284
--------------------------------------------------------------------------
________________ * वाममार्गीयमुक्तिमार्गस्योन्मादकारित्वम् * 1777 स्वामिकुण्डाग्निनेक्ष्वाकुकुण्डशेषसाधुकुण्डकृशानुं विध्यातावुज्जीवयन्ति स्म, शेषं श्रमणकुण्डपावकं त्विक्षाकुकुण्डकृशानुना, शेषयतिकुण्डवह्निस्तु न कुत्रचित् सङ्क्रमति । अयं विधिरद्यापि प्रवर्त्तते ब्राह्मणेषु । कैश्चित्तु तद्भस्म वंदितं तत्प्रभृत्यभूवन भस्मविभूषणास्तापसाः - (द.र.र.4/3 पृ.449) इति । एतेन - भक्षणात् सर्वपापानां भस्मेति परिकीर्तितम् - (शिवो.5/12) इति शिवोपनिषदुक्तिबीजमपि व्याख्यातम् । वृषभलाञ्छनतया पशुपतित्वेनाऽप्यादिमतीर्थकृत्प्रसिद्धिर्जाता । एतेन - सर्वज्ञ ईशः पशुपतिः । तज्ज्ञानं केनोपायेन जायते ? पुनः स तमुवाच 'विभूतिधारणादेव' - (जाबा. पृष्ठ.1) इति जाबाल्युपनिषद्वचनमपि व्याख्यातम्, वृषभपतिमीशं प्रति बहुमानादिप्रदर्शनपरत्वात् तस्य । एतेन - भस्मनि शुद्धपुण्ड्रे स्थिते किमन्यैः ? - (सि.शि.26) इति सिद्धान्तशिखोपनिषद्वचनं व्याख्यातम् । ___यत्तु सरस्वतीरहस्योपनिषदि - यां विदित्वाऽखिलं बन्धं निर्मथ्याऽखिलवर्त्मना । योगी याति परं स्थानं सा मां पातु सरस्वती । / - (स.रह.9) इत्युक्त्या सरस्वतीज्ञानस्य सकलक्लेशहानोपायत्वं दर्शितं तदसत्, सत्क्रियाशून्यस्य ज्ञानस्य सकलक्लेशनाशकत्वाऽसम्भवात् । किञ्च सरस्वतीज्ञानादपवर्गसिद्धान्तः - नान्यः पन्था दुःखविमुक्तिहेतुः सर्वेषु भूतेषु गणेशमेकम् । विज्ञाय तं मृत्युमुखात् प्रमुच्यते - (हेर.8/9) इति हेरम्बोपनिषद्वचनात् सत्प्रतिपक्षितो जायते । वस्तुतस्त्वर्थवादपरतयैव तद् व्याख्येयम् । एतेन - य इमां हेरम्बोपनिषदमधीते स सर्वान् कामान् लभते । स सर्वपापैः मुक्तो भवति - (हेर.15) इति हेरम्बोपनिषद्वचनमपि अर्थवादपरतया व्याख्यातमवसेयम् । यच्च - वैकुण्ठस्थानादुत्पन्नं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं ममाऽङ्गे प्रतिदिनमालिप्तं, गोपिभिः प्रक्षालनाद् गोपीचन्दनमाख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थाऽन्तःस्थितं चक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति - (वासु.1) इति वासुदेवोपनिषदि कथितं तच्च भगवद्भक्ति-समर्पणमहिमादिपरतयाऽवगन्तव्यं तन्त्रान्तरनीत्या, न तु विधिवादपरतया, अन्यथा यम-नियमादिविधिवाक्यवैयाऽऽपत्तेरिति दिक् । ___ शाक्तास्तु मद्य-मांस-मैथुनाद्युपभोगेन मुक्तिं वर्णयन्ति । तदुक्तं कालिकोपनिषदि - योषित्प्रियकरो भगोदकेन तर्पणं, तेनैव पूजनं कुर्यात् । सर्वदा कालिकारूपमात्मानं विभावयेत् । स सर्वदा योषिदासक्तो भवेत् । स सर्वहत्यां तरति तेन मधुदानेन । अथ पञ्चमकारेण सर्वमायादिविद्यां पशु-धन-धान्यं सर्वेशत्वं च कवित्वं च । नाऽन्यः परमः पन्था विद्यते मोक्षाय ज्ञानाय - (कालि.2) इति । तदसत्, मद्य-मांस-मैथुनादेः निर्लज्जत्व-गृद्धि-हिंसाद्याक्षेपकतया सदोषत्वस्य पूर्वं धर्मव्यवस्थाद्वात्रिंशिकायां (द्वा.द्वा.7/4-24 पृ.450-506) महता प्रबन्धेन व्यवस्थापितत्वात् । विशेषार्थ:- संचित कर्मोने खपाववा कायवूहनी कल्पना करवाना बदले जैनदर्शने केवली मुघातनी प्रक्रिया जणावेली छे. ते एकदम निर्दोष छे. तेमां उपरोक्त दोषोने कोई अवकाश रहेतो नथी. केवली समुद्धातनुं स्वरूप आवश्यकनिर्युक्ति, प्रवचनसारोद्धार, द्वितीय कर्मग्रन्थटीका वगेरेमां विस्तारथी बतावेल छे. जिज्ञासुए तेनुं स्वरूप त्यांथी जाणी लेवुं. बाकीनी विगत टीकार्यमां ज स्पष्ट करेली che.(25/31)
Page #285
--------------------------------------------------------------------------
________________ 1778 * योगादेव मुक्तिसमर्थनम् द्वात्रिंशिका - 25/32 ततो निरुपमं स्थानमनन्तमुपतिष्ठते । भवप्रपञ्चरहितं परमानन्दमेदुरम् । / 32 / / तत इति । व्यक्त । / 32 / / * / / इति क्लेशहानोपायद्वात्रिंशिका । / 25 / / एतेन सर्वकाम्यरहस्यपूजान्ते मैथुनं देवताप्रीतिकरं भवति । मोक्षप्रदं भवति । स एव भोगाऽपवर्गः - (रा.श्या.पृष्ठ-3 ) इति राजश्यामलारहस्योपनिषद्वचनमपि प्रतिक्षिप्तम्, तस्य रागादिगर्तोपनिपातकारित्वादिति दिक् । / 25 / 31 / / ननु निरुपक्रमकर्मणां भोगात् सोपक्रमकर्मणाञ्च सर्वेषां योगादित एकशक्तिमत्त्वेन क्षये किं सम्पद्यते ? इत्याशङ्कायामाह - 'तत' इति । ततः = स्वसामग्रीतः सकलक्लेशाऽत्यन्तहानेः भवप्रपञ्चरहितं = देहेन्द्रियमनःकर्मादिसकलसंसारोपप्लवशून्यं अनन्तं = अपुनरावृत्त्या शाश्वतं निरुपमं शाश्वतिक-स्वाभाविकाऽतिशोभनपुष्कलाऽऽनन्दसन्दोहपरि सकलप्रशस्तोत्कृष्टोपमाऽतीतं परमानन्दमेदुरं = पुष्टं स्थानं ईषत्प्राग्भाराऽभिधानं विशुद्धोऽयमात्मा उपतिष्ठते । / 25 / 32 / / नैरात्म्यदर्शनान्नैव, विवेकख्यातितश्च न । कायव्यूहादितो नैव, योगान्मुक्तिः प्रजायते । / 1 / / इति मुनियशोविजयविरचितायां नयलतायां क्लेशहानोपायद्वात्रिंशिकाविवरणम् । / 25 / / = गाथार्थ H- कर्मस्वरूप क्लेशनो उच्छेद थवाथी भवप्रपंचशून्य, परमानंदथी परिपुष्ट, निरुपम अने शाश्वत सिद्धशिला नामना स्थानने साधक पामे छे. (25/32) विशेषार्थ ::- 32 मो श्लोक स्पष्ट होवाथी तेनी टीका ग्रंथकार श्रीमद्भुए बनावेली नथी. सिद्धशिला upa2 गयेलो कर्ममुक्त जीव त्यां कोई भवप्रपंचमां पडतो नथी, नीचे फरीथी आवतो नथी, देहने धारण करतो नथी. परमानंदथी परिपुष्ट एवा मोक्षने कोई पण प्रशस्त उत्कृष्ट उपमाथी ओळखावी शकाय तेम नथी. 'मांहि पड्या ते महासुख माणे' आ उक्ति ज त्यां चरितार्थ थाय छे. उपाध्यायजी महाराज कहे छे के आवो मोक्ष पामवो होय तो निष्क्रिय शुष्कज्ञान के अज्ञानकष्टगर्भित क्रियाकांडमां अटवाई जवाना बदले अनुभवी/आत्मानुभवी योगीपुरुषना चरणोमां जीवनने बिनशरती रीते सोंपीने तेमना मार्गदर्शन मुजब सम्यग् आत्मज्ञाननो अने विधि-जयणा-उपयोग-आदरपूर्वकना आचारपंचाचारनो जीवनमां विवेकसभर समन्वय साधवामां लागी जवुं अने परमतत्त्वना निर्भेळ प्रेममां गजाडून जन्या रहेवु खे 4 खेमात्र सलामत-सयोट-टूंडो-अडथी मोक्षमार्ग छे. अस्तु. ( 25/32) 25 मी बत्रीसीनो अनुवाद पूर्ण.
Page #286
--------------------------------------------------------------------------
________________ * पुनरावर्तननी आधारशिला * 1779 ह 25- क्लेशहानौपाय बत्रीसीनो स्वाध्याय ह. (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. जैन सिद्धान्त मुजब कर्मोच्छेदनुं संपूर्ण कारण सम्यज्ञान अने सम्यक्रिया कई रीते छे ? ते समजावो. 2. नैराभ्यदर्शनमां जे बे विकल्पनी असंगति छे ते ग्रंथकारश्री कई रीते समजावे छे ? ते जणावो. 3. जैनमते सर्वथा शून्यमांथी सर्जन असंभव कई रीते छे ? 4. नैराम्यवादी बौद्ध द्वारा स्वीकारवामां आवतो आत्मा केवो छे ? आ बाबतमां त्रण विकल्प जणावी एमां आवता दोष जणावो ? 5. आत्माने ध्रुव मानवामां पण तेनुं दर्शन रागजनक नथी ते अंगे जैनमतनी दलीलो समजावो. 6. कर्मविपाकनां 2 प्रकार समजावो. 7. पातंजलदर्शनमां कर्मविपाक केवळ दुःखात्मक छे तेनो चोथो हेतु क्यो छे ? तेने समजावो. 8. ग्रंथकारश्री पातंजलमतमां मोक्षपुरुषार्थनो उच्छेद कई रीते सिद्ध करे छे. (बी) नीचे योग्य जोडणी करो. 1. नैराम्यवाद एकान्तवाद 2. विप्लव भददर्शन 3. कार्यविमुक्ति 4. चित्तविमुक्ति बौद्ध 5. अमिता मिथ्याज्ञान क्लेश 7. द्वेष 8. पातंजल सिद्धान्त दुःखानुशायी (सी) खाली जग्या पूरो. 1. ...... विना स्नेह-राग न जन्मे. (प्रेम, कलेश, संस्कार) 2. आत्मा सर्वथा ..... होते छते कलेश हानि कल्पनामात्र छे. परिणामी, अपरिणामी, उभय) 3. ध्वस प्रत्ये ... कारण छे. (अप्रतियोगी, प्रतियोगी, विषय) 4. दुःख ए ....... गुण छे. (योग्यविभुसामान्य, योग्यविभुविशेष,विशेष) प. निषिद्ध कर्मना आचरणथी ..... नाश पामे छे. (पाप, धर्म, अनिष्ट) 6. भोगववाथी ज कर्मनाश थाय एवो एकान्त नथी. ...... वगेरेथी पण कर्मनाश थाय छे. (प्रायश्चित्त, नसीब, नियति) 7. ..... कर्मो भोगववाथी ज नाश पामे, तेवो नियम छे. (सोपक्रम, निकाचित, आठ) 8. पातंजलमते अनंतकाळथी भेगा करेला कर्मोने अनेक शरीरथी भोगवीने ज खतम करवानी कल्पना ए .... छे. (वास्तविक, मूढता, होशियारी) ज
Page #287
--------------------------------------------------------------------------
________________ 1780 * उहापोहनी उंडाई अने ऊंचाई * द्वात्रिंशिका-25 4 25- नयलतानी अनुप्रेक्षा ह (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. बौद्धमते निरात्मदर्शन मोक्षनो हेतु छे ए कई रीते सिद्ध करे छे ? 2. आत्मा विना वक्ता के विकल्प कई रीते संभवतो नथी ? 3. एकांतक्षणिकवादमां प्रत्यभिज्ञा वगेरे असंगत थाय छे ते कई रीते ? 4. विवेकख्यातिना 7 प्रकार जणावो. 5. अभिनिवेशनुं स्वरूप ओळखावो. 6. ताप अने संस्कारथी कर्मनुं फळ दुःखरूप कई रीते छे ? ते समजावो. 7. "A राजा छे आवुं कहेवाथी शाताबंध, सापनी शंकाथी अशाताबंध कहेवुं ए कई रीते निरर्थक छे? 8. नैयायिकमान्य मोक्षपुरुषार्थनुं निराकरण ग्रंथकारश्री कई रीते करे छे ? (बी) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. नैराभ्यदर्शन एटले शुं ? 2. कलेश विना स्नेह-राग जन्मतो नथी एम कहीने बौद्धनी कई वातनुं खंडन करे छे. 3. प्रसुप्त अवस्थावाळा क्लेश कोने कहेवाय ? 4. तनु क्लेश कोने कहेवाय ? 5. राग अने द्वेष क्लेश कोने कहेवाय ? 6. भ्रम कोने क्लेश कहेवाय ? 7. अस्मिता कोने कहेवाय ? 8. मुक्तिकालीन ज्ञान केवुं होय ? तेनुं कारण शुं ? 9. जैनमते विवेकख्याति केवी होय ? ते कारण साथे जणावो. 10. चमत्व ए दुःखत्वनी व्याप्यजाति केम नथी ? (सी) खाली जग्या पूरो. 1. पातंजलमते ..... अन्य क्लेशनी जन्मभूमि छे. (अस्मिता, अविद्या, उदार) 2. अविद्या स्वरूप कलेशनो प्रतिपक्ष ..... छे. (सम्यग्वारित्र, सम्यज्ञान, सम्यग्दर्शन) 3. राग अने द्वेष नामना क्लेशनो विरोधी ...... छे. (भददर्शन, सम्यज्ञान, मध्यस्थभाव) 4. ...... ए दुःखनुं घर, रोगनुं धाम अने हालती चालती गटर छे. (शरीर, आत्मा, मन) 5. मुक्तिकालीन ज्ञान ..... ज होय. (निर्विषयक, सविषयक, शून्य) 6. नैयायिकमते चरमदुःखध्वस एटले ज ...... (संसार, मोक्ष, स्वर्ग) 7. कर्मक्षय ...... थी थाय छे. (योग, भोग, क्रिया)
Page #288
--------------------------------------------------------------------------
________________ 26 - योगमाहात्म्य द्वात्रिंशिका छवीसमी बत्रीसीनी प्रसादी शास्त्रस्योपनिषद् योगो । / 26 / 1 / / (पृ. 1781 ) शास्त्रनुं रहस्य योग छे. समाधिविघ्ना व्युत्थाने सिद्धयः ॥ 26/11 / / (पृ. 1803 ) व्युत्थानदशामां मनाती बधी सिद्धिओ-लब्धिओ प्रकृष्ट बनती समाधिमां विघ्नरूप ja che.
Page #289
--------------------------------------------------------------------------
________________ चित्तप्रणिधानार्थं त्वालम्बनमात्रं क्वाऽपि न वारयामः 1 आत्मप्रणिधानपर्यवसान एव सर्वः संयमः फलवान् । / 26 / 22 / / (पृ. 1831) अंतःकरणनी एकाग्रता माटे जो अलग-अलग विषयोनुं आलंबन लेवामां आवे तो तेमां अमने कोई वांधो नथी. फक्त छेवटे आत्मानुं प्रणिधान आवे तो ज तमाम संयम सफळ बने.
Page #290
--------------------------------------------------------------------------
________________ * अमूलमन्त्रतन्त्रकार्मणोपदर्शनम् * 1781 / / अथ योगमाहात्म्यद्वात्रिंशिका ॥ 26 ॥ क्लेशहानोपायं विविच्य तथाभूतस्य योगस्य प्रेक्षावत्प्रवृत्त्यौपयिकं माहात्म्यमुपदर्शयन्नाहशास्त्रस्योपनिषद्योगो योगो मोक्षस्य वर्तनी । अपायशमनो योगो योगः कल्याणकारणम् ॥ 1 ॥ संसारवृद्धिर्धनिनां पुत्रदारादिना य्था। शास्त्रेणाऽपि तथा योगं विना हन्त विपश्चिताम् । / 2 / / नयलता योगैश्वर्यञ्च कैवल्यं प्राप्यते यत्प्रसादतः । तमासनोपकारिश्रीमहावीरप्रभुं भजे । / 1 / / पञ्चविंशतितमद्वात्रिंशिकायां स्व-परतन्त्रविभागेन क्लेशहानोपायं विविच्य = समालोचनपूर्वं निरूप्य साम्प्रतं षड्विंशतितमद्वात्रिंशिकायां तथाभूतस्य क्लेशहानोपायात्मकस्य योगस्य प्रेक्षावत्प्रवृत्त्यौपयिकं फललिप्सुप्राज्ञकर्तृकप्रवृत्तिहेतुभावमापन्नं माहात्म्यं = अद्भुतं सामर्थ्य उपदर्शयन् ग्रन्थकृद् आह- 'शास्त्रस्येति । शास्त्रस्य = शासन-त्राणशक्तिसमन्वितस्य उपनिषद् = परमरहस्यं योगः निरुक्तलक्षणः । योगो मोक्षस्य परमपुरुषार्थस्य वर्तनी = मुख्यः पन्थाः । अपायशमनः = जन्म-जरा-मरणादि-काम-क्रोधाद्यपायोच्छेदको योगः । तदुक्तं योगबिन्दौ - तथा च जन्मबीजाग्निर्जरसोऽपि जरा परा । दुःखानां राजयक्ष्माऽयं मृत्योर्मृत्युरुदाहृतः । / कुण्ठीभवन्ति तीक्ष्णानि मन्मथाऽस्त्राणि सर्वथा । योगवर्माऽऽवृते चित्ते तपश्छिद्रकराण्यपि । / - (यो.बि.38-39) इति । - योगेनाऽवाप्यते ज्ञानं, योगो धर्मस्य लक्षणम् । योगमूला गुणास्सर्वे तस्माद् युक्तस्सदा भवेत् । / - (बौ.ध.4/1/1/26) इति बौधायनधर्मसूत्रमप्यत्र स्मर्तव्यम् । 'युक्तः = योगवान्' इत्यर्थः । योगशास्त्रे कलिकालसर्वज्ञेनाऽपि - योगः सर्वविपद्वल्लीविताने परशुः शितः । अमूलमन्त्रतन्त्रञ्च कार्मणं निर्वृतिश्रियः । / भूयांसोऽपि हिं पाप्मानः प्रलयं यान्ति योगतः । चण्डवाताद् घनघना घनाघनघटा इव । / 6 (यो.शा.1/5-7) इत्युक्तम् । परेषामपि सम्मतमिदम् । तदुक्तं योगशिखोपनिषदि अपि - योगात् परतरं पुण्यं योगात् परतरं शिवम् । योगात् परतरं सूक्ष्मं योगात् परतरं न हि । / 6 (यो.शि.1/67) इति । / 26/1 / / / शास्त्रस्याऽपि योगमृते शस्त्रत्वं स्यादित्याह- 'स्ण्सारेऽति। धनिनां मूढचेतसां यथा पुत्र-दारादिना भवभ्रमणवर्धनकारणभावाऽऽपन्नत्वात् संसारवृद्धिः तथा = तेनैव प्रकारेण विपश्चितां = पण्डितानां योगं अध्यात्मादिप्रकारं विना शास्त्रेणाऽपि संसारवृद्धिः स्यात् । विशुद्धयोगपरिणतिरेव शास्त्रप्रकृतिः, मद ह योगमायाख्यद्वाचिंशिक प्राश ह. 25 मी बत्रीसीमां क्लेश हानिना उपायभूत योगनुं विवेचन करीने क्लेशनाशक योगने विशे बुद्धिशाळी लोको प्रवृत्ति करे ते माटे योगनुं माहाभ्य दर्शावता ग्रंथकारश्री कहे छे के - गाथार्थ :- शास्त्रनुं रहस्य योग छे. मोक्षनी केडी/मार्ग योग छे. विनोने शांत करनार योग छे. त्यानुं ॥ 29 ॥ योग छे. (26/1) गाथार्थ - जेम पुत्र, पत्नी वगेरे द्वारा धनवान माणसने संसारनी वृद्धि थाय छे. तेम खेदनी वात छे के योग विना पंडितोने शास्त्रथी पण संसारनी वृद्धि थाय che. (26)2)
Page #291
--------------------------------------------------------------------------
________________ 1782 * योगमहिमा . द्वात्रिंशिका-26/4 इहाऽपि लब्धयश्चित्राः परत्र च महोदयः । परात्माऽऽयत्तता चैव योगकल्पतरोः फलम् । / 3 / / योगसिद्धैः श्रुतेष्वस्य बहुधा दर्शितं फलम् । दर्श्यते लेशतश्चैतद्यदन्यैरपि दर्शितम् ॥ 4 ॥ मान-स्पृहा-लोकसंज्ञौघसंज्ञादिपरिणतिस्तु शास्त्रविकृतिरेव । ततश्च विदुषाऽपि विशुद्धयोगाऽभ्यास एव वर्तितव्यमित्युपदेशोऽत्र ध्वन्यते । तदुक्तं योगबिन्दौ - विद्वत्तायाः फलं नाऽन्यत् सद्योगाऽभ्यासतः परम् । तथा च शास्त्रसंसार उक्तो विमलबुद्धिभिः । / पुत्रदाराऽऽदिसंसारः पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसारः सद्योगरहिताऽऽत्मनाम् । / 6 (यो.बि.508/509) इति । तदुक्तं योगसारप्राभृते अमितगतिनाऽपि - संसारः पुत्र-दारादिः पुंसां सम्मूढचेतसाम् । संसारो विदुषां शास्त्रमध्यात्मरहितात्मनाम् । / - (यो.सा.प्रा.7/44) इति । अध्यात्मसारेऽपि - धनिनां पुत्र-दारादि यथा संसारवृद्धये । तथा पाण्डित्यदृप्तानां शास्त्रमध्यात्मवर्जितम् । / - (a.sA.1/23) इत्येवं ग्रन्थकृतैवोक्तमिति पूर्वोक्तं(पृ.1515) अत्रानुसन्धेयम् । / 26/2 / / इहाऽमुत्र योगस्य फलान्तरमाह- 'इहेऽति । इहाऽपि लोके चित्राः आमर्पोषधिप्रमुखा लब्धयः परत्र च = परलोके च महोदयः सच्चक्रवर्त्यादिपदलाभलक्षणः परात्माऽऽयत्तता = सर्वज्ञाऽऽज्ञाऽधीनता चैव योगकल्पतरोः फलम् । योगफलतया आवश्यकनियुक्तौ - आमोसहि-विप्पोसहि-खेलोसहि-जल्लमोसही चेव । संभिन्नसोय-उज्जुमई सव्वोसही चेव बोधव्वा । / चारण-आसीविस-केवली य मणणाणिणो य पुव्व्ध्रा। अरहन्त-चक्कवट्टी बलदेवा वासुदेवा य । / - (A.ni.69/70) इत्येवमिह-परलौकिक्यो लब्धयो भद्रबाहुस्वामिभिरुक्ता इहापि पूर्वं (पृ.654, 1254) उपदर्शिताः । तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिभिरपि - कफविपुण्मलामर्शसर्वौषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च योगं ताण्डवडम्बरम् । / चारणाऽऽशीविषाऽवधि-मनःपर्यायसम्पदः । योगकल्पद्रुमस्यैता विकासिकुसुमश्रियः । / + (यो.शा.1/8-9) इति । / 26/3 / / श्रुतेषु = जिनप्रवचनाऽन्तर्गतशास्त्रेषु योगसिद्धैः पूर्वमहर्षिभिः अस्य योगस्य बहुधा = बहुभिः प्रकारैः फलं दर्शितम् । अन्यैरपि = तन्त्रान्तरीयैः पातञ्जलैः अस्य योगस्य यत् फलं दर्शितं एतद् इह योगमाहात्म्यद्वात्रिंशिकायां लेशतो दर्श्यते अस्माभिः । / 26/4 / / गाथार्थ - योगस्वरूप कल्पवृक्षनुं आ फळ छे के आ लोकमां पण विविध लब्धिओ प्रगटे छे. 52सोमै महान सम्युय थाय छे. तथा 52मात्माने साधीन थवाय छे. (26/3) गाथार्थ :- योगसिद्ध पुरुषोए शास्त्रोमां अनेक प्रकारे योगनुं फळ देखाडेल छे. तेम छतां आंशिक रीते योगफळ अमारा वडे अहीं देखाडाय छे के जे अन्य = पातंजलयोगदर्शनकार वगेरे वडे पण हेमारायेद छ. (26/4) विशेषार्थ :- आ चार श्लोक सरळ छे. सुगम छे. माटे ग्रंथकारश्रीए तेनी संस्कृत व्याख्या करेल नथी. अहीं पतंजलिऋषिए योगसूत्र नामना ग्रंथमां विभूतिपाद नामना त्रीजा प्रकरणमां जे ऋद्धि-सिद्धि
Page #292
--------------------------------------------------------------------------
________________ * संयमजयात् प्रज्ञालोकप्रकाशनम् शास्त्रस्येति । इयमाद्या चतुःश्लोकी सुगमा ॥1-2-3-4 / / अतीताऽनागतज्ञानं परिणामेषु संयमात् । शब्दाऽर्थधीविभागे च सर्वभूतरुतस्य धीः । / 5 / / अतीति । संयमो नाम धारणाध्यानसमाधित्रयमेकविषयम् । यदाह - " त्रयमेकत्र संयमः " इति (यो.सू. 3-4 ) / एतदभ्यासात् खलु हेयज्ञेयादिप्रज्ञाप्रसर इति पूर्वभूमिषु ज्ञात्वोत्तरभूमिष्वयं विनियोज्यः । तदाह- "तज्जयात्प्रज्ञालोकः " ( यो. सू. 3-5 ) " तस्य भूमिषु विनियोग इति ( यो. सू. 3 - 6 ) / यथाप्रतिज्ञातमेव पातञ्जलप्रक्रियाऽनुसारेण प्रतिपादयति- 'अतीते ऽति । संयमस्वरूपदर्शने योगसूत्रसंवादमाह - 'त्रयमिति । अत्र योगसूत्रभाष्यमित्थं तदेतद् धारणा-ध्यान-समाधित्रयमेकत्र संयमः । एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी परिभाषा संयमः - ( यो. सू. भा. 3/4 ) इति । धारणा ध्यान-समाधीनां मिलितानां तत्र तत्र वक्ष्यमाणसूत्रेषु अनया संज्ञया ग्रहणं भविष्यति । तेषु च प्रातिस्विकरूपैः त्रयाणामुच्चारणे ग्रन्थबाहुल्यं स्यादित्याशयेन स्वतन्त्रसंज्ञाप्रतिपादकमिदं सूत्रमिति ( यो. सू. 3 / 4 वा. ) योगवार्तिककृन्मतम् । परित्याज्य - विज्ञेयोपादेय = प्राक्तनाऽवस्थासु एतदभ्यासात् = दर्शितसंयमपरिशीलनात् खलु हेय - ज्ञेयादिप्रज्ञाप्रसरः गोचरप्रज्ञायाः प्रत्ययान्तराऽनभिभूतनिर्मलप्रवाहाऽवस्थानं भवति इति पूर्वभूमिषु ज्ञात्वा उत्तरभूमिषु अग्रेतनभूमिकासु अयं = संयम H विनियोज्यः । तदाह पतञ्जलि: योगसूत्रे 'तज्जयात् प्रज्ञालोकः' इति । अत्र योगसूत्रभाष्यं इत्थं वर्तते - तस्य = संयमस्य जयात् समाधिप्रज्ञाया भवति आलोकः । यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी भवति - ( यो. सू.भा. 3 / 5 ) इति । तत्र वैशारद्यञ्चाऽतिसूक्ष्म-व्यवहिताद्यर्थानां परप्रत्यक्षीकरणसामर्थ्यमिति ऐश्वर्य-लब्धि वगेरे योग द्वारा प्राप्त थाय छे तेनुं वर्णन करेल छे तेना आधारे ग्रंथकारश्री योगनी लब्धिऋद्धि वगेरे फळने बताववानो एक प्रयास करे छे. छेल्ले 22 मा श्लोकथी तेनी समीक्षा करीने जैनदर्शन मुजब योगफळनी वात करीने प्रस्तुत बत्रीसी पूर्ण करेल छे. आ वातनी विद्वानोए नोंध लेवी.(26/4) * योगफळ : अतीत अनागत ज्ञान थ गाथार्थ H- परिणामोने विशे संयम करवाथी अतीत अने अनागत विषयनुं ज्ञान थाय छे. शब्द, अर्थ अने बुद्धिना विभागमां संयम करवाथी तमाम जीवोना अवाजनुं ज्ञान थाय छे. (26/5) = * = 1783 टीकार्थ :- प्रस्तुतमां संयमनो अर्थ छे एक ज विषयमां धारणा, ध्यान अने समाधि-A त्रणेयने केन्द्रित करवा. कारण के योगसूत्रमां कहेल छे के - 'धारणा-ध्यान अने समाधिने एक विषयमां स्थापित करवा ते संयम कहेवाय.' - प्रस्तुत संयमनो अभ्यास करवाथी खरेखर हेय-ज्ञेय वगेरे विषयोमां प्रज्ञानो फेलावो थतो जाय छे. आ प्रमाणे पूर्व भूमिकामां रहेला साधके व्यवस्थित रीते जाणीने उत्तर भूमिकामां आ संयमनो विनियोग करवो जोईए. तेथी तो योगसूत्रमां जणावेल छे के - 'ते संयमनो जय करवाथी = अभ्यास करवाथी प्रज्ञानो फेलावो थाय छे.' 'संयमनो उत्तरोत्तर भूमिकामां विनियोग करवो.'
Page #293
--------------------------------------------------------------------------
________________ 1784 * परिणामत्रैविध्योपदर्शनम् * द्वात्रिंशिका-26/5 ___ततः परिणामेषु धर्मलक्षणाऽवस्थारूपेषु संयमाऽञ्चितस्य सर्वार्थग्रहणसामर्थ्यप्रतिबन्धकविक्षेपपरिहारात् अतीताऽनागतज्ञानं = अतिक्रान्ताऽनुत्पन्नाऽर्थपरिच्छेदनं योगिनो भवति । taduktaM"pariNAmatrayasaMyamAdatItA'nAgatajJAnamiti" (यो.सू.3-16)| (यो.सू.3/5 वा.) योगवार्तिके विज्ञानभिक्षुः । इदानीमुक्तस्य संयमस्य विषयप्रदर्शनद्वारेण सिद्धीः प्रतिपादयितुमाह- ततः = उत्तरभूमिषु हेयादिगोचरप्रज्ञाऽऽलोकविनियोगात् धर्म-लक्षणाऽवस्थारूपेषु त्रिविधेषु परिणामेषु पूर्वं (द्वा.द्वा.24/24 पृ.1677) व्याख्यातेषु संयमाऽञ्चितस्य = धारणा-ध्यान-समाधिप्रकर्षान्वितस्य सर्वार्थग्रहणसामर्थ्यप्रतिबन्धकविक्षेपपरिहारात् = सकलविषयप्रद्योतनप्रवणचित्तशक्तिप्रतिबन्धकानां विक्षेपाणां विगमात् अतिक्रान्ताऽनुत्पन्नाऽर्थपरिच्छेदनं तिरोभूताऽप्रादुर्भूतविषयकप्रमा योगिनो भवति । तदुक्तं योगसूत्रे ऽपरिणामेति । अत्र राजमार्तण्डव्याख्या - धर्म-लक्षणाऽवस्थाभेदेन यत्परिणामत्रयमुक्तं तत्र संयमात् = तस्मिन् विषये पूर्वोक्तसंयमस्य करणाद् अतीतानागतज्ञानं योगिनः समाधेराविर्भवति । इदमत्र तात्पर्यम्- 'अस्मिन् धर्मिणि अयं धर्मः इदं लक्षणं इयमवस्था चाऽनागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वं व्यापार विधायाऽतीतमध्वानं pravizatI'tyevaM परिहृतविक्षेप(षय)तया यदा संयमं करोति तदा यत् किञ्चिदनुत्पन्नमतिक्रान्तं वा तत्सर्वं योगी जानाति, यतः चित्तस्य शुद्धसत्त्वप्रकाशरूपत्वात् सर्वार्थग्रहणसामर्थ्य अविद्यादिभिः विक्षेपैः अपाक्रियते । यदा तु तैः तैः उपायैः विक्षेपाः परिह्रियन्ते तदा निवृत्तमलस्येवाऽऽदर्शस्य सर्वार्थग्रहणसामर्थ्यमेकाग्रताबलादाविर्भवति 6 (यो.सू.3/16 रा.मा.) इत्येवं वर्तते । ___'संयमेन परिणामत्रयं साक्षाक्रियमाणमतीताऽनागतज्ञानं तेषु सम्पादयतीति (यो.सू.भा.3/16 योगभाष्यकृन्मतम् । अत्र वाचस्पतिमिश्रः - परिणामत्रयसाक्षात्करणमेव तदन्तर्भूताऽतीताऽनागतसाक्षात्करणात्मकमिति न विषयभेदः संयम-साक्षात्कारयोः + (त.वै.3/16) इत्येवं तत्त्ववैशारद्यां व्याचष्टे । - 'अस्य धर्मिणोऽयं धर्मपरिणामः तस्य चाऽयं लक्षणपरिणामो लक्षणस्य चाऽयं नव-पुराणाद्यवस्थापरिणाम' इत्येवमनुक्षणं यत्र कुत्रचिदर्थे संयमात् साक्षात्कारे सति तदितरार्थानामपि धर्मादिपरिणामेष्वतीतानागतज्ञानं सङ्कल्पमात्रेण प्रणिधानलेशादेव भवति - (भा.ग.3/16) इति तु भावागणेशः । शाण्डिल्योपनिषदि तु - धर्माऽधर्मसंयमादतीताऽनागतज्ञानम् -- (शां.1/69) इत्युक्तमिति यथातन्त्रमनुयोज्यं तत्तद्दर्शनविशारदैः । ____ 'श्रोत्रेन्द्रियग्राह्य-नियतक्रमवर्णात्मेति । श्रोत्रं ध्वनिपरिणाममात्रविषयम्, शब्दश्च तद्ग्राह्यः, 'अष्टौ स्था पातंजल योगदर्शनमां परिणामना त्रण प्रकार मान्य छे. (1) धर्म स्वरूप परिणाम. (2) लक्षण sva35 परिणाम अने (3) अवस्था35 परिणाम. मा रोय परिणामने विशे संयमयी = 1।29।ध्यान-समाधिस्थापित करवाथी संयमवाळा योगीने भूतकाळना विषय अने भविष्यना विषयनो निश्चय थाय छे. कारण के परिणाम संयमथी सर्व पदार्थोने ग्रहण करवाना सामर्थ्यमां प्रतिबंधक एवा विक्षेपो दूर थाय छे. तेथी तो योगसूत्रमां कहेल छे के के "त्रण प्रकारना परिणामो उपर संयम करवाथी अतीतकालीन अने अनागतकालीन अर्थनो निश्चय थाय che. -
Page #294
--------------------------------------------------------------------------
________________ * स्फोटादिस्वरूपशब्दप्रज्ञापना . 1785 शब्दः = श्रोत्रेन्द्रियग्राह्यनियतक्रमवर्णात्मा, क्रमरहितः स्फोटात्मा ध्वनिसंस्कृतबुद्धिग्राह्यो वा, अर्थो = जातिगुणक्रियादिः, धीः = विषयाकारा बुद्धिवृत्तिः, एता हि गौरिति शब्दो गौरित्यर्थो गौरिति च धीरित्यभेदेनैवाऽध्यवसीयन्ते, 'कोऽयं शब्द: ?' इत्यादिषु प्रश्नेषु गौरयमित्येकरूपस्यैवोत्तरस्य प्रदानात् । तस्य चैकरूपप्रतिपत्तिनिमित्तकत्वात् । तत एतासां विभागे (= शब्दार्थधीविभागे) च 'इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम, इदं चाऽर्थस्य यद्वाच्यत्वं, इदं च धियो यत्प्रकाशकत्वमि'2त्येवंलक्षणे संयमात् (सर्वभूतरुतस्य=) सर्वेषां भूतानां मृग-पशु-पक्षि-सरीसृपादीनां रुतस्य = शब्दस्य धीः भवति 'अनेनैवाऽभिप्रायेण अनेन प्राणिनाऽयं शब्दः समुच्चरित' इति । नानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च । / ' (पा.शि.13) इति पाणिनीयशिक्षावचनात् प्रतिनियताऽष्टस्थानाऽनुसारिक्रमाऽभिव्यक्तो वर्णात्मकः यदि वा वर्णानां योगपद्याऽसम्भवेन आन्तरोऽन्तःकरणपरिणामो व्यापकः क्रमरहितः एक एव सर्वाभिधानशक्तिप्रचितः स्फोटात्मा ध्वनिः ध्वनिसंस्कृतबुद्धिग्राह्यः इति । स्फोटहेतु-स्वरूप-प्रकारगोचराऽधिकबुभुत्साशालिभिः अष्टसहस्रीतात्पर्यविवरणं ग्रन्थकृद्विरचितमवलोकनीयम् । शिष्टं स्पष्टं तथापि योगसूत्रवृत्तिसंवादे भावयिष्यतेऽधिकस्पष्टतार्थमनुपदमेव । ह चोगनुं फळ H पशु-पक्षीना अवाजनुं ज्ञान छे कर्मेन्द्रियथी ग्रहण करी शकाय तेवा नियत क्रमवाळा क-ख-ग-प वगेरे वर्षो शब्द कहेवाय छे. अथवा क्रम विना स्फोट थवा स्वरूप शब्द समजवो के जेनुं ध्वनिसंस्कृत एवी बुद्धिथी ग्रहण करी शकाय छे. शब्द उपरोक्त बे प्रकारे प्रसिद्ध छे. तथा शब्दनो अर्थ छे जाति, गुण, क्रिया वगेरे. तेम ज बुद्धि एटले विषयाकारवाळी बुद्धिनी वृत्ति. शब्द, अर्थ अने बुद्धि. आ त्रणेय अभेदथी ज अनुभवाय छे. कारण के "गाय" आवो शब्द बोलवामां सांभळवामां आवे छे. "गाय" आ प्रमाणे अर्थ जणाय छे. तथा "गाय" आ प्रमाणे बुद्धिनो आकार अनुभवाय छे. कारण के "A कयो शब्द हतो ? आ क्यो पदार्थ छे ? आ केवा आकारवाळी बुद्धि छे ?" - आ त्रणेय प्रश्नो उपस्थित थतां "गाय" आ प्रमाणे एक सरखो ज जवाब आपवामां आवे छे. ते जवाब पण एकसरखी ज बुद्धि सांभळनारमां ऊभी करे छे. (मतलब के शब्द, अर्थ अने बुद्धि सरखा आकारवाळा होय छे. जेनो अर्थ होय तेवो शब्द तेने उद्देशीने बोलाय छे. तथा ते शब्दने सांभळवाथी श्रोताने तेवा ज आकारनी बुद्धि ऊभी थाय छे. आम शब्द-अर्थ-बुद्धि तुल्य नामधेय छे. त्रणेयनो आकार समान होवाथी त्रणेयनो जे अध्यवसाय थाय छे. तेमां कोना कारणे कोनो अध्यवसाय थाय छे ? शेना लीधे कयो अंश अनुभवाय छे ?" आवो भेद पकडवो सामान्य लोको माटे मुश्केल होय छे.) तेथी आ शब्द, अर्थ अने बुद्धिना विभागमां अर्थात् "जे वाचकता छे ते शब्दनुं स्वरूप छे. जे वाच्यता छे ते अर्थनुं स्वरूप छे. अने जे प्रकाशकत्व छे ते बुद्धिनुं स्वरूप छे.' - आवा शब्द-अर्थ-बुद्धि संबंधी विभागमां संयम (= धारणा-ध्यान-समाधिने केन्द्रित) करवाथी मृग वगेरे पशु, हंस वगेरे पंखी, साप वगेरे सरिसृप वगेरे तमाम जीवोना शब्दनुं 2. मुद्रित तो 'मारववं' त्रशुद्ध पद्: | 2. मुद्रितप्रतो "..शत्व...' रूति गुरित: 8: /
Page #295
--------------------------------------------------------------------------
________________ 1786 * शब्दार्थप्रत्ययविवेकः * द्वात्रिंशिका - 26/5 तदुक्तं- "शब्दाऽर्थप्रत्ययानामितरेतराऽध्यासात्सङ्करस्तत्र' 'प्रविभागसंयमात्सर्वभूतरुत ज्ञानमिति" ( यो. सू. 3-17) / / 5 / / तदुक्तं योगसूत्रे ' शब्दार्थे ऽति । अत्र राजमार्तण्डवृत्तिरेवम् - शब्दः = श्रोत्रेन्द्रियग्राह्यो नियतक्रमवर्णात्मा नियतैकार्थप्रतिपत्त्यवच्छिन्नः । यदि वा क्रमरहितः स्फोटात्मा ध्वनिसंस्कृतबुद्धिग्राह्यः । उभयथाऽपि पदरूपो वाक्यरूपश्च तयोः एकार्थप्रतिपत्तौ सामर्थ्यात् । अर्थः = जाति - गुण - क्रियादिः । प्रत्ययः ज्ञानं विषयाऽऽकारा बुद्धिवृत्तिः । एषां शब्दाऽर्थ - ज्ञानानां व्यवहार इतरेतराऽध्यासाद् भिन्नानामपि बुद्ध्येकरूपतासम्पादनात् सङ्कीर्णत्वम् । तथाहि - 'गामानयेत्युक्ते कश्चिद् गोलक्षणमर्थं गोत्वजात्यवच्छिन्नं सास्नादिमत्पिण्डरूपं, शब्दं च तद्वाचकं, ज्ञानञ्च तद् ग्राहकमभेदेनाऽध्यवस्यति । न तु 'अस्य गोशब्दो वाचकः, अयं गोशब्दस्य वाच्यः, तयोरिदं ग्राहकं ज्ञानमिति भेदेन व्यवहरति । तथाहि - 'कोऽयमर्थः ? कोऽयं शब्दः ? ' किमिदं ज्ञानम् ?' इति पृष्टः सर्वत्रैकरूपमेवोत्तरं ददाति 'गौः' इति । स यदि एकरूपतां न प्रतिपद्यते, कथमेकरूपमुत्तरं प्रयच्छति ? एतस्मिन् स्थिते योऽयं प्रविभागं 'इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम, इदमर्थस्य यद्वाच्यत्वं, इदं ज्ञानस्य यत्प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन् प्रविभागे यः संयमं करोति तस्य सर्वेषां भूतानां मृग-पशु-पक्षि- सरीसृपादीनां यद् रुतं = यः शब्दः तत्र ज्ञानमुत्पद्यते । 'अनेनैवाभिप्रायेणैतेन प्राणिनाऽयं शब्दः समुच्चारितः' इति सर्वं जानाति - (रा.मा.3/17 ) इति । एतेन तत्तज्जन्तुध्वनौ चित्तसंयमात् सर्वजन्तुरुतज्ञानम् - (शां.1/69) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । / 26 / 5 / / आवुं ज्ञान थाय छे के ऽआ ज अभिप्रायथी आ प्राणीए आ शब्द बोलेल छे.' तेथी योगसूत्र ग्रंथमां जणावेल छे के - 'शब्द, अर्थ अने बुद्धि-A त्रणेयमां एक बीजाना आकारनो अभ्यास = विभिन्न होवा छतां पण बुद्धिथी एकरूपतानुं संपादन करवाथी मिश्रण थाय छे. तेना प्रकृष्ट जुदा-जुदा विभागमां संयम करवाथी तमाम जीवोना अवाजनुं ज्ञान थाय छे.' 89 (26/5) = = विशेषार्थ :- धर्म, लक्षण अने अवस्थारूप त्रण परिणामो पातंजल योगदर्शनमां मान्य छे. 24 मी बत्रीसीना 24 मा श्लोकनी टीकामां आ त्रणेय परिणामनी समजूती आपेल होवाथी अहीं तेनुं पुनरावर्तन नथी करता. स्मृतिपथ उपर त्रण परिणामने लाववा माटे वाचकवर्गे त्यां नजर करवी. मीमांसा, वैयाकरण, पातंजल तथा जैनदर्शनमां शब्द, अर्थ अने बुद्धिमां तुल्याकारता मनायेली छे. तेमां कांईक भेद रहेलो छे. ते वात अलग छे. विशेषावश्यक भाष्य वगेरेमां शब्द-अर्थ-प्रतीतिने समानाकार मानेला छे. जिज्ञासुए त्यां दष्टिपात करवो. मीमांसको शब्दने स्फोटरूप माने छे. तेथी शब्दने तेमना मत मुजब स्फोटरूप बतावेल छे. वर्णस्फोट, पदस्फोट, वाक्यस्फोट वगेरेनुं स्वरूप समजवा माटे जिज्ञासुए कुमारिलभट्टरचित मीमांसा-श्लोकवार्तिक तथा उपाध्यायश्री यशोविजयगणिवरकृत अष्टसहस्रीविवरण (प्रथम परिच्छेद) वगेरे ग्रंथोने जोवा. आ बधी बाबतोने अहीं विस्तारथी बताववामां ग्रंथकद घणुं वधी जाय. माटे तेनो विस्तार अहीं करवामां नथी आवतो. जिज्ञासुए ते-ते स्थळे दष्टिपात 42वो. (26/5) 1. हस्तादर्शे 'तत्' इति पाठः । 2 मुद्रितप्रतौ 'प्रतिभाग..' इत्यशुद्धः पाठः । 3. हस्तादर्शे ..भूतरुतरुत...' इत्यशुद्धः पाठः ।
Page #296
--------------------------------------------------------------------------
________________ * पूर्वजन्मज्ञानोपायद्योतनम् . 1787 संस्कारे पूर्वजातीनां प्रत्यये परचेतसः । शक्तिस्तम्भे' तिरोधानं कायरूपस्य संयमात् ॥ 6 ॥ संस्कार इति । संस्कारे स्मृतिमात्रफले जात्यायुर्भोगलक्षणे च "एवं मया सोऽर्थोऽनुभूतः, एवं मया सा क्रिया कृता" इति भावनया संयमात् पूर्वजातीनां = प्रागनुभूतजातीनां धीः = अनुस्मृतिरवबोधकमन्तरेणैव भवति । तदुक्तं- "संस्कारस्य साक्षात्करणात् पूर्वजातिज्ञानम्" (यो.सू.3-18)| प्रत्यये = परकीयचित्ते केनचिन्मुखरागादिना लिङ्गेन गृहीते परचेतसो धीर्भवति । तथासंयमवान् 'सरागमस्य चित्तं वीतरागं वेति' परचित्तगतान् सर्वानेव धर्मान् जानातीत्यर्थः । सिद्ध्यन्तराण्याह- 'संस्कार' इति । 'धीः' इति पदं पञ्चमश्लोकादनुवृत्तमत्रोपदर्शितमवसेयम् । संस्कारसंयमप्रसूतपूर्वजातिज्ञाने योगसूत्रसंवादमाह- 'संस्कारस्येति । अत्र राजमार्तण्डवृत्तिः - द्विविधाः चित्तस्य वासनारूपाः संस्काराः । केचित् स्मृतिमात्रोत्पाद्न्फ्लाः। केचिज्जात्यायुर्भोगलक्षणविपाकहेतवः, यथा धर्माऽधर्माख्याः । तेषु संस्कारेषु यदा संयमं करोति 'एवं मया सोऽर्थोऽनुभूतः, एवं मया सा क्रिया निष्पादिता' इति पूर्ववृत्तं अनुसन्दधानो भावनयैव प्रबोधकमन्तरेणोबुद्धसंस्कारः सर्वमतीतं स्मरति । क्रमेण साक्षात्कृतेषूबुद्धेषु संस्कारेषु पूर्वजन्माऽनुभूतानपि जात्यादीन् प्रत्यक्षेण पश्यति (रा.मा. 3/18) इत्येवं वर्तते । 'परत्राप्येवमेव संस्कारसाक्षात्करणात् परजातिसंवेदनम्' इति योगसूत्रभाष्ये व्यासः । अत्र जैगीषव्य उदाहरणतया योगसूत्रभाष्य-मणिप्रभादिषु दर्शितः । न च यत्र संयमः तस्य साक्षात्कार इति नियमेन संस्कारसंयमात्कथं पूर्वजन्मसाक्षात्कार इति शङ्कनीयम्, सानुबन्धसंस्कारसंयमादनुबन्धत्वेन पूर्वजन्मसाक्षात्कारोत्पत्तेः सम्भवादिति (यो.सुधा.3/18) योगसुधाकरे सदाशिवेन्द्रः । गाथार्थ :- संस्कारमां संयम करवाथी पूर्वजन्मनुं स्मरण थाय छे. बीजाना मनने विशे संयम करवाथी बीजाना मननुं ज्ञान थाय छे. कायाना रूपने विशे संयम करवाथी रूपशक्तिनुं स्तंभन थतां महेश्य थवाय छे. (26/6) टीकार्य - संस्कार बे प्रकारना छे. एक संस्कार एवा छे के जेनुं फळ मात्र स्मृति छे. बीजा संस्कार एवा छे के जे जन्म, जीवन अने भोग स्वरूप होय छे. आ बन्ने प्रकारना संस्कारने विशे "A प्रमाणे मारा वडे ते पदार्थनो अनुभव करायो हतो. आ रीते मारा वडे ते क्रिया करायेल हती' आवी भावनाथी संयम = धारणा-ध्यान-समाधिने केन्द्रित करवाथी पूर्वे अनुभवेला जन्मोनी स्मृति उद्बोधक विना ज प्रगट थाय छे. तेथी योगसूत्रमां कहेल छे के - "संस्कारनो साक्षात्कार करवाथी पूर्वन्मनु sma25 थाय छे.' 6 मोढाना हाव-भाव वगेरे चित द्वारा बीजाना मनमां केवा प्रकारना भाव हशे ? तेनुं ज्ञान करीने बीजाना मनने विशे संयम (= धारणा-ध्यान-समाधिने केन्द्रित) करवाथी बीजाना मननुं ज्ञान जाणी शकाय छे. कहेवानो आशय ए छे के बीजाना मन उपर संयम करनारो "आनुं मन अमुक चीज उपर रागवाळुं छे के वीतरागी छे?' आ प्रमाणे बीजाना मनमां रहेला बधा ज भावोने से छे. 1. हस्तादर्श 'शक्तिस्तम्भति' इति पाठः । 2. हस्तादर्श '....मन्तरैणेव' इत्यशुद्धः पाठः ।
Page #297
--------------------------------------------------------------------------
________________ * परकीयचित्तज्ञानोपायाऽऽवेदनम् * तदुक्तं- "प्रत्ययस्य परचित्तज्ञानम्" ( यो. सू. 3-19 ) / "न च तत्सालम्बनं तस्याऽविषयीभूतत्वादिति" (यो.सू. 3 - 20 ) / लिङ्गाच्चित्तमात्रमवगतम्, न तु नीलविषयं पीतविषयं वा तदिति । अज्ञाते आलम्बने संयमस्य कर्तुमशक्यत्वात्तदनवगतिः । सालम्बनचित्तप्रणिधानोत्थसंयमे तु तदवगतिरपि भवत्येवेति भोजः । 1788 परचित्तज्ञानसिद्धौ योगसूत्रसंवादमाह - 'प्रत्ययस्ये ऽति । अत्र राजमार्तण्डवृत्तिरेवं वर्तते प्रत्ययस्य परचित्तस्य केनचिद् मुखरागादिना लिङ्गेन गृहीतस्य यदा संयमं करोति तदा परकीयचित्तस्य ज्ञान - मुत्पद्यते ' सरागमस्य चित्तं विरागं वा ?' इति । परचित्तमतानपि धर्मान् जानातीत्यर्थः - (रा.मा.3/ 19) इति । वाचस्पतिमिश्रस्तु प्रत्ययस्य = रागादिमत्याः स्वकीयचित्तवृत्तेः संयमेनाऽऽश्रयादिरूपैर शेषविशेषैः साक्षात्करणात् ततः तस्मात् चित्तात् परस्य भिन्नस्य चित्ताऽन्तरस्याऽपि अशेषविशेषतो ज्ञानं सङ्कल्पमात्रेणैव भवतीत्यर्थः - (त. वै.3/19) इत्येवं तत्त्ववैशारद्यां व्याचष्टे । द्वात्रिंशिका -26/6 अस्यैव परचित्तज्ञानस्य विशेषं योगसूत्रसंवादेनोपदर्शयति- 'न चे 'ति । अत्र राजमार्तण्डे तस्य परस्य यच्चित्तं तत् सालम्बनं = स्वकीयेनाऽऽलम्बनेन सहितं न शक्यते ज्ञातुम्, आलम्बनस्य केनचिल्लिङ्गेनाऽविषयीकृतत्वात् । लिङ्गात् चित्तमात्रं परस्याऽवगतं न तु 'नीलविषयमस्य चित्तं पीतविषयमिति वा । यच्च न गृहीतं तत्र संयमस्य कर्तुमशक्यत्वान्न भवति परचित्तस्य यो विषयः तत्र ज्ञानम् । तस्मात् परकीयचित्तं नाऽऽलम्बनसहितं गृह्यते, तस्याऽऽलम्बनस्याऽगृहीतत्वात् । चित्तधर्माः पुनर्गृह्यन्त एव । यदा तु किमनेनाऽऽलम्बितमिति प्रणिधानं करोति तदा तत्संयमात् तद्विषयमपि ज्ञानमुत्पद्यत एव - (रा.मा.3/20 ) इति भोजो व्याचष्टे । तेथी तो योगसूत्रमां कहेल छे के - 'परिचत्त उपर संयम ka2वाथी बीजाना चित्तनुं ज्ञान थाय छे.' 'परंतु ते परकीयचित्तज्ञान सालंबन नथी. कारण के आलंबन तेनो विषय नथी.' योगसूत्रकारनो आशय ए छे के बाह्य चिह्नथी मात्र तेनुं मन जाणेल छे के ऽतेनुं मन खुश छे के नाखुश छे.' परंतु तेना मननो विषय प्रस्तुत उपस्थित अनेक विषयोमांथी नील कमल हतुं के पीळुं गुलाब ? - आ कांई परकीय चित्तनुं संयम करवाथी जाणी शकातुं नथी. केम के चित्तना विषयने विषे संयम करेल नथी. तथा चित्तनो विषय आलंबन अज्ञात होवाथी तेना उपर संयम करवो शक्य पण नथी. (जे अज्ञात होय तेना उपर संयम करी न शकाय. तथा जेना विशे संयम न करेल होय तेनुं संयमजन्य साक्षात्कारमां अवगाहन थई न शके. आवा प्रकारना मोढाना हाव-भाव होय त्यारे ते खुश होय छे अने अमुक प्रकारनी मुखाकृति होय त्यारे ते नाखुश होय छे.' आवुं जाणीने तेना मनने विषे संयम केळववाथी तेनुं मन खुश छे के नाखुश ? आटलुं ज जाणी शकाय छे.) परंतु जो विषययुक्त मननुं प्रणिधान करवाथी संयम करे तो मनना विषयनुं पण भान थाय ज छे. एम योगसूत्रनी राजमार्तंड टीकामां भोज राजर्षि कहे छे. (धारानरेश भोज राजर्षिनो आशय ए छे के ऽसामे नील कमल होय त्यारे तेनी मुखाकृति अमुक प्रकारनी खास प्रसन्नताने सूचवनारी प्रगट 1. मुद्रितप्रतिषु हस्तादर्शेषु च ' न च साल...' इति पाठः । योगसूत्रानुसारेणाऽपेक्षितः पाठोऽत्र योजितः । * चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । =
Page #298
--------------------------------------------------------------------------
________________ * कायरूपसंयमविमर्शः . 1789 कायः = शरीरं, तस्य रूपं = चक्षुर्ग्राह्यो गुणः, तस्य (= कायरूपस्य) "अस्त्यस्मिन् काये रूपमिति संयमाद् रूपस्य चक्षुर्ग्राह्यत्वरूपायाः शक्तेः स्तम्भे = भावनावशात्प्रतिबन्धे (=शक्तिस्तम्भे) सति तिरोधानं भवति चक्षुषः प्रकाशरूपस्य सात्त्विकस्य धर्मस्य तद्ग्रहणव्यापाराऽभावात् । तथा संयमवान् योगी न केनचिदृश्यत इत्यर्थः । एवं शब्दादितिरोधानमपि ज्ञेयम् । तदुक्तं- "कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुषः(क्षुःप्र)प्रकाशा यथा संस्कारसाक्षात्कारः तदनुबन्धपूर्वजन्मसाक्षात्कारमाक्षिपत्येवं परचित्तसाक्षात्कारोऽपि तदालम्बनसाक्षात्कारमाक्षिपेदिति प्राप्ते आह- न च तत् सालम्बनं, तस्याऽविषयीभूतत्वात् । 'सानुबन्धसंस्कारविषयोऽसौ संयमः । अयं तु परचित्तमात्रविषय इत्यभिप्रायः' (त. वै.3/20) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । एतेन - परचित्ते चित्तसंयमात् परचित्तज्ञानम् - (शां.1/69) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । / तस्य = कायरूपस्य 'अस्ति अस्मिन् काये रूपमिति संयमात् । मुद्रितप्रतिषु हस्तादर्शेषु च सर्वत्र 'नास्त्यस्मिन्..' इति पाठः । स च प्रामादिकः । प्रकृते योगसूत्रसंवादमाह- 'कायेति । अत्र राजमार्तण्डवृत्तिः - कायः = शरीरः, तस्य रूपं = चक्षुह्यो गुणः, तस्मिन् 'अस्त्यस्मिन् काये रूपमिति संयमात् तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिः तस्याः स्तम्भे = भावनावशात् प्रतिबन्धे चक्षुष्प्रकाशाऽसंयोगे चक्षुषः प्रकाशः = सत्त्वधर्मः, तस्याऽसंयोगे तद्ग्रहणव्यापाराऽभावे योगिनोऽन्तर्धानं भवति । न केनचिदसौ दृश्यत इत्यर्थः (रा. थती होय छे. पण पीळुं गुलाब जोवामां आवे तो नफरतने सूचवनारी अमुक चोक्कस प्रकारनी मुखरेखा तेनामां जोवा मळे छे. आ प्रमाणे आलंबन = विषय पण साथे राखीने परकीय चित्तने ओळखीने तेना विशे संयम करवामां आवे तो विषय साथे मनोगत भावो ओळखी शकाय छे. अर्थात् "पीळा गुलाबना निमित्ते एना मनमां अणगमो थयेलो छे." आवुं पण स्पष्टपणे जाणी शकाय छे.) ह रूपसंयमथी योगी अदेश्य बने छे. शरीरनुं रूप आंखथी जोई शकाय छे. "A शरीरमां रूप छे." एम भावना करीने शरीररूपने विशे संयम करवाथी शरीरना रूपमां चक्षुग्राह्यता स्वरूप शक्ति उपरोक्त भावनाना बळथी खंभित थाय छे, प्रतिबद्ध थाय छे. तेथी योगीशरीरनुं रूप तिरोहित थाय छे. कारण के बीजानी आंखनो. प्रकाशरूप सात्त्विक गुणधर्म तेना रूपने ग्रहण करवानी प्रवृत्ति करी शकतो नथी. तेथी शरीररूपने विशे संयम करनार योगी कोई वडे देखाता नथी. एवो भावार्थ छे. (कहेवानो आशय ए छे के रूपने विशे संयम करवाथी रूपनी चक्षुग्राह्यता कुंठित थाय छे. बीजानी आंख द्वारा देखाई शकवानी योग्यता योगीना शरीरना रूपमांथी रवाना थाय छे. माटे बीजा कोई ते योगीने जोई शकता नथी.) आ रीते शब्दादिनुं तिरोधान पण समजी लेवुं. योगसूत्र ग्रंथमां पतंजलि महर्षिए जणावेल छे के - "शरीरना रूपने विशे संयम करवाथी रूपनी चक्षुग्राह्यता शक्तिनुं स्तंभन थतां आंखना प्रकाशनी सम्यफ प्रवृत्ति न थतां योगीनुं रूप अदश्य = अंतर्धान थाय छे. 1. मुद्रितप्रतिषु हस्तादर्शेषु च 'नास्त्य...' इत्येव पाठः । परं स प्रामादिकः । 'अस्त्य...' इत्येव सम्यक् पाठः ।
Page #299
--------------------------------------------------------------------------
________________ * कर्मभेद संयमफलद्योतनम् * द्वात्रिंशिका - 26/7 1790 षि ( प्र ) योगेऽन्तर्धानम् " ( यो. सू. 3 - 21) / " एतेन शब्दाद्यन्तर्धानमुक्तम्" (यो . सू. 3 - 22 ) इति । / 6 / / संयमात् कर्मभेदानामरिष्टेभ्योऽपरान्तधीः । मैत्र्यादिषु बलान्येषां हस्त्यादीनां बलेषु च ॥ 7 ॥ संयमादिति । कर्मभेदाः सोपक्रम-निरुपक्रमादयस्तत्र यत्फलजननाय सहोपक्रमेण कार्यकारणाऽऽभिमुख्येन वर्तते, यथोष्णप्रदेशे ' प्रसारितमार्द्रं वस्त्रं शीघ्रमेव शुष्यति । निरुपक्रमं च विपरीतं, यथा तदेवाऽऽर्द्रं वासः पिण्डीकृतमनुष्णे देशे चिरेण शोषमे । = = मा. 3/21) / एतेनैव रूपाद्यन्तर्धानोपायप्रदर्शनेन शब्दादीनां श्रोत्रादिग्राह्याणां अन्तर्धानमुक्तं वेदितव्यम् - (रा.मा.3/22) इत्येवं वर्तते । तदुक्तं भावागणेशेनाऽपि स्वशरीरस्य रूपे संयमात् कारणाद्यशेषविशेषैः साक्षात्कृते सति सङ्कल्पमात्रेण स्वकीयरूपस्य दृश्यताशक्तिं परचक्षुः संयोगयोग्यतां स्तभ्नाति प्रतिबध्नाति । ततः चक्षुः किरणैः असंयोगेऽन्तर्धानं योगिन उत्पद्यते । दिवान्धेनेव केनाऽप्यसौ न दृश्यत इत्यर्थः । एतेन शब्दाद्यन्तर्धानमुक्तम् - (भा.ग.3 / 21-22 ) इत्युक्तम् । एतेन कायरूपे चित्तसंयमादन्याऽदृश्यरूपम् - ( शां. 1 / 69 ) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । एतेन = रूपान्तर्धानेन, शब्दाद्यन्तर्धानं उक्तमिति कायस्य शब्द-स्पर्श-रस- गन्धसंयमात् तेषां ग्राह्यशक्तिस्तम्भो भवति तदा श्रोत्रादिसन्निकर्षप्रतिबन्धाद् योगिनः शब्दादिकं बधिरेणेव न केनाऽपि श्रूयते, स्पर्शादिश्च न केनाऽपि बुध्यत इति भावः । / 26 / 6 / / सिद्ध्यन्तरमाह- 'संयमादिति । ' आयुर्विपाकं च कर्म द्विविधं सोपक्रमं निरुपक्रमं च 1 यत्खल्वेकभविकं कर्म जात्यायुर्भोगहेतुः तदायुर्विपाकम् । तच्च किञ्चित्कालाऽनपेक्षमेव भोगदानाय प्रस्थितं दत्तबहुभोगमवशिष्टफलं प्रवृत्तव्यापारं केवलं तत्फलस्य सहसा भोक्तुमेकेन शरीरेणाऽशक्यत्वाद् विलम्बते तत् सोपक्रमम् । उपक्रमः = व्यापारः, तत्सहितमित्यर्थः । तदेव तु दत्तस्तोकफलं तत्कालमपेक्ष्य फलदानाय व्याप्रियमाणं कादाचित्कमन्दव्यापारं निरुपक्रमम्' (त.वै.3/22) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । उदाहरणेन कर्मप्रकारद्वयं विशदयति- 'यथे ऽति । सुगमम् । यथा वाऽग्निः शुष्के कक्षे मुक्तो आना द्वारा शब्द वगेरेनुं अंतर्धान पण कहेवाई गयुं तेम समजी लेवुं.' 8 (26/6) गाथार्थ :- कर्मना भेदोने विशे संयम करवाथी अरिष्ट द्वारा मृत्युनुं ज्ञान थाय छे. मैत्री वगेरे भावनाओ विशे संयम करवाथी मैत्री वगेरे भावनानुं बळ मळे छे. हाथी वगेरेना बळने विशे संयम करवाथी तेओनुं बळ पोतानामां प्रगटे छे. टीडार्थ :- अर्मना अने' लेह छे. प्रेम सोपम, निरुपद्रुम, शुभ-अशुभ वगेरे. तेमांथी के अर्भ पोतानुं फळ उत्पन्न करवा माटे उपक्रमयुक्त होय ते सोपक्रम कर्म कहेवाय. उपक्रमनो अर्थ छे कार्यना कारणोनी अभिमुखता. मतलब के कर्म जे कार्य करवा मागे छे ते कार्यना अन्य कारणोना सहकारने झीलवा कर्म तैयार होय तो ते कर्म सोपक्रम कहेवाय. जेम के गरम स्थळमां पहोळुं करेलुं भीनुं वस्त्र तरत ज सूकाई जाय छे. अहीं पहोळुं करेलुं वस्त्र सूकावा माटे तैयार छे तथा गरम जग्या तेने सूकावामां सहाय करे छे. तेथी वस्त्र झडपथी सूझय छे. पहोणुं डरेलुं लीनुं वस्त्र = कर्म, गरम स्थळ उपक्रम. निरुपक्रम कर्म आनाथी विपरीत होय छे. जेम के ते ज भीनुं वस्त्र पहोळुं करवाना बदले वाळीने भेगुं करेलुं होय (26/7) = 1. हस्तादर्शे ऽप्रासा...' इत्यशुद्धः पाठः ।
Page #300
--------------------------------------------------------------------------
________________ * सोपः-निरुपमनिवम् * 1791 एवमन्येऽपि । तेषां (=कर्मभेदानां) संयमाद् = 'इदं शीघ्रविपाकमिदं च mandavipAkami'tyAdyavadhAna'dADhayajanitAd अरिष्टेभ्यः = AdhyAtmikAdhi''bhautikA''dhidaivikabhedabhinnebhyaH कर्णपिधानकालीनकोष्ठ्यवायुघोषाऽश्रवणाऽऽकस्मिकविकृतपुरुषाऽशक्यदर्शनस्वर्गादिपदार्थदर्शनलक्षणेभ्यः (अपरान्तधीः =) अपरान्तस्य = करणशरीरवियोगस्य धीः = नियतदेशकालतया निश्चयः । / वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत् तथा सोपक्रमम् । यथा वा स एवाऽग्निः तृणराशी क्रमशोऽवयवेषु न्यस्तः चिरेण दहेत् तथा निरुपक्रमम्' (यो.सू.भा.3/22) इति योगसूत्रभाष्ये व्यासः । __ कर्म चाऽत्र आयुर्विपाकमेव ज्ञेयम्, आयुष्करकर्मज्ञानादेव झटित्यझटितिरूपाभ्यामपरान्तस्य = मरणस्य ज्ञानं भवति । अतः कर्मणो विशेषणमायुर्विपाकमिति । तीव्रवेगेन फलदातृ यथा कलिकालीनप्रजासु बाल्य-यौवन-वार्धक्याद्यवस्थानां झटित्येवाऽऽरम्भकमायुष्करं कर्मेति । निरुपक्रमञ्च मन्दवेगेन फलदातृ, यथा सत्यादिकालीनप्रजासु बाल्य-यौवन-वार्धक्याद्यवस्थानां विलम्बेनाऽऽरम्भकमायुष्करं कर्मेति । तथा च सोपक्रमस्य साक्षात्करणात् शीघ्रमरणस्य ज्ञानं निरुपक्रमस्य साक्षात्करणाच्च विलम्बेन मरणस्य ज्ञानं भवतीति (यो.वा.3/22 पृष्ठ-335) विभागं योगवार्तिके विज्ञानभिक्षुः दर्शितवान् । सोपक्रम-निरुपक्रमकर्मस्वरूपं तु पूर्वं अपि दैव-पुरुषकारद्वात्रिंशिकायां (द्वा.द्धा.17/26 भाग-4 पृ.1202) क्लेशहानोपायद्वात्रिंशिकायां च (द्वा.द्वा.25/32 पृ.1778) निरूपितमित्यवधेयम् । / एवं दर्शितरीत्या अन्येऽपि शुभाऽशुभादिकर्मभेदाः शास्त्रादवसेयाः । ग्रन्थकृत्प्रकृते योग्सूत्र्स्ण्वाद्माहने गरमी वगरना ठंडकवाळा स्थानमां राखेल होय तो तरत सूकातुं नथी. पण लांबा समये सूकाय छे. अहीं वाळेलुं भीनुं वस्त्र = कर्म, ठंडकवाळी जग्या = अनुपक्रम (= सूकावा माटेना अन्यविध कारणनो अभाव.) आ रीते कर्मना अन्य पण शुभ-अशुभ वगेरे प्रकारो समजी लेवा. कर्मना आवा भेद-प्रभेदोने विशे संयम करवाथी अर्थात "A कर्म जल्दी पोतानुं फळ आपशे. पेलुं कर्म पोतानुं फळ लांबा समये मंदगतिए आपशे" आ प्रमाणे प्रणिधाननी दढताथी धारणा-ध्यान-समाधिने केन्द्रित करवाथी ईन्द्रिय-शरीरनो वियोग थवा स्वरूप लौकिक मृत्युनुं ज्ञान थाय छे. अर्थात् "क्यारे क्यां आ शरीर छूटी जशे?" एनुं स्पष्ट निश्चित साचुं ज्ञान थाय छे. आ ज्ञान एमने एम सीधे सीधुं नथी थतुं. परंतु अरिष्टना निमित्ते थाय छे. आध्यात्मिक, आधिभौतिक, आधिदैविक भेदथी त्रण प्रकारे अरिष्ट समजवा. बे कानने हाथथी/आंगळीथी ढांकी देवामां आवे ते समये आपणने सामान्यथी काननी अंदर कौक्य वायुनो अवाज संभळाय छे. परंतु जेनुं मृत्यु नजीकमां होय तेने ते अवाज संभळातो नथी. आ आध्यात्मिक अरिष्ट कहेवाय छे. स्वशरीर साथे संकळायेल होवाथी आ अरिष्ट = अशुभ सूचक तत्त्व आध्यात्मिक कहेवाय छे. ते ज रीते एकाएक आकाश वगेरेमां विकृत आकारवाळा पुरुषनुं दर्शन थाय अथवा कपायेल छायापुरुषनुं आकाशमां दर्शन थाय तो आनाथी पण मृत्यु नजीक छे एवुं सूचित थाय छे. आ आधिभौतिक अरिष्ट कहेवाय छे. पृथ्वी आदि पंच भूत तत्त्व आधारित होवाथी आ अनिष्ट सूचक तत्त्व आधिभौतिक अरिष्ट कहेवाय छे. तथा जेनुं दर्शन वर्तमानमां अशक्य छे एवा स्वर्ग वगेरे दिव्य पदार्थोनुं अचानक दर्शन थाय तो तेनाथी पण आसन्न परलोकगमन सूचित थाय छे. आ दिव्य तत्त्व आधारित अनिष्ट सूचक तत्त्व आधिदैविक अरिष्ट कहेवाय छे. योगी पुरुष होय तेने ज उपरोक्त त्रिविध अरिष्ट द्वारा 2. मुद्रितप्रतो "...धानधार्थन.." यशुद्ध: पठ: |
Page #301
--------------------------------------------------------------------------
________________ द्वात्रिंशिका - 26/7 * मरणज्ञानलाभः * सामान्यतः संशयाऽऽविलतद्धियोऽरिष्टेभ्योऽयोगिनामपि सम्भवादिति ध्येयम् । taduktaM"sopakramaM 'निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वेति" / (यो. सू. 3-22) मैत्र्यादिषु मैत्री-प्रमोद-कारुण्य- माध्यस्थ्येषु संयमात् एषां मैत्र्यादीनां बलानि भवन्ति, मैत्र्यादयस्तथा प्रकर्षं गच्छन्ति यथा सर्वस्य मित्रत्वादिकं प्रतिपद्यते योगीत्यर्थः । तदुक्तं- "मैत्र्यादिषु बलानि " ( यो. सू. 3-23) / 1792 'सोपक्रममिति । अत्र राजमार्तण्डव्याख्या आयुर्विपाकं यत् पूर्वकृतं कर्म तद् द्विप्रकारं सोपक्रमं निरुपक्रमञ्च । तत्र सोपक्रमं यत्फलजननायोपक्रमेण कार्यकारणाऽऽभिमुख्येन सह वर्तते । यथा - उष्णप्रदेशे प्रसारितमार्द्रवासः शीघ्रमेव शुष्यति । उक्तरूपविपरीतं = निरुपक्रमम्, यथा- तदेवाऽऽर्द्रवासः संवर्तितमनुष्णदेशे चिरेण शुष्यति । तस्मिन् द्विविधे कर्मणि यः संयमं करोति 'किं कर्म शीघ्रविपाकं चिरविपाकं वा ? ' एवं ध्यानदाढर्याद् अपरान्तज्ञानमस्योत्पद्यते । अपरान्तः शरीरवियोगः, तस्मिन् ज्ञानं 'अमुष्मिन् काले अमुष्मिन् देशे मम शरीरवियोगो भविष्यती 'ति निःसंशयं जानाति । अरिष्टेभ्यो वा । अरिष्टानि त्रिविधानि आध्यात्मिकाऽऽधिभौतिकाऽऽधिदैविकभेदेन । तत्राऽऽध्यात्मिकानि - पिहितकर्णः कौष्ठ्यस्य वायोर्घोषं न शृणोतीत्येवमादीनि । आधिभौतिकानि अकस्माद् विकृतपुरुषदर्शनादीनि । आधिदैविकानि अकाण्डे एव द्रष्टुमशक्यस्वर्गादिपदार्थदर्शनादीनि । तेभ्यः शरीरवियोगकालं जानाति । यद्यपि अयोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते तथापि तेषां सामान्याऽऽकारेण तत्संशयरूपं योगिनां पुनर्नियतदेशदेश-कालतया प्रत्यक्षवदव्यभिचारि - ( रा.मा.3/22) इति वर्तते । परिकर्मनिष्पादिताः सिद्धीः प्रतिपादयितुमाह- 'मैत्र्यादिषु' इति । संयमात् = तत्तत्त्वसाक्षात्कारपर्यन्तसंयमात् मैत्र्यादीनां बलानि अवन्ध्यानि वीर्याणि भवन्ति । योगसूत्रसंवादमाह - 'मैत्र्यादिषु' इति । अत्र राजमार्तण्डवृत्तिः मैत्री - करुणा - मुदितोपेक्षासु यो विहितसंयमः तस्य बलानि मैत्र्यादिसम्बन्धीनि प्रादुर्भवन्ति । मैत्री - करुणा - मुदितोपेक्षाः तथाऽस्य प्रकर्षं गच्छन्ति यथा सर्वस्य मित्र्त्वादिकर्मप्रकारविषयक संयमना प्रभावे नियत देश-काळमां थवा रूपे मृत्युनुं अत्यंत निश्चित ज्ञान थाय छे. बाकी सामान्यरूपे-अटकळरूपे सांयिक एवो मरणनो अंदाज तो योगी न होय तेने पण उपरोक्त अरिष्ट द्वारा आवी शके छे. पण क्यारे क्यां केवी रीते मोत आवशे ? एनो स्पष्ट सुनिश्चित अंदाज सामान्य संसारी जीवोने आवी न शके आ वात ध्यानमां राखवी. तेथी योगसूत्रमां जणावेल छे के - 'कर्म सोपक्रम अने निरुपक्रम छे. तेना विशे संयम करवाथी मृत्युनुं ज्ञान थाय छे अथवा तो मृत्युनुं ज्ञान अरिष्टोना निमित्ते थाय छे.' आ मैत्री वगेरेना संयमथी बळनो आविर्भाव = = मै । मैत्री, प्रमोद, अरुएय जने माध्यस्थ्य भावनाओ विशे संयम अरवाथी मैत्री वगेरेना जजो प्रगट थाय छे. अर्थात् मैत्री वगेरे भावनाओ एटली बधी प्रकृष्ट बने छे के ते योगी सर्व माटे मित्र बने छे, प्रमोदनुं स्थान बने छे ईत्यादि. तेथी योगसूत्रमां जणावेल छे के - 'मैत्री वगेरे भावनाओने विशे संयम करवाथी मैत्री वगेरे भावना बळवान बने छे.' - 1. हस्तादर्श 'निरुपक्रमं पदं नास्ति । =
Page #302
--------------------------------------------------------------------------
________________ * विषयवती ज्योतिष्मती च प्रवृत्तिः * 1793 बलेषु च = हस्त्यादिसम्बन्धिषु संयमात् हस्त्यादीनां बलान्याविर्भवन्ति सर्वसामर्थ्ययुक्तत्वात्, नियतबलसंयमेन नियतबलप्रादुर्भावात् । एवं विषयवत्या ज्योतिष्मत्याश्च प्रवृत्तेः सात्त्विकप्रकाशप्रसरस्य विषयेषु संन्यासात् सूक्ष्म-व्यवहित-विप्रकृष्टाऽर्थज्ञानमपि द्रष्टव्यम्, सान्तःकरणेन्द्रियाणां प्रशक्तिकमयं प्रतिपद्यते - (रा.मा.3/23) इत्येवं वर्तते । शाण्डिल्योपनिषदि तु - सञ्चितकर्मणि चित्तसंयमात् पूर्वजातिज्ञानम् - (शां.1/69) इत्युक्तमित्यवधेयम् । ___ योगसूत्रभाष्ये व्यासस्तु - मैत्री-करुणा-मुदितेति तिस्रो भावनाः । तत्र सुखितेषु मैत्री भावयित्वा मैत्रीबलं लभते । दुःखितेषु करुणां भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर्यः स संयमः, ततो बलानि अवन्ध्यवीर्याणि जायन्ते । पापशीलेषु उपेक्षा, न तु भावना । ततः च तस्यां नास्ति समाधिः इत्यतो न बलमुपेक्षातः तत्र संयमाऽभावाद् - (यो.सू.भा.3/23) इत्याह । भावागणेश-नागोजीभट्ट-रामानन्दादीनामप्ययमेवाऽभिप्रायः । सिद्धयन्तरमाह- बलेषु इति । योगसूत्रसंवादमाह- 'बलेषु' इति । अत्र राजमार्तण्डव्याख्या - हस्त्यादिसम्बन्धिषु बलेषु कृतसंयमस्य तबलानि हस्त्यादिबलानि आविर्भवन्ति । तदयमर्थः- यस्मिन् हस्तिबले वायुवेगे सिंहवीर्ये वा तन्मयीभावेनाऽयं संयमं करोति तत्तत्सामर्थ्ययुक्तं सत्त्वमस्य प्रादुर्भवति - (रा.मा.3/24) इत्येवं वर्तते । एतेन - बले चित्तसंयमाद् हनुमदादिबलम् - (शां.1/69) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । / सिद्ध्यन्तरमाह- एवमिति । अयमत्राऽऽशयः सम्प्रज्ञातसमाधेः पूर्वाङ्गं द्विविधं विषयवती प्रवृत्तिः ज्योतिष्मती च । तत्र विषया गन्ध-रस-रूप-स्पर्श-शब्दाः ते विद्यन्ते फलत्वेन यस्याः सा विषयवती प्रवृत्तिः मनसः स्थैर्यं करोति । तथाहि - नासाग्रे चित्तं धारयतो दिव्यगन्धसंविदुपजायते । तादृश्येव जिह्वाऽग्रे रससंवित् । ताल्वग्रे रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्दसंवित् । तदेवं तत्तदिन्द्रियद्वारेण तस्मिंस्तस्मिन् द्रव्यविषये जायमाना संवित् चित्तस्यैकाग्रताया हेतुर्भवति । 'अस्ति योगस्य फलमिति योगिनः समाश्वासोत्पादनात् । तदुक्तं योगसूत्रे - "विषयवती वा प्रवृत्तिरुत्पन्ना स्थितिनिबन्धिनी' - (यो.सू.1/35) इति। ज्योतिष्मती प्रवृत्तिः नाम बुद्धिपुरुषान्यतरसाक्षात्काररूपा मनसः प्रवृत्तिः । तदुक्तं योगसूत्रे - विशोका वा ज्योतिष्मती - (यो.सू.1/36) इति । 'ज्योतिःशब्देनात्र सात्त्विकः प्रकाश उच्यते । स प्रशस्तो भूयानतिशयवांश्च विद्यते यस्यां सा ज्योतिष्मती प्रवृत्तिः । ते रीते हाथी वगेरेना बळने विशे संयम करवाथी हाथी वगेरेनी ताकात योगीमां उत्पन्न थाय छे. कारण के ते सर्व सामर्थ्यथी युक्त होय छे. नियत बळना संयमथी नियत बळ उत्पन्न थाय छे. अर्थात हाथीना बळनुं संयम करवाथी हाथी जेवी ताकात योगीमां प्रगटे छे. सिंहना सामर्थ्यने विशे संयम करवाथी सिंह जेवुं सामर्थ्य मळे छे. इत्यादिरूपे समजवुं. ए ज रीते विषयवती प्रवृत्ति अने ज्योतिष्मती प्रवृत्तिना कारणे सात्त्विक प्रकाशना फ्लावानो विषयोमां संन्यास (त्रत्याग) करवाथी सूक्ष्म, व्यवहित अने दूरवर्ती पदार्थोनुं ज्ञान थाय छे. आ पण जाते समजी लेवुं. कारण के तेनाथी अंत:करणसहित ईन्द्रियोमां प्रकृष्ट शक्ति आवे छे. 1. मुद्रितप्रतौ 'विषय वत्या' इत्येवमस्थानच्छिन्नः पाठः ।
Page #303
--------------------------------------------------------------------------
________________ 1794 * प्रवृत्त्यालोकसंन्यासफलप्रतिपादनम् * द्वात्रिंशिका-26/8 ताऽऽपत्तेः । तदुक्तं "प्रवृत्त्यालोकसंन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानमिति" (यो.सू.3-25) / / 7 / / सूर्ये च 'भुवनज्ञानं ताराव्यूहे ग्तिर्विधौ। ध्रुवे च तद्गते भिचक्रे व्यूहस्य व्र्म्न्न्ः॥8॥ विगतः सुखमयसत्त्वाऽभ्यासवशाच्छोको रजःपरिणामो यस्याः सा विशोका चेतसः स्थितिनिबन्धिनी । अयमर्थः हृत्पद्मसम्पुटमध्ये प्रशान्तकल्लोलक्षीरोदधिप्रख्यं चित्तसत्त्वं भावयतः प्रज्ञाऽऽलोकात् सर्ववृत्तिपरिक्षये चेतसः स्थैर्यमुत्पद्यते' (रा.मा.1/36) इति राजमार्तण्डे भोजः । सूक्ष्मादिगोचरज्ञानसिद्धौ योगसूत्रसंवादमाह- 'प्रवृत्त्यालोकेऽति । अत्र राजमार्तण्डव्याख्या - प्रवृत्तिविषयवती ज्योतिष्मती च प्रागुक्ता तस्या योऽसौ आलोकः = सात्त्विकप्रकाशप्रसरः तस्य निखिलेषु विषयेषु न्यासात् तद्वासितानां विषयाणां भावनात् सान्तःकरणेषु इन्द्रियेषु प्रकृष्टशक्तिमापन्नेषु सूक्ष्मस्य परमाण्वादेः व्यवहितस्य भूम्यन्तर्गतस्य निधानादेः विप्रकृष्टस्य मेर्वपरपार्श्ववर्तिनो रसायनादेः ज्ञानमुत्पद्यते - (रा.मा.3/25) इत्येवं वर्तते । प्रवृत्तिपदेन केवला ज्योतिष्मती प्रवृत्तिरेव व्यास-वाचस्पतिमिश्र-विज्ञानभिक्षु-भावागणेश-नागोजीभट्टरामानन्दाऽनन्तदेव-सदाशिवेन्द्रप्रभृतीनामभिमतेति ध्येयम् । तत्राऽपि योगवार्तिककृद्विज्ञानभिक्षुमते - ज्योतिष्मती बुद्धिपुरुषाऽन्यतासाक्षात्काररूपिणी मनसः प्रवृत्तिः तत्कालीनसत्त्वप्रकाशं सूक्ष्माद्यर्थेषु विन्यस्य तान् साक्षात्करोति योगी । न्यासमात्रवचनात् तेषु संयमाऽपेक्षा नाऽस्ति । चक्षुआसमात्रेण घटदर्शनवद् विशुद्धसत्त्वप्रतिसन्धानमात्रेणैव सूक्ष्मादिसाक्षात्कारो भवति । परम्परया बुद्ध्यादिविषयकसंयमसाध्यत्वेनैव चाऽस्याः सिद्धेः संयमसिद्धिमध्ये निर्वचनमिति तत्त्वम् + (यो.वा.3/25) इति । सम्प्रति मुद्रितासु योगसूत्रप्रतिषु 'pravRttyAlokanyAsAdi'tyAdirUpeNaiva पाठः समुपलभ्यत इति ध्येयम् । / 26/7 / / तेथी योगसूत्र ग्रंथमां पतंजलिए जणावेल छे के - "प्रवृत्तिआलोकना संन्यासथी सूक्ष्म, व्यवहित भने 62वता पर्थोनु शान थाय .' (26/7) विशेषार्थ :- संप्रज्ञातसमाधिना प्राथमिक बे कारणो छे. विषयवती प्रवृत्ति अने ज्योतिष्मती प्रवृत्ति, रूप, रस, गंध, स्पर्श अने शब्दो जेना फळरूपे होय ते विषयवती प्रवृत्ति कहेवाय. तेनाथी मननी स्थिरता ऊभी थाय छे. तेना लीधे नाकना अग्रभागे मनने राखे तो दिव्य गंधनो अनुभव थाय. जीभना अग्रभाग उपर चित्तने स्थापित करवाथी दिव्य रसनी अनुभूति थाय छे. आ रीते बीजी ईन्द्रियोमां विषयवती प्रवृत्तिना फळने समजी लेवुं. तेना लीधे "मने योगसाधनानुं फळ मळे छे." आवुं आश्वासन योगीने मळे छे. तथा बुद्धि अथवा पुरुष बेमांथी कोईनी पण साक्षात्कार करवो ते ज्योतिष्मती प्रवृत्ति कहेवाय. ज्योतिः शब्दनो अर्थ छे सात्त्विक प्रकाश. जे प्रवृत्तिमां पुष्कळ सात्त्विक प्रकाश होय तेने पातदेग्46. विद्वानो ज्योतिष्मती प्रवृत्ति हे छे. (26/7) गाथार्थ - सूर्यने विशे संयम करवाथी भुवननुं ज्ञान थाय छे. चंद्रने विशे संयम करवाथी ताराबूहनुं ज्ञान थाय छे. ध्रुव नामना ताराने विशे संयम करवाथी ताराओनी गतिनुं ज्ञान थाय छे. नाभिचक्रमां संयम करवाथी शरीरनी नाडीओना स्थाननुं भान थाय छे. (26/8) 1. हस्तादर्श 'च न ता...' इत्यशुद्धः पाठः । 2. हस्तादर्श 'गतिविधौ' इत्यशुद्धः पाठः ।
Page #304
--------------------------------------------------------------------------
________________ 1795 * सूर्यचन्द्रादिसंयमफलप्रदर्शनम् * सूर्ये चेति । सूर्ये च प्रकाशमये संयमाद् भुवनानां सप्तानां लोकानां ज्ञानं (=भुवनज्ञान) भवति । तदुक्तं- "भुवनज्ञानं सूर्य(2)संयमात्" (यो.सू.3-26) / ताराव्यूहे = ज्योतिषां विशिष्टसंनिवेशे संयमाद् विधौ = चन्द्रे गतिः = ज्ञानं भवति, सूर्याऽऽहततेजस्कतया ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्नोति भवितुमिति पृथगयमुपायोऽभिहितः । तदुक्तं- "चन्द्रे ताराव्यूहज्ञानम्" (यो.सू.3-27)| ध्रुवे च निश्चले ज्योतिषां प्रधाने संयमात्तासां ताराणां गतेः (=तद्गतेः) नियतदेशकालगमनक्रियाया गतिर्भवति, 'इयं तारा इयता कालेन अमुं राशिमिदं वा क्षेत्रं यास्यतीति । तदुक्तं- "ध्रुवे एतत्समानवृत्तान्तं सिद्ध्यन्तरमाह- 'सूर्य' इति । भुवनज्ञानसिद्धौ योगसूत्रसंवादमाह- 'भुवनेऽति । अत्र राजमार्तण्डव्याख्या - सूर्ये प्रकाशमये यः संयमं करोति तस्य सप्तसु भूर्भुवःस्वःप्रभृतिषु लोकेषु यानि भुवनानि तत्तत्सन्निधानभाञ्जि पुराणि तेषु यथावदस्य ज्ञानमुत्पद्यते । पूर्वस्मिन् सूत्रे सात्त्विकप्रकाश आलम्बनतयोक्तः इह तु भौतिक इति विशेषः - (रा.मा.3/26) इत्येवं वर्तते । 'सूर्यमण्डले संयमात् तद्गताऽशेषविशेषसाक्षात्कारे अशेषविशेषतः चतुर्दशविशेषभुवनज्ञानं भवतीत्यर्थः । एतत्संयमोपयोगो नानाविधलोकगतीदृष्ट्वाऽत्यन्तवैराग्यायेति (ना.भ.3/26 वृ.) नागोजीभट्टः । 'अयमेव सकलभुवनसाक्षात्कारोऽस्मिन् शास्त्रे मधुमती सिद्धिरित्युच्यते' (यो.सुधा.3/26) इति योगसुधाकरे सदाशिवेन्द्रः । सप्तपातालादिस्वरूपं तु विस्तरतो योगसूत्रभाष्यतोऽवसेयम् । भौतिकप्रकाशाऽऽलम्बनद्वारेणैव सिद्ध्यन्तरमाह- 'ताराव्यूह' इति । चन्द्रे = चन्द्रमण्डले संयमात् तद्गताऽशेषविशेषसाक्षात्कारपर्यन्तात् ज्योतिषां = नक्षत्रादीनां विशिष्टसंनिवेशे ज्ञानं भवति । न च सूर्यसंयमाद् भुवनज्ञाने कथं न ताराव्यूहज्ञानं स्यात् ? इति शङ्कनीयम्, ताराणां नक्षत्रादीनाञ्च सूर्याऽऽहततेजस्कतया = सूर्यप्रकाशेनाऽभिभूतप्रकाशतया सूर्यसंयमात् तज्ज्ञानं = ताराव्यूहज्ञानं न शक्नोति भवितुमिति पृथगुपायोऽभिहितः (रा.मा.3/27) इति राजमार्तण्डे भोजः । 'चन्द्रे ताराव्यूहज्ञानमिति योगसूत्रं तु भावितार्थमेव । तारागतिज्ञानसिद्धौ योगसूत्रसंवादमाह- 'ध्रुव' इति । अत्र राजमार्तण्डवृत्तिरेवं - ध्रुवे = निश्चले टीकार्थ - प्रकाशमय सूर्यने विशे संयम करवाथी सात लोकनुं ज्ञान थाय छे. तेथी योगसूत्रमां कहेल छे के - "सूर्यने विशे संयम करवाथी भुवनज्ञान थाय छे." 9 चंद्र उपर संयम करवाथी ज्योतिषचक्रनी विशिष्ट रचना स्वरूप ताराओना भूपनुं ज्ञान थाय छे. ताराओनुं तेज सूर्यना प्रकाशथी हणाई जाय छे. तेथी सूर्यना विशे संयम करवाथी तेनुं ज्ञान थई शकतुं नथी. माटे सूर्यसंयम करतां ताराचंयमस्वरूप आ जुदो उपाय पतंजलि मुनिए बतावेल छे. तेथी योगसूत्रमां जणावेल छे के - चन्द्र उपर संयम करवाथी ताराबूहनुं ज्ञान थाय छे." 9 ज्योतिर्लोकना ताराओमां मुख्य अने निश्चल - स्थिर एवा ध्रुव नामना ताराने विशे संयम 42वाथी तारामोनी नियत स्थम अने नियत समये थनारी. तिनुं शान थाय che. 'ma taa2॥ (Star) आटला समयमां आ राशिने अथवा आ क्षेत्रने पसार करशे." आ प्रमाणे तारानी गतिनुं ज्ञान ध्रुवसंयमथी थाय छे. तेथी योगसूत्रमां जणावेल छे के - "ध्रुवने विशे संयम करवाथी ताराओनी गतिनुं ज्ञान 1. हस्तादर्श 'समानां' इत्यशुद्धः पाठः ।
Page #305
--------------------------------------------------------------------------
________________ 1796 द्वात्रिंशिका -26/9 * नाभिचक्रसंयमफलद्योतनम् * तद्गतिज्ञानं" (यो.सू.3 - 28 ) / नाभिचक्रे शरीरमध्यवर्तिनि समग्राङ्गसन्निवेशमूलभूते संयमात् वर्ष्मणः कायस्य व्यूहस्य रस- मल- नाड्यादीनां स्थानस्य गतिर्भवति । तदुक्तं- "नाभिचक्रे कायव्यूहज्ञानं" (यो.सू. 3- 29 ) / / 8 / / क्षुत्तृड्व्ययः `कण्ठकूपे कूर्मनाड्यामचापलम् । मूर्धज्योतिषि सिद्धानां दर्शनं च प्रकीर्तितम् । / 9 / / गले कूप इव (= कण्ठकूपे) कूपो गर्ताकार : प्रदेशस्तत्र संयमात् क्षुत्तृज्योतिषां प्रधाने कृतसंयमस्य तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च तस्या ज्ञानमुत्पद्यते । इयं तारा अयं ग्रह इयता कालेनाऽमुं राशि इदं नक्षत्रं इदं कालज्ञानमस्य फलमित्युक्तं भवति - (रा.मा. 3 / 28 ) इति । एतेन ज्ञानम् । चन्द्रे चित्तसंयमात् ताराव्यूहज्ञानम् । ध्रुवे तद्गतिदर्शनम् - (शां. 1 / 69) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । यास्यती 'ति सर्वं जानाति । सूर्ये चित्तसंयमाद् भुवन बाह्याः सिद्धीः प्रोक्ताः । अधुनाऽऽन्तराः सिद्धीः प्रतिपादयितुमुपक्रमते- 'नाभिचक्रे' इति । शरीरमध्यवर्ति नाभिसंज्ञकं यत् षोडशारं चक्रं तस्मिन् कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहः विशिष्टरस-मल-धातु-नाड्यादीनामवस्थानं तत्र ज्ञानमुत्पद्यते । इदमुक्तं भवति - नाभिचक्रं शरीरमध्यवर्ति सर्वतः प्रसृतानां नाड्यादीनां मूलभूतम् । अतः तत्र कृताऽवधानस्य समग्रसन्निवेशो यथावदाभाति - ( रा.मा.3/29) इति राजमार्तण्डे भोजः । योगवार्तिके विज्ञानभिक्षुः तु शरीरमध्यवर्ति नाभिकन्दरूपं चक्रं कदलीमूलवदादावुत्पन्नं यतः शाखा - पल्लवादिवत् शिरः पादादिकमवयवजातमूर्ध्वमधश्चाऽऽविर्भवति । तस्मिन्नाभिचक्रे संयमात् साक्षात्कृते कायस्थपदार्थव्यूहं वात-पित्त-त्वग -'सृगादिरूपं साक्षात्क्रियते - (यो. वा.3/29) इत्याचष्टे । वराहोपनिषदि तु परवत् संस्थिता नाड्यो नानावर्णाः समीरिताः । परमध्यं तु यत् स्थानं नाभिचक्रं तदुच्यते । / - ( वरा. 5/28) इत्येवं तल्लक्षणमुक्तम् । योगशिखोपनिषदि तु - विलम्बिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता । तत्र नाड्यः समुत्पन्नाः तिर्यगूर्ध्वमधोमुखाः । / तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम् । - (यो. शि. 5/20-21) इत्युक्तमित्यवधेयम् । यथोक्तं शाण्डिल्योपनिषदि अपि नाभिचक्रे कायव्यूहज्ञानम् - ( शां. 1 / 69 ) इति । / 26 / 8 / / सिद्ध्यन्तरमाह- 'kSudi'ti । कण्ठे = गले = जिह्वामूले जिह्वातन्तोः अधस्तात् कूप इव कूपः थाय छे.' - तथा शरीरना तमाम अंगोनी रचनानुं मूळभूत तत्त्व नाभिचक्र कहेवाय छे. ते शरीरनी मध्यमां रहेल छे. ते नाभिचक्रने विशे संयम करवाना कारणे शरीरनी रसवाहिनी, मलवाहिनी वगेरे नाडीओना स्थाननुं ज्ञान थाय छे. तेथी योगसूत्र ग्रन्थमां कहेल छे के - 'नाभिचक्रने विशे संयम करवाथी कायव्यूहनुं नाडीस्थाननुं ज्ञान थाय छे.' - ( 26/8) = = = = * योगैन : भूखादिनो नाश, मननी स्थिरता अने सिद्धदर्शन # गाथार्थ :- कंठकूपनुं संयम करवाथी भूख-तरस रवाना थाय छे. सूर्यनाडीनुं संयम करवाथी मननी चंचळता दूर थाय छे. मूर्धज्योतिने विशे संयम करवाथी सिद्धोनुं दर्शन थाय तेम कहेवायेल छे.(26/9) टीकार्थ H- गळामां कूवा जेवो खाडाना आकारवाळो भाग होय छे ते कंठकूप = कंठकूवो कहेवाय 1. हस्तादर्शे 'व्यूहस्य रस' इति नास्ति । 2 हस्तादर्शे 'कूपकण्ठे' इति पदव्यत्यासः ।
Page #306
--------------------------------------------------------------------------
________________ * मनःस्थयापायकथनम् . 1797 षोळयो (=क्षुत्तुडव्ययः) भ्व्ति। घण्टिकाश्रोतःप्लावनात्तृप्तिसिद्धेः । तदुक्तं- 'कण्ठकूपे क्षुत्पिपासानिवृत्तिः' (यो.सू.3-30) / कूर्मनाड्यां कण्ठकूपस्याऽधस्ताद्वर्तमानायां संयमात् अचापलं भवति, मनःस्थैर्यसिद्धेः । तदुक्तं- "'कूर्मनाड्यां स्थैर्यमिति" (यो.सू.3-31) / / ____ मूर्धज्योतिर्नाम गृहाऽभ्यन्तरस्य मणेः प्रसरन्ती प्रभेव कुम्भिकादौ प्रदेशे, हृदयस्थ एव सात्त्विकः प्रकाशो ब्रह्मरन्ध्र सम्पिण्डितत्वं भजन् तत्र (= मूर्धज्योतिषि) संयमाच्च सिद्धानां दर्शनं = गर्ताकारः प्रदेशः यत्र प्राणादेः सङ्घर्षात् क्षुत्पिपासादयः प्रादुर्भवन्ति तत्र संयमात् साक्षात्कृते कृतसंयमस्य योगिनः क्षुत्तृषोः = बुभुक्षा-पिपासयोः व्ययः = उपरमो भवति, घण्टिकाश्रोतःप्लावनात् = घण्टिकाऽधस्तात् स्रोतसा धार्यमाणात् भावितात् ततः तृप्तिसिद्धेः । तदुक्तं योगसूत्रे पतञ्जलिना 'कण्ठकूप' इति । अत्र योगसूत्रभाष्यं - जिह्वाया अधस्तात् तन्तुः । ततोऽधस्तात् कण्ठः । ततोऽधस्तात् कूपः तत्र संयमात् क्षुत्पिपासे न बाधेते (यो.सू.भा.3/30) इत्थं वर्तते । जिह्वा-'धःस्थस्य तन्तोः मूलादारभ्य उरःपर्यन्तं छिद्रं = कण्ठकूपः = कूपाऽऽकारश्छिद्रमिति विज्ञ्यान्भिक्स्सुः॥ ___मनःस्थैर्यसिद्धौ योगसूत्रसंवादमाह- 'कूर्मेति । अत्र राजमार्तण्डवृत्तिः - कण्ठकूपस्याऽधस्ताद् या कूर्माख्या नाडी तस्यां कृतसंयमस्य चेतसः स्थैर्यमुत्पद्यते । तत्स्थानमनुप्रविष्टस्य चञ्चलता न भवतीत्यर्थः । यदि वा कायस्य स्थैर्यमुत्पद्यते न केनचित् स्पन्दयितुं शक्यत इत्यर्थः - (रा.मा. 3/31) इत्येवं वर्तते । 'कुण्डलीसर्पवदवस्थिततया कूर्माकारं हृदयपुण्डरीकाख्यं नाडीचक्रम्' (भा.ग.3/31 वृ.) इति भावागणेशः । तदुक्तं शाण्डिल्योपनिषदि अपि - कण्ठकूपे क्षुत्पिपासानिवृत्तिः । कूर्मनाड्यां स्थैर्यम् - (शां.1/69) इति । सिद्ध्यन्तरमाह- 'मूर्धेऽति । 'मूर्धशब्देन सुषुम्ना नाडी लक्ष्यते' (त.वै.3/32) इति वाचस्पतिमिश्रः । 'शिरःकपालमध्ये अन्तश्छिद्रं = छिद्रस्याऽन्तः प्रभास्वरं स्वप्रकाशकं jyotirastI'ti योगवार्तिके विज्ञानभिक्षुः (यो.वा.3/32) / 'शिरःकपालयोः छिद्रं ब्रह्मरन्ध्राऽऽख्यं सुषुम्नायोगाद् भास्वरं मूर्धज्योतिः' (यो.सुधा.3/ 32) इति योगसुधाकरे सदाशिवेन्द्रः । 'शिरःकपाले यत् छिद्रं ब्रह्मरन्ध्राख्यं सुषुम्नायोगात् हृदयस्थात् चित्तमणिप्रभायोगाच्च भास्वरं मूर्धज्योतिः' (म.प्र.3/32) इति मणिप्रभाकृत् । छे. तेने विशे संयम करवाथी भूख-तरस रवाना थाय छे. कारण के कंठकूपसंयमथी गळामां रहेली घंटिका श्रोतनुं प्लावन झरण थवाथी तृप्ति थई जाय छे. तेथी योगसूत्र ग्रंथमां जणावेल छे के - "कंठकूपमां संयम करवाथी भूख-तरस रवाना थाय छे." 9 कंठकूपनी नीचेना भागमां कूर्म नाडी रहेली छे. तेने विशे संयम करवाथी मननी चपळता दूर थाय छे. कारण के कूर्मनाडी संयमथी मननी स्थिरता सिद्ध थाय छे. तेथी योगसूत्रमा 48 छ ? - 'दूर्भनाम संयम 42वाथी भनमा स्थैर्य उत्पन्न थाय छे.' - घरनी अंदर ज रहेला मणिनी प्रभा जेम कुंभिका (= कुंभ राखवानुं स्थान = पाणीयारा) वगेरे स्थानमां चोतरफ फेलाय छे तेम हृदयना ज भागमां रहेलो सात्त्विक प्रकाश फेलातो-फेलातो ब्रह्मरन्द्रमां भेगो थाय ते मूर्धज्योति कहेवाय छे. ब्रह्मज्योत, मस्तकज्योत वगेरे नामथी पण ते ओळखाय छे. तेने विशे संयम करवाथी सिद्धोनुं दर्शन थाय छे - एम कहेवायेल छे. कहेवानो भाव ए छे के स्वर्ग अने पृथ्वीनी वच्चे रहेला 1. हस्तादर्श 'कू' वर्णो नास्ति ।
Page #307
--------------------------------------------------------------------------
________________ 1798 * सर्वज्ञानोपायप्रज्ञापनम् . द्वात्रिंशिका-26/10 च प्रकीर्तितम् । द्यावापृथिव्योरन्तरालवर्तिनो ये दिव्यपुरुषास्तानेतद्वान् पश्यति, तैश्चाऽयं सम्भाष्यत इति भावः । तदुक्तं- "मूर्धज्योतिषि सिद्धदर्शनम्" (यो.सू.3-32) / / 9 / / प्रातिभात सर्वतः संविच्चेतसो हृदये तथा । स्वार्थे संयमतः पुंसि भिन्ने भोगात्परार्थकात् । / 10 / / प्रातिभादिति । निमित्ताऽनपेक्षं मनोमात्रजन्यं अविसंवादकं झगित्युत्पद्यमानं ज्ञानं प्रतिभा (=प्रातिभम्) / तत्र संयमे क्रियमाणे यदुत्पद्यते ज्ञानं विवेकख्यातेः पूर्वभावि तारकम्, उदेष्यति सवितरीव पूर्वप्रभा, ततः (=प्रातिभात) सर्वतः संविद् भवति । संयमान्तराऽनपेक्षः सर्वं जानातीत्यर्थः । "प्रातिभाद्वा सर्वम्" (यो.सू. 3-33) इत्युक्तेः । / सिद्धदर्शनसिद्धौ योगसूत्रसंवादमाह- 'मूर्धेऽति । अत्र राजमार्तण्डव्याख्या - शिरःकपाले ब्रह्मरन्ध्राऽऽख्यं छिद्रं प्रकाशाऽऽधारत्वाज्ज्योतिः । यथा गृहाभ्यन्तरस्थस्य मणेः प्रसरन्ती प्रभा कञ्चिताऽऽकारेव सर्वप्रदेशे सङ्घटते तथा हृदयस्थः सात्त्विकः प्रकाशः प्रसृतः तत्र सम्पिण्डितत्वं भजते । तत्र कृतसंयमस्य ये द्यावापृथिव्योरन्तरालवर्तिनः सिद्धा दिव्याः पुरुषाः तेषामितरप्राणिभिरदृश्यानां तस्य दर्शनं भ्व्ति। तान् पश्यति तैश्च स सम्भाषते इत्यर्थः - (रा.मा.3/32) इत्येवं वर्तते । एतेन - तारे सिद्धदर्शनम् - (शां.1/69) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । / 26/9 / / सम्प्रति सर्वज्ञत्व उपायमाह- 'प्रातिभादिति । राजवार्तिकाऽपराभिधानराजमार्तण्डाऽनुसारेण ग्रन्थकृद् व्याख्यानयति - निमित्ताऽनपेक्षमिति । संयमान्तराऽनपेक्षः = संयमान्तराणि विनाऽपि सर्वं = पूर्वोक्तमतीताऽनागतादि-सिद्धदर्शनपर्यन्तं अन्यद्वा जिज्ञासितं योगी जानातीत्यर्थः । प्रकृते yogasUtrasaMvAdamAvedayati'prAtibhAd वेति । अत्र योगसूत्रभाष्यं - प्रातिभं नाम तारकम् । तद्विवेकजस्य ज्ञानस्य पूर्वरूपम्, यथोदये प्रभा भास्करस्य । तेन वा सर्वमेव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्तौ - (यो.सू.भा.3/ 33) इत्थं वर्तते इति पूर्वोक्तं (पृ.1282) इहानुसन्धेयम् । दिव्य पुरुषो सिद्ध पुरुष तरीके ओळखाय छे. तथा मूर्धज्योतिसंयमवाळो आ दिव्यपुरुषोने जुए छे अने तेओ वडे आ योगी पुरुष बोलावाय छे. सिद्ध पुरुषो मूर्यज्योतसंयमवाळा योगी साथे वातचीत करे छे. तेथी योगसूत्रम छ - 'भूधयोतने विशे संयम पाथी सिद्धार्नु हशन थाय छे.' (26/8) 9 प्रातिभ संयमथी विवेख्यातिपूर्वालीन तारान ह गाथार्थ :- प्रातिज ज्ञानना संयमथी सर्वतः ज्ञान थाय छे. तथा हृदयमां संयम करवाथी चित्तनुं ज्ञान थाय छे. परार्थ एवा भोगथी भिन्न एवा स्वार्थमां संयम करवाथी पुरुषने विशे ज्ञान थाय छे. (26/10) टीकार्थ:- निमित्तथी निरपेक्ष तथा मात्र मनथी उत्पन्न थनार अविसंवादी एवो तात्कालिक उत्पन्न थतो बोध प्रतिभा (=प्रातिभ) कहेवाय छे. तेने विशे संयम करवाथी जे ज्ञान उत्पन्न थाय छे ते विवेकख्यातिनी पूर्वे थनार तारकज्ञान कहेवाय छे. जेम सूर्य नजीकना समयमां उगवानो होय त्यारे तेनी पूर्वे जे प्रभाअरुणोदय थाय छे तेम विवेकख्यातिना उदयनी पूर्वे अरुणोदयतुल्य तारकज्ञान प्रातिभसंयमथी प्रगटे छे. ते तारकज्ञानथी चारे बाजुनुं ज्ञान थाय छे. मतलब के अन्यविध संयमथी निरपेक्ष थईने योगी तारकज्ञानथी 1. हस्तादर्श 'चेतमोक्षदयो' इत्यशुद्धः पाठः ।
Page #308
--------------------------------------------------------------------------
________________ * प्रातिभज्ञानमीमांसा * 1799 तथा हृदये शरीरप्रदेशविशेषेऽधोमुखस्वल्पपुण्डरीकाऽऽकारे (संयमतः) संयमात् चेतसः संवित् स्वपरचित्तगतवासना-रागादिज्ञानं भवति । तदुक्तं- "हृदये चित्तसंवित्" (यो.सू.3-34)| 'प्रतिभा = ऊहः, तद्भवं = प्रातिभम् । प्रसङ्ख्यानहेतुसंयमवतो हि तत्प्रकर्षे प्रसङ्ख्यानोदयपूर्वलिङ्गं यदूहजं तेन सर्वं विजानाति योगी । तच्च प्रसङ्ख्यानसंनिधानेन संसारात् तारयतीति तारकम्' (त.वै.3/33) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । 'प्रातिभं = स्वप्रतिभोत्थमनौपदेशिकं ज्ञानं संसारतरणोपायत्वात् तारकं' (यो.वा.3/33) इति योगवार्तिके विज्ञानभिक्षुः । मतद्वयमिदं मणिप्रभायां - विवेकख्यातिः हि प्रसङ्ख्यानं = संसारतारकम् । तदर्थं संयमे क्रियमाणे प्रसङ्ख्यानोपसूचकं प्रतिभया ऊहमात्रेण जातं = प्रातिभं ज्ञानं भवति । तेन वा योगी सर्वं जानाति । यथा सूर्योदयसूचकाऽरुणप्रभया लोकः पश्यति तद्वत् । राजवार्तिके तु 'सर्वनिमित्ताऽनपेक्षमनोमात्रजन्यं यथार्थं झटित्युत्पद्यमानं ज्ञानं = प्रतिभा । तस्याः संयमात् प्रातिभं विवेकख्यातेः पूर्वभावि तारकमुदेति । तेन सर्वं योगी जानातीति व्याख्यातम् + (म.प्र.3/33) इत्थमाविष्कृतम् । / संयमस्य क्षुद्रसिद्धय उक्ताः । इदानीमात्मसाक्षात्काररूपां संयमस्य मुख्यसिद्धिं वक्तुमादौ तत्संयमहेतोः चित्तसाक्षात्कारस्य कारणं संयममाह- 'तथेति । स्व-परचित्तसंवित्सिद्धौ योगसूत्रसंवादमाह- 'हृदये' इति । अत्र राजमार्तण्डवृत्तिः - हृदयं = शरीरस्य प्रदेशविशेषः, तस्मिन् अधोमुखस्वल्पपुण्डरीकाऽभ्यन्तरेऽन्तःकरणसत्त्वस्य स्थानं, तत्र कृतसंयमस्य स्व-परचित्तज्ञानमुत्पद्यते । स्वचित्तगताः सर्वा वासनाः परचित्तगतांश्च रागादीन् जानातीत्यर्थः - (रा.मा.3/34) इत्येवं वर्तते । यदपि शाण्डिल्योपनिषदि - नासाग्रे चित्तसंयमादिन्द्रलोकज्ञानम् । तदधश्चित्तसंयमादग्निलोकज्ञानम् । चक्षुषि चित्तसंयमात्सर्वलोकज्ञानम् । श्रोत्रे चित्तस्य संयमाद्यमलोकज्ञानम् । तत्पाघे संयमान्निरृतिलोकज्ञानम् । पृष्ठभागे संयमाद्वरुणलोकज्ञानम् । वामकर्णे संयमाद्वायुलोकज्ञानम् । कण्ठे संयमात्सोमलोकज्ञानम् । पादाधोभागे संयमादतललोकज्ञानम् । पादे संयमाद्वितललोकज्ञानम् । पादसन्धौ संयमान्नितललोकज्ञानम् । जङ्घ संयमात्सुतललोकज्ञानम् । जानौ संयमान्महातललोकज्ञानम् । ऊरौ चित्तसंयमाद्रसातललोकज्ञानम् । कटौ चित्तसंयमात्तलातललोकज्ञानम् । नाभौ चित्तसंयमाद् भूलोकज्ञानम् । कुक्षौ संयमाद् भुवर्लोकज्ञानम् । हृदि चित्तस्य संयमात्स्वर्लोकज्ञानम् । हृदयो_भागे चित्तसंयमान्महर्लोकज्ञानम् । कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् । भ्रूमध्ये चित्तसंयमात्तपोलोकज्ञानम् । मूर्ध्नि चित्तसंयमात्सत्यलोकज्ञानम् । - (शां.1/69) इत्युक्तं तदपि यथातन्त्रमिहाऽनुयोज्यमन्यतन्त्रमर्मवेदिभिः । / चित्ते ज्ञाते सति चित्ताद् विवेकेनाऽऽत्मसाक्षात्कारो भवति इति औत्स्र्गिक्क्र्म्म्नुसृत्याह्बधुं जाणे छे. कारण के योगसूत्र ग्रन्थमां पतंजलि ऋषिए कहेल छे के - "प्रातिभसंयमथी सर्व जाणे छे.* ज हृदयसंयमथी स्व-पर चित्तज्ञान ज त्था.| शरीरमा छातीन 14 मामै ङ्धा भोढावाणा नान53. भगना mA2 वाणु 465 मावेला छे. तेने विशे संयम करवाथी पोताना अने बीजाना मनमां रहेला राग-द्वेष-संस्कार वगेरेनुं ज्ञान थाय छ. तेथी योगसूत्रमा 4॥वेल् छ ? - 'हयभ संयम 42वाथी. वित्तनुं शान थाय che.' 6
Page #309
--------------------------------------------------------------------------
________________ * आत्मज्ञानलाभोपायप्रतिपादनम् * परार्थकात् = सत्त्वस्य स्वार्थनैरपेक्ष्येण स्वभिन्नपुरुषार्थकाद् भोगात् 'ध्यवसायलक्षणात् सत्त्वस्यैव सुख-दुःखकर्तृत्वाऽभिमानाद् भिन्ने स्वार्थे parityaktAha'GkAre सत्त्वे चिच्छायासङ्क्रान्तौ पुंसि संविद् भवति । एवम्भूतं स्वाऽऽलम्बनज्ञानं सत्त्वनिष्ठं पुरुषो जानाति, न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते, ज्ञ्येय्त्वाऽऽप्त्तेः। ज्ञातृज्ञेययोश्चाऽत्यन्तविरोधादिति भाव्ः। तदुक्तं- "सत्त्व-पुरुषयोरत्यन्ताऽसङ्कीर्णयोः परार्थकादिति । सत्त्वं हि परार्थम्, संहतत्वात् । तद्धर्मश्च भोग इति सोऽपि परार्थः । यस्मै परस्मै असौ तस्य भोक्तुः भोगः कथ्यते इति सत्त्वस्य = सत्त्वप्रधानाऽन्तःकरणस्य स्वार्थनैरपेक्ष्येण स्वभिन्नपुरुषार्थकात् सत्त्वाऽन्याऽऽत्मप्रयोजनकात् सत्त्व - पुरुषाऽभेदाऽध्यवसायलक्षणात् = बुद्धि-पुरुषयोरत्यन्तविधर्मिणोरपि अनाद्यविद्यावासनावशेन प्रत्ययाऽविवेकाऽध्यवसायरूपात् जडात् सत्त्वस्यैव परमार्थतः सत्त्वप्रधानबुद्धितत्त्वस्यैव सुख-दुःखकर्तृत्वाऽभिमानात् ' अहं सुखी दुःखी वा' इत्येवं कर्तृत्व-भोक्तृत्वाऽहङ्काराद् भिन्ने स्वरूपमात्राऽऽलम्बने = पुरुषस्वरूपमात्राऽवलम्बनके परित्यक्ताऽहङ्कारे = मुक्तकर्तृत्व-भोक्तृत्वाऽभिमाने अर्थवशाच्छब्दविनियोगन्यायेन सत्त्वे = सत्त्वगुणप्रधानबुद्धितत्त्वे या चिच्छायासङ्क्रान्तिः तत्र चिच्छायासङ्क्रान्तौ संयमतः पुंसि = पुरुषगोचरा संविद् भवति । एतेन स्वार्थसंयमात् पुरुषज्ञानम् - ( शां. 1 / 69) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । प्रकृते योगसूत्रसंवादमाह- 'सत्त्वे ऽति । अत्र राजमार्तण्डवृत्तिरेवं - सत्त्वं = प्रकाश-सुखात्मकः प्राधानिकः परिणामविशेषः । पुरुषः = भोक्ता अधिष्ठातृरूपः । तयोः अत्यन्ताऽसङ्कीर्णयोः भोग्यभोक्तृरूपत्वात् चेतनाऽचेतनत्वाच्च भिन्नयोः यः प्रत्ययस्याऽविशेषो भेदेनाऽप्रतिभासनं तस्मात् सत्त्व परार्थभोगभिन्न स्वार्थसंयमथी पुरुषज्ञान परा. | पातं4 द्दर्शनमां लोग हंमेशा बुद्धि = सत्त्वप्रधान अंतः 2 रे छे. परंतु अंतः 2 पोताना माटे भोगमां प्रवर्ततुं नथी. पोताना प्रयोजनथी (= स्वार्थथी) निरपेक्ष बनीने पोतानाथी भिन्न एवा पुरुषना प्रयोजनथी सत्त्वप्रधान बुद्धि पोतानामां पुरुषना अभेदनो अध्यवसाय करवा स्वरूप भोगमां प्रवर्ते छे. आ भोगमां सत्त्वप्रधान बुद्धिने ज सुख-दुःखना कर्तृत्वनुं अभिमान थाय छे. आवा परार्थ = परप्रयोजनप्रवृत्त भोगथी भिन्न एवा स्वार्थने विशे संयम करवाथी पुरुषने विशे ज्ञान थाय छे. कर्तृत्वना अहंकारने छोडीने मात्र स्वरूपनुं आलंबन लेनार अर्थात् पोताना स्वरूपने ज विषय करनार एवी सत्त्वगुणप्रधान बुद्धिमां चिछायानो संक्रम = पुरुषप्रतिबिंबसंक्रान्ति थाय छे. आ प्रस्तुतमां स्वार्थ कहेवाय छे. उपरोक्त स्वरूपे स्वार्थने विशे संयम करवाथी पुरुषने विशे ज्ञान थाय छे. आवा प्रकारनुं जे स्वविषयक = पुरुषप्रतिबिंबविषयक ज्ञान छे ते सत्त्वगुणप्रधान बुद्धिमां रहे छे. एम पुरुष जाणे छे. परंतु आवुं जाणनार पुरुष = आत्मा पोते ज्ञाननो विषय कदापि बनतो नथी. कारण के आत्मा जो ज्ञानविषय बने तो शेय थई जाय. पछी ते ज्ञाता बनी न शके. कारण के ज्ञाता अने ज्ञेय तत्त्वनो अत्यन्त विरोध छे. तेथी तो योगसूत्रमां जणावेल छे के - 'सत्त्वगुणप्रधान बुद्धि अने पुरुष आ बन्ने एकबीजाथी अत्यंत संकीर्ण बनी जाय छे. तेथी ते बन्नेने विशे जे एकतानी = अभेदनी = अविशेषस्वरूपनी = समानस्वरूपनी प्रतीति = अध्यवसाय थाय छे ते ज भोग कहेवाय छे. कारण के ते परार्थ = 1800 = = द्वात्रिंशिका - 26/10 सत्त्वपुरुषाऽभेदा = स्वरूपमात्राऽऽलम्बने = बुद्धिभिन्न एवा पुरुषना
Page #310
--------------------------------------------------------------------------
________________ * पातष्मत्तसम्मतमां पार्थटी * 1801 " प्रत्ययाविशेष' मोर्: परर्थत्यात् वार्थसंयमन् पुरुषज्ञाति " (चो.फू.रू-rU5) II ॥ समाधिविघ्ना व्युत्थाने सिद्धयः प्रातिभं त्त्ः। श्रावणं वेदनाऽऽदर्शाऽऽस्वाद-वार्ताश्च वित्त्य्ः॥11॥ स्यैव कर्तृताप्रत्ययेन या सुख-दुःखसंवित् स भोगः । सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थः पुरुषार्थनिमित्तः तस्माद् अन्यो यः स्वार्थः पुरुषस्वरूपमात्राऽऽलम्बनः परित्यक्ताऽहङ्कारसत्त्वे या चिच्छायासङ्क्रान्तिः तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुत्पद्यते । तत्र तदेवंरूपं स्वाऽऽलम्बनं ज्ञानं सत्त्वनिष्ठं पुरुषो जानाति न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते, ज्ञेयत्वाऽऽपत्तेः । ज्ञातृ-ज्ञेययोश्चाऽत्यन्तविरोधात् - (रा.मा.3/35) इति । प्रकृते बुद्धेः प्रत्ययः शब्दाद्याकारा सुखाद्यात्मिका वृत्तिः । पुरुषस्य प्रत्ययश्च तदवच्छिन्नचैतन्यम् । तप्तायःपिण्डवदविविक्तं तदुभयमेव भोग इति लोकव्यवहारेणाऽवसेयम् । लोकैर्हि शब्दादिग्रहीता 'अहं sukhI'tyAdyabhimAnapUrvakasukhAdyanubhava एव भोगतया व्यवह्रियते । वस्तुतः बुद्धिपुरुषोभयप्रत्ययाऽविवेक एव भोगः पातञ्जलदर्शने इति ध्येयम् । / 26/10 / / प्रयोजनथी प्रवृत्त थयेल छे. परार्थ भोगथी भिन्न एवा स्वार्थने विशे संयम करवाथी पुरुषने विशे ज्ञान थाय छे." 9 (26/10) विशेषार्थ - सांख्य अने पातंजलदर्शनमां प्रकृति-बुद्धि-अंतःकरण वगेरे जड छे. पोताना माटे तेने कोई भोग करवानो नथी. पुरुषना भोग माटे ज ते प्रवृत्ति करे छे. माटे भोग परार्थ = परप्रयोजनप्रवृत्त ज होय छे. परंतु परार्थ भोग समाप्त थई जवाथी प्रकृति-बुद्धि अंतःकरण वगेरे कृतार्थ थई जाय त्यारे सुखादिना कर्तुत्वनुं अभिमान छोडीने ते पोताना स्वरूपनुं ज केवळ आलंबन ले छे. आवी अवस्थामां अंतःकरणमां रजोगुण-तमोगुण तिरोभूत थाय छे. अने सत्त्वगुण अत्यंत बळवान बने छे. तेथी बुद्धितत्त्व = अंतःकरण तत्त्व अत्यंत निर्मळ बने छे. तेथी तेमां पुरुषनुं प्रतिबिंब संक्रान्त थाय छे. आवा अत्यंत निर्मळ-स्वच्छ अंतःकरणमां धारणा-ध्यान-समाधिने केन्द्रित करवाथी पुरुषने विशे ज्ञान थाय छे. पुरुषने विशे ज्ञान थाय छे. एनो मतलब एवो नहि समजवानो के "पुरुष ज्ञाननो विषय बने छे. परंतु पोताना प्रतिबिंबने आलंबन करनारुं ज्ञान निर्मळ बुद्धि तत्त्वमां रहेलुं छे.' - आम पुरुष जाणे छे. दर्पण तुल्य स्वच्छ बुद्धिमां पुरुषनुं प्रतिबिंब पडे छे. ते संक्रान्त चिछायानुं = पुरुषप्रतिबिंबनुं ज्ञान सत्त्वगुणप्रधान बुद्धिने थाय छे - एम पुरुष जाणे che to पण पुरुष कदि ज्ञानविषय बनतो ज नथी. कारण के ज्ञानविषय बने ते शेय कहेवाय. तथा शेय होय ते जड होय. ज्ञाता तो चेतन होय. ज्ञाता अने शेयनो तो शाश्वत विरोध छे. ज्ञाता कदापि शेय बनी न शके अने जोय कदापि ज्ञाता बनी न शके. ज्ञाता अने शेयनो परस्पर स्पर्श कदि पण थयो नथी. हा, ज्ञातृत्वनुं अभिमान जोय एवी बुद्धि-अंतःकरण वगेरेने थई शके. पण ते कदि पण ज्ञाता तो न ज बनी शके. ते ज रीते ज्ञाता कदि शेय बनी न शके. सांख्य अने पातंजल योगदर्शननी आ विशेषता खास ध्यानमां राखवा जेवी छे. (26/10) गाथार्थ :- स्वार्थ संयमथी प्रातिज ज्ञान थाय छे. तेथी श्रावण, स्पार्जनवेदना, चाक्षुष प्रत्यक्ष 1. योगसूत्रप्रतिषु बह्वीषु ...प्रत्ययाऽविशेषाद् भोगः परार्थान्यस्वार्थसंयमात् पुरुषज्ञानम्' इति पाठः । प्रकृते च योगसूत्रभाष्यानुसारेण टो पृहीतः । त्रिशिहिस्तप्रतिपु = "मो: परर्थ: स्वार्थ." ति पाठ: | 2. दस्ताव 'गुल्या" त्यशुद्धः पाठ:
Page #311
--------------------------------------------------------------------------
________________ 1802 * प्रतिमामावप्रर्शनम् * द्वात्रिंशिका-26/11 समाधीति । ततः स्वार्थसंयमाऽऽह्वयात् पुरुषसंयमादभ्यस्यमानात् प्रातिभं = पूर्वोक्तं ज्ञानम्, यदनुभावात् 'सूक्ष्माऽर्थादिकमर्थं पश्यति । श्रावणं = श्रोत्रेन्द्रियजं ज्ञानम्, यस्मात्प्रकृष्टाद्दिव्यं शब्दं जानाति । वेदना = स्पर्शनेन्द्रियजं ज्ञानं, वेद्यतेऽनयेति कृत्वा, तान्त्रिक्या संज्ञया व्यवह्रियते, यत्प्रकर्षादिव्यस्पर्शविषयं ज्ञानमुत्पद्यते आदर्शः = चक्षुरिन्द्रियजं ज्ञानम्, आ = समन्ताद् दृश्यतेऽनुभूयते रूपमनेनेति कृत्वा, यत्प्रकर्षाद्दिव्यरूपज्ञानमुत्पद्यते । आस्वादो = रसनेन्द्रियजं ज्ञानं, आस्वाद्यतेऽनेनेति कृत्वा, यत्प्रकर्षाद्दिव्यरससंविदुपजायते । वार्ता = गन्धसंवित्तिः, वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते, वर्तमाने गन्धविषये प्रवर्तते इति कृत्वा वृत्तौ घ्राणेन्द्रिये भवा वार्ता, यत्प्रकर्षादिव्यो गन्धोऽनुभूयते । एताः च वित्तयो = ज्ञानानि भवन्ति । तदुक्तं- "ततः praatibhshraavnnvednaadrshaa(ना) स्वावार्ता गायत्ते" (यो.फू.रू-rU6) | एतेषां फलविशेषाणां सप्रसङ्गं विषयविशेषविभागमाविष्कर्तुमाह- 'samAdhI'ti । प्रातिभं = पूर्वोक्तं = दशमकारिकायामिहैव निरूपितं ज्ञानं यदनुभावात् = यदीयप्रभावात् सूक्ष्माऽर्थादिकं = सूक्ष्म-विप्रकृष्टव्यवहितादिलक्षणं अर्थ = विषयं योगी पश्यति = साक्षात्करोति । राजमार्तण्डवृत्त्यनुसारेण व्याख्यानयतिश्रावणं = श्रोत्रेन्द्रियजं ज्ञानमित्यादि स्पष्टम् । तत्र योगसूत्रसंवादमाह- 'तत' इति । अत्र योगसूत्रभाष्यं - प्रातिभात् सूक्ष्म-व्यवहित-विप्रकृष्टाऽतीताऽनागतज्ञानम् । श्रावणाद् दिव्यशब्दश्रवणम् । वेदनाद् दिव्य= आदर्श, आस्वाद अने गन्धसंवेदन = वार्ता. आ ज्ञानो उत्पन्न थाय छे. व्युत्थानदशामां आ सिद्धि कहेवाय छे. समाधिमां तो ते विघ्न ज छे. (26/11) टीकार्थ :- स्वार्थसंयमनुं बीजुं नाम पुरुषसंयम छे. तेनो अभ्यास करतां करतां पूर्वे (द्वा.ता.26 10) जणावेल प्रतिभज्ञान उत्पन्न थाय छे के जेना अनुभावथी-प्रतापथी योगी सूक्ष्म-व्यवहित वगेरे पदार्थोने साक्षात् जुए छे. श्रोत्रेन्द्रियनुं ज्ञान प्रकृष्ट थवाथी योगी दिव्य शब्दने जाणे छे. स्पर्शेन्द्रियजन्य ज्ञान वेदना कहेवाय. कारण के तेनाथी स्पर्शनुं वेदन थाय छे. आ तांत्रिकी = पारिभाषिकी संज्ञा छे. मतलब के पातंजल योगदर्शननी पारिभाषिकी संज्ञा मुजब स्पार्शन प्रत्यक्षमां "वेदना' शब्दनो प्रयोग = व्यवहार थाय छे. वेदना प्रकृष्ट बनवाथी दिव्यस्पर्शने विशे पण ज्ञान थाय छे. अर्थात् प्रकृष्ट वेदना = स्पार्शन प्रत्यक्षथी अप्सरा-देवी वगेरेना स्पर्शनो पण अहीं रहेला योगीने बोध थाय छे. चक्षु ईन्द्रियथी थनारो बोध आदर्श कहेवाय छे. आ = चारे बाजुथी, दर्श = रूपदर्शन थाय जेनाथी ते आदर्श-आवी परिभाषा छे. आदर्शना = चाक्षुष प्रत्यक्षना प्रकर्षथी देवताई अप्सरारूप वगेरेनुं अहीं रहेला योगीने ज्ञान थाय छे. रसनेन्द्रियजन्य ज्ञान आस्वाद कहेवाय छे. कारण के तेनाथी रसनुं आस्वादन थाय छे. आस्वादज्ञानना प्रकर्षथी दिव्य रसनी अनुभूति थाय छे. गन्धनुं संवेदन वार्ता कहेवाय छे. पातंजल- दर्शननी खास परिभाषा मुजब "वृत्ति' शब्दनो अर्थ ध्राणेन्द्रिय = नाक थाय छे. वर्तमान गन्धस्वरूप विषयमां जे वर्ते ते वृत्ति = नाम. तथा वृत्तिमां = ध्राणेन्द्रियमां जे उत्पन्न थाय ते वार्ता. तेथी वृत्तिजन्य अनुभूति = वार्ता. वार्ताज्ञानना प्रकर्षथी दिव्य गन्धनी अनुभूति थाय छे. आ बधा ज्ञानो स्वार्थसंयमथी थाय छे. तेथी तो योगसूत्रमां जणावेल छे के - "पुरुषविषयक 2. हस्ताव 'सूर्यदि.." फूत्रशुद्ध: 18: 2. मुद्रितप्रतो 'वालो' ति कुति: 8: |
Page #312
--------------------------------------------------------------------------
________________ * अणिमादिस्पृहा आत्मज्ञानप्रतिबन्धिका 1803 एताश्च समाधेः प्रकर्षं गच्छतः सतो विघ्नाः (= समाधिविघ्नाः), हर्ष - विस्मयादिकरणेन त्च्छिथिलीक्र्न्नात्। व्युत्थाने = व्यवहारदशायां च समाध्युत्साहजननाद् विशिष्टफलदायकत्वाच्च सिद्धयः । * स्पर्शाऽधिगमः । आदर्शाद् दिव्यरूपसंवित् । आस्वादाद् दिव्यरससंवित् । वार्तातो दिव्यगन्धविज्ञानमिति । एतानि नित्यं जायन्ते - (यो.सू. भा. 3/36) परं तत्त्वज्ञानी तत्र नोपलिप्यते । तदुक्तं शिवधर्मोत्तरे - पद्मपत्रं यथा तोयैः स्वस्थैरपि न लिप्यते । शब्दादिविषयाम्भोभिस्तद्वज्ज्ञानी न लिप्यते । / - (शि.ध. ) इति । कदाचिदात्मविषयसंयमे प्रवृत्तः तत्प्रभावादमूरर्थान्तरसिद्धीरधिगम्य कृतार्थम्मन्यः संयमाद् विरमेदत आह- एताश्च अनन्तरोदिताः फलविशेषाः प्रकर्षं गच्छतः सतः समाधेः अपवर्गेकमुख्यफलस्याऽसम्प्रज्ञातसमाधेः विघ्नाः = उपद्रवाः, हर्ष-विस्मयादिकरणेन = प्रमोदाऽऽश्चर्यकुतूहलौत्सुक्य-मद- पराऽभिभव-कीर्त्तिस्पृहादिविधानेन तच्छिथिलीकरणात् समाधिप्रकर्षविघटनात् । अत एव निरालम्बोपनिषदि - अणिमाद्यष्टैश्वर्याऽऽशासिद्धसङ्कल्पः = बन्धः - (निरा.6) इत्युक्तम् । तदुक्तं योगतत्त्वोपनिषदि अपि - एते विघ्ना महासिद्धेर्न रमेत् तेषु बुद्धिमान् - ( यो त 76 ) इति । अणिमादिसिद्धिरतित्यागेनाऽवद्यपरिहाराद् मुक्तिसुखोपलम्भे ताभिर्न किञ्चिदपि प्रयोजनं परमार्थतो विद्यते । तदुक्तं महाकालसंहितायां गुह्यकान्युपनिषदि विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते । सर्वाभिः सिद्धिभिस्तस्य किं कार्यं कमलानने !? / / - ( गु. का. 84 ) इति । प्रत्युताऽणिमादिसिद्धितृष्णातो मोक्षाऽवाप्तौ महाविघ्नमुप-. तिष्ठते । तदुक्तं रामगीतायां अपि मोक्षस्य बहवः शास्त्रे प्रोच्यन्ते प्रतिबन्धकाः । अणिमादीच्छया तुल्यः प्रतिबन्धो न कश्चन । / यस्याऽणिमादिसिद्धीच्छा लेशमात्राऽपि वर्तते । कल्पकोट्याऽपि तस्याऽऽत्मज्ञानसिद्धिर्न सेत्स्यति । / पापानां महतां ज्ञानप्रतिबन्धकता यथा । तथाऽणिमादिसिद्धीनामतः सिद्धिमतिं त्यजेत् । / = - (रा.गी. 16/29,30,37 ) इति । युक्तञ्चैतत् अभिसंहिततापत्रयाऽऽत्यन्तिकोपशमरूपपरमपुरुषार्थः योगी खलु कथं तत्प्रत्यनीकासु सिद्धिषु रज्येत ? केवलं व्यवहारदशायां = व्युत्थानदशायां समाध्युत्साहजननात् = 'अस्ति खलु मम योगाभ्यासफलमद्भुतमित्येवमष्टाङ्गिकयोगमार्गगोचरवीर्योल्लासाऽऽधानात् विशिष्टफलदायकत्वाच्च सिद्धयः = पुरुषार्था उच्यन्ते । व्युत्थितचित्तो हि ताः सिद्धीरभिमन्यते, जन्मदुर्गत इव द्रविणकणिकामपि द्रविणसम्भारम् । एतेन अणिमादिपदं प्राप्य राजते राजयोगतः - (यो.शि. 1 / 138) इति योगशिखोपनिषद्वचनमपि व्याख्यातम् । परं शीघ्रमोक्षैककामिना शुकदेवमार्गगामिना योगिना तु समाहितचित्तेन स्वयमेवोपनताभ्योऽपि ताभ्यो विरन्तव्यम् । न ह्यात्मसाक्षात्कारमन्तरेण सिद्धिकोट्याऽपि कृतकृत्यता समस्ति । ततश्च ज्ञानगर्भवैराग्याऽनुविद्धयोगाऽभ्यासपरतया योगिना भाव्यम् । तदुक्तं रामसंयमथी प्रतिज्ञान, श्रावशज्ञान, वेहनाज्ञान, आदर्शज्ञान, आस्वादृज्ञान, वार्ताज्ञान उत्पन्न थाय छे. ' - आ बधी लब्धिओ प्रकृष्ट बनती समाधिमां विघ्नरूप ज छे. कारण के दिव्य रूप-2स-गंध वगेरेना अनुभवथी हर्ष-विस्मय वगेरे थवाथी समाधि शिथिल थई जाय छे. तेम छतां व्युत्थान दशामां व्यवहारमां आ सिद्धि कहेवाय छे. कारण के दिव्य रूप-रस-स्वाद वगेरेनो अनुभव थवाथी योगीने समाधिने मेळववा माटे उत्साह उत्पन्न थाय छे. तथा तेनाथी विशिष्ट फळ पण yogIne maLe che.
Page #313
--------------------------------------------------------------------------
________________ द्वात्रिंशिका - 26/11 1804 * साश्रवानाश्रवसिद्धिप्ररूपणम् यत उक्तं- "ते समाधावुपसर्गा व्युत्थाने सिद्धयः " ( यो. सू. 3 - 37 ) / / 11 / / गीतायां योगाभ्यासरतो विद्वान् वैराग्येण च संयुतः । न बिभेति कदाऽप्यस्मात् संसाराद् दुस्तरादपि । / - (रा.गी. 3/49) इति । प्रकृते रसौषधि-क्रियाजाल - मन्त्राऽभ्यासादिसाधनात् । सिध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः । / - (यो. शि. 1 / 152 ) इति योगशिखोपनिषद्वचनमपि स्मर्तव्यम् । - सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः - (यो.शि. 5 / 62 ) इति योगशिखोपनिषद्वचनं न विस्मर्तव्यम् । अवधेयञ्च द्रव्य-मन्त्र- क्रिया- कालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन । / सर्वेच्छाजालसंशान्तावात्मलाभो भवेद् मुने ! / स कथं सिद्धिजालानि नूनं वाञ्छत्यचित्तकः ? / / - ( अन्न. 4 / 6,8) इति अन्नपूर्णोपनिषद्वचनम् । तदुक्तं वराहोपनिषदि अपि - अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति । द्रव्य -मन्त्र-क्रिया - कालयुक्त्याऽऽप्नोति मुनीश्वर ! ॥ सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः । स पुनः सिद्धिवाञ्छायां कथमर्हत्यचित्ततः । / - ( वरा.3/2629) इति । अयञ्च योगी वामदेवमार्गाऽनुयायितया दीर्घकालेनाऽपवर्गमवाप्नोति । तदुक्तं वराहोपनिषदि एव यमाद्यासनजाऽऽयास-हठाभ्यासात् पुनः पुनः । विघ्नबाहुल्यसञ्जातः अणिमादिवशादिह । / अलब्ध्वाऽपि फलं सम्यक् पुनर्भूत्वा महाकुले । पुनर्वासनयैवाऽयं योगाऽभ्यासं पुनश्चरन् अनेकजन्माऽभ्यासेन वामदेवेन वै पथा । सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् । - (वरा.4/39-41) इति । अणिमादिसिद्धावनासक्तास्तु योगिनो लब्ध्वाऽपि ताः भीम-भासदृढन्यायेनाऽचिरेणापवर्गमवाप्नुवन्ति । भीम -भास - दृढाख्याः त्रयोऽसुराः शम्बरेण स्वमायया निर्मिताः ते च तलप्रहारादिना मेर्वादिचूर्णीकरणे शक्ता ज्ञानप्रभावात् तत्राऽनासक्ताः चिरं जीवन्मुक्तिसुखमनुभूय निर्वाणपदं प्राप्ता इति योगवाशिष्ठे प्रसिद्धमिति प्रागपि (पृ.430) दर्शितम् । प्रकृते दाम व्याल - कटन्यायो न तव स्यात् कदाचन् । भीमभास- दृढन्यायः सर्वदा तेऽस्तु राघव ! / / योगवाशिष्ठकारिका स्मर्तव्या । प्रकृते योगसूत्रसंवादमाह - 'त' इति । ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गाः तद्दर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः - (यो.सू.भा.3/ 37) इति योगसूत्रभाष्ये व्यासः । ध्यानाद्वैश्वर्यमतुलमैश्वर्यात्सुखमुत्तमम् । ज्ञानेन तत्परित्यज्य विदेहो मुक्तिमाप्नुयात् । / - (शि. धर्मो . ) इति शिवधर्मोत्तरवचनमप्यत्र यथागममनुयोज्यम् । - (यो. वा. 25 / 34) इति बौद्धमते त्वणिमादयः सिद्धयः साश्रवाः सोपधिका अनार्याश्च । निराश्रवा निरुपधिका आर्याश्च ऋद्धयः प्रतिकूलादावप्यनुकूलत्वादिप्रतिसन्धानेन विहरणादयः । इदमेवाऽभिप्रेत्य सूत्रपिटकान्तर्गते दीघनिकाये पाथिकवर्गे सम्प्रसादनीयसूत्रे एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय... pe0.. तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते अनेकविहितं इद्धिविधं पच्चनुभोति । एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथावि आकासे । पथवियापि उम्मुज्ज - निमुज्जं करोति, सेय्यथापि उदके । उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं । आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो । इमेपि तेथी योगसूत्रमां जणावेल छे के - ते दिव्य ज्ञानो समाधिमां उपसर्ग छे. व्युत्थान दशामां ते सिद्धि हेवाय che.' - (26 / 11 )
Page #314
--------------------------------------------------------------------------
________________ * मार्यानार्थसिद्धिप्रम् * 1805 चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति परिमज्जति । याव ब्रह्मलोकापि कायेन वसं वत्तेति । अयं, भन्ते, इद्धि सासवा सौपधिका, नो अरियाति बुच्चति । .. भिक्खु स चे आकङ्खति-पटिकूले अप्पटिकूलसञ्जी vihareyya'nti, अप्पटिकूलसञ्जी तत्थ विहरति । स चे AkaGkhati'appaTikUle पटिकूलसञी vihareyya'nti, पटिकूलसञ्जी तत्थ विहरति । स ये आकखति- 'पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्जी vihareyya'nti, अप्पटिकूलसञ्जी तत्थ विहरति । स चे AkaGkhati'paTikUle च अप्पटिकूले च पटिकूलसञी vihareyya'nti, पटिकूलसञ्जी तत्थ विहरति । स चे akaGkhati'paTikUlaJca अप्पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानोऽति, उपेक्खको तत्थ विहरति सतो सम्पजानो । अयं, भन्ते इद्धि अनासवा अनुपधिका अरियाति बुच्चति (वी.नि. सम्पनीय सुत्त-रू//12 पृ.83) रूत्युन् । पद्घनुमति = प्रत्येनुमति, दुत्व = मूत्वा, तिरोकुटुं = तिर्यक्कुड्यं, तिरोपाकारं = तिर्यक्प्राकारं, तिरोपब्बतं = तिर्यक्पर्वतं, पथवियापि = पृथिव्यामपि, पल्लङ्केन = पर्यङ्काऽऽसनेन, कमति = गच्छति, परामसति = परामृशति, स्पृशतीति यावत् । परिमज्जति = परिमार्टि, पटिकूले = प्रतिकूले आहार-वस्त्रादौ शत्रुप्रभृतौ च अप्पटिकूलसञ्जी = 'इदं मे न प्रतिकूलमिति संज्ञानवान्, अभिनिवज्जेत्वा = अभिनिवर्य, विहरेय्यं = विहरेयं, सतो = स्मृतिमान्, सम्पजानो = सम्प्रजानानः, शिष्टं स्पष्टम् । यथाऽऽगमञ्चैतदपीहाऽनुयोज्यं विदित्स्व्परत-परमार्थे: sAra6/11TI छे सिद्धि छतां उपसर्ग ह विशेषार्थ :- योग साधना करतां करतां पुरुषसंयमना प्रभावे योगीने दिव्य रूप-रस-गंध वगेरेनी अनुभूति थतां तेने "हुं साचा मार्गे चाली रह्यो छुं.' आ साधना मार्गे आगळ वधवाथी मने अवश्य समाधियोग मळशे ज. हवे हुं वधु सारी रीते नियमित अष्टांग योगनी साधना करुं...' आ प्रमाणे योगीनो उत्साह साधनामार्गे वधतो जाय छे. समाधिप्राप्ति माटेनो उत्साह वधारवाना लीधे ते दिव्यज्ञानो सिद्धि कहेवाय छे. प्रातिजज्ञान, दिव्यज्ञान वगेरेना कारणे विशिष्ट अनुभूतिओ - अणिमा-महिमा वगेरे लब्धिओ प्राप्त थाय छे. माटे ते व्यवहारदशामां रहेला योगी माटे सिद्धि कहेवाय छे. परंतु दिव्य अनुभूतिओ थवाथी हुं बीजा करतां घणो आगळ छुं. बीजाने न मळे तेवी लब्धिओ मने प्रगटी छे. मारुं जीवन सफळ थई गयुं. हुं कृतकृत्य थई गयो. बीजा मारा करतां घणा पाछळ छे. हुं केवो भाग्यशाळी अने महान छुं ! अहो! मारी अद्भुत चमत्कारशक्ति !" आवो अहंकार-आनंदनो अतिरेक-आश्चर्य वगेरे भावोमां योगी अटवाय तो ते योगी माटे ते तमाम सिद्धिओ समाधिने मेळववामां उपसर्गरूप बनी जाय. समाधिमार्गे आगळ वधवाना बदले ते दिव्य सुधारस आस्वाद-अप्सरास्पर्श वगेरेमां अटवाईने अटकी जाय छे. साधना माटेनो उत्साह ओसरवा मांडे छे. प्रमाद-अभिमान-आसक्ति वगेरे मिथ्या भावोमां योगी फसाई जाय छे. साधनानुं सत्त्व, आत्मानुं ओजस अने मननी पवित्रता रवाना थाय छे. तेवी दिव्य अनुभूतिओ फरीथी थाय तेनी राह जोवामां ते अटकी पडे छे. तेवी अनुभूति न थाय तो ते विषाद पामे छे. दिव्य अनुभूति फरीथी थाय तो तेनी आसक्ति वधे छे. आम असंगालिप्त-अतीन्द्रिय आत्मतत्त्व प्रत्येथी तेनी नजर खसी जाय छे. अने फरीथी ते सांसारिक भावोमां फसाई जाय छे. आम अपरिपक्व साधक माटे ते ज सिद्धिओ समाधिनी प्राप्तिमां विघ्नरूप उपसर्गस्वरूप बनी जाय छे. "जे पोषतुं ते मारतुं' - आ उक्ति अहीं martavya che.(26/11)
Page #315
--------------------------------------------------------------------------
________________ 1806 * शरीरबन्धप्ररूपणम् द्वात्रिंशिका-26/12 बन्धकारणशैथिल्यात् प्रचारस्य च वेदनात् । चित्तस्य स्यात् परपुरे प्रवेशो' योगसेविनः । / 12 / / बन्धेति । "व्यापकत्वादात्म-चित्तयोर्नियतकर्मवशादेव शरीराऽन्तर्गतयोर्नोग्यभोक्तृभावेन यत्संवेदनमुपजायते स शरीरबन्ध इत्युच्यते । ततो बन्धस्य = शरीरबन्धस्य यत्कारणं धर्माऽधर्माख्यं कर्म तस्य शैथिल्यात् = तानवात् (=बन्धकारणशैथिल्यात्) / प्रचारस्य च = चित्तस्य हृदयप्रदेशादिन्द्रियद्वारेण विषयाऽऽभिमुख्येन प्रसरस्य च वेदनात् = ज्ञानात् = "इयं चित्तवहा नाडी, अनया चित्तं वहति, इयं रस-प्राणादिवहाभ्यो 'विलक्षणेति" स्वपरशरीर सञ्चारपरिच्छेदादित्यर्थः, योगसेविनो = योगाऽऽराधकस्य चित्तस्य परपुरे = मृते जीवति वा परकीयशरीरे प्रवेशः स्यात् । चित्तं च परशरीरं प्रविशदिन्द्रियाण्यनुवर्तन्ते, मधुकरराजमिव मक्षिकाः । ततः परशरीरं प्रविष्टो योगी अथ क्रियारूपसिद्ध्यन्तरमाह- 'बन्धेऽति । राजमार्तण्डवृत्त्यनुसारेण व्याख्यानयति- व्यापकत्वादिति । स एव शरीरबन्धः = देहे बन्ध इत्युच्यते । 'सर्वत्र व्याप्तिशीलस्य चित्तस्य स्वशरीरमात्रे सङ्कोचेन स्थितिः = बन्धः' (यो.सुधा.3/18) इति योगसुधाकर-मणिप्रभाकृतौ । भावागणेशस्तु - चञ्चलस्वभावस्याऽपि मनसो धर्माऽधर्मवशादेव शरीरे बन्धः = ज्ञानहेतुसंयोगस्थैर्यम् - (भा.ग.3/38) इत्याह । नागोजीभट्टस्याप्ययमेवाऽऽभिप्रायः । योगसूत्रभाष्ये व्यासोऽपि - लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माऽऽशयवशाद् बन्धः = प्रतिष्ठा 6 (यो.सू.भा.3/18) इत्याचष्टे । 'चञ्चलस्वभावस्याऽत एवाऽप्रतिष्ठस्यैकत्राऽनवस्थितस्याऽपि मनसो धर्माऽधर्मवशादेव शरीरे या प्रतिष्ठा = ज्ञानहेतुः सम्बन्धविशेषः स बन्धः' (यो.वा.3/18) इति योगवार्तिके विज्ञानभिक्षुः । तस्य = शरीरबन्धकारणीभूतधर्मादेः समाधिबलेन तानवात् दृढबन्धनाऽक्षमतारूपात् । प्रसरस्य च काष्ठाप्राप्तसंयमविषयीकृतस्य ज्ञानात् । योग : परायप्रवेशनी सिद्धि गाथार्थ :- शरीरबंधना कारणोनी शिथिलताथी अने चित्तप्रचारनुं वेदन करवाथी योगीना चित्तनो 527यप्रवेश थाय छे. (26/12) टीकार्थ:- आत्मा अने चित्त पातंजलयोगदर्शनना मत मुजब व्यापक छे. चोक्कस प्रकारना कर्मना लीधे ज आत्मा अने चित्त शरीर अन्तर्गत थाय छे. शरीरमां रहेल आत्मा अने अन्तःकरणनुं जे भोग्यभोज्जुभावरूपे संवेदन थाय छे ते शरीरबंध कहेवाय छे. "आत्मा भोक्ता छे तथा चित्त भोग्य छे? - आ रीते संवेदन थाय ते देहबंध. माटे देहबंधनुं कारण पुण्य-पाप नामना कर्म छे. विवक्षित शरीरमां ज उपरोक्त भोग्य-भोक्तभावथी संवेदन थवानुं कारण बननार धर्म-अधर्ममां घटाडो थवाथी तथा चित्तप्रसारणना ज्ञानथी योगीनुं चित्त परकायप्रवेश करे छे. चित्त हृदयना स्थानमांथी ईन्द्रिय द्वारा विषयाभिमुखताना कारणे अन्यत्र फेलाय छे. योगना आराधकने चित्तना फेलावानो आ रीते बोध थाय छे के "A चित्तवाहिनी नाडी छे. आना द्वारा चित्त दोडधाम करे छे. आ चित्तवाहिनी नाडी रसवाहिनीप्राणवाहिनी वगेरे नाडीओथी विलक्षण छे. पोताना शरीरमां अने बीजाना शरीरमां चित्त क्यां क्यां केवी रीते कई नाडीथी फरे छे? तेनो निर्णय पण परकायप्रवेश माटे जरूरी छे. तेना कारणे योगसाधना 1. मुद्रितप्रतौ 'प्रदेशो' इत्यशुद्धः पाठः । 2. हस्तादर्श 'योगसेविन' इति पदं नास्ति । 3. हस्तादर्श 'तानवति' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'तानवानति' इत्यशुद्धः पाठः । 4. हस्तादर्श 'हृदयद्वारेण' इति त्रुटितः पाठः । 5. मुद्रितप्रतौ 'विलक्षेति' इत्यशुद्धः पाठः । ...... चिह्नद्वयवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्शविशेषे नास्ति ।
Page #316
--------------------------------------------------------------------------
________________ * वर्मनाशाभर्वत्र व्यवहारसिद्धि: * 1807 ईश्वरवत्तेन व्यवहरति, यतो व्यापकयोश्चित्त - पुरुषयोर्भोगसङ्कोचकारणं कर्माऽभूत्, तच्चेत् समाधिना क्षिप्तं तदा स्वातन्त्र्यात्सर्वत्रैव भोगनिष्पत्तिरिति । तदुक्तं- "बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च वित्तस्य parazarIra'veza:" कृति (यो.मू.3-38)॥2॥ समानस्य जयाद्धामोऽदानस्याऽबाद्यसङ्गता । दिव्यं श्रोत्रं ' पुनः क्षेत्र-व्योनो: सम्वन्यसंयमात् रू। समानस्यंति। समानस्थ = अग्निमावेष्ट्य व्यवस्थितस्य समानाऽऽख्यस्य वायोः जयात् अनया नाड्या चित्तं शरीरे एवंप्रकारेण वहति = प्रविशति निर्गच्छति च IF परकीयशरीरेण व्यवहरति । शिष्टं स्पष्टम् । प्रकृते योगसूत्रसंवादमाह - 'बन्धे ऽति । अत्र चन्द्रिकावृत्तिः - व्यापकत्वादात्मचित्तयोः नियतकर्मणा शरीरान्तर्यद्वेदनं स बन्धः, तस्य कारणं धर्माऽधर्माख्यं यदा शिथिलं भवति तस्माच्चित्तस्य यः प्रचारः हृदयाद् विषयाऽऽभिमुख्येन प्रसरः, तस्य ज्ञानात् चित्तवहनाड्यादि यो जानाति स परशरीरं सजीवं मृतं वा प्रविशति तस्मिंश्च चित्तप्रवेशे सर्वं सूक्ष्ममिन्द्रियादि उपावर्तत तदनु मधुकरराजमिव मधुमक्षिकाः, कर्मनाशाद् योगी सर्वत्र व्यवहरतीत्यर्थः 8 (चंद्र.3/38) रूत्येवुं वर्तते । प्रते - परायमनोयोग: वरायप्रवेशतु - (यो.शि.1/48) इति योगशिखोपनिषद्वचनमपि यथातन्त्रं यथानुभवञ्चानुयोज्यं तादृशानुभवविशारदैः । / 26 / 12 / / = = = सिद्ध्यन्तरमाह- 'समानस्ये ऽति । राजमार्तण्डाऽनुसारेण व्याख्यानयति- समानस्य = अग्निमावेष्ट्य करनार योगीना चित्तनो मरेला के जीवता परदेहमां प्रवेश थई शके. जेम मधमाखीनी राणीने (राजाने) मधमाखीओ अनुसरे छे. तेम परकीय शरीरमां प्रवेश करता योगीचित्तने योगीनी ईन्द्रियो अनुसरे छे. अर्थात् बीजाना शरीरमां योगीनुं मन प्रवेश करे तेनी साथे योगीनी आंख वगेरे ईन्द्रियो पण प्रवेश करे ज छे. तेथी बीजाना शरीरमां प्रवेश करनार योगी ईश्वरनी जेम यथेच्छपणे-स्वतंत्रपणे परकीय शरीरथी प्रवृत्ति करे छे. कारण के व्यापक एवा आत्मा अने मनना भोगवटामां संकोचनुं कारण तो कर्म ज हतुं. ते प्रतिकूळ कर्म ज जो समाधिथी फेंकी दीधुं होय तो स्वतंत्रताना लीधे बधे ज भोगवटानी प्रवृत्तिनो प्रादुर्भाव थाय. तेथी तो योगसूत्र ग्रंथमां कहेल छे के - देहबंधना कारणोनी शिथिलताथी अने चित्तप्रसारना ज्ञानथी परकीय शरीरमां योगीचित्तनो प्रवेश थाय छे.' - (26/12) विशेषार्थ :- पातंजलदर्शनमां आत्मा अने मन बन्ने विभु-सर्वव्यापी छे. तेथी सर्वत्र सर्वदा यथेच्छपणे तमाम वस्तुनो/सर्व देहादिनो भोगवटो करी शके छे. पण कर्म तेमां नडतरभूत थाय छे. योगी ज्यारे योगसाधनाथी ते कर्मने उखेडीने फेंकी दे पछी तो कोईना पण शरीरमां मन-ईन्द्रियनो प्रवेश करावीने बीजाना शरीरनो भोगवटो स्वेच्छा मुजब करी शके. जीवता के मरेला, पशु-पंखी के माणस कोईना पण देहमां ते प्रवेश करीने ईच्छानुसार तेना शरीरनो भोगवटो करी शके छे. मनने बीजाना शरीरमां कई रीते लई जवुं ? तेनुं ज्ञान तेमां सहकारी कारण बने छे. आ परकायप्रवेश कहेवाय छे. आ योगनी एक प्रकारनी सिद्धि छे. (26/12) * वायुजयनी सिद्धिओ * गाथार्थ :- समान वायुना जयथी तेज प्रगटे छे. उदान वायुना जयथी पाणी वगेरेथी असंगपणुं आवे छे. कान अने आकाशना संबंधने विशे संयम करवाथी कान दिव्य थाय छे. (26/13) टीकार्थ :- जठराग्निने वींटळाईने रहेला समान नामना वायु उपर संयम करीने काबु मेळववाथी 1. मुद्रितप्रतो '...धामावान...' त्यशुद्ध: पाठ: / 2. हस्तावर्षे 'व्यासे' त्यशुद्ध: पाः ।
Page #317
--------------------------------------------------------------------------
________________ 1808 पञ्चविधवायुस्वरूपद्योतनम् द्वात्रिंशिका - 26/13 संयमेन वशीकारान्निरावरणस्याऽग्नेरूर्ध्वगत्वात् धाम तेजः तरणिप्रतापवदवभासमानमाविर्भवति, येन योगी ज्वलन्निव प्रतिभाति । यदुक्तं- "समानजयाज्ज्वलनः (m) " ( यो.सू.3-40) / " = उदानस्य कृकाटिकादेशादाशिरोवृत्तेर्जयादितरेषां वायूनां निरोधादूर्ध्वगतित्वसिद्धेः अबादिना व्यवस्थितस्येति । 'समं सर्वनाडीषु रसानां सञ्चरणात्समानः प्राणभेदः' (भा.ग.3/40 वृ.) इति भावागणेशः । ' आहृदयाद् आनाभिस्थितः = समानः' (यो. सुधा. 3/40 ) इति योगसुधाकरोक्तिः । योगचूडामण्युपनिषदि तु समानो नाभिदेशे - (यो. चूडा. 24) इत्युक्तम् । - सर्वगात्रेषु सर्वव्यापी = समानः - (शां. 1/15) इति तु शाण्डिल्योपनिषदि श्रूयते । तदुक्तं त्रिशिखिब्राह्मणोपनिषदि अपि - समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः - (त्रि.शि.80 ) इति । जाबालदर्शनोपनिषदि अप - समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः - ( जा. द. 4 / 29) इत्युक्तम् । योगसूत्रसंवादमाह - 'समाने ऽति । 'नाभिनिकटस्थाऽग्निव्यापिनः समानस्य वशीकाराद् अग्नेः ज्वलनं भवति येन ज्वलन्निव दृश्यते' (म.प्र. 3 /40) इति मणिप्रभाकृत् । जितसमान: तेजस उपध्मानं कृत्वा ज्वलति - (यो. भा. 3/40) इति योगसूत्रभाष्यकारः । 'उपध्मानं उत्तेजनं कृत्वा ज्वलति = सतीवत् स्वशरीरं दहती 'ति ( यो. वा. 3/40) योगवार्तिककृत् । मैत्रायण्युपनिषदि योऽयं स्थविष्ठो धातुरन्नस्यापाने प्रापयति अणिष्ठो वाऽङ्गेऽङ्गे समानयत्येष वाव स समानसंज्ञा - (मैत्रा.2/5) इत्येवं समानाख्यवायुस्वरूपमावेदितम् । - स्वयं प्रातिष्ठते मध्ये तु समानः । एवं ह्येतद्भुतमन्नं समं नयति - (प्रश्नो 3 / 5) इति प्रश्नोपनिषदुक्तिः । तथा रसाद्यूर्ध्वनयनादूर्ध्वगतिप्रदत्वाच्चोर्ध्वसञ्चारी प्राणाऽवान्तरभेद उदान उच्यते । तदुक्तं मैत्रायण्युपनिषदि योऽयं पीताऽशितमुद्गिरति निगिरतीति वैष वाव उदान: - (मैत्रा . 2 / 6) इति । योगचूडामण्युपनिषदि तु उदानः कण्ठमध्यगः - ( यो. चू. 24 ) इत्युक्तम् । शाण्डिल्योपनिषदि तु - सर्वसन्धिस्थ उदानः पाद-हस्तयोः - ( शां. 1/15 ) इत्येवं तल्लक्षणमुक्तमित्यवधेयम् । तदुक्तं त्रिशिखिब्राह्मणोपनिषदि अपि उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि - ( त्रि.शि.80 ) इति । जाबालदर्शनोपनिषदि अपि उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि - ( जा. द. 4 / 29) इत्युक्तम् । - तेजो ह वा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः - (प्रश्नो 3 / 9) इत्यादिकं प्रश्नोपनिषदो विज्ञेयम् । - या तु तत्रैकशतानां नाडीनां मध्य ऊर्ध्वंगा सुषुम्नाऽऽख्या नाडी, तयैकयोर्ध्वः सन् उदानो वायुरापादतलमस्तकवृत्तिः - (प्र.उप.भा. 3 / 7) इति प्रश्नोपनिषद्भाष्ये उदानवायुस्वरूपमवर्णि शङ्कराचार्येण । - देहस्योन्नयनादिकमुदानकर्म - ( शां. 1 / 3 ) इति तु शाण्डिल्योपनिषत्कारः । तस्य उदानस्य कृकाटिकादेशाद् आशिरोवृत्तेः संयमविशेषेण जयात् । तत्त्ववैशारद्यां वाचस्पतिमिश्रस्तु अग्नि उपरनुं वायुनुं आवरण दूर थाय छे. तेथी निरावरण बनेल अग्नि ऊर्ध्वगति करे छे. तेना कारणे योगीना शरीरमां सूर्यप्रकाशनी जेम चमकतुं तेज प्रगटे छे. तेना लीधे योगी जाणे सळगता होय तेवा लालचोळ लागे छे. माटे ज योगसूत्रमां जणावेल छे के - 'समान वायुना जयथी अग्नि जेवा लालचोळ थवाय छे.' गळानी घंटी गलघंटी स्थळथी (=डोक अने माथानी संधिना पाछला भागथी) मांडीने मस्तक सुधी व्यापीने रहेलो वायु उदान कहेवाय छे. उदान वायुना जयथी बीजा वायुनो प्रतिरोध थवाथी = * *
Page #318
--------------------------------------------------------------------------
________________ * जलगामिनी लब्धिः * 1809 जलादिना असङ्गता अप्रतिरुद्धता (=अबाद्यसङ्गता ) / जितोदानो हि योगी "जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु वा कण्टकेषु न सजति, किं तु लघुत्वात्तूलपिण्डवज्जलादावनिमज्जन्नुपर 1तेन ग्च्छ्तीत्य्र्थ्ः। तदुक्तं- "2 उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च"(यो.सू.3-39) / श्रोत्रं शब्दग्राहकमाहङ्कारिकमिन्द्रियं व्योम शब्दतन्मात्रजमाकाशं, तयोः (= श्रोत्रव्योम्नोः) पुनः सम्बन्धसंयमाद् देश-देशिभावसम्बन्धसंयमाद् दिव्यं युगपत्सूक्ष्म-व्यवहितविप्रकृष्टशब्दग्रहणसमर्थं श्रोत्रं भवति । = = = = उन्नयनाद् ऊर्ध्वं नयनात् रसादीनामुदानः, आनासिकाऽग्राद् आ च शिरसो वृत्तिरस्य - (त. वै. 3/39) इत्याह । योगवार्तिककृन्मते तूदानस्य मुखनासिकादिकमारभ्य ब्रह्मरन्ध्रपर्यन्तं वृत्तिः । = उदानजयसिद्धौ योगसूत्रसंवादमाह - ' उदाने ऽति । अत्र राजमार्तण्डवृत्तिः - समस्तानामिन्द्रियाणां तुषज्वालावद् या युगपदुत्थिता वृत्तिः सा जीवनशब्दवाच्या । तस्याः क्रियाभेदात् praannaapaanaadisNjnyaabhirvypdeshH| तत्र हृदयान्मुखनासिकाद्वारेण वायोः प्रणयनात् प्राण इत्युच्यते । नाभिदेशात् पादाङ्गुष्ठपर्यन्तमपनयनादपानः । नाभिदेशं परिवेष्ट्य समन्तान्नयनात्समानः । कृकाटिकादेशादाशिरोवृत्तेः उन्नयनाद् उदानः । व्याप्य नयनात् सर्वशरीरव्यापी व्यानः । तत्रोदानस्य संयमद्वारेण जयाद् इतरेषां वायूनां निरोधात् ऊर्ध्वगतित्वेन जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु कण्टकेषु वा न सज्जते, अतिलघुत्वात् तूलपिण्डवत्, जलादौ मज्जितोऽप्युद्गच्छतीत्यर्थः - (रा.मा.3/39) इत्येवमवसेया । सिद्ध्यन्तरमावेदयितुमुपक्रमते - श्रोत्रमिति । श्रोत्रं शब्दग्राहकं शब्द- शब्दत्व-तदभाव-तारत्व-मन्दत्वादिशब्दगुणधर्मपरिच्छेदकं आहङ्कारिकं अहङ्कारजन्यं कर्णशष्कुल्यवच्छिन्नगगनाऽऽधारकं इन्द्रियं = ज्ञानेन्द्रियम् । शब्दतन्मात्रजं = शब्दगुणतन्मात्रादुत्पन्नं श्रोत्राऽधिष्ठानं शब्दगुणकं आकाशम् । तयोः श्रोत्राकाशयोः देश-देशिभावसम्बन्धसंयमात् = अधिष्ठानाऽधिष्ठेयभावसम्बन्धे संयमात् तद्गताऽशेषविशेषसाक्षात्कारपर्यन्ताद् युगपत् सूक्ष्म-व्यवहित- विप्रकृष्टशब्दग्रहणसमर्थं श्रोत्रं भवति । ऊर्ध्वगति सिद्ध थाय छे. तेना कारणे पाणी वगेरेथी योगी असंग बनी जाय छे. जेम कमळ पाणीथी लेपातुं नथी तेम योगी पाणीथी लेपाता नथी. तेथी उदान वायुने जितनारा योगी पाणीमां, महानदीमां, मोटा कादवमां तीक्ष्ण कांटा वगेरेमां चोंटी जता नथी, फसाता नथी. परंतु रूना पिंडनी जेम अत्यंत हळवाफूल थवाना लीधे पाणीमां डूब्या विना पाणीनी उपर ज उदानसंयमना लीधे चाले छे. तेथी योगसूत्रमां जणावेल छे के - 'उदान वायुना जयथी पाणी, कादव, कांटा वगेरेमां योगी असंगालिप्त रहे छे अने तेना उपर चाले che.' - = = = .... to Ana पण दिव्य बने ज श्रोत्रं । पातं4स हर्शनमां अन अहंडारतत्त्व4न्य शब्दग्रह हन्द्रिय छे तथा शब्धतन्मात्रमांथी आकाश उत्पन्न थाय छे. आकाश देश छे तथा कान देशी देशवर्ती छे. तेथी आकाश अने कान वच्चे देश-देशीभाव संबंध छे. आ संबंधने विशे संयम करवाथी योगीना कान दिव्य बने छे. दिव्य कान एकीसाथे सूक्ष्मशब्द, दीवाल वगेरेथी व्यवहित शब्द तथा दूरवर्ती शब्दने पकडवा माटे समर्थ 1. हस्तादर्शे 'तन' इत्यशुद्धः पाठः । 2 हस्तादर्शे 'तुदान' इत्यशुद्धः पाठः । 3. हस्तादर्शे ऽशब्दग्राहेक ' इत्यशुद्धः पाठः । 4. हस्तादर्शे ऽयुपगप...' इत्यशुद्धः पाठः । ... चिह्नद्वयमध्यवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्शविशेषे नास्ति -
Page #319
--------------------------------------------------------------------------
________________ 1810 * दिव्यश्रोत्रलाभोपायकथनम् * द्वात्रिंशिका-26/14 तवुइ- "श्रोत्राडवाशयो: वन्यसंयमदिव्य श्रोत्रम्" (यो सू.3-42) टीरू II लघुतूलसमापत्त्या काय-व्योम्नोस्ततोऽम्बरे । गतिर्महाविदेहाऽतः प्रकाशाऽऽवरणक्षयः । / 14 / / ध्वति । य = पाळ्युमोतियं शरीरम्, चोम 2 प्रमुम्, तयो. (=आय-चोनो.) ततः = अवकाशदानसम्बन्धसंयमात् (लघुनूलसमापत्त्या=) लघुनि तूले समापत्त्या तन्मयीभावलक्षणया तदुक्तं योगसूत्रे ऽश्रोत्रेऽति । अत्र चन्द्रिकाव्याख्या - श्रोत्रेन्द्रियाऽऽकाशयोः सम्बन्धो देश-देशिभावः तस्मिन् कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते = युगपत् सूक्ष्म-व्यवहित-विप्रकृष्टशब्दग्रहणसमर्थं मवतीर्थः 9 (कि. रू/41) रूचेवुं वर्तते ra6/13 . ____ आकाशगमनसिद्धिमाह- 'लध्विति । राजमार्तण्डाऽनुसारेण व्याख्यानयति- कायः = पाञ्चभौतिकं शरीरमिति । अवकाशदानसम्बन्धसंयमात् = अवकाशदानसम्बन्धे पूर्णसंयमात् तत्सम्बन्धं जित्वा साक्षात्कारेण स्वेच्छाधीनं कृत्वा लघुनि वा तूले तन्मयीभावलक्षणया = तत्स्थ-तदजनतालाभस्वरूपतया = स्वाऽऽयत्तीकृतकायाऽऽकाशसम्बन्धरूपया समापत्त्या = आर्थसमापत्त्या, न केवलं ज्ञानसमापत्त्या, प्राप्ताहोय छे. तेथी ते दिव्य श्रोत्रवाळा योगी एकीसाथे तमाम शब्दोने सांभळी शके छे. तेथी योगसूत्रमां जणावेल छे के - "कान अने आकाशना संबंधने विशे संयम करवाथी कान दिव्य बने छे." 9 (26/13) विशेषार्थ:- पातंजलमतानुसार, प्रकृतिमांथी महान = बुद्धितत्त्व प्रगटे छे. तेमांथी अहंकार प्रगटे छे. अहंकारमांथी सोळ तत्त्व प्रगटे छे. कान वगेरे पांच ज्ञानेन्द्रिय, हाथ-paga vagere पांच कर्मेन्द्रिय, शब्दादि पांच तन्मात्र तथा मन- आ सोळ तत्त्वो अहंकारजन्य होवाथी आहंकारिक कहेवाय छे. तथा शब्दादि पांच तन्मात्रमांथी आकाश आदि पंच महाभूत प्रगटे छे. ईश्वरथी प्रेरित थयेल प्रकृति आ बधुं पुरुष माटे उत्पन्न करे छे. आम कुल ra6 तत्त्व पातंजलमतमां मान्य छे. कान आलंकारिक केम छे? तथा आकाश anitya kema che? A be prazna टीकार्थ वांचता उद्भवे तेवी शक्यता होवाथी तेना निराकरण माटे उपरोक्त पातंजल प्रक्रिया बतावेली छे. बाकीनी TIkAWgata बाबत स्पष्ट che. (26/13). che . to आद्मशगामिनी लब्धि प्रगटे छे गाथार्थ - काया अने आकाशना संबंधने विशे संयम करवाथी रू जेवा हळवाफूल थवाथी आकाशमां गति थाय छे. महाविदेह वृत्तिथी प्रकाशआवरणनो क्षय थाय छे. (26/14) टीकार्थ:- पृथ्वी, जल, तेज वगेरे पांच भूतना समूहथी आपणुं शरीर बनेलुं छे. तेथी शरीर पांच भौतिक कहेवाय छे. आकाश तो शब्दतन्मात्रजन्य छे. एम आगली गाथामां जणावी ज गया छीए. ते बन्ने वच्चे अवकाशदान संबंध रहेलो छे. आकाश शरीरने रहेवा माटे अवकाश = खाली जग्या आपे छे. शरीर अवकाशमां रहे छे. माटे ते बन्ने वच्चे अवकाशदान-ग्रहण संबंध छे. आ संबंधने विशे संयम करवाथी हळवा फूल रूनी साथे तन्मय थवा स्वरूप समापत्ति थाय छे. तेना लीधे योगी पुरुषने शरीरनी अंदर हळवाश-लघुता प्राप्त थाय छे. तेथी ते योगी आकाशमां गति करी शके छे. कहेवानो आशय ए छे के देहाकाशसंबंधने विशे संयम करनार योगी पुरुष सौप्रथम ईच्छा मुजब पाणीनी उपर विचरे छे. पाणी उपर चालवानो अभ्यास बराबर थतां क्रमे करीने
Page #320
--------------------------------------------------------------------------
________________ * महाविदेहा मनोवृत्तिः 1811 = प्राप्ताऽभ्यन्तरलघुभावतया अम्बरे आकाशे गतिः स्यात् । उक्तसंयमवान् प्रथमं यथारुचि जले सञ्चरन् क्रमेणोर्णनाभतन्तुजालेन सञ्चरमाण आदित्यरश्मिभिश्च' विहरन् यथेष्टमाकाशे ग्च्छ्तीत्य्र्थ्ः। तदुक्तं- "कायाऽऽकाशयोः सम्बन्धसंयमाल्लघु 'तूलसमापत्तेरा (श्चा) काशगमनम् " (यो.सू.3-42) / शरीराद् बहिर्या `शरीरनैरपेक्ष्येण मनोवृत्तिः सा महाविदेहा इत्युच्यते, शरीराऽहङ्कारविगमात् । 'भ्यन्तरलघुभावतया = लब्धाऽऽन्तरलाघवपरिणामतया आकाशे गतिः स्वेच्छया गमनं स्यात् । उक्तसंयमवान् लघुर्भवति, ततो लघुतया प्रथमं यथारुचि जले पृथिव्यामिव पद्भ्यां सञ्चरन् क्रमेण कालक्रमेण प्राप्ताऽतिलघुभावतया उर्णनाभतन्तुजालेन कोलिकलालामयतन्तुसन्तानेन सञ्चरमाणः पश्चात् लघिष्ठतया आदित्यरश्मिभिश्च विहरन् तदुत्तरं यथेष्टं आकाशे गच्छतीत्यर्थः । तदुक्तं योगसूत्रे 'कायाऽऽकाशयो 'रिति । अत्र योगसूत्रभाष्यं यत्र कायस्तत्राऽऽकाशं तस्याऽवकाशदानात् कायस्य तेन सम्बन्धः प्राप्तिः। तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषु वा तूलादिषु आपरमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो लघुर्भवति । लघुत्वाच्च जले पादाभ्यां विहरति । ततः तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति । ततो यथेष्टमाकाशगतिरस्य भवति - (यो.सू.भा.3/42) इत्थं वर्तते । एतेन - कायाकाशसंयमादाकाशगमनम् - ( शां. 1 / 69) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । जले गच्छन् तु जैनमते जलचारणविधया व्यवह्रियते । तदुक्तं प्रवचनसारोद्धारवृत्तौ वापीसरित्-समुद्रादिषु जलमुपेत्याऽप्कायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेप - निक्षेपकुशला जलचारणाः - (प्र.सारो.601 वृत्ति- पृ. 490 ) इति । सूर्यकिरणावलम्बनेनाऽऽकाशगमनं तु स्वमते जङ्घाचारणमुनीनां भवति । तदुक्तं प्रवचनसारोद्धारवृत्ती श्रीसिद्धसेनसूरिभिः जङ्घाचारणा यत्र कुत्राऽपि गन्तुमिच्छवस्तत्र रविकरानपि निश्रीकृत्य गच्छन्ति - (प्र. सारो. 597, वृत्ति) इति । ज्योतीरश्मिचारणा अप्येवंविधा भवन्ति । तदुक्तं श्रीहेमचन्द्रसूरिभिरपि योगशास्त्रवृत्ती - चन्द्रार्कग्रहनक्षत्राद्यन्यतमज्योतीरश्मिसम्बन्धेन भुवीव पादविहारकुशलाः = ज्योतीरश्मिचारणाः - (यो . शा. 1 / 9 - वृत्ति-पृष्ठ 28 ) / क्लेश-कर्म-विपाकक्षयहेतुमावेदयितुमुपक्रमते- 'शरीरादि ति । न च शरीराद् बहिर्वर्तमानतया 'विदेहा' विगतदेहाऽहङ्कारदार्थ्यादेव हेतोः = = = * = = इत्येवोच्यतां 'महाविदेहा' कथम् ? इति शङ्कनीयम्, अत एव करोळीयानी जाळ वडे करोळीयानी जाळने पकडीने चाले छे. अने पछी सूर्यना किरणोने पकडीने ईच्छानुसार आकाशमां दोडे छे, उडे छे. आवी आकाशगामिनी सिद्धिने विशे पातंजल योगसूत्र ग्रंथमां जणावेल छे के - 'शरीर अने आकाशना संबंधने उद्देशीने संयम (= धारणा-ध्यान-समाधिने केन्द्रित) करवाथी हळवा रूनी समापत्ति थवाना लीधे योगी पुरुष आकाशमां गमन करी शके छे.' - shriiraa.| शरीरनी जहार शरीरथी निरपेक्षपो के मनोवृत्ति अली थाय छे ते महाविदेहा वृत्ति कहेवाय छे. कारण के तेवी चित्तवृत्तिमां शरीर प्रत्येनो अहंकारभाव शरीरमां अहंभाव रवाना थयेल होय छे. माटे ज ते वृत्ति अकल्पित होवाथी महान छे. जो देहमां अहंभाव रहेलो होय तो मननी बाह्य वृत्ति कल्पित वृत्ति कहेवाय छे. महाविदेहा वृत्ति उपर संयम करवामां आवे तो तेना कारणे शुद्ध सत्त्वगुणस्वरूप प्रकाशनुं जे क्लेश-कर्मादिस्वरूप आवरण छे तेनो क्षय थाय छे. मतलब 1. हस्तादर्शे 'रश्मिनिश्च' इत्यशुद्धः पाठः । 2 हस्तादर्शे 'लघुत्तल' इत्यशुद्धः पाठः । 3. हस्तादर्शे ऽशरतैर...' इत्यशुद्धः पाठः । = =
Page #321
--------------------------------------------------------------------------
________________ 1812 * प्रकाशावरणक्षयहेतूहनम् * द्वात्रिंशिका-26/15 अत एवाऽकल्पितत्वेन महत्त्वात्, शरीराऽहङ्कारे साते' हि बहिर्वृत्तिर्मनसः कल्पितोच्यते, तस्याः कृतसंयमायाः सकाशात् प्रकाशस्य शुद्धसत्त्वलक्षणस्य यदावरणं क्लेशकर्मादि तत्क्षयः (=प्रकाशाऽऽवरणक्षयः) भवति, सर्वे चित्तमलाः क्षीयन्त इति यावत् । तदुक्तं- "बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशाऽऽवरणक्षयः" (यो.सू.3-43) इति । / 14 / / स्थूलादिसंयमाद् भूतजयोऽस्मादणिमादिकम् । कायसम्पच्च तद्धर्माऽनभिघातश्च जाय्ते॥15॥ स्थूलादीति । स्थूलादीनि स्थूलस्वरूपसूक्ष्माऽन्वयाऽर्थवत्त्वानि पञ्चानां भूतानामवस्थाविशेषरूअकल्पितत्वेन = वास्तविकत्वेन महत्त्वात् इयं महती विदेहा मनोवृत्तिः । तर्हि का कल्पिता ? इत्याह- शरीराऽहङ्कारे = देहतादात्म्याऽध्यासे सतीति सुगमम् । तदुक्तं योगसूत्रे 'bahi'riti । अत्र योगसूत्रभाष्यम् - शरीराद् बहिर्मनसो वृत्तिलाभो विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्युच्यते । या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता । तत्र कल्पितया साधयन्त्यकल्पितां महाविदेहामिति, यथा परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेश-कर्म-विपाकत्रयरजस्तमोमूलं तस्य च क्षयो भवति ( (यो.सू.भा. 3/43) इत्थम् । / 26/14 / / / तदेवं पूर्वान्तविषयाः परान्तविषया मध्यमभवाश्च सिद्धीः प्रतिपाद्य अनन्तरं भुवनज्ञानादिरूपा बाह्याः, कायव्यूहज्ञानादिरूपा आभ्यन्तराः परिकर्मनिष्पन्दरूपाश्च मैत्र्यादिषु बलानीत्येवमाद्याः समाध्युपयोगिनीश्चान्तःकरण-बहिःकरणलक्षणेन्द्रियभवाः प्राणादिवायुभवाश्च सिद्धीः चित्तदाआत् समाधौ समाश्वासोत्पत्तये प्रतिपाद्येदानीं सबीज-निर्बीजसमाधिसिद्धिकृते विविधोपायप्रदर्शनायाऽऽह- 'sthUlAdI'ti । पृथिके महाविदेह वृत्तिनुं संयम करवाथी चित्तना तमाम मलो क्षीण थाय छे. तेथी योगसूत्रमां कहेल छे के - "शरीरनी बहार अकल्पित एवी मनोवृत्ति महाविदेहा कहेवाय छे. तेनाथी प्रकाशना आवरणनो क्षय थाय छे.' 6 (26/14) विशेषार्थ :- देहमां अहंकार तूटवाथी विदेही वृत्ति = शरीरनिरपेक्ष मनोवृत्ति कहेवाय. ते अकल्पित छे. शरीरमां अहंभावनी कल्पनाथी ते ऊभी नथी थती. माटे ज ते महान = महाविदेही वृत्ति कहेवाय छे. चित्तमां सत्त्वगुणनी प्रधानता आवे ते प्रकाश कहेवाय. अविद्या, अस्मिता, राग, द्वेष अने अभिनिवेश स्वरूप पांच क्लेश अने शुभाशुभादि कर्म प्रकाशने आवरे छे. माटे ते प्रकाशनुं आवरण कहेवाय छे. महाविदेह वृत्ति उपर संयम करवाथी प्रकाशावरण क्षीण थाय छे. तेथी योगीनुं चित्त निरावरण बने छे. ए निरावरण योगीचित्त स्वेच्छा मुजब विचरे छे. अने स्वेच्छानुसार बधुं जाणे छे. आ प्रमाणे योगसूत्रनी टीकामां भावागणेश जणावे छे. (26/14) - 4 पंचभूत विजय हे गाथार्थ :- स्थूल भूत आदि उपर संयम करवाथी भूतजय मळे छे. भूत उपर विजय मेळववाथी अणिमा वगेरे लब्धिओ प्रगटे छे अने कायसंपत्ति मळे छे. तथा कायाना गुणधर्मोने कशुं नुकशान थतुं नथी. (26/15) 1. हस्तादर्श 'सति न हि' इत्यशुद्धः पाठः । 2. हस्तादर्श '...नभिनयातश्च' इत्यशुद्धः पाठः ।
Page #322
--------------------------------------------------------------------------
________________ * पृथिव्यादिगुणनिरूपणम् * 1813 पाणि । (1) तत्र भूतानां परिदृश्यमानं विशिष्टाऽऽकारवत्त्वं स्थूलं रूपम् । (2) स्वरूपं च पृथिव्यादीनां कार्कश्य-स्नेहोष्णता-प्रेरणाऽवकाशदानलक्षणम् । (3) सूक्ष्मं च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । (4) अन्वया गुणाः प्रकाश-प्रवृत्ति-स्थितिरूपतया सर्वत्रैवोपलभ्यमानाः । (5) अर्थवत्त्वं च तेष्वेव गुणेषु भोगापवर्गसम्पादनशक्तिरूपम् । तेषु क्रमेण प्रत्यवस्थं संयमात् (स्थूलादिसंयमाद्) भूत जयो भ्व्ति। कृतैतत्संयमस्य सङ्कल्पाऽनुविधायिन्यो व्यादीनां = पृथिवी-जल-तेजो-वायु-गगनानां यथाक्रम कार्कश्य-स्नेहोष्णता-प्रेरणाऽवकाशदानलक्षणं स्थूलं स्वरूपम् । तत्र - आकाशे गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । वृत्तिर्भेदः क्षमा काशं काठिन्यं सर्वभोग्यता । / 6 ( ) इति पार्थिवा ध्र्माः। अपां धर्मास्तु - स्नेह: सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गुणाः । / ( ( ) इति । तैजसा धर्माः - ऊर्ध्वभाक् पाचकं दग्धृ पावकं लघु भास्वरम् । प्रध्वंस्यौजस्वि वै तेजः पूर्वाभ्यां भिन्नलक्षणम् । / 6 ( ) इति । वायवीया धर्माः तु - तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्विधाः । / - ( ) इति । आकाशीया धर्मास्तु - सर्वतोगतिरव्यूहोऽविष्टम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वधर्मविलक्षणाः । / ( ) इत्येवं विज्ञेयाः । गन्धादितन्मात्राणि = यथाक्रमं गन्ध-रस-रूप-स्पर्श-शब्दतन्मात्राणि । अन्वयाः = अन्वयशब्दवाच्याः गुणाः सत्त्व-रजस्तमोलक्षणा यथाक्रमं प्रकाश-प्रवृत्ति-स्थितिरूपतया = प्रख्या-क्रियाऽवस्थानात्मकतया कार्यस्वभावाऽनुपातिनः सर्वत्रैव सर्वदैव उपलभ्यमानाः । भोगापवर्गसम्पादनशक्तिरूपं = पुरुषभोगमुक्तिज्ञानसामर्थ्यस्वरूपम् । ___ प्रकृते योगसूत्रसंवादमाह- 'स्थूलेऽति । अत्र योगसुधाकरवृत्तिः - स्थूलं च स्वरूपं च सूक्ष्म चान्वयश्चार्थवत्त्वञ्च पञ्चैतानि पञ्चभूतानां रूपाणि । तत्र क्रमेणैकैकन्यूनैः शब्दादिगुणैः युक्तं परिदृश्यमानं स्थूलम् । क्रमेण काठिन्य-स्नेहौष्ण्य-प्रेरणा-सर्वगतत्वलक्षणं स्वरूपम् । पञ्च तन्मात्राणि सूक्ष्मम् । टीसर्थ :- पृथ्वी, 49. वगैरे पंय महाभूतना विशेष prA2नी अवस्था पांय छ - (1) स्थूल, (2) sva35, (3) सूक्ष्म, (4) अन्वय, (5) अर्थवत्त्व. ते. पांय अवस्थामा (1) स्थूलभूत मेने उपाय 38 पृथ्वी आदि पांच भूतनो विशिष्ट आकार देखाय. पंच भूतनुं देखातुं विशिष्ट आकारवत्त्व एटले स्थूल रूप. (2) पृथ्वीनुं स्वरूप कर्कशता छे. जलनुं स्वरूप स्नेह गुण छे. अग्निनुं स्वरूप उष्णता छे. वायुनुं स्वरूप प्रेरणा छे. आकाशनुं स्वरूप अवकाशदान = जग्या आपवी ते छे. आ पांच भूतना जुदा-जुदा स्वरूपो छे. (3) पृथ्वी आदि पांचेय भूतोना कारणरूपे रहेला गन्ध तन्मात्र वगेरे तेनी सूक्ष्म अवस्था छे. पृथ्वीनी सूक्ष्म अवस्था एटले गन्धतन्मात्र. जलनी सूक्ष्म अवस्था = रसतनात्र. अग्निनी सूक्ष्म अवस्था एटले रूपतनात्र. वायुनी सूक्ष्मदशा एटले स्पर्शतक्नात्र. आकाशनी सूक्ष्म अवस्था = शब्दतन्मात्र. टूंकमां पंचभूतना कारण ते सूक्ष्म भूत. (4) अन्वय शब्दनो अर्थ छे गुणो. सत्त्वनो अन्वय प्रकाशरूपे, रजनो अन्वय प्रवृत्तिरूपे अने तमन्नो अन्वय स्थितिरूपे बधे ज जणाय छे. (5) तथा ते ज गुणोमां भोग अने मोक्षनुं संपादन करवानी शक्ति ते तेनुं अर्थवत्त्व छे. आ पांचेय तत्त्व उपर दरेक अवस्थामां संयम करवाथी भूतजय थाय छे. आ रीते स्थूल आदि पांचेय अवस्थावाळा पृथ्वी वगेरे पांचेय भूतोने विशे संयम करवाथी, जेम गाय ...... चिह्नद्वयवर्ती अग्रेतनपृष्ठव्यापी पाठो हस्तादर्शविशेषे नास्ति ।
Page #323
--------------------------------------------------------------------------
________________ 1814 योगिसङ्कल्पानुसारीणि भूतानि * द्वात्रिंशिका -26/15 वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः । तदुक्तं- " स्थूल - स्वरूप सूक्ष्माऽन्वयाऽर्थवत्त्व संयमाद् भूतजयः " ( यो. सू. 3-44) इति । अस्माद् भूतजयाद् अणिमादिकं भवति । (1) अणिमा, (2) गरिमा, (3) लघिमा, (4) महिमा, (5) प्राकाम्यम्, (6) 'ईशित्वम्, (7) वशित्वम्, (8) यत्रकामावसायित्वं चेत्यणिमादिकम् । तत्राऽणिमा परमाणुरूपताऽपत्ति: / गरिमा वज्रवद् गुरुत्वप्राप्तिः । स्वकार्यं कारणत्वेनान्वेतीत्यन्वयो गुणत्रयम् । भोगाऽपवर्गज्ञानसामर्थ्यं गुणनिष्ठमर्थवत्त्वम् । तेषु पञ्चरूपेषु स्थूलादिक्रमेण संयमाद् भूतानि योगिसङ्कल्पाऽनुसारीणि भवन्ति धेनवो वत्सानुसारिण्य इव - (यो. सुधा. 3/44) इत्येवं वर्तते । = भूतजयाद् निरुक्तरूपाद् अणिमादिकं भवति । तालुमूलोर्ध्वभागे महान् ज्योतिर्मयूखो वर्तते । तद् योगिभिर्थ्येयम् । तस्मादणिमादिसिद्धिर्भवति - ( अद्व. पृ. 2) इति तु अद्वयतारकोपनिषत्कारः । द्रव्यादिसाध्यत्वमणिमादेरित्यपरे । तदुक्तं रामगीतायां द्रव्यादिसाध्या अष्टौ यदणिमाद्याश्च सिद्धयः - ( रा.गी. 16 / 4 ) इति । प्रकृते मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् । क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् । / अल्पबुद्धिरिमं योगं सेवते साधकाऽधमः । / - (यो.त.21-22) इति योगतत्त्वोपनिषद्वचनमपि यथातात्पर्यमनुयोज्यम् । प्रकृतसिद्धिव्याख्यानायाह- तत्र अष्ट सिद्धिषु मध्ये अणिमा सिद्धिः महतोऽपि सतः परमाणुरूपताऽऽपत्तिः । स्वेच्छया यदणुपरिमाणशरीरो भवति, तदणिमा । सङ्कल्पमात्रेण तत्क्षणादेवाऽवयवाऽपचयेन सौक्ष्म्यं देहस्य भवति, भूतप्रकृतिवशित्वादिति (यो.वा.3/45) योगवार्तिके विज्ञानभिक्षुः । तदुक्तं देवलस्मृतौ अपि (दे. स्मृ. 2415) इति, अणुभावात् सूक्ष्माण्यप्याविशति - (दे. स्मृ. 2416) इति च । अणिमा = अणुभावः, यतः शिलामपि प्रविशति - (सां.का. 23 वृ.) इति साङ्ख्यतत्त्वकौमुद्यां वाचस्पतिमिश्रः । गरिमा सिद्धिस्तु वज्रवद् गुरुत्वप्राप्तिः । 'मेरुवद् गुरुत्वं = गरिमा' (म.प्र.3/45) इति मणिप्रभाकृत् । - परमाणुसमाऽङ्गस्य समुद्धरणकर्मणि । गौरवे मेरुतुल्यत्वं गरिमाणं विदुर्बुधाः । / - ( मा. 10/12) इति मानसोल्लासकारः । अणुशरीरत्वं = अणिमा = लघिमा तूलपिण्डवत् लघुत्वप्राप्तिः । 'महानपि लघुर्भूत्वेषीकातूल इवाऽऽकाशे विहरति ' (त.वै.3/45) इति वाचस्पतिमिश्रः तत्त्ववैशारद्याम् । साङ्ख्यतत्त्वकौमुद्यां तु वाचस्पतिमिश्रेणैव - लघिमा लघुभावः, यतः सूर्यमरीचीनालम्ब्य सूर्यलोकं याति - (सां. का. 23 वृ.) इत्युक्तम् । - वाछरडाने अनुसरे तेम, पांचेय भूतनी प्रकृति योगीना संकल्पने अनुसरे छे. तेथी ज योगसूत्र ग्रन्थमां कहेल छे के - 'स्थूल, स्वरूप, सूक्ष्म, अन्वय अने अर्थवत्त्व- आ पांचेय अवस्थावाळा पृथ्वी आदि पंच भूतने विशे धारणा-ध्यान-समाधिने केन्द्रित करवाथी पंच भूत उपर विजय प्राप्त थाय छे.' - अणिमादि लब्धिओनो प्रादुर्भाव अस्माद्. / 2 ॥ पंयत्भूतविश्यना अरसे अशिया वगेरे सब्धिजो अगटे छे. आ आठ सब्धिसोना नाम खा भुज छे. - (1) अशिमा, (2) गरिमा, (3) सधिमा, (4) महिमा, (4) आसभ्य, (6) ईशित्व, (7) वशित्व, (8) यत्रामावसायित्व तेमां अशिमा सब्धि भेटले योगीनुं शरीर परमाशु जेवुं सूक्ष्म बनी जाय. रिमा एटले वज्रनी जेम योगी शरीर भारेखम थई जाय. = * = 1. मुद्रितप्रतौ 'ईशत्वं' इति पाठः ।
Page #324
--------------------------------------------------------------------------
________________ * अणिमादिसिद्धौ नानामतप्रतिपादनम् * 1815 लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । महिमा महत्त्वप्राप्तिः अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता । प्राकाम्यमिच्छाऽनभिघातः । शरीराऽन्तःकरणयोः ईशित्वम् । महामेरुसमाऽङ्गस्य समुद्धरणकर्मणि । अत्यल्पत्वमतुल्यत्वं लघिमेति प्रकीर्त्यते । / - (मा.10/11 ) इति मानसोल्लासे तल्लक्षणम् । शरीराऽऽशुगामित्वं लघिमा । तेनाऽतिदूरस्थानपि क्षणेनाऽऽसादयति - (दे.स्मृ. 2419-20 ) इति तु देवलस्मृतौ । = 'महिमा yojanAdivyAptitvami'ti (भा.ग., ना.भ. 3/45 वृ.) भावागणेश- नागोजीभट्टौ । ब्रह्माण्डादिशिवान्तायाः षट्त्रिंशत् तत्त्वसंहृतेः । भवाश्च व्याप्यवृत्तित्वमैश्वर्यं महिमाऽऽह्वयम् । / - ( मान. 10/10 ) इति मानसोल्लासकृत् । 'विभुत्वं = महिमा' (यो.सुधा.3/45) इति योगसुधाकर - मणिप्रभाकृतौ । 'महिमा = महान् भवती 'ति (यो.सू.भा.3/45) योगसूत्रभाष्यकृत् । 'महिमा महत्त्वं' (चं.3/45) इति चन्द्रिकाकृत् । 'महिमा अल्पोऽपि ग्राम-नगर-गगनपरिमाणो भवति' (त. वे. 3/45) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । राजमार्तण्डवृत्तिकृन्मते- महिमा = महत्त्वप्राप्तिः, ततश्च भूमिस्थस्यैव अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता, अवयवोपचयेनाऽङ्गुलिदैर्घ्यादिति योगवार्तिके विज्ञानभिक्षुः । वाचस्पतिमिश्रेण तु साङ्ख्यतत्त्वकौमुद्यां महतो भावः, यतो महान् भवति । प्राप्तिः यतोऽङ्गुल्यग्रेण स्पृशति चन्द्रमसम्- (सां.का.23 वृ.) इत्येवं महिमा - प्राप्त्योः भेदो दर्शित इत्यवधेयम् । शरीरमहत्त्वं महिमा । महत्त्वात् सर्वशरीराण्यावृणोति - (दे.स्मृ. 2417-18 ) इति तु देवलस्मृतौ । - महिमा = 'इमाः चतस्रः आद्याः सिद्धयः स्थूलसंयमजयाद् भवन्ती 'ति (त. वै.3 / 45 ) वाचस्पतिमिश्रः । स्वरूपसंयमविजयात् सिद्धिमावेदयति- प्राकाम्यं = इच्छाऽनभिघातः । सत्यामिच्छायां नास्य रूपं भूतस्य रूपैः मूर्त्यादिभिः विहन्यते, भूतस्वरूपाणां जितत्वात् । ततश्च जलमिव भूमिमुद्भिद्योत्तिष्ठति, जलवद् भूमौ प्रविशति चेत्येवमादिः प्राकाम्यमिति (यो.वा.3/45) योगवार्तिककृन्मतम् । 'प्राकाम्यं श्रुत-दृष्टेष्विच्छानभिघातः यथा भूमौ जलेष्विव निमज्जतीत्यादी ति ( ना.भ. 3 / 45 वृ.) नागोजीभट्टः । - आकाशगमनादीनामन्यासां सिद्धिसम्पदाम् । स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते । / ( मान. 10/14) स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् । प्राकाश्यमिदमैश्वर्यमिति केचित् प्रचक्षते । / - (मान. 10/15) इति तु मानसोल्लासकारः । यथेष्टचारित्वं = प्राकाम्यम् । प्राकाम्येन सर्वभोगवरानाप्नोति - (दे.स्मृ.2423-24 ) इति तु देवलस्मृतौ । अन्वयविषयसंयमविजयात् सिद्धिमाह - ' शरीराऽन्तःकरणयोः ईश्वरत्वं = ईशित्वम् । 'ईशित्वं सर्वेषां भूतभौतिकानां शरीरवत् सङ्कल्पमात्रेण प्रेरणम्' (भा.ग.3 / 45 वृ.) इति तु भावागणेश - नागोजीभट्टौ । 'भूतस्रष्टृत्वं ईशित्वमिति (यो.सुधा.3/45) योगसुधाकर - मणिप्रभाकृतौ । योगसूत्रभाष्ये व्यासस्तु - ईशितृत्वं तेषां प्रभवाऽऽप्ययव्यूहानामीष्टे - (यो.भा.3/45) इत्याह । तदुक्तं वाचस्पतिमिश्रेणाऽपि साङ्ख्यतत्त्वकौमुद्यां ईशित्वं यतो भूत - भौतिकानां प्रभव-स्थितिमीष्टे - (सां.का. रूनो ढगलो जेम हळवो होय तेम योगीनो देह हळवोफूल थई जाय ते लधिमा लब्धि. योगीशरीरमां महत्त्व-मोटापणुं आवे ते महिमा लब्धि कहेवाय. आ लब्धिना कारणे योगीनुं शरीर एटलुं बधु विशाळ-ऊंचुं बने के जमीन उपर ऊभा रहेला योगी आंगळीना टेरवाथी चंद्र वगेरेनो स्पर्श करवानुं सामर्थ्य धरावे छे. प्राकाम्य एटले ईच्छानो विद्यात न थवो. शरीर अने अंतःकरणमां ईशित्व एटले नियंत्रण करवानुं अमोघ = = = = = = =
Page #325
--------------------------------------------------------------------------
________________ 1816 * योगिसामर्थ्यदर्शनम् द्वात्रिंशिका -26/15 सर्वत्र प्रभविष्णुता वशित्वम्, यतः सर्वाण्येव भूतानि वचनं नाऽतिक्रामन्ति । यत्रकामाऽवसायित्वं स्वाऽभिलषितस्य समाप्तिपर्यन्तनयनम् । = 23 वृ.) इति । 'तेषां = भूतभौतिकानां विजितमूलप्रकृतिः सन् यः प्रभवः = उत्पादो यश्चाऽऽप्ययः विनाशो यश्च व्यूहः यथावदवस्थापनं तेषामीष्टे' (त. वे. 3/45) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । तेषां भूतानां तन्मात्रद्वारकोत्पत्ति-विनाशयोः व्यूहाऽऽख्यसंस्थानविशेषे च समर्थो भवति, भूतानां मूलप्रकृतिविजयादिति (यो. वा. 3/45) योगवार्तिके विज्ञानभिक्षुः । मानसोल्लासे तु स्वेच्छामात्रेण लोकानां सृष्टि-स्थित्यन्तकर्तृता । सूर्यादिना नियोक्तृत्वमीशित्वमभिधीयते । / - ( मान. 10 / 16 ) इत्येवं तल्लक्षणमुक्तम् । अप्रतिहतैश्वर्यं ईशित्वम् । ईशित्वेन दैवतानप्यतिशेते - (दे.स्मृ.2425 26) इति तु देवलस्मृतौ । = = = = सूक्ष्मविषयसंयमजयात् सिद्धिमाह - सर्वत्र प्रभविष्णुता वशित्वं यतः यद्वशात् सर्वाण्येव भूतानि वचनं नाऽतिक्रामन्ति । 'वशिता च गुणानां भूत-भौतिकानां वश्यत्वमिति ( भा.ग. ना.भ.3 / 45वृ.) भावागणेश-नागोजीभट्टौ । 'भूतनियन्तृत्वं = वशित्वमिति (यो. सुधा., म.प्र. 3 / 45) योगसुधाकर - मणिप्रभाकृतौ । 'सर्वतः प्रभविष्णुत्वं = वशित्वं सर्वभूतानि तदुक्तं नातिक्रामन्ती ति ( चं. 3 / 45) चन्द्रिकायां अनन्तदेवः । योगसूत्रभाष्ये तु वशित्वं भूत-भौतिकेषु वशी भवति, अवश्यश्चाऽन्येषाम् - (यो. भा. 3 / 45 ) इति व्यास आह । 'भूतानि पृथिव्यादीनि, भौतिकानि गो-घटादीनि तेषु वशी स्वतन्त्रो भवति । तेषां त्ववश्यः, तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात् तत्कार्यवशीकारः । तेन यानि यथाऽवस्थापयति तानि तथावतिष्ठन्ते' (त.वै.3/45) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । साङ्ख्यतत्त्वकौमुद्यां तु तेनैव वशित्वं यतो भूत-भौतिकं वशीभवति अवश्यम् - (सां. का. 23 वृ.) इत्येवं सामान्यरूपेणोक्तम् । योगवार्तिककृत्तु - भूतेषु = व्यष्टिषु, भौतिकेषु = तत्कार्येषु समष्टिमहाभूतेषु ब्रह्माण्डादिषु चेति व्याख्येयम् - (यो. वा. 3 / 45 ) इत्याह । आत्मवश्यता = वशित्वम् । वशित्वेनाऽपरिमितायुर्वश्यजन्मा च भवति - (दे.स्मृ.2427-28 ) इति तु देवलस्मृतौ । अर्थवत्त्वसंयमस्य सिद्धिमाह - यत्रकामावसायित्वमिति । 'सत्यसङ्कल्पत्वं = = * = = = = यत्कामः तदवस्यति प्राप्नोति' (भा.ग.3/45) इति भावागणेशमतम् । यत्रकामावसायित्वमिति तान्त्रिकी परिभाषा, पुरान्नेस्स्व्प्येव्म्व्ग्मात्। ततश्च यत्रकामावसायित्वं सत्यसङ्कल्पता, यथा सङ्कल्पः तथा गुणतन्मात्रादीनां भूतप्रकृतीनामवस्थानम् । विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतया सङ्कल्पयति तत् तस्मै प्रयोजनाय कल्पते । विजितार्थसम्बन्धो हि योगी यद्यदर्थतया यद् वस्तु सङ्कल्पयति तत्तद्वस्तु तदर्थकमेव भ्व्तीत्य्र्थ्ः। विषमप्यमृतकार्ये सङ्कल्प्य भोजयन् जीवलोकं जीवयति = सुखाकरोति । स्यादेतत्- यथा शक्तिविपर्यासं करोति एवं पदार्थविपर्यासमपि कस्मान्न करोति ? तथा च योगी जलमपि तेजः कुर्याद् धर्ममप्यधर्मं कुर्यात्, चन्द्रमसमादित्यं कुर्यात् kuhU~zca सिनीवालमित्यव्यवस्थैव स्यादिति चेत् ? अत्रोच्यते पूर्व-पूर्वयोगिव्यवहाराऽनुसारेणैव योगी व्यवहरति । न च शक्तोऽपि पदार्थविपर्यासं करोति, अन्यथा तुल्यबलविरोधेन व्यवहाराऽसम्भवात् । तथाहि अन्यस्य यत्रकामावसायिनः पूर्वसिद्धस्य तथाभूतेषु य्थासामर्थ्य. सर्वत्र नियंत्रण ka2वानुं सामर्थ्य एटले वशित्व. तेना लीधे तमाम पृथ्वी आदि भूत तत्त्वो योगीना वचननुं उल्लंघन नथी करता. यत्रकामावसायित्व एटले पोते ईच्छेला कार्यने योगी समाप्ति सुधी पहोंचाडे छे. योगीना ईच्छित कार्य आ लब्धिना प्रभावे अधूरा नथी रहेता. आ आठ लब्धिओ भूतविजय द्वारा प्रगटे che. -
Page #326
--------------------------------------------------------------------------
________________ * अर्थभेदाऽकरणेऽपि तथादर्शनसामर्थ्यम् * 1817 कायसम्पच्च उत्तमरूपादिलक्षणा "रूप-लावण्य-बल-वज्रसंहननत्वानि कायसम्पत्" (यो.सू. 3-46) इत्युक्तेः । तद्धर्माऽनभिघातश्च तस्य कायस्य धर्माः = रूपादयस्तेषामभिघातो = नाशस्तदभावश्च दृष्टेष्वेव सङ्कल्पादिति । तथा च ऋग्वेदोक्तिः 'धाता यथापूर्वमकल्पयत्' (R.ve.10/190/3) इति । स्वनियमपालनार्थमन्तर्यामिणा तथैव सिद्धः प्रेर्यते इति द्रष्टव्यम् । ततश्च न खल्वेते यत्रकामावसायिनः तत्रभवतः परमेश्वरस्याऽऽज्ञामतिक्रमितुमुत्सहन्ते । शक्तयस्तु पदार्थानां जाति-देश-कालावस्थाभेदेनाऽनियतस्वभावा इति युज्यते तासु तदिच्छानुविधानमिति (यो.वा.3/45) योगसूत्रभाष्यवार्तिक-तत्त्ववैशारदीकृन्मतम् । 'सत्यसङ्कल्पोऽपि चन्द्रमसमादित्यं न करोति, ईश्वरेच्छाऽनुविधानात् ईश्वरसङ्कल्पविरुद्धसङ्कल्पाऽकरणात् । तथा सति तत्पद्वेषेण सिद्धितः च्यवेरन्' (ना.भ.3/45 वृ.) इति नागोजीभट्टः । वयन्तु ब्रूमः - चन्द्रमसमादित्यत्वेनाऽमकुर्वन्नपि लोकानां तथा दर्शयितुं तु शक्नोत्येव प्रयोजनविशेषेण । इत्थमेव श्रीहेमचन्द्रसूरिवराणाममावास्यायां रात्रौ राकानिशाकरोपदर्शनमुपपद्यत इति ध्येयम् । - यत्रकामावसायित्वं त्रिविधम् । छायावेशः, अवध्यानावेशः, अङ्गप्रवेश इति। यत् परस्य छायाप्रवेशमात्रेण चित्तं वशीकरोति, स छायावेशः । यद् दूरस्थानामप्यनुध्यानेन चित्ताधिष्ठानं, सोऽवध्यानावेशः । यत् सजीवस्योभिस्ते(त्क्रान्त)जीवस्य वा शरीरानुप्रवेशनं सोऽङ्गप्रवेशः । यत्र कामावसायित्वेन मूर्त्तद्रव्यं चाधितिष्ठतीति ऐश्वर्यावस्थानम् । तच्च प्रकृतिपुरुषोत्तरहेतोर्धर्मतेजोज्ञानविशेषात् । सातिशयेन सम्भूतं चैश्वर्याद् भवतीति - (द.स्मृ.2429/...2436) इति तु देवलस्मृतौ । कायसम्पत्सिद्धौ योगसूत्रसंवादमाह- 'रूपेऽति । 'चक्षुःप्रियं रूपम्, सर्वाङ्गसौन्दर्यं = लावण्यम्, वीर्यं = बलम, वज्रस्येव संहननं = अवयवव्यहो यस्य तद्भावः = वज्रसंहननत्वम् । तच्च हनुमति प्रसिद्धमिति (यो.सुधा.3/46) योगसुधाकरे सदाशिवेन्द्रः । 'वज्रस्येव संहननं = प्रहारो यस्येति, वज्रवद् निबिडः = दृढः सङ्घातो यस्येति वा वज्रसंहननः' (यो.वा.3/46) इति योगवार्तिके विज्ञानभिक्षुः । अणिमादिसिद्धिप्रभृतौ योगसूत्रसंवादमाह- 'तत' इति । अत्र राजमार्तण्डवृत्तिरेवम् - अणिमा = प्र्मान्नुरूप्ताऽऽप्त्तिः। महिमा = महत्त्वम् । लघिमा = तूलपिण्डवल्लघुत्वप्राप्तिः । गरिमा = गुरुत्वम् । प्राप्तिः = अमुल्यग्रेण चन्द्रादिस्पर्शनशक्तिः । प्राकाम्यं = इच्छानभिघातः । शरीरान्तःकरणेश्वरत्वं = ईशित्वम् । सर्वत्रैव प्रभविष्णुता = वशित्वम्, सर्वाण्येव भूतानि अनुगामित्वात् तदुक्तं नाऽतिक्रामन्ति । यत्रकामावसायः = यस्मिन् विषये अस्य कामः = इच्छा भवति यस्मिन् विषये योगिनो व्यवसायो भवति तं विषयं स्वीकारद्वारेणाऽभिलाषसमाप्तिपर्यन्तं नयतीत्यर्थः । त एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद् योगिनः प्रादुर्भवन्ति । यथा परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति । एवं सर्वत्र योज्यम् । त एतेऽणिमादयोऽष्टौ गुणा महासिद्धय उच्यन्ते । कायसम्पत् वक्ष्यमाणा तां प्राप्नोति । तद्धर्मानभिघातश्च तस्य कायस्य ये धर्मा रूपादयः तेषां अभिघातः = नाशो न कुतश्चिद् भवति । नाऽस्य रूपमग्निर्दहति, न वायुः शोषयति इत्यादि योज्यम् ( (रा.मा.3/45) इति । 'अणिमादिप्रादुर्भाव' इत्यनेनैव तद्धर्माऽनभिघातसिद्धौ पुनरुपादानं कायसिद्धिवदेतत् सूत्रोपनिबद्ध___ काय्.| पांय (भूत 752 विय भेगवाथी उत्तम 35 वगैरे sva35 हेडसंपत्ति 59 प्रगटे छे. केम के योगसूत्रमां कहेल छे के "रूप, लावण्य, बल, वज जेवुं संघयण देहसंपत्ति कहेवाय छे.' तथा पृथ्वी वगेरे पांचेय भूत उपर विजय मेळववाना लीधे कायाना रूपादि गुणधर्मोनो नाश थतो नथी. ते योगीना रूपने अग्नि बाळी शकतो नथी. पाणी तेने भींजवी न शके. वायु तेना शरीरना वैभवनुं
Page #327
--------------------------------------------------------------------------
________________ 1818 * आमर्शादिलब्धिस्फोरणम् . द्वात्रिंशिका-26/15 जायते । न ह्यस्य रूपमग्निर्दहति, न वाऽऽपः क्लेदयन्ति, न वा वायुः शोषयतीति । tadidamuktaM"tato'NimAdiprAdurbhAvaH कायसम्पत्तद्धर्माऽनभिघातश्चेति" (यो.सू.3-45) / / 15 / / . सकलविषयसंयमफलवत्त्वज्ञापनायेति (त.वै.3/46) वाचस्पतिमिश्रः । मण्डलब्राह्मणोपनिषदि. तु - तालुमूलोश्2अभागे म्हाज्योतिर्विद्य्ते। तद्दर्शनादणिमादिसिद्धिः - (मं.बा.1/3) इत्येवमणिमादिसिद्ध्युपायः प्रदर्शितः । योगशिखोपनिषदि खेचरीयोगमाहात्म्यनिरूपणाऽवसरे - अणिमादिकमैश्वर्यमचिरादेव जायते 6 (यो.शि.2/7) इति यदुक्तं तदप्यत्र यथातन्त्रमनुयोज्यम् । रामगीतायां तु - अणिमा महिमा मूर्तेर्गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वमिन्द्रियश्रुतशक्तिभिः । / गुणाऽसङ्गो वशित्वञ्चेत्येवमष्टविभूतयः । - (रा.गी.16|38-39) इत्येवमणिमादिविभूतयो दर्शिता इत्यवधेयम् । - अणिमा महिमा चैव लधिमा गरिमा तथा । प्राप्तिः प्राकाश्यमीशित्वं वशित्वं चाऽष्टसिद्धयः । / - (मान.10/8) इति मानसोल्लासे सुरेश्वराचार्यः । __ भागवतेऽपि - अणिमा महिमा चैव लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्यं श्रुतिदृष्टेषु शक्तिप्रेरणमीशिता । / गुणेष्वसङ्गो वशिता यत्कामः तदवस्यति - (भाग.11/15-4-5) इत्येवं अणिमादिनिर्देशो लभ्यते । ___योगसारसङ्ग्रहे - स्वेच्छयाऽणुपरिमितशरीरो भवतीत्यणिमा । एवं महिमा । लघिमा तु गुरुतरशरीरोऽपि तूलादिवल्लघुर्भवति येनाऽऽकाशादिषु सञ्चरति । इन्द्रियैः प्राप्तिस्तु भूमिष्ठ एवाऽगुल्या चन्द्रमसं spRshtiityaadiruupaa| प्राकाम्यं च श्रुतदृष्टेषु स्वर्गादिषु जलादिषु च गत्यप्रतिबन्धः । ईशिता च शक्तीनां भूत-भौतिकानां स्वेच्छया प्रेरणम् । वशिता = भूत-भौतिकानां शक्तिप्रतिबन्धसामर्थ्य स्वस्य च तदवशत्वम् । यत्रकामाऽवसायित्वसंज्ञा त्वष्टमी सिद्धिः, विषस्याऽपि स्वेच्छयाऽमृतीकरणसामर्थ्यममृतस्याऽपि विषीकरणसामर्थ्यमित्यादिरूपा - (यो.सा.सं.3/पृष्ठ-58) इत्येवमणिमाद्यष्टसिद्धयो व्याख्याताः । - अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यं, ईशित्वं, वशित्वं, यत्रकामावसायित्वं चाष्टावैश्वर्यगुणाः । तेषामणिमा-महिमा-लघिमानः त्रयः शारीराः । प्राप्त्यादयः पञ्च ऐन्द्रियाः - (दे.स्मृ. 2412-13-14) इति तु देवलस्मृतौ । / तत्त्वार्थसूत्रभाष्ये उमास्वातिवाचकास्तु - संयमानुपालनविशुद्धिस्थानविशेषाणामुत्तरोत्तरप्रतिपत्त्या घटमानोऽत्यन्तप्रहीणार्त्त-रौद्रध्यानो धर्मध्यानविजयादवाप्तसमाधिबलः शुक्लध्यानयोश्च पृथक्त्वैकत्ववितर्कयोरन्यतरस्मिन् वर्तमानो नानाविधानृद्धिविशेषान् प्राप्नोति । तद्यथा- आम्भोस्स्धित्व्ण् विप्रुडौषधित्वं सर्वौषधित्वं शापाऽनुग्रहसामर्थ्यजननीमभिव्याहारसिद्धिमीशित्वं वशित्वं अवधिज्ञानं शारीरविकरणाङ्गप्राप्तितामणिमानं लघिमानं महिमानं अणुत्वम् । अणिमा विसच्छिद्रमपि प्रविश्याऽऽसीत । लघुत्वं नाम लघिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिभूमिष्ठोऽङ्गुल्यग्रेण मेरुशिखर-भास्करादीनपि स्पृशेत् । प्राकाम्यमप्सु भूमाविव गच्छेत्, भूमावप्स्विव निमज्जेदुन्मज्जेच्च (त.सू.10/7 भा.) इति निरूपयन्ति । योगशास्त्रवृत्तौ श्रीहेमचन्द्रसूरयः - अणुत्वं = अणुशरीरविकरणम्, येन विसच्छिद्रमपि प्रविशति तत्र च चक्रवर्तिभोगानपि भुङ्क्ते । महत्त्वं = मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि शोषण करी शकतो नथी. तेथी तो योगसूत्र ग्रंथमां कहेल छे के - "भूतविजयथी अणिमादि लब्धिओ प्रगटे छे. कायसंपत्ति मळे छे तथा कायाना गुणधर्मोनो नाश थतो नथी." 9 (26/15) विशेषार्थ:-अणिमादिआठलब्धिओमांथी प्रारंभनी चारलब्धिओस्थूलभूत संयमना कारणे मळे छे. स्वरूपसंयमना कारणे प्राकाम्य लब्धि, अन्वयसंयमना लीधे ईशवलब्धि, सूक्ष्मसंयमना लीधे वशित्वलब्धि, अर्थवत्वसंयमना लीधेयत्रकामावसायित्वलब्धि प्रगटेछे. आवुं
Page #328
--------------------------------------------------------------------------
________________ * इन्द्रियजयहेतुवर्णनम् * 1819 संयमाद् ग्रहणादीनामिन्द्रियाणां जयस्ततः । मनोजवो ऽविकरणभावश्च प्रकृतेर्जयः । / 16 / / संयमादिति । ग्रहणादयो ग्रहणस्वरूपाऽस्मिताऽन्वयाऽर्थवत्त्वानि । तत्र ग्रहणं = इन्द्रियाणां विषयाऽभिमुखी वृत्तिः । स्वरूपं = सामान्येन prkaashktvm। अस्मिता = अहङ्कारानुगमः । लघुतरशरीरता । गुरुत्वं = वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैः दुःसहता । प्राप्तिः = भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्वताग्र-प्रभाकरादिस्पर्शसामर्थ्यम् । प्राकाम्यं = अप्सु भूमाविव प्रविशतो गमनशक्तिः तथा अप्सु इव भूमावुन्मज्जन-निमज्जने । ईशित्वं = त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणम् । वशित्वं = सर्वजीववशीकरणलब्धिः । अप्रतिघातित्वं = अद्रिमध्येऽपि निःसङ्गगमनम् । अन्तर्धानं = अदृश्यरूपता । कामरूपित्वं = युगपदेव नानाकाररूपविकरणशक्तिः - (यो.शा.1/8 वृ.) इत्येवमणिमादिस्वरूपमुपदर्शितवन्तः । इत्थमेव तदनुसारेण शब्दशः प्रवचनसारोद्धारवृत्तौ तत्त्वज्ञानविकाशिन्यां (प्र.सारो.1495 वृ.) श्रीसिद्धसेनसूरिभिः तत्स्वरूपमवर्णि इत्यवधेयम् । ___ बौद्धानामपि सम्मतमिदम् । मज्झिमनिकाये आकाक्ष्यसूत्रे - आकर्खय्य चे, भिक्खवे, भिक्खुअनेकविहितं इद्धिविधं पच्चनुभवेय्यं-एकोपि हुत्वा बहुधा अस्सं, बहुधापि हुत्वा एको अस्स; आविभावं, तिरोभावं; तिरोकुटुं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छेय्यं, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करेय्यं, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छेय्यं, सेय्यथापि पथवियं; आकासेपि पल्लङ्घन कमेय्यं, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिम-सूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसेय्यं परिमज्जेय्यं; याव ब्रह्मलोकापि कायेन वसं vatteyya'nti 6 (म.नि.11668) इत्यादिकं यदुक्तं तदत्राऽनुसन्धेयम् । साश्रव-सोपधिकानार्यसिद्धिगोचरः पूर्वोक्तः (द्वा.द्वा.26/11/पृ.1804) दीघनिकायसंवादोऽप्यत्र स्मर्तव्यः । तत्त्वसङ्ग्रहपञ्जिकायां (त.सं.3205 पं.) कमलशीलेनापि अणिमाद्यष्टविधैश्वर्यमवर्णीत्यवधेयम् । चित्तस्य स्वाऽऽयत्तत्वमेतादृशीनामृद्धीनामुपाय इति सौगतमतम् । तदुक्तं संयुत्तनिकाये - चित्तस्मिं वसीभूतम्हि इद्धिपाद सुभाविता - (सं.नि.1/5/5) इति । / 26/15 / / __ ग्राह्यसंयमस्य सिद्धय उक्ताः । सम्प्रति ग्रहणसंयमस्योच्यन्ते- 'संयमादिति । तत्र = ग्रहणादिषु पञ्चसु मध्ये ग्रहणं = गृहीतिः = इन्द्रियाणां विषयाऽभिमुखी वृत्तिः = आलोचनं विषयाऽऽकारपरिणामविशेषः चिन्ताऽवधारणाऽभिमान-संशयरूपाद् अन्तःकरणानामसाधारणवृत्तिचतुष्काद् विलक्षणो दर्शन-स्प निनामा । यद्यपि सोऽपि स्मरणाऽनुरोधेनाऽन्तःकरणस्यैव तथापि चक्षुराधुपष्टम्भेनैव भवतीति कृत्वा दर्शनादिः चक्षुरादीनामुच्यते (यो.वा.3/47 पृष्ठ-375) इति योगवार्तिके विज्ञानभिक्षुः । अन्वयार्थवत्त्वे द्वे प्रागुक्तलक्षणे पञ्चदशमकारिकाव्याख्यादर्शितरूपे । तत्पवैशाहीमा vaaysptibhishr9||ch. (26/15) गाथार्थ :- प्रहण वगेरेनुं संयम करवाथी ईन्द्रियो उपर विजय प्राप्त थाय छे. तथा तेनाथी मनोगति मळे छे. तथा विकरणभाव अने प्रकृतिनो जय प्राप्त थाय छे. (26/16) टीकार्य - ग्रहण, स्वरूप, अस्मिता, अन्वय अने अर्थवत्त्व-A पांचनो संयम करवाथी यथाक्रम श्रोत्रादि पांचेय ईन्द्रियो उपर विजय प्राप्त थाय छे. तेमां ग्रहण एटले ईन्द्रियोनी विषयाभिमुखी वृत्ति. स्वरूप एटले सामान्यथी प्रकाशकता. अहंकारनो अनुगम एटले अस्मिता. अन्वय अने अर्थवत्त्व-A बेनी व्याख्या पूर्वे 15 मी गाथानी म. 28. छ. तथा योगसूत्रम छ ? - 'आस्!, 135, अस्मिता, अन्वय भने अर्थक्त्वने विशे 1. हस्तादर्श 'विकरणां...' इत्यशुद्धः पाठः ।
Page #329
--------------------------------------------------------------------------
________________ 1820 * मधुप्रतीकसिद्धि समर्थनम् * द्वात्रिंशिका-26/17 अन्वयाऽर्थवत्त्वे प्रागुक्तलक्षणे । तेषां (=ग्रहणादीनां) यथाक्रमं संयमादिन्द्रियाणां जयो भवति । तदुक्तं- "ग्रहण-स्वरूपाऽस्मिताऽन्वयार्थवत्त्वसंयमादिन्द्रियजयः" (यो.सू.3-47) इति । ततः = इन्द्रियजयाद् मनोजवः = शरीरस्य मनोवदनुत्तमगतिलाभः विकरणभावश्च कायनैरपेक्ष्येणेन्द्रियाणां वृत्तिलाभः । प्रकृतेः = प्रधानस्य जयः सर्ववशित्वलक्षणो भवति । taduktaM"tato मनोजवित्वं विकरणभावः प्रधानजयश्च" (यो.सू.3-48) / / 16 / / स्थितस्य सत्त्व-पुरुषाऽन्यता ख्यातौ च केवलम् । सार्वज्यं सर्वभावानामधिष्ठातृत्वमेव च । / 17 / / प्रकृतेन्द्रियजये योगसूत्रसंवादमाह- 'ग्रहणेऽति । अत्र मणिप्रभावृत्तिः - शब्दः षड्जादिः, स्पर्शः शीतादिः, रूपं पीतादिः, रसः मधुरादिः, गन्धः सुरभ्यादिरिति । सामान्यविशेषात्मकशब्दादिगोचराः पञ्च वृत्तयः कार्याः । श्रोत्रादीन्द्रियाणां ग्रहणानि प्रथमं रूपम् । प्रकाशकत्वं स्वरूपं तेषां द्वितीयम् । अस्मितालक्षणसात्त्विकाऽहङ्कारः कारणं तेषां तृतीयम् । अन्वयार्थवत्त्वे चतुर्थ-पञ्चमे व्याख्याते । तेषु पञ्चस्विन्द्रियरूपेषु संयमादिन्द्रियजयो भवति (यो. सू.3/47 म.प्र.) इत्येवं वर्तते । प्रकृते योगसूत्रभाष्यं तु - सामान्यविशेषात्मा शब्दादिर्ग्राह्यः । तेषु इन्द्रियाणां वृत्तिः = ग्रहणम् । न च तत्सामान्यमात्रग्रहणाऽऽकारम्, कथमनालोचितः स विषयविशेष इन्द्रियेण मनसा वाऽनुव्यवसीयेत? इति । स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्य-विशेषयोः अयुतसिद्धाऽवयवभेदाऽनुगतः समूहो द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः । तस्य सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थं रूपं व्यवसायात्मकाः प्रकाश-क्रिया-स्थितिशीला गुणा येषामिन्द्रियाणि साहङ्काराणि परिणामः । पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति । पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमः तत्र तत्र जयं कृत्वा पञ्चमरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः (यो.भा.3/47) इत्थं वर्तते । इन्द्रियजयात् किं भवति ? इत्याशङ्कायामाह- इन्द्रियजयात् मनोजव इति । सिद्धित्रितये योगसूत्रसंवादमाह- 'तत' इति । अत्र राजमार्तण्डवृत्तिः - शरीरस्य मनोवदनुत्तमगतिलाभः = म्नोज्यित्व्म्। कायनिरपेक्षाणामिन्द्रियाणां वृत्तिलाभः = विकरणभावः सर्ववशित्वं = प्रधानजयः । एताः सिद्धयो जितेन्द्रियस्य प्रादुर्भवन्ति । ताश्चाऽस्मिन् शास्त्रे 'मधुप्रतीका' इत्युच्यन्ते । यथा मधुन एकदेशोऽपि स्वदते, एवं प्रत्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः + (यो.सू.3/48 रा.मा.) मधुप्रतीकाः = मधुतुल्या इत्यर्थः । योगसुधाकरे तु - अणिमाद्याः प्रधानजयाऽन्ताः सिद्धयोऽस्मिन् शास्त्रे मधुप्रतीकाः सङ्गीयन्ते + (यो.सुधा.3/45) इत्युक्तम् । / 26/16 / / त एते ज्ञान-क्रियारूपैश्चर्यहेतवः संयमाः साक्षात् पारम्पर्येण च स्वसिद्ध्युपसंहारसम्पादितश्रद्धाद्वारेण संयम करवाथी ईन्द्रियविजय प्राप्त थाय छे." 9 ईन्द्रियो उपर विजय मळवाथी मननी जेम शरीरने सर्वश्रेष्ठ गतिनो लाभ थाय छे. तथा कायाथी निरपेक्षपणे ईन्द्रियोनी वृत्ति थवा स्वरूप विकरणभावनो लाभ थाय छे. तथा प्रधानतत्त्व = प्रकृति उपर विजय प्राप्त थाय छे. अर्थात बधा पदार्थो उपर ईन्द्रियविजयी योगी काबु मेळवे छे. तेथी योगसूत्रमां पतंजलि महर्षिए कहेल छे के - "ईन्द्रियविजयथी देह मनोवेगयुक्त थाय छे, ईन्द्रियोने विकरणभाव = देह निरपेक्षवृत्ति भणे छ. तथा प्रधान = प्रकृति तत्व 52 vi45 मणे छ.' 6 (26/16) गाथार्थ :- मात्र प्रकृति अने पुरुषनी भेदख्यातिमां रहेला योगीने सर्वज्ञता अने सर्व भावोनुं मधिष्ठातृत्व मणे छे. (26/17) 1. हस्ताद" 'पुरुषाः न्याता...' इत्यशुद्धः पाठः ।
Page #330
--------------------------------------------------------------------------
________________ * सर्वज्ञत्वलाभकारणप्रदर्शनम् * 1821 स्थितस्येति । केवलं (सत्त्व - पुरुषान्यताख्यातौ = ) सत्त्व - पुरुषयोरन्यताख्यातौ गुणकर्तृत्वाभिमानशिथिली भावलक्षणायां शुद्धसात्त्विकपरिणामरूपायां स्थितस्य च सार्वज्ञ्यं सर्वेषां शान्तोदिताऽव्यपदेश्यधर्मत्वेन स्थितानां यथावद्विवेकजं' ज्ञानलक्षणम्, सर्वेषां भावानां (सर्वभावानां =) गुणपरिणामानां अधिष्ठातृत्वमेव च स्वामिवदाक्रमणलक्षणं भवति । तदुक्तं- "सत्त्व-पुरुषाऽन्यताख्यातिमात्रस्य सर्वभावाऽधिष्ठातृत्वं सर्वज्ञत्वं च " ( यो . सू. 3-49 ) / / 17 / / = यदर्थाः तस्याः सत्त्वपुरुषाऽन्यताख्यातेरवान्तरविभूतीर्दर्शयन्नाह - 'स्थितस्ये ऽति । ग्रहीतृसंयमाऽभ्यासे प्रथमं हि निर्धूतरजस्तमोमलतया चित्तस्य परवैशारद्यं प्र्म्स्व्च्छ्त्व्म्तिसूक्स्स्म्व्स्तुप्र्तिबिम्बोद्ग्र्ह्न्न्साम्र्थ्य्ल्क्स्स्न्न्मुप्जाय्ते। ततः परा वशीकारसंज्ञाऽऽविर्भवति । प्राक् चित्तसत्त्वं स रजस्तमोभ्यामुपप्लुतं ह्यवश्यमासीत् । तदुपशमे तु तद्वश्यं योगिनो वशिनः । तस्मिन् वश्ये सति योगिनः केवलं सत्त्व-पुरुषयोः गुणकर्तृत्वाऽभिमानशिथिलीभावलक्षणायां = 'नाहं कर्ता भोक्ता वा' इत्येवं त्रिगुणसाम्याऽवस्थाऽऽपन्नप्रधानगतकर्तृत्वभोक्तृत्वप्रतियोगिक-स्वनिष्ठाऽध्यारोपात्मकाऽहङ्कारशैथिल्यरूपायां अन्यताख्याती = विवेकख्यातौ = विवेकशुद्धसत्त्वगुणप्रधानचित्तपरिणामरूपायां धारणा-ध्यान-समाधिसमभिव्याप्तौ शुद्धसात्त्विकपरिणामरूपायां = = तेन रूपेण वर्तमानस्य सर्वेषां गुणानां शान्तोदिताऽव्यपदेश्यधर्मत्वेन = अतीताऽध्वप्रविष्टवर्तमानाऽध्वनिष्ठाऽनागताऽध्वाऽवस्थितरूपतया स्थितानां वर्तमानानां अक्रमोपारूढं यथावद् विवेकजं विवेकेन जायमानं ज्ञानलक्षणं सार्वज्ञ्यं = यथार्थं सर्वज्ञातृत्वं भवति । अनेन ज्ञानैश्वर्यमुक्तम् । क्रियैश्वर्यमाह- सर्वेषां गुणपरिणामानां अयस्कान्तलोहवदुपस्थानलक्षणं यद्वा स्वामिवद् आक्रमणलक्षणं अधिष्ठातृत्वं भवति । 'सर्वभावाऽधिष्ठातृत्वं = सर्वात्मानो गुणा व्यवसाय - व्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रति अशेषदृश्याऽऽत्मत्वेनोपस्थिता इत्यर्थः ' (यो.सू.भा. 3/49) इति योगसूत्रभाष्ये व्यासः । 'सङ्कल्पमात्रेण पुरुषैः संयुक्ता असंयुक्ताश्चाऽशेषभोग्यवस्त्वाकारेण परिणता भूत्वोपतिष्ठन्ते योगिनमिति ( यो. वा. 3/45) योगवार्तिके विज्ञानभिक्षुः । ' सर्वभावाऽधिष्ठातृत्वं ईश्वरवत् प्रकृति-पुरुषविकाराणां स्वेच्छया प्रेरयितृत्वमिति ( भा.ग.वृ.3 / 49 ना.भ.वृ.) भावागणेश-नागोजीभट्टौ । 'सर्वेषां भावानां प्रधानतत्परिणामानामधिष्ठातृत्वं नियन्तृत्वमिति (म. प्र.वृ. 3 / 49) मणिप्रभाकृत् । प्रकृते योगसूत्रसंवादमाह 'सत्त्वे ऽति । अत्र राजमार्तण्डव्याख्या तस्मिन् शुद्धे सात्त्विके परिणामे कृतसंयमस्य या सत्त्व-पुरुषयोरुत्पद्यते विवेकख्यातिर्गुणानां कर्तृत्वाऽभिमानशिथिलीभावरूपा तन्माहात्म्यात् तत्रैव स्थितस्य योगिनः सर्वभावाऽधिष्ठातृत्वं सर्वज्ञातृत्वञ्च समाधेर्भवति । सर्वेषां गुणपरिणामानां भा स्थितस्य - - = = टीकार्थ :- 'प्रकृति अने पुरुष आ बन्ने तद्दन भिन्न-भिन्न स्वतंत्र पदार्थ छे.' आ प्रमाणे भेदज्ञान थवाथी सत्त्वादि गुणोमां कर्तृत्वनुं अभिमान शिथिल थाय छे. आ ज अन्यताख्याति = अन्यताज्ञान तात्त्विक कहेवाय छे. ते अन्यताख्याति शुद्ध सात्त्विक परिणामस्वरूप छे. जे योगी मात्र आवी विवेकख्यातिमां रहे छे तेने सर्वज्ञता मळे छे. अर्थात् ते योगी शान्त, उदित अने अव्यपदेश्य गुणधर्म तरीके रहेला तमाम भावोनुं यथार्थरूपे ज्ञान विवेकख्यातिना कारणे मेळवे छे. तथा सत्त्वादि गुणोना तमाम परिणामोने विशे ते विवेकख्यातिसंपन्न योगी मालिकनी जेम आधिपत्य धरावे छे. तेथी योगसूत्रमां जणावेल छे के - 'प्रकृति अने पुरुषमां केवळ भेदख्याति धरावनार योगी सर्व भावोना अधिष्ठाता = स्वामी बने छे तथा सर्वज्ञ बने छे.' - (26/17) 1. हस्तादर्शे '... विवेकजज्ञान...' इति पाठान्तरः । 2 हस्तादर्शे ...क्रमणलक्षणलक्षणं' इति अधिकः पाठः ।
Page #331
--------------------------------------------------------------------------
________________ 1822 * विशोका सिद्धिः * द्वात्रिंशिका - 26/18 स्मृता सिद्धिर्विशोकेयं तद्वैराग्याच्च योगिनः । दोषबीजक्षये नूनं कैवल्यमुपदर्शितम् । / 18 / / स्मृतेति । इयं विशोका सिद्धिः स्मृता । तस्यां विशोकायां सिद्धौ वैराग्याच्च ( = तद्वैराग्याच्च) योगिनो = योगभाजः दोषाणां = रागादीनां बीजस्य = अविद्यादेः क्षये = निर्मूलने ( = दोषबीजक्षये) नूनं निश्चितं कैवल्यं पुरुषस्य गुणानामधिकारपरिसमाप्तेः स्वरूपप्रतिष्ठत्वं उपदर्शितम् । यतः - ' तद्वैराग्यादपि दोषबीजक्षये कैवल्यमिति" ( यो. सू. 3 - 50 ) / / 18 / / = = वानां स्वामिवद् आक्रमणं = सर्वभावाऽधिष्ठातृत्वम् । तेषामेव शान्तोदिताऽव्यपदेश्यधर्मित्वेनाऽवस्थितानां यथावद् विवेकज्ञानं = सर्वज्ञातृत्वम् । एषां चाऽस्मिन् शास्त्रे परस्यां वशीकारसंज्ञायां प्राप्तायां विशोका नाम सिद्धिरित्युच्यते - ( रा.मा.3/49) इत्येवं वर्तते । अत्र योगवार्तिकस्त्वेवम् मात्रशब्देन संयमरूपा ख्यातिर्लब्धा । तथा सत्त्व - पुरुषाऽन्यतासंयमस्य धर्म-धर्म्यभेदात् तद्वतः चित्तस्य सर्वभावेषु प्रकृति- तत्कार्य-पुरुषेषु अधिष्ठातृत्वं स्वेच्छया विनियोक्तृत्वं स्वदेह इव भवति । तथा प्रकृति - पुरुषादिज्ञातृत्वञ्च भवति - (यो.वा.3/49 ) / / 26/17 / / संयमान्तराणां पुरुषार्थाऽऽभासफलत्वाद् विवेकख्यातिसंयमस्य पुरुषार्थतां दर्शयितुं विवेकख्यातेः परवैराग्योपजननद्वारेण कैवल्यं फलमुपदर्शयितुमुपक्रमते - ' स्मृते ऽति । क्षीणक्लेशबन्धनत्वेन शोकशून्यत्वाद् इयं विशोका सिद्धिः स्मृता योगविशारदैः यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरतीति (यो.सू.भा. 3 / 49) योगसूत्रभाष्ये व्यासः । इयञ्च सिद्धिः सर्वकामाऽवाप्त्याऽखिलशोकरहितत्वाद् विशोकेत्युच्यते (यो.सं.3/पृ.60 ) इति योगसारसङ्ग्रहे विज्ञानभिक्षुः । कैवल्यसिद्धी योगसूत्रसंवादमाह - ' तदिति । अत्र नागोजीभट्टवृत्तिः अपिशब्दः कैवल्यमित्यनेनाऽन्वेति । एवं विवेकख्यातितः क्लेशकर्मरूपाणां संसारबीजानामखिलवासनानामात्मज्ञानेन निःशेषतः क्षये दग्धबीजकल्पत्वे सति तत्राऽपि वैराग्यात् पुरुषस्य कैवल्यं आत्यन्तिकः प्रकृतिवियोग इत्यर्थः । यस्याऽसम्प्रज्ञाताऽनिष्पत्त्या प्रारब्धकर्म नोच्छिद्यते तस्याऽपि प्रारब्धभोगाऽनन्तरमुत्पद्यमानमोक्ष एव संयमसिद्धिरिति बोध्यम् - (ना.भ.3/50) इत्येवं वर्तते । = = विशेषार्थ H- शुद्ध सात्त्विक परिणामने विशे संयम = धारणा-ध्यान-समाधिने केन्द्रित करवाथी योगीने प्रकृतिपुरुषविषयक विवेकख्याति प्रगटे छे. ते विवेकख्याति फलोपधायक होय छे. तेथी त्रिगुणात्मक बुद्धि-अंतःकरण वगेरे तत्त्वोमां कर्तृत्वनुं अभिमान ढीलुं पडी जाय छे. 'हुं आम करुं छुं, तेम करुं छुं' ईत्यादिरूप कर्तृत्वनो अहंभाव शिथिल पडी जाय छे. आवी विवेकख्यातिथी सर्वज्ञता अने सर्वस्वामित्वभाव योगीने मळे छे. (26/17) गाथार्थ :- आ बन्ने सिद्धि विशोका सिद्धि कहेवाय छे. तेना उपर पण वैराग्य आववाना लीधे योगीना दोषोना बीजनो क्षय थाय छे. तेथी अवश्य कैवल्य थाय तेम शास्त्रकारोए बतावेल छे. (26/18) टीकार्थ :- सर्वज्ञता अने सर्वभावस्वामित्व आ बन्ने विशोका सिद्धि कहेवाय छे. आ विशोका सिद्धिने विशे पण वैराग्य थवाथी योगीना रागादि दोषोना बीजरूप अविद्यानो क्षय थाय छे. अविद्या वगेरे मूळमांथी उखडी जाय तो अवश्य कैवल्य प्राप्त थाय छे. अर्थात् सत्त्वादि गुणोनो, प्रकृति वगेरे तत्त्वोनो अधिकार समाप्त थवाथी पुरुष पोताना स्वरूपमां प्रतिष्ठित थाय छे. - आवुं योगसूत्रकारे बतावेल छे. कारण के योगसूत्र ग्रंथमां कहेल छे } - 'विशोआ सिद्धि उपर पत्र वैराग्य थवाथी घोषना जीठ क्षय थतां द्वैवस्य प्रगटे che.' - (26/18)
Page #332
--------------------------------------------------------------------------
________________ * मधुमतीभूमिलाभे दिव्यामन्त्रणादि * 1823 असङ्गश्चाऽस्मयश्चैव स्थितावुपनिमन्त्रणे । बीजं पुनरनिष्टस्य प्रसङ्गः स्यात् किलाऽन्यथा । / 19 / / असङ्गश्चेति । उपनिमन्त्रणे उक्तसमाधिस्थस्य देवैर्दिव्यस्रीरसायनाद्युपढौकनेन भोगनिमन्त्रणे असङ्गश्चाऽस्मयश्चैव स्थितौ बीजम् । 'सङ्गकरणे पुनर्विषय ए प्रवृत्तिप्रसङ्गात् स्मयकरणे च कृतकृत्यमात्मानं मन्यमानस्य समाधावुत्साहभङ्गात् । अत्र योगसूत्रभाष्यं तु यदाऽस्यैवं भवति 'क्लेशकर्मक्षये सत्त्वस्याऽयं विवेकप्रत्ययो धर्मः, सत्त्वञ्च हेयपक्षे न्यस्तं पुरुषश्चाऽपरिणामी शुद्धोऽन्यः सत्त्वादि ति एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते तदैतेषां गुणानां मनसि कर्म-क्लेश-विपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां अप्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः = कैवल्यम् । तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुषः - (यो.भा.3/50) इत्थं वर्तते । इत्थञ्च सकलसिद्धिगोचरविकल्पस्याऽपि त्याज्यतैव । प्रकृते - त्यक्त्वा सर्वविकल्पांश्च स्वात्मस्थं निश्चलं मनः । कृत्वा शान्तो भवेद् योगी दग्धेन्धन इवाऽनलः । / - ( का .गी.) इति कावषेयगीतावचनं त्यक्तसर्वविकल्पश्च स्वात्मस्थं निश्चलं मनः । कृत्वा शान्तो भवेद् योगी दग्धेन्धन इवाऽनलः । / - ( ब्र.पु. ) इति ब्रह्मपुराणवचनं च स्म्र्त्व्य्म्॥26/18॥ सम्प्रति कैवल्यसाधने सम्प्रवृत्तस्य योगिनः प्रत्यूहसम्भवे तन्निराकरणकारणं समाधौ च स्थित्युपायमुपदर्शयति- 'असङ्गेऽति । उक्तसमाधिस्थस्य = मधुमतीभूमिं साक्षात्कुर्वतः सत्त्वगुणविशुद्धिमनुपश्यद्भिः देवैः महेन्द्रादिभिः दिव्यस्त्री - रसायनाद्युपढौकनेन आदिशब्दात् यान - कल्पवृक्षादिग्रह: 'भो ! इहाऽऽस्यताम्, इह रम्यताम्, कमनीयोऽयं भोगः, कमनीयेयं कन्या, दिव्यरसायनमिदं जरा - मृत्यू बाधते, वैहायसमिदं यानम्, अमी कल्पद्रुमाः, पुण्या मन्दाकिनी, सिद्धा महर्षयः, उत्तमा अनुकूलाश्च अप्सरसः, दिव्ये श्रोत्र-चक्षुषी, वज्रोपमः कायः, स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यताम्, इदमक्षयमजरममरस्थानं देवानां priyami'tyevaM भोगनिमन्त्रणे क्रियमाणे सति 'घोरेषु संसाराऽङ्गारेषु पच्यमानेन मया जन्ममरणाऽन्धकारे विपरिवर्तमानेन कथञ्चिदासादितः क्लेशतिमिरविनाशी योगप्रदीपः । तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धाऽऽलोकः कथमनया विषयमृगतृष्णया वञ्चितः तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनीकुर्याम् । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य' इत्येवं निश्चितमतेः समाधिं भावयतः असङ्गः, अस्मयश्च स्थितौ समाधिस्थितौ स्वरूपाऽवस्थितौ वा बीजम् । सङ्गकरणे पुनः पुनर्विषयप्रवृत्तिप्रसङ्गात् 'एवमहं देवानामपि प्रार्थनीय' इति स्मयकरणे च कृतकृत्यं सुस्थितं च आत्मानं मन्यमानस्य समाधौ उत्साहभङ्गात् । तथा च मृत्युना = गाथार्थ :- उपनिमंत्रण थवा छतां असंग अने अस्मय- आ बन्ने स्वरूपस्थिरताने विशे कारण छे. जाडी तो परेजर इरीथी अनिष्टनो प्रसंग खावे. (26 /18) टीकार्थ :- उपरोक्त समाधिमां रहेला योगीने देवो वगेरे दिव्य अप्सराओ, रसायणो वगेरे आपीने भोगसुखनुं निमंत्रण आपे तो पण तेना प्रत्ये असंग-अनासक्तभाव अने विस्मयाभाव रहे तो ते बन्ने स्वरूपमां अवस्थान करवानुं कारण बने छे. जो तेमां संग आसक्ति करे तो फरी फरी विषयोना भोगवटानी प्रवृत्ति थाय. तथा विस्मय करे - अभिमान करे तो पोतानी जातने कृतकृत्य 1. हस्तादर्शे ' ... समाधिस्थदेवैः' इत्यशुद्धः पाठः । 2. = हस्तादर्शे ऽगकरणे ' इति त्रुटितः पाठः । 3. हस्तादर्शे '...षयवृत्ति...' इति पाठः ।
Page #333
--------------------------------------------------------------------------
________________ योगिचतुष्कप्रकाशनम् * द्वात्रिंशिका - 26/20 एतदेवाह - अन्यथा = असङ्गाऽस्मयाऽकरणे पुनः किल इति सत्ये अनिष्टस्य' प्रसङ्गः (स्यात्) इति । तदिदमुक्तं- "2स्थान्युपनिमन्त्रणे सङ्ग - स्मयाऽकरणं पुनरनिष्टप्रसङ्गादिति" (यो.सू.3-51) / / 19 / / स्यात् kssnnkrmsmbndhsNymaadydvivekjm| ज्ञानं जात्यादिभिस्तच्च तुल्ययोः प्रतिपत्तिकृत् । / 20 / / केशेषु गृहीतमिवाऽऽत्मानमभावयतः च्छिद्रान्तराऽन्वेषी नित्यं यत्नोपचर्यप्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति । ततो योगभ्रष्टस्य पुनः अनिष्टस्य संसारस्य प्रसङ्गः । एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढीभविष्यति भावनीयश्चार्थोऽभिमुखीभविष्यतीति योगसूत्रभाष्ये व्यासः । प्रकृतार्थे ग्रन्थकृद् योगसूत्रसंवादमाह - 'स्थान्युपनिमन्त्रणे' इति । अत्र चत्वारो योगिनो भवन्ति । तत्राऽभ्यासवान् प्रवृत्तमात्रज्योतिः प्रथमः । ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । अतिक्रान्तभावनीयः चतुर्थः । तत्र चतुर्थस्य समाधेः प्राप्तसप्तविधप्रान्तभूमिप्रज्ञो भवति । ऋतम्भरप्रज्ञस्य द्वितीयां मधुमतीसंज्ञां भूमिकां साक्षात्कुर्वतः स्वामिनो देवा उपनिमन्त्रयितारो भवन्ति । दिव्यस्त्री-रसायनादिकं ढौकयन्ति । तस्मिन् उपनिमन्त्रणे नाऽनेन सङ्गः कर्तव्यः, नापि स्मयः । सङ्गकरणे पुनः विषयभोगे स्मयकरणे कृतकृत्यमात्मानं मन्यमानो न समाधावुत्सहते । अतः सङ्ग - स्मययोः तेन वर्जनं कर्तव्यम् - (रा.मा.3/51 ) इति राजमार्तण्डे भोजो व्याचष्टे । 1824 * प्रथमभूमिकायां तावन्महेन्द्रादीनामेतादृशाऽनुग्रह एव न भवति । तृतीय - चतुर्थभूमिकयोस्तु देवादय उपेक्षणीया एव भवन्ति । अतो मधुमतीभूमिकायां द्वितीयायामेव निमन्त्रणं भवतीति (यो.वा.3/51) योगवार्तिके विज्ञानभिक्षुः । प्रकृते - अत्याश्चर्यनिमित्तास्वप्यणिमाद्यासु सिद्धिषु । यस्य नाऽऽश्चर्यगन्धोऽपि स एव पुरुषोत्तमः । / - (रा.गी. 4/45 ) इति रामगीतावचनमप्यनुयोज्यं यथातन्त्रम् । / 26 / 19 / / मानता योगीने समाधिमां आगळ वधवानो उत्साह भांगी जाय छे. आ ज बाबतने जणावतां आ श्लोकना उत्तरार्धमां जणावेल छे के जो असंगपणुं न करे अने विस्मयनो अभाव न राखे तो खरेखर फरीथी अनिष्टनो प्रसंग आवे छे. तेथी योगसूत्रमां जणावेल छे के ऽस्वर्गादि लोकना अधिकारी देवो वडे भोगनुं आमंत्रण आपवामां आवे त्यारे तेमां संग के स्मय न करवो. बाकी अनिष्ट संसारनी समस्या ऊभी थाय.' (26/18) विशेषार्थ :- स्वर्गमां आववा माटे के दिव्य भोगसुख भोगववा माटे देव-देवीओ द्वारा आमंत्रण मळे त्यारे तेमां आसक्ति करवाथी के ऽहुं बीजा करतां केटलो महान छुं ?' आवो अहंकार करवाथी योगीनुं फरीथी संसारमां पुनरागमन थाय छे. माटे दिव्यभोग-सुखो प्रत्ये अनासक्त दशा तथा नम्रता केळववी योगी माटे अनिवार्य छे. (26/19) गाथार्थ :- क्षणोना क्रमना संबंधने विशे संयम करवाथी विवेकजन्य ज्ञान मळे छे. ते ज्ञान जाति वगेरेथी समान पदार्थोमां भेदप्रतीतिने करावे छे. (26/20) 1. हस्तादर्शे 'अनिष्टसंग' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ 'स्थित्य...' इत्यशुद्धः पाठः । 3. हस्तादर्शे 'ज्ञाना' इत्यशुद्धः पाठः ।
Page #334
--------------------------------------------------------------------------
________________ * सादृश्य- वसादृश्यानयामकनिरूपणम् * 1825 स्यादिति । क्षणः सर्वाऽन्त्यः कालाऽवयवस्तस्य क्रमः पौर्वापर्यं तत्सं (बन्धसं) यमात् ( = क्षणक्रमसम्बन्धसंयमात्) सूक्ष्मान्तरसाक्षात्करणसमर्थात् यद्विवेकजं ज्ञानं स्यात् । यदाह- "क्षणक्रमयोः सम्बन्धसंयमाद्विवेकजं ज्ञानमिति" (यो.सू. 3-52 ) / तच्च जात्यादिभिस्तुल्ययोः पदार्थयोः प्रतिपत्तिकृत् = विवेचकम् । तदुक्तं- " जाति - लक्षण-देशैरन्यताऽनवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिरिति " (यो.सू.3-53) / पदार्थानां भेदहेतवो हि जाति - लक्षण - देशा भवन्ति । जातिः पदार्थभेत्री, यथा गौरयं महिषोऽयमिति । जात्या तुल्ययोर्लक्षणं भेदकम्, यथा 'इयं 'कर्बुरा इयं चाऽरुणे ऽति । = = अस्यामेव फलभूतायां विवेकख्यातौ पूर्वोक्तसंयमव्यतिरिक्तमुपायान्तरमाह - 'स्यादिति । यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमाऽपकर्षपर्यन्तः सर्वाऽन्त्यः कालाऽवयवः = क्षणः । यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यादुत्तरदेशमुपसम्पद्येत स कालावयवः क्षण इत्युच्यते । तस्य दर्शितक्षणस्य प्रवाहाऽविच्छेदेन क्रमः = पौर्वापर्यं । न हि द्वौ क्षणौ युगपद् भवतः । क्रमश्च न द्वयोः सहभुवो:, असम्भवात् । अतः पूर्वस्मादुत्तरस्य भाविनो यदाऽऽनन्तर्यं क्षणस्य स क्रम इति भावः । तत्सम्बन्धसंयमात् क्षण-क्रमसम्बन्धगोचरधारणा-ध्यान-समाध्यैक्यात् सूक्ष्मान्तरसाक्षात्करणसमर्थात् महदादिसाक्षात्करणशक्ताद् यद् विवेकजं ज्ञानं स्यात् । = यदाह पतञ्जलि: योगसूत्रे ऽक्षणे ऽति । अत्र राजमार्तण्डवृत्तिरेवम् क्षणः = सर्वाऽन्त्यः कालाऽवयवो यस्य कलाः प्रभवितुं न शक्यन्ते । तथाविधानां कालक्षणानां यः क्रमः = पौर्वापर्येण परिणामः तत्र संयमात् प्रागुक्तं विवेकजज्ञानमुत्पद्यते । अयमर्थ:- 'अयं कालक्षणोऽमुष्मात्कालक्षणादुत्तरः, अयमस्मात् पूर्व' इत्येवंविधे क्रमे कृतसंयमस्याऽत्यन्तसूक्ष्मेऽपि क्षणक्रमे यदा भवति साक्षात्कारस्तदाऽन्यदपि सूक्ष्मं महदादि साक्षात्करोतीति विवेकज्ञानोत्पत्तिः - (रा.मा.3/52 ) इति । तच्च क्षण-क्रमसम्बन्धसंयमसञ्जातविवेकज्ञानं जात्यादिभिः त्रिभिः तुल्ययोः पदार्थयोः विवेचकं भेदसाक्षात्काराऽऽधायकम् । तदुक्तं पतञ्जलिना योगसूत्रे ऽजाती 'ति । स्पष्टार्थम् । = = टीकार्थ :- काळनो सौथी सूक्ष्म एवो अंश क्षण कहेवाय छे. ते क्षणोनो आगळ-पाछळनो जे क्रम होय तेना संबंधने विशे जे संयम करवामां आवे छे ते सूक्ष्म भेदनो साक्षात्कार करवामां समर्थ होय छे. तेना कारणे विवेकजन्य ज्ञान प्राप्त थाय छे. कारण के योगसूत्रमां जणावेल छे के - 'क्षण अने तेना क्रममां संबंधने विशे संयम करवाथी विवेकजन्य ज्ञान प्राप्त थाय छे.' - ते शान जाति वगेरेथी समान एवा बे पदार्थमां रहेला सूक्ष्म भेदनी प्रतीति करावे छे. तेथी योगसूत्रमां कहेल छे के - 'जाति, लक्षण अने देशथी भेदनुं भान न थवाथी तुल्य देखाता एवा बे विभिन्न पदार्थमां भेदनी प्रतीति ते विवेकजन्य ज्ञानथी थाय छे.' पदार्थोना भेदनुं कारण जाति, लक्षण अने देशनो भेद छे. जाति बे पदार्थमां भेदप्रतीति करावे छे. प्रेम } 'खा गाय अने ते पाडो छे' - गोत्व जाति अने महिषत्व जाति जुदी होवाथी तेना आश्रयभूत गाय अने पाडामां भेदनी प्रतीति थाय छे. जातिथी बे पदार्थ समान होय अर्थात् जे बे पदार्थमां रहेली जाति एक ज होय तो ते बन्ने सजातीय पदार्थोमां भेदनी प्रतीति लक्षणना भेदथी थाय छे. जेम के ऽआ काबरचीतरी गाय छे. पेली लाल गाय छे.' अहीं बन्ने गायमां गोत्वजाति 1. हस्तादर्शे 'कर्तुरा' इत्यशुद्धः पाठः ।
Page #335
--------------------------------------------------------------------------
________________ * विवेकख्यातेः भेदज्ञानोपलब्धिः * द्वात्रिंशिका -26/21 उभाभ्यामभिन्नयोर्देशो भेदहेतुः, यथा तुल्यप्रमाणयोरामलकयोर्भिन्नदेशस्थितयोः । यत्र च त्रयमपि न भेदकं, यथैकदेशस्थितयोः शुक्लयोः पार्थिवयोः परणाण्वोः, तत्र संयमजनिताद्विवेकजज्ञानादेव भवति भेदधीरिति । / 20 / / तारकं सर्वविषयं 'सर्वथाविषयाक्रमम् । शुद्धिसाम्येन कैवल्यं ततः पुरुष- सत्त्वयोः । / 21 / / 1826 तत्र = एकदेशाऽवस्थितशुक्लपार्थिवपरमाणुद्वितये विषये भेदाय कृतसंयमस्य भेदेन ज्ञानमुत्पद्यते तदा संयमजनिताद् विवेकजज्ञानादेव भवति भेदधीः = भेदेन प्रतिपत्तिः । एतदुक्तं भवति- यत्र केनचिदुपायेन भेदो नाऽवधारयितुं शक्यस्तत्र संयमाद् भवत्येव भेदप्रतिपत्तिरिति । साम्प्रतं ' जाती' त्यादियोगसूत्रोपरि भाष्यमुपदर्श्यते । तच्चेत्थम् - तुल्ययोः देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः 'गौरियं वडवेयमिति । तुल्यदेश-जातीयत्वे लक्षणमन्यत्वकरं ' कालाक्षी गौः स्वस्तिमती गौः' इति । द्वयोरामलकयोर्जातिलक्षणसारूप्याद् देशभेदोऽन्यत्वकर 'इदं पूर्वमिदमुत्तरमिति । यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेशे उपावर्त्यते तदा तुल्यदेशत्वे 'पूर्वमेतद् उत्तरमेतद्' इति प्रविभागाऽनुपपत्तिः । असन्दिग्धेन च तत्त्वज्ञानेन भवितव्यमिति अत इदमुक्तं 'ततः प्रतिपत्तिः' विवेकजज्ञानादिति । कथम् ? पूर्वाऽऽमलकसहक्षणो देश उत्तराऽऽमलकसहक्षणाद् देशाद् भिन्नः । ते चाऽऽमलके स्वदेशक्षणाऽनुभवभिन्ने । अन्यदेशक्षणाऽनुभवस्तु तयोरन्यत्वे हेतुरिति । एतेन दृष्टान्तेन परमाणोः तुल्यजातिलक्षणदेशस्य पूर्वपरमाणु-देशसहक्षणसाक्षात्करणात् उत्तरस्य परमाणोस्तद्देशाऽनुपपत्तावुत्तरस्य तद्देशानुभवो भिन्नः सहक्षणभेदात् तयोरीश्वरस्य योगिनोऽन्यत्वप्रत्ययो भवतीति । अपरे तु वर्णयन्ति-येऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति । तत्राऽपि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चाऽन्यत्वे हेतुः । क्षणभेदस्तु योगिबुद्धिगम्य एवेति । अत उक्तम्- मूर्तिव्यवधिजातिभेदाऽभावान्नाऽस्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ 26 / 20 / / = एक ज छे. छतां तेना लक्षणरूप काबरचीतरो वर्ण अने लाल वर्ण- आ बन्नेमां भेद होवाथी तेना आश्रयभूत बन्ने गायमां भेदनी प्रतीति थाय छे. परंतु जे पदार्थ जाति अने लक्षणथी सरखा जणाता होय ते पदार्थना भेदनुं ज्ञान देशभेद द्वारा थाय छे. जेम के सरखा आकार-कदवाळा be AMbaLA vacce जाति अने लक्षणथी अभेद सादृश्य होवा छतां ते बन्ने अलग-अलग स्थानमां जग्यामां रहेल होवाथी देशभेद ते बन्ने वच्चे भेदनुं ज्ञान करावे छे. एक आंबळो जे आकाशप्रदेशमां रहेल छे ते ज आकाशप्रदेशमां बीजो आंबळो रही शकतो नथी. आम स्थळभेद-देशभेद ज ते बन्ने वच्चे भेदज्ञानने करावशे. परंतु जे पदार्थोमां जातिभेद, लक्षणभेद के प्रदेशभेद पण न होय त्यां तो भेदनी प्रतीति संयमजन्य विवेकख्यातिसंपादित ज्ञानना प्रभावे ज थई शके छे. जेम के एक ज स्थानमां बे श्वेत पार्थिव परमाणुओ वच्चे जाति, लक्षण के स्थाननो भेद नथी रहेतो. पृथ्वीत्व जाति, श्वेतरूपात्मक लक्षण अने एक ज स्थानमां रहेवापणुं - ते बन्ने परमाणुमां समान ज छे. आवा स्थळमां बे परमाणु वच्चे रहेला भेदनी जाणकारी विवेकख्यातिजन्य ज्ञानना माध्यमथी ज मळी शके. (26/20) गाथार्थ : :- तारक ज्ञान सर्वविषयक छे. तेमां सर्व प्रकारे विषयनो क्रम नथी होतो. ते तारकज्ञानथी पुरुष अने प्रकृतिनी शुद्धि समान थतां कैवल्य थाय छे. (26/21) 1. हस्तादर्शे 'सर्वथा' पदं नास्ति ।
Page #336
--------------------------------------------------------------------------
________________ * तारकज्ञानमीमांसा * 1827 तारकमिति । तच्च विवेकजं ज्ञानं तारयत्यगाधात्संसारपयोधेर्योगिनमित्यान्वर्थिक्या संज्ञया तारकं उच्य्ते। तथा सर्वविषयं सर्वाणि तत्त्वानि महदादीनि विषयो यस्य त्त्त्था। तथा सर्वथा = सर्वैः प्रकारैः सूक्ष्मादिभेदैविषयो यस्य तच्च तदक्रमं च ( विषयाऽक्रम) niHzeSanAnA'vasthApariNa'tavyarthikabhAvagrahaNe क्रमरहितं चेति क्र्म्धार्य्ः। इत्थं चाऽस्य संज्ञा-विषय-स्वभावा व्याख्याताः। विवेकजज्ञानस्यैकमुदाहरणं प्रदर्शितम् । इदानीं सहेतुकं विवेकजज्ञानस्य मोक्षोपयोगमाह- 'taarkmi'ti। तच्च उक्तसंयमबलादन्त्यायां भूमिकायामुत्पन्नं विवेकजं ज्ञानं सर्वविषयादिरूपमिति सर्वत्र दोषदर्शनमूलकवैराग्यद्वारा अगाधात् संसारपयोधेः योगिनं पुरुषतत्त्वावगाहिज्ञानोपेतं तारयति । __ केचित्तु तारकफलतयाऽमनस्कयोगमामनन्ति । तदुक्तं अद्वयतारकोपनिषदि - तारक एव लक्ष्यममनस्कफलप्रदं भवति - (अद्व.पृष्ठ.2) इति । ननु सर्वविषयमित्यनेनैव सर्वथाविषयत्वावबोधात् 'सर्वथाविषयेऽति पौनरुक्त्यापन्नमिति चेत् ? अत्रोच्यते, प्राक् तत्तत्संयमात् स्र्व्ज्ञ्य्तोक्ता। सा च न निःशेषज्ञता किन्तु प्रकारमात्रविषया, यथा 'रसवत्यां निष्पन्नैः सर्वैः vyaJjanairbhuktami'ti / अत्र हि यावन्तो व्यञ्जनप्रकाराः तैर्भुक्तमिति गम्यते, न तु निःशेषैरिति । अस्ति च निःशेषवचनः सर्वशब्दः, यथा 'पात्रस्थैः सर्वैः व्यञ्जनैरुपनीतं सर्वमन्नं प्राशकेन bhuktami'ti । अत्र हि स्वरूपतः प्रकारतश्च निःशेषं भुक्तमिति गम्यते । तद्वदिदं क्षणक्रमसम्बन्धसंयमजं विवेकज्ञानं सर्ववस्तुस्वरूपविषयं सर्वप्रकारविषयञ्च निःशेषावगाहीति द्योतनान्न पौनरुक्त्यम् । स्वभावान्तरमस्याऽऽह- 'निःशेषनानाऽवस्थापरिणतव्यर्थिकभावग्रहणे = कृत्स्ना अतीताऽनागतवर्तमानाऽध्वपरिणताः शान्तोदिताऽव्यपदेश्यधर्मिरूपा ये भावाः तेषां साक्षात्कारे क्रमं नापेक्षत इति क्रमरहितम् । एकक्षणोपारूढं सर्वमेकदा कान्येन विषय इति भावः । यत्तु योगसुधाकरे सदाशिवेन्द्रेण - अक्रम नाम भाव्यपि विद्यमानत्वेन पश्यति + (यो.सुधा.3/54) इत्युक्तं तदसत्, एवं सति तस्य विपर्ययत्वप्रसङ्गात्, अन्यथाऽवस्थितस्याऽन्यथा ग्रहणात् । सर्वसमूहालम्बनकं करतलगतामलकवद् युगपत् प्रातिस्विकरूपेण साक्षात्करोतीत्यर्थस्यैव सूत्रकृदभिमतत्वात् । इत्थं च दर्शितरीत्या अस्य विवेकजज्ञानस्य संज्ञा-विषय-स्वभावाः = तारकाऽभिधान-निःशेषाऽर्थविषयाऽक्रमग्रहणस्वभावा व्याख्याताः । तदुक्तं योगसूत्रे पतञ्जलिना 'tArakami'ti । सम्पूर्ण सूत्रं त्वेवम् - तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं टीकार्य - ते विवेकजन्य ज्ञान अगाध संसार सागरथी योगीने तरावे छे. माटे ते तारकज्ञान कहेवाय छे. "तारक' एवी संज्ञा ते कारणसर सार्थक संज्ञा बने छे. तारक ज्ञानना विषय तरीके mahad vagere तमाम तत्त्वो छे. तथा तारक ज्ञान पोताना विषयने सूक्ष्म-स्कूल-व्यवहित आदि तमाम प्रकारे जाणे छे. तेम ज एकी साथे तमाम विषयोनो बोध करे छे. कारण के तमाम विविध अवस्थारूपे परिणत एवा आर्थिक भावोनो निश्चय करवामां तारकज्ञान क्रमशून्य छे. अर्थात् एकीसाथे तमाम भावोनी ते-ते अवस्थारूपे जाणकारी तारकज्ञानथी प्राप्त थाय छे. आ रीते विवेकजन्य ज्ञाननी संज्ञा, विषय अने स्वभावथी व्याख्या थई गई. विवेकजन्य ज्ञाननी संज्ञा छे तारकज्ञान. तेनो विषय छे त्रण काळना तमाम अवस्थारूपे परिणमेला तमाम पदार्थो. तथा तेनो स्वभाव छे क्रम विना तमामनो बोध करवो. 1. मुद्रितप्रतौ ...णतत्वत A(णता)र्थिक...' इत्यशुद्धः पाठः ।
Page #337
--------------------------------------------------------------------------
________________ 1828 * कैवल्यलाभोपायविज्ञापनम् * द्वात्रिंशिका - 26/21 तदुक्तं- "तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति" (यो. सू. 3-54) / अद्: = तस्मात् ज्ञानात् पुरुष-सत्त्वयोः शुद्धिसाम्येन कैवल्यं भवति । तत्र पुरुषस्य शुद्धिरुपचरित भोगाऽभावः । सत्त्वस्य तु सर्वथा कर्तृत्वा' * भिमाननिवृत्त्या स्वकारणेऽनुप्रवेश इति । तदिदमुक्तं- "सत्त्व- पुरुषयोः शुद्धिसाम्ये कैवल्यमिति" ( यो. सू. 3-55 ) / / 21 / / ज्ञानम् - (यो.सू.3/54) इति । प्रकृते योगसूत्रभाष्यमित्थमवसेयम् - तारकमिति svprtibhotthmnaupdeshikmityrthH| सर्वविषयत्वान्नाऽस्य किञ्चिदविषयीभूतमित्यर्थः । सर्वथाविषयं = अतीताऽनागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः । अक्रमं इति एकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः । एतद्विवेकजं ज्ञानं परिपूर्णम् । asyaivAM'zo योगप्रदीपः, मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिः - (यो. भा. 3/54) इति । 'ऋतम्भरा प्रज्ञैव मधु, मोदकारणत्वादिति (त. वै.3/54) तत्त्ववैशारद्यां वाचस्पतिमिश्रः । सर्वेषामेवेतरज्ञानानां प्रदीपतुल्यत्वविवक्षया सत्त्व - पुरुषविवेकजज्ञानस्य सूर्यतुल्यत्वं विष्णुपुराणे अन्धं तम इवाऽज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे ! विवेकजम् । / - (वि.पु.6/5/62) इत्येवमावेदितमिति ध्येयम् । तस्मात् विवेकजात् ज्ञानात् योगसूत्रभाष्यकृन्मते विवेकजज्ञानाऽप्राप्तेर्वा सत्त्व - पुरुषयोः शुद्धिसाम्येन कैवल्यं = आत्यन्तिकी दुःखनिवृत्तिः भवति । उपचरितभोगाऽभावः = बुद्धिधर्मत्वात् पुरुषे उपचरितमात्रस्य प्रत्ययविशेषाऽऽख्यस्य भोगस्याऽयोगः पुरुषस्य शुद्धिः विवेकसाक्षात्काराज्जायमानाऽवगन्तव्य सत्त्वस्य = बुद्धिसत्त्वस्य शुद्धिः तु सर्वथा = सर्वैरेव प्रकारैः कर्तृत्त्वाऽभिमाननिवृत्त्या = बुद्धिविलक्षणपुरुषसाक्षात्कारमात्रादविद्यामूलककर्तृत्व-भोक्तृत्वाऽहङ्कारनिवृत्त्या कृताधिकारस्य चित्तसत्त्वस्य स्वकारणे प्रधाने अनुप्रवेशः = प्रतिलोमशक्त्या समावेश इति । तदिदमुक्तं पतञ्जलिना योगसूत्रे ऽसत्त्वे ऽति । प्रकृते योगसूत्रभाष्यमित्थं वर्तते यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्याऽन्यताप्रतीतिमात्राऽधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाऽभावः शुद्धिः । एतस्यामवस्थायां कैवल्यं भवतीश्वरस्याऽनीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा । न हि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्त्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम् । परमार्थतस्तु ज्ञानाददर्शनं निवर्तते । तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः । क्लेशाऽभावात्कर्मविपाकाऽभावः । = तेथी तो योगसूत्रमां जणावेल छे के - 'तारक ज्ञाननो विषय सर्व प्रकारे सर्व पदार्थो छे. तथा ते ज्ञान क्रमशून्य छे.' - आ तारक ज्ञानथी पुरुष अने बुद्धिनी शुद्धि एकसरखी थाय त्यारे कैवल्य प्रगटे छे. तेमां पुरुषनी शुद्धि एटले उपचिरत औपचारिक भोगनो अभाव. तथा बुद्धिनी शुद्धि तो सर्व प्रकारे कर्तृत्वनो अहंकार रवाना थवाथी पोताना कारणभूत प्रधानतत्त्वमां सत्त्वगुणप्रधान बुद्धितत्त्वनुं विलीन थवुं ते छे. तेथी तो योगसूत्रमां जणावेल छे के ऽसत्त्वगुणप्रधान बुद्धि अने पुरुषनी एकसरखी शुद्धि थाय तो कैवल्य थाय.' (26/21) 1. हस्तादर्शे '...मत्रमं' इत्यशुद्धः पाठः । हस्तादर्शविशेषे च 'विक्रमं ' इति त्रुटितः पाठः । 2 मुद्रितप्रतौ ' ... चरिता । भोगाभावः' इत्यशुद्धः पाठः । 3. मुद्रितप्रतौ ' पुरुषसत्त्वयोः' इति पदव्यत्यासः । ... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे
Page #338
--------------------------------------------------------------------------
________________ * ज्ञानावरपक्षयोपशमा सिद्धिआरता * 1829 इत्थमन्यैरुपदर्शिते योगमाहात्म्ये उपपत्त्यनुपपत्त्योर्दिशां' प्रदर्शयन्नाहैह सिद्धिषु वैचित्र्ये बीजं कर्मक्षयादिकम् । संयमश्चाऽत्र सदसत्प्रवृत्तिविनिवृत्तितः ॥ 22 ॥ ___इहेति । इह प्रागुक्तग्रन्थे सिद्धिषु वैचित्र्ये कर्मक्षयादिकं बीजं, तथाज्ञाने तथाज्ञानावरणक्षयोपशमादेर्वीर्यविशेषे च वीर्यान्तरायक्षयोपशमादेर्हेतुत्वात् । संयमश्चाऽत्र = उक्तसिद्धिषु सत्प्रचरिताऽधिकाराश्चैतस्यामवस्थायां गुणा न पुरुषस्य दृश्यत्वेन पुनरुपतिष्ठन्ते । तत्पुरुषस्य कैवल्यम् । तवा पुरुषः स्वरूपमात्रज्योतिरमत: वेवनी मवति (चोफू.म.रू/) रूति सार6/रा तथाज्ञाने = अतीताऽनागत-सर्वभूतरुत-पूर्वजाति-परचित्त-मरण-सूक्ष्म-व्यवहित-विप्रकृष्ट-भुवन-ताराव्यूहतारागति-कायव्यूह-सिद्ध-चित्त-पुरुष-दिव्यशब्दादिगोचरविशदाऽवबोधे तथाज्ञानावरणक्षयोपशमादेः = अतीताऽनागतादिज्ञानाऽऽवरककर्मप्रतियोगिकहासविशेषादेः हेतुत्वात् वीर्यविशेषे = हस्तिबल-परशरीराऽऽवेशगगनगमनादिशक्तिविशेषे वीर्याऽन्तरायक्षयोपशमादेः = वीर्याऽन्तरायोपभोगाऽन्तरायादिकर्महासविशेषादेः हेतुत्वात्, रूपलावण्य-वज्रसंहननत्वादिकायसम्पदि च नामकर्मोदयविशेषादेः हेतुत्वात् । अणिमादिसिद्धयस्तु जैनपरिभाषाऽनुसारेण वैक्रियलब्धय उच्यन्त इति (यो.शा.1/8 वृ.) योगशास्त्रवृत्ती व्यक्तम् । ___ संयमश्च उक्तसिद्धिषु = अतीताऽनागतज्ञानादि-कायसम्पदाधणिमादिसिद्धिषु सत्प्रवृत्त्यसन्निवृत्तिभ्यां = विशेषार्थ:- पुरुष अने प्रकृति-प्रकृतिजन्य पदार्थो वच्चे भेदनुं ज्ञान थाय ते विवेकख्याति कहेवाय. तेना दीर्घ अभ्यासथी तारकज्ञान योगीने प्राप्त थाय छे. संसारसागरथी योगीने तरावनार-भवपार करनार आ तारकज्ञान तमाम पदार्थोनी सैकालिक तमाम अवस्थाओने एकी साथे जाणे छे. आ तारक ज्ञानना प्रभावे प्रकृति पुरुष माटे भोग संपादननुं कार्य नथी करती. पुरुषमां औपचारिक भोग पण थतो नथी. पोताने हाजर रहेवानुं हवे कोई प्रयोजन न रहेवाथी बुद्धि-अहंकार वगेरे प्राकृतिक कार्यो पोतपोताना कारणमां विलीन थाय छे. आम पुरुष अने प्रकृति-प्राकृतिक पदार्थो एकसरखा विशुद्ध थाय छे. आथी पुरुष पोताना स्वरूपमां अवस्थान करे छे. आ ज पुरुषनी कैवल्य दशा छे. प्रकृति के प्राकृतिक भावो विना केवल एकलो पुरुष ज रहे छे. आ अवस्था मोक्षदशा पण कहेवाय छे. (26/21) आ रीते पातंजल विद्वानोए योगनुं माहाभ्य देखाड्युं. तेमां संगति अने असगंतिनुं दिग्दर्शन करवा माटे ग्रंथकारश्री कहे छे के - छे पातंजलदर्शन समीक्षा फ गाथार्थ :- अहीं सिद्धिओमां रहेला वैचित्र्य = वैविध्य प्रत्ये कर्मनो क्षय-क्षयोपशम वगेरे कारण छे अने उपरोक्त सिद्धिओने विशे संयम सत्यवृत्ति तथा अनिवृत्ति द्वारा कारण छे. (26/22) टीकार्थ:- आ ग्रंथमां पातंजल विद्वानोए पूर्वे पांचथी एकवीश श्लोक सुधी) बतावेली सिद्धिओमां जे वैविध्य छे तेना प्रत्ये कर्मनो क्षय-क्षयोपशम वगेरे साक्षात् कारण छे. (पांचथी एकवीश श्लोक सुधी जणावेली तमाम siddhione be विभागमां वहेंची शकाय छे. ज्ञानसिद्धि अने शक्तिसिद्धि. तेमांथी) विविध प्रकारना ज्ञाननी सिद्धिमां तथाविध ज्ञानावरण कर्मनो क्षयोपशम वगेरे कारण छे. तथा हाथी वगेरे जेवुं बळ मळवा रूपी विशिष्ट शक्तिनी सिद्धि प्रत्ये वर्यान्तराय कर्मनो क्षयोपशम आदि कारण छे. उपरोक्त सिद्धिओ प्रत्ये संयम तो सतप्रवृत्ति अने असद् निवृत्तिना कारणे तथाविध ज्ञानावरण2स्तार्शे 'शिझ' त्यशुद्ध: 4: रस्ता "प्रयन्ना.." ति त्रुटितो गुज्ज 6: रू दस्ताव 'तिवत्र..' रूशुद्ध: 8:
Page #339
--------------------------------------------------------------------------
________________ 1830 * सदसत्प्रवृत्तिनिवृत्तितः संयमकारणता * द्वात्रिंशिका-26/22 वृत्त्यसन्निवृत्तिभ्यां (=सदसत्प्रवृत्तिविनिवृत्तितः) तथाविधक्षयोपशमाद्याधानद्वारैव बीजं न तु तत् तद्विषयज्ञानप्रणिधानादिरूपः, अनन्तविषयकज्ञानस्य प्रतिविषयं संयमाऽसाध्यत्वाद्विहिताऽनुष्ठानप्रणिधानमात्रसंयमेनैव मोहक्षयात्तदुपपत्तेः । कुशलप्रवर्त्तनाऽकुशलनिवर्त्तनाभ्यां तथाविधक्षयोपशमाद्याधानद्वारैव = दर्शितसिद्ध्युपधायकक्षयोपशमोदयादिसम्पादनद्वारेणैव बीजं = हेतुं, न तु तत्तद्विषयज्ञानप्रणिधानादिरूपः = अतीताऽनागतादिगोचरज्ञानोद्देश्यकधारणा-ध्यान-समाध्यैक्यलक्षणः, मरणादिज्ञानस्य कथञ्चित् तत्तद्विषयज्ञानप्रणिधानरूपसंयमसाध्यत्वेऽपि अनन्तविषयकज्ञानस्य प्रतिविषयं संयमाऽसाध्यत्वात् । न चौघतः सर्वविषयकज्ञानप्रणिधानरूपसंयमसाध्यत्वमनन्तविषयकज्ञानस्य स्यादिति वाच्यम्, अपसिद्धान्तापातात् । यदपि 'क्षण-तत्क्रमयोः संयमाद् विवेकजं ज्ञानं' (यो.सू.3/52) 'तारकं सर्वविषयं सर्वथाविषयमक्रम चेति विवेकजं ज्ञानं' (यो.सू. 3/54) इति पतञ्जलिनोक्तं तदपि न सम्यक्, अन्यगोचरसंयमेनाऽपरगोचरज्ञानोपधानाऽसम्भवात्, सम्भवे वा सूर्यसंयमात् ताराव्यूहादिगोचरमपि ज्ञानं स्यादिति तदर्थं 'चन्द्रे ताराव्यूहज्ञानम्' (यो.सू.3/27) इत्यादिसूत्रकदम्बकमनर्थकं स्यात् । एतेन - क्षण-तत्क्रमसाक्षात्कारादखिलपरिणाम-तत्क्रमसाक्षात्कारद्वारा सर्ववस्तूनामन्योऽन्यव्यावृत्ततया स्वरूपाऽवधारणं भवति - (यो.वा. 3/52) इति योगवार्तिककृद्विज्ञानभिक्षुवचनं निराकृतम्, क्षणस्याऽतीन्द्रियत्वेनाऽसर्वज्ञस्य क्षण-तत्क्रमसाक्षात्काराऽसम्भवात् । यत्तु पतञ्जलिना - सत्त्वपुरुषाऽन्यताख्यातिमात्रस्य सर्वभावाऽधिष्ठातृत्वं सर्वज्ञातृत्वं च' (यो.सू. 3/49) इत्युक्तं तत्तु स्यादपि, कर्मप्रकृत्यात्मगोचरकाष्ठाप्राप्तभेदविज्ञानस्य भिन्नग्रन्थ्यादिगतस्याऽसङ्गसाक्षिभावमात्रविश्रान्तस्य सार्वज्यबीजत्वसम्भवात् । सर्वभावाऽधिष्ठातृत्वन्तु सार्वग्यसिद्ध्युत्तरमेव, 'जहा जहा तं भगवया दिटुं तहा तहा तं विपरिणमिस्सति' (व्या.प्र.1/4/41) इति पूर्वोक्त(पृ.245, 256) व्याख्याप्रज्ञप्तिवचनाऽनुसारिनयाऽभिप्रायेणाऽवगन्तव्यम् । वस्तुतस्तु विहिताऽनुष्ठानप्रणिधानमात्रसंयमेनैव = सर्वज्ञविहितनिषिद्ध-प्रवृत्तिनिवृत्तिगोचरश्रद्धादिपरिपुष्टविशुद्धप्रणिधानमात्रलक्षणसंयमेनैव प्रागुक्त(द्वा.द्वा.6/5 भाग-2 पृ.386)तत्त्वसंवेदनज्ञानप्रसूतेन मोहक्षयात्= कृत्स्नमोहसङ्क्षयात् तदनन्तरभाविसकलज्ञानावरणक्षयेनैव तदुपपत्तेः = अनन्तगोचरसाक्षात्कारस्य सङ्गतेः । उक्तसिद्धिषु पातञ्जलाऽभिमतसंयमस्य व्यतिरेकव्यभिचारोऽपि स्फुट एव, तथाविधरसायनाधुपभोगेन सामान्यमनुष्यस्याऽप्यन्तर्धान-रूपपरिवर्तनादिकं सम्भवति, पादलेपादिनाऽपि जलोपरि भूमाविवाऽस्ख्लित्वर्यान्तराय कर्मना क्षयोपशम वगेरेने लाववा द्वारा ज कारण बनी शके छे. ते ते विषयोनुं ज्ञान मेळववाना प्रणिधानरूप संयम कांई उपरोक्त सिद्धिओनुं कारण बनतुं नथी. कारण के पातंजल सिद्धान्त मुजब त्रण काळना अनंत विषयोनुं ज्ञान धारणा-ध्यान-समाधिनी एकाग्रतास्वरूप संयमथी साधी शकातुं नथी. आनुं पण कारण ए छे के सैकालिक-सर्वक्षेत्रीय दरेके दरेक विषयो उपर धारणा-ध्यान-समाधिनी एकाग्रतारूप संयम अल्पजीवी माणस क्यारेय पण करी न शके. तथा अनंत काळ सुधी कोई माणस जीवी शके नहि. हा, मात्र शास्त्रविहित अनुष्ठानोने विशे प्रणिधान करवा स्वरूप संयमथी ज मोहनीय कर्मनो क्षय थवाथी अनन्त विषयोनुं स्पष्ट ज्ञान थई zake che.
Page #340
--------------------------------------------------------------------------
________________ * द्रव्यविशेषयोगादपि सिद्धिसमर्थनम् * 1831 चित्तप्रणिधानार्थं त्वालम्बनमात्रं क्वाऽपि न वारयामः । केवलमात्मप्रणिधानपर्यवसान एव सर्वः संयमः फलवानित्यात्मनो ज्ञेयत्वं विना सर्वं विलूनशीर्णं भवेदित्यधिकं स्वयमूहनीयम् । / 22 / / गामित्वं समिताचार्यकालीनतापसादीनां आवश्यकनियुक्तिवृत्त्यादौ श्रूयते गगनगामित्वमपि तथाविधपादलेपादिना श्रीपादलिप्तसूरि-नागार्जुनश्रावकादीनां श्रूयते । पक्षिरुतज्ञानमपि संयममन्तरेणैव तथाविधग्रहणशिक्षादिपाटववशेन अष्टाङ्गमहानिमित्तवेदिनां सम्भवति । तथाविधपटप्रावरणेनाऽपि संयममन्तरेणैव देहान्तर्धानं समरादित्यकथायां पञ्चमभवे मनोरथदत्तनयनमोहनवस्त्र समेतसनत्कुमारकथायां (स.क.भव.5/पृष्ठ-400) श्रीहरिभद्रसूरिभिरुपदर्शितम् । तथाविधाञ्जनाधुपयोगेनापि देहान्तर्धान-व्यवहितविप्रकृष्टादिज्ञानमुपजायते । चन्द्रगुप्तभोजनभोक्तृक्षुल्लकद्वयादिदृष्टान्तयोजनाऽत्र कार्या । 'अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव' इति प्रसिद्धमेव । इत्थमन्वय-व्यतिरेकव्यभिचाराभ्यां न पतञ्जल्युक्तसंयमस्योक्तसिद्धिहेतुता सम्भवति । परं चित्तप्रणिधानार्थं = अन्तःकरणैकाग्रताकृते आलम्बनमात्रं तु क्वाऽपि न वारयामः । केवलं आत्मप्रणिधानपर्यवसानः = मुख्यवृत्त्या सकलोपाधिविशुद्धस्वकीयसच्चिद्रूपाभिव्यक्तिपर्यन्त एव सर्वः संयमः फलवानिति आत्मनो ज्ञेयत्वं = ज्ञानविषयत्वं विना सर्वं संयमगताऽतीताऽनागतादिविषयकत्वकल्पनादिकं विलूनशीर्ण भ्वेत्। कायव्यूहज्ञानाऽऽक्षेपकनाभिचक्रसंयमस्तु तथाविधयोगिनां वैराग्योत्कर्षाऽऽधायकतयोपयुज्यतेऽपि रूल्य मूहनीयं तनया विशा सार6/रर . बाकी अंतःकरणनी एकाग्रता माटे ज जो अलग-अलग विषयोनुं आलंबन लेवामां आवे तो तेमां अमने कोई वांधो नथी. फक्त छेवटे आत्मानुं प्रणिधान आवे तो ज तमाम संयम सफळ बने. आत्माने ज्ञाननो विषय बनाव्या विना तो बधुं ज भांगी पडे. आ बाबतमां बहुश्रुत पुरुषोए स्वयं ज अधिक विचारणा करवी.(26/22) विशेषार्थ:- पातंजल योगदर्शनमां "संयम' शब्दनो अर्थ छे कोई पण एक ज विषयमां धारणा-ध्यानसमाधिनी एकाग्रता. तथा जैनदर्शन मुजब संयमनो अर्थ छे, सावद्य = सदोष प्रवृत्तिनो त्याग अने निरवद्य शास्त्रविहित प्रवृत्तिनो समन्वय. पातंजल दर्शन मान्य संयमथी मननी एकाग्रता आवी शके छे. परंतु मोहनीय कर्म वगेरेनो क्षय के क्षयोपशम वगेरे थई न शके. कारण के तेमां आत्मविशुद्धिनुं प्रणिधान ज भळतुं नथी. जे विषयमां एकाग्रतारूप संयम करवामां आवे ते ज विषयनुं के तेनी साथे संकळायेला विषयनुं ज्ञान थाय एवुं पातंजल विद्वानो माने che. mATe ja to पूर्वे आठमी गाथामां सूर्यसंयम करतां ताराबृह संयमने जुदुं बतावेल छे. एक ज विषयना प्रणिधानरूप संयमथी ज जो अनंता विषयोनुं ज्ञान थई शकतुं होय तो सूर्यसंयम, ताराबृहसंयम, नाभिचक्र संयम, कूपकंठ-संयम वगेरे जुदा-जुदा संयम करवानी कोई आवश्यकता ज न रहे. तथा त्रण काळना सर्व क्षेत्रना सर्व अवस्थायुक्त स्वरूपे तमाम विषयोनुं प्रणिधान-संयम तो अल्पजीवी योगीने केवी रीते संभवी शके? तथा अनंत काळ सुधी तो कोई देहधारी जीववाना नथी. माटे सर्वथा सर्वदा सर्वत्र सर्व विषयोनुं ज्ञान प्रणिधानरूप संयमना कारणे थाय तेवी कोई ज शक्यता नथी. हा, दोषयुक्त प्रवृत्तिनो त्याग अने शास्त्रविहित प्रवृत्ति - आ बे बाबत उपर प्रणिधान प्रकृष्ट रीते करवामां आवे तो ज्ञानावरण-मोहनीय कर्म वगेरेनो क्षय थवाथी सर्वज्ञता आत्मामां प्रगटी शके. पण बधे ज आत्मा तो रुचिपूर्वक ज्ञाननो विषय बनवो ज जोईए. आत्माने जाण्या विना तो बधुं व्यर्थ बने. तथा पातंजल
Page #341
--------------------------------------------------------------------------
________________ 1832 * प्रायश्चित्तस्य योगत्वेन कर्मनाशकता * द्वात्रिंशिका -26/23 प्रायश्चित्तं पुनर्योगः प्राग्जन्मकृतकर्मणाम् । अब्धीनां 'निश्चयादन्तः कोटाकोटिस्थितेः किल । / 23 / / प्रायश्चित्तमिति । ( प्राग्जन्मकृतकर्मणाम् = ) प्राग्जन्मकृतपाप्मनां पुनः प्रायश्चित्तं योगः, तन्नाशकत्वात् तस्य । तथा किल इति सत्ये अब्धीनां सागरोपमाणां अन्तः कोटाकोटीस्थितेः निश्चयात् अपूर्वकरणाऽऽरम्भेऽपि तावत्स्थितिककर्मसद्भावाऽऽवश्यकत्वस्य महाभाष्यादिप्रसिद्धत्वात् साम्प्रतं प्रायश्चित्तस्य योगत्वमुपपादयन्नाह - 'प्रायश्चित्तमिति । प्राग्जन्मकृतपाप्मनां प्रायश्चित्तं प्रव्रज्यादिलक्षणं योगः । तदुक्तं पञ्चाशके सव्वा वि य पव्वज्जा पायच्छित्तं भवंतरकडाणं पावाणं कम्माणं - (पञ्चा. 16/48) इति । अत्र हेतुमाह- तस्य = प्रव्रज्यादिलक्षणप्रायश्चित्तस्य तन्नाशकत्वात् पूर्वजन्मकृतपापकर्मनाशकत्वात् । ततश्च तन्नाशकृते कायव्यूहकल्पनं पातञ्जल-नैयायिकादीनामनतिप्रयोजनमिति स्थितम् । निश्चयात् = परमार्थतः अपूर्वकरणाऽऽरम्भेऽपि = अष्टमगुणस्थानकप्रारम्भेऽपि तावत्स्थितिककर्मसद्भावाऽऽवश्यकत्वस्य = अन्तः कोटाकोटीस्थितिककर्मसत्ताऽऽवश्यकताया महाभाष्यादिप्रसिद्धत्वात् = 'सत्तण्हं पयडीणं अब्भिंतरओ उ कोडाकोडीए । काऊण सागराणं' (vi.A.bhA. 1193 ) इत्यादिना विशेषावश्यकभाष्ये प्रसिद्धत्वात् । न चेदं श्रुत - सम्यक्त्व - देश-सर्वविरतिसामायिकलाभकालीनकर्मस्थितिप्रतिपादकमिति न द्वितीयाऽपूर्वकरणकालेऽन्तः कोटाकोटीस्थितिककर्मसद्भावसिद्धिरिति शङ्कनीयम्, 'तद्भवसिद्धिकानामपि नियमेन सत्तायामन्तः सागरोपमकोटाकोटीस्थितिकस्य कर्मणः सद्भावादिति (वि. A.bhA.गा. 2046) विशेषावश्यकभाष्यवृत्तिकृद्वचनात्स्पष्टमेव तत्सिद्धेः । यदि पुनर्यथा बद्धं तथैवाऽनुपक्रान्तं सर्वमपि कर्म वेद्यते तदा मुक्तिगमनं कस्याऽपि नैव स्यात् । तदुक्तं विशेषावश्यकभाष्ये जै ताऽणुभूइउ च्चिय खविज्जए कम्ममन्नहा न मयं । तेणाऽसंखिज्जभवज्जियनाणागैकारणत्तणओ । / नाणाभवाणुभवणाभावादेक्कम्मि पज्जएणं वा । अणुभवओ बंधाओ मोक्खाऽभावो स चाऽणिट्ठो । / - (वि. A.bhA. 2052/ 53) इति। कायव्यूहनिराकरणाऽवसरे क्लेशहानोपायद्वात्रिंशिकायां ( द्वा.द्वा.25/21 पृ.1739) निरूपित्त्त्त्व्मेविद्वानो आत्माने शेय = ज्ञानविषय मानता ज नथी. माटे मोहनीय कर्मनो उच्छेद तेओने केवी रीते थई शके ? तथा मोहनीयनो उच्छेद न थाय तो सर्वज्ञता केवी रीते मळी शके? आत्मानी जाणकारी विना, आत्मानुं ज्ञान कर्या सिवाय तो अष्टांगयोगसाधना पण व्यर्थ ज साबित थाय. आम पातंजल दर्शनमां आत्मा सर्वथा अपरिणामी, ज्ञानागोचर होवाना कारणे उपरोक्त समस्याओ उभी थाय छे. (26/22) प्रायश्चित्त अने धर्मसंन्यास पण योग छे क = गाथार्थ :- पूर्व जन्ममां करेला पापादि कर्मोनुं प्रायश्चित्त पण योग छे. खरेखर अंतःकोटाकोटी सागरोपमनी स्थितिनो निश्चय नयथी सद्भाव होय छे. (26/23) टीकार्थ :- पूर्वजन्ममां करेला पापोनुं प्रायश्चित्त पण योग छे. कारण के प्रायश्चित्त तेनुं नाशक छे. तेम ज खरेखर अंतःकोटाकोटी सागरोपमनी स्थितिवाळा कर्म तो निश्चयथी अपूर्वकरणना प्रारंभ समये पण होय छे. कारण के त्यारे तेटली स्थितिवाळा कर्मनी हाजरी अवश्यपणे होय छे. एवुं विशेषावश्यकभाष्य वगेरेमां लखेल छे. तथा ते अंतःकोटाकोटीसागरोपमनी स्थितिवाळा कर्म तो मात्र धर्मसंन्यासथी नाश पामी शके छे. माटे धर्मसंन्यास पण योग छे. (26/23) 1. हस्तादर्शे 'निश्चयानन्तः' इत्यशुद्धः पाठः । 2 हस्तादर्शे ...पापानां ' इति पाठान्तरः ।
Page #342
--------------------------------------------------------------------------
________________ * निकाचितकर्मणामपि तपसा क्षयः * तस्य च धर्मसंन्यासैकनाश्यत्वादिति । / 23 / निकाचितानामपि यः कर्मणां तपसा क्षयः । सोऽभिप्रेत्योत्तमं योगमपूर्वकरणोदयम् । / 24 / / निकाचितानामिति । निकाचितानामपि उपशमनादिकरणान्तरायोग्यत्वेन व्यवस्थापितानामपि कर्मणां यस्तपसा क्षयो भणित इति शेषः । " तवसा उ निकाइआणं पि" (वि. A. तदिति सिंहावलोकनन्यायेन द्रष्टव्यम् । कर्मप्रकृतौ अपि अंतो कोडाकोडी संतं अणियट्टिणो उ उदहीणं - (क.प्र. 6/35 ) इत्येवं नवमगुणस्थानकस्याऽऽद्यसमये आयुर्वर्जानां सप्तानां कर्मणां सत्ताया अन्तःकोटाकोटीप्रमाणत्वमुपदर्शितम् । इत्थं च तस्य = चरमभविकाऽन्तः कोटाकोटीस्थितिकस्य कर्मणो धर्मसंन्यासैकनाश्यत्वात् = प्रागुक्त ( द्वा. द्वा.19/11 भाग - 5, पृ. 1285 ) धर्मसंन्यासाभिधान-सामर्थ्ययोगैकनिवर्तनीयत्वात् । ततश्च धर्मसन्यासस्यापि योगत्वमनाविलम् । न च क्षायोपशमिकधर्मसंन्यासे गुणभ्रष्टत्वाऽऽपत्तिः शङ्कनीया, मत्यादिज्ञानचतुष्कविगमे केवलज्ञानोदयवत् क्षायोपशमिकसम्यग्दर्शन-क्षमा-नम्रतादिविगमे क्षायिकसम्यग्दर्शन-क्षमा-नम्रतादिलाभस्य न्यायप्राप्तत्वात् । इदमेवाऽभिप्रेत्य विशेषावश्यकभाष्ये - सेसन्नाणावगमे सुद्धयरं केवलं जहा नाणं । तह खाइयसम्मत्तं खओवसमसम्मविगमम्मि । / - (वि. A.bhA. 1322) इत्युक्तम् । अध्यात्मोपनिषदादिसंवादद्वारेण निरूपिततत्त्वमेतद् योगविवेकद्वात्रिंशिकायां (द्वा.द्वा.19/12 भाग - 5 पृ.1286) इति सिंहावलोकनन्यायेन दृश्यमिदम् । / 26 / 23 / / ननु तथापि निकाचितकर्मणां क्षयकृते कायव्यूहस्याऽऽवश्यकताऽनाविलैवेति मुग्धाऽऽशङ्कायामाह - 'nikAcitAnAmapI'ti / उपशमनादिकरणान्तराऽयोग्यत्वेन = उपशमना-सङ्क्रमोद्वर्तनाऽपवर्तनादिकरणान्तराऽविषयत्वेन व्यवस्थापितानामपि कर्मणां तपसा शुद्धज्ञानयोगलक्षणेन क्षयो जिनागमे भणितः 'तवसा u' इति । अत्र च सम्पूर्णा गाथा विशेषावश्यकभाष्ये - सव्वपगईणमेवं परिणामवसादुवक्कमो होज्जा । पायमनिकाइयाणं, तवसा उ निकाइयाणं पि । / - (वि. A.bhA.2046) इत्येवं वर्तते । प्रकृते 1833 विशेषार्थ :- कर्मनो नाश शास्त्रोक्त रीते करे ते योग कहेवाय. जेम भोगववाथी कर्मनो नाश थाय छे तेम ज्ञान, शास्त्रविहित आचारना पालन, प्रायश्चित्त वहन, अपूर्वकरण, केवलीसमुद्दात वगेरे द्वारा पण कर्मनो नाश थाय छे. माटे ज्ञान, क्रिया, प्रायश्चित्त वगेरे पण योग छे. श्री हरिभद्रसूरिजी महाराजे पंचाशकमां (16/24) जणावेल छे के - 'प्रवज्या तो पूर्वभवोमां करेला पापनुं प्रायश्चित्त छे.' - आथी अहीं प्रव्रज्या स्वरूप प्रायश्चित्त योग तरीके समजवुं उचित छे. पूर्वे (द्वा.द्वा.19/11 पृ.1285) जणावी गया ते धर्मसंन्यास पण योग छे. कारण के तेनाथी अंतःकोटाकोटीस्थितिवाळा कर्मो खतम थाय छे. (26/23) गाथार्थ :- निकाचित एवा पण कर्मोनो तपथी जे क्षय थाय छे ते उत्तम अपूर्वकरणना उदयवाळा धर्मसंन्यास योगनी अपेक्षाए कहेवायेल छे. (26/24) टीकार्थ :- उपशमना करण वगेरेथी कोई पण प्रक्रिया जेना उपर थई शकती नथी तेवा प्रकारे शास्त्रकारोए दर्शावेला चीकणा कर्मो निकाचित कहेवाय छे. आवा निबिड निकाचित कर्मोनो पण तप द्वारा क्षय शास्त्रोमां कहेवायेल छे. कारण के विशेषावश्यकभाष्यमां कहेल छे के - 'तपथी निकाचित कर्मोनो पण नाश थाय छे.' - आ रीते निकाचित कर्मोनो तपथी जे क्षय श्रीजिनभद्रगणी क्षमाश्रमणे 1. हस्तादर्श 'वपसः ' ' इत्यशुद्धः पाठः । 2. हस्तादर्शे '... तंसयोगा..' इत्यशुद्धः पाठः । 3. मुद्रितप्रतौ ' ...करणान्तसंयोग्य ( ज्य) त्वेन' इत्यशुद्धः पाठः ।
Page #343
--------------------------------------------------------------------------
________________ 1834 * इदानीन्तनप्रायश्चित्तफलमीमांसा * द्वात्रिंशिका-26/24 2046) इति वचनात् । सोऽपूर्वकरणोदयं उत्तमं योगं धर्मसंन्यासलक्षणं अभिप्रेत्य, न तु यत्किञ्चित्तप इति द्रष्टव्यम् । तत्त्वमत्रत्यं अध्यात्मपरीक्षादौ विपञ्चितम् । / 24 / / अणियाणस्स विहिए तवस्स तवियस्स किं पसंसामो ? / किज्जइ जेण विणासो निकाईयाणं पि कम्माणं । / - (त.क.10) इति तपःकुलकवचनमपि स्मर्तव्यम् । सः = निकाचितकर्मक्षयः अपूर्वकरणोदयं = अपूर्वकरणाऽभिधानाऽष्टमगुणस्थानकभाविनं धर्मसंन्यासलक्षणं उत्तमं योगं = सामर्थ्ययोगं अभिप्रेत्य ज्ञेयः; न तु यत्किञ्चित् तपः अभिप्रेत्य इति । एतेन - तीव्रेण तपसा पुनः निकाचितान्यपि कर्माण्युपक्रम्यन्त एव 6 (vi.A.bhA.2046 वृ.) इति विशेषावश्यकभाष्यवृत्तिवचनमपि व्याख्यातम् । ननु निकाचितं नाम भोगं विना क्षपणाऽयोग्यम् । तस्य कथं तपसा क्षयः इति चेत् ? न, उपशमनादिकरणान्तराऽविषयस्यैव नितरां बद्धस्य निकाचिताऽर्थत्वात् । तादृशस्य च कर्मणो दृढतरप्रायश्चित्तपरिशीलनोदिताध्यवसायातिरेकप्रसूतैकश्रेण्यारोहौपयिकाऽपूर्वकरणगुणस्थानजनिताऽपूर्वाध्यवसायैः स्थितिघातादिभिरेव परिक्षयसम्भव इत्येवं अध्यात्ममतपरीक्षावृत्तौ = अध्यात्मपरीक्षादौ (गा.101) ग्रन्थकृता अत्रत्यं तत्त्वं विपञ्चितं एकोत्तरशततमगाथाविवरणे । तदुक्तं श्रीहरिभद्रसूरिभिरपि प्रायश्चित्तविधिप्रतिपादके पञ्चाशके - एएण पगारेणं संवेगाऽइसयजोगओ चेव । अहिगयविसिट्ठभावो तहा तहा होइ नियमेण । / तत्तो तब्विगमो खलु अणुबंधावणयणं व होज्जाहि । जइय अपुव्वकरणं जायै सेढीय विहियकला । / एवं निकाइआण वि कम्माणं भणियमेत्थ खवणंति । तंपि य जुज्जइ एयं तु भावियव्वं अओ एयं । / 6 (प्न्य्चा.16/33-34-35)| अत्र पञ्चाशकवृत्तौ - एवं = अनेनैव न्यायेनाऽपूर्वकरणश्रेणिजननरूपेण निकाचितानामपि = उपशमनादिकरणान्तराऽविषयत्वेन नितरां बद्धानामपि, आस्तामनिकाचितानां कर्मणां ज्ञानावरणादीनां भणितं = उक्तं आगमे 'तवसा उ निकाइआणं पि' (vi.A.bhA. 2046) इति वचनात् । अत्र = प्रायश्चित्तरूपशुभभावे क्षपणं = सर्वथा क्षयो भवति, अनिकाचितक्षपणं तु निर्विचारमिति 'अपि ca'zabdArthaH, युज्यते = सङ्गच्छते । ततश्च एवं तु = एवमेव कर्मबन्धकर्मानुबन्धाऽपनयनहेतुत्वेनैव भावनीयं = पर्यालोचनीयं अतः = निकाचितकर्मबन्धक्षपणहेतुत्वाच्छुभभावरूपं प्रायश्चित्तम् - (पञ्चा.16/35 वृत्ति) इति व्याख्यानादुन्नीयते यत् तादृशाऽध्यवसायविशेषरूपस्य द्वितीयापूर्वकरणस्य शुक्लध्यानाख्यस्य वा तीव्रतपसो निकाचितकर्मक्षयहेतुत्वं । ततश्च निकाचितकर्मक्षयकृते कायव्यूहकल्पनं 'पद्भ्यां पलायितुं पारयमाणो नैव जानुभ्यां रंहितुमर्हतीति न्यायेनाऽसङ्गतमेव । यथा चैतत् तथा भावितमेव पूर्वं क्लेशहानोपायद्वात्रिंशिकायां (द्वा.द्वा.25/31 पृ.1768) इति नेह पुनः तन्यते । __ नन्वेवमिदानीन्तनप्रायश्चित्तानामपूर्वकरणमकुर्वतां कथं निकाचितकर्मक्षपकत्वम् इति चेत् ? इदानीन्तनचारित्रस्य मोक्षजनकत्वमिव साक्षान्न कथञ्चित्, परम्परया तु तद्वदेव सम्भवीति सम्भावय । जणावेल छे ते अपूर्वकरण वखते आठमा गुणस्थानके उदयमां आवनार उत्तम धर्मसंन्यासयोगने आश्रयीने समजवुं. पण गमे ते तपने आश्रयीने न समजवुं. -A बाबत ध्यानमां राखवी. आ बाबतमां विस्तारथी तात्त्विक वातने जाणवी होय तो ग्रंथकारश्रीए बतावेल अध्यात्ममतपरीक्षा वगेरे ग्रंथनी टीका जोवी.कारण के त्यां आ बाबतनुं विस्तारथी प्रतिपादन ग्रंथकारश्रीए karela che.(26/24)
Page #344
--------------------------------------------------------------------------
________________ * 'ज्ञानयोगः तपः शुद्धम्' मीमांसा * प्रवृत्तिस्तु तत्र कर्मबन्ध-कर्माऽनुबन्धाऽपनयनार्थितयैवेति नाऽनुपपत्तिः । एतेन तद्भवयोग्यनिकाचितकर्मणो भोगादेव क्षये किमर्थं तत्र प्रवृत्तिः ? इत्यपास्तम्, निकाचितानामपि बहुकालस्थितीनां ज्ञानावरणीयादीनां क्षयाय तत्र प्रवृत्तेरिति ( a.pa.वृ. 101/पृ.286) अध्यात्मपरीक्षावृत्तौ व्यक्तमुक्तं ग्रन्थकृता । 1835 तदुक्तं अध्यात्मसारेऽपि आत्मनिश्चयाऽधिकारे कर्मतापकरं ज्ञानं तपस्तन्नैव वेत्ति यः । प्राप्नोतु स हतस्वान्तो विपुलां निर्जरां कथम् । / अज्ञानी तपसा जन्मकोटिभिः कर्म यन्नयेत् । अन्तं ज्ञानतपोयुक्तः तत् क्षणेनैव संहरेत् । / ज्ञानयोगस्तपः शुद्धमित्याहुर्मुनिपुङ्गवाः । तस्मान्निकाचितस्याऽपि कर्मणो युज्यते क्षयः ॥ यदिहाऽपूर्वकरणं श्रेणिः शुद्धा च जायते । ध्रुवः स्थितिक्षयस्तत्र स्थितानां प्राच्यकर्मणाम् । / - (a.sA. 18/161-164 ) इति । तत्रैव च योगाधिकारे ग्रन्थकृता ज्ञानयोगः तपः शुद्धमाऽऽत्मरत्येकलक्षणम् । इन्द्रियाऽर्थोन्मनीभावात् स मोक्षसुखसाधकः । / न परप्रतिबन्धोऽस्मिन् अल्पोऽप्येकात्मवेदनात् । शुभं कर्माऽपि नैवाऽत्र व्याक्षेपायोपजायते । / - (a.sA.15/5-6) इत्येवं ज्ञानयोगस्वरूपमावेदितम् । प्रकृते संज्ञानयोगघटितं शमिनां तपोऽपि श्रेण्याश्रयादिह निकाचितकर्महन्तृ । बाह्यं तपः परमदुश्चरमाचरध्वमाध्यात्मिकस्य तपसः परिबृंहणार्थम् । / - ( न्या. खं. 98 ) इति न्यायखण्डखाद्यकारिकाऽपि स्मर्तव्या । प्रकृते द्वितीयाऽपूर्वकरणकालीनधर्मसंन्यासाऽभिधानसामर्थ्ययोग-प्रातिभज्ञानाभ्यां सम्भूय निकाचितघातिकर्मनाशकत्वमवसेयम् । एतेन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते - (भ.गी. 4 /37) इति पूर्वोक्तं(पृ.1769) भगवद्गीतावचनमपि व्याख्यातम्, ज्ञानपदस्य विद्याऽपराऽभिधान-प्रातिभज्ञानपरत्वात् । एतेन विद्या तु तत्त्वज्ञानम्, साऽऽगमविकल्परूपा न भवितुमर्हति वाग्गोचराऽतिक्रान्तत्वात् तत्त्वज्ञानविषयाऽनन्तात्मकैकपरमार्थस्य - ( द्वा.न. च. भाग - 1 पृष्ठ. 300) इति द्वादशारनयचक्रवचनमपि व्याख्यात्म्। तद्वृत्तौ श्रीसिंहसूरिगणिक्षमाश्रमणाः - आगमाऽभ्यासात् तु सम्यग्दर्शन-ज्ञान-चारित्रतपोविशेषविशेषिताऽविद्यस्य सर्वभावविषया विद्या स्वयमेव सर्वात्मनैवोपावर्तते, नाऽविद्यमाना कुतश्चिदानीयते । सा चाऽनागमविकल्पा - ( द्वा.न.च.वृ. पृष्ठ. 301 ) इति व्याचक्षते । ततश्च घातिकर्मविगमेनाऽऽत्मा सर्वज्ञः सम्पद्यते । तदा तुरीयं चैतन्यमभिव्यज्यते । तत् पुनः तुरीयं निरावरणमोहविघ्नं निद्रावियोग आत्यन्तिको निद्रासम्बन्धिजाग्रदाद्यवस्थाविलक्षणं आत्मस्वतत्त्वम् । स एव परमात्मा विमुक्तः सर्वज्ञो व्याख्यातः - ( द्वा.न.च.भाग - 1 पृष्ठ 219) इति द्वादशारनयचक्रे श्रीमल्लवादिसूरयः । तुरीयावस्था पुनरेकस्वरूपैव विशुद्धत्वात् । अथवा साऽपि स्वरूपसामर्थ्यात् सर्वात्मनैवाऽनेकधा विपरिवर्तते, तद्यथा जं जं जे जे भावे परिणमै पओग-वीससादव्वं । तं तह जाणाति जिणो अपज्जवे जाणणा नत्थि । / - ( A.ni. 794 ) इति आवश्यकनिर्युक्तिसंवादेन श्रीसिंहसूरिगणिक्षमाश्रमणैः द्वादशारनयचक्रवृत्तौ दर्शितमित्यवधेयम् । केवलज्ञानोत्तरमघातिकर्मणां क्षयः समुद्घात- चरमशुक्लध्यानद्वयरूपाऽवस्थाविशिष्टज्ञानरूपयोगादेवाऽवगन्तव्यः । इदमेवाऽभिप्रेत्य शास्त्रवार्तासमुच्चये
Page #345
--------------------------------------------------------------------------
________________ 1836 * योगमाहात्म्यम् * द्वात्रिंशिका-26/26 अपि क्रूराणि कर्माणि क्षणाद्योगः क्षिणोति हि । ज्वलनो ज्वालयत्येव कुटिलानपि पादपान् । / 25 / / दृढप्रहारिशरणं चिलातीपुत्ररक्षकः । अपि पापकृतां योगः पक्षपातान्न शङ्कते ॥ 26 ॥ ततः स सर्वविद् भूत्वा भवोपग्राहिकर्मणः । ज्ञानयोगात् क्षयं कृत्वा मोक्षं प्राप्नोति शाश्वतम् । / 'ज्ञानयोगः तपः शुद्धमित्यादि यदुदीरितम् । ऐदम्पर्येण भावार्थस्तस्याऽयमभिधीयते । / ज्ञानयोगस्य योगीन्द्रैः पराकाष्ठा प्रकीर्तिता । शैलेशीसंज्ञितं स्थैर्यं ततो मुक्तिरसंशयम् । धर्मस्तच्चाऽऽत्मधर्मत्वान्मुक्तिदः शुद्धिसाधनात् । अक्षयोऽप्रतिपातित्वात् सदा मुक्तौ तथास्थितेः । - (शा.वा.9/21-24) इत्युपवर्णनमकारि श्रीहरिभद्रसूरिभिरिति ध्येयम् । / 26 / 24 / / इदमेव समर्थयति- 'apI'ti । योगः = क्षपक श्रेणिकालीनविशुद्धज्ञानयोगः क्रूराणि = निकाचितानि दारुणानि वा अपि कर्माणि ज्ञानावरणीयादीनि क्षणाद् हि क्षणेनैव क्षिणोति = अपुनर्भावेनोन्मूलयति । प्रतिवस्तूपमयैतदेव द्योतयति-ज्वलन इति व्यक्तम् । तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिवरैरपि - क्षिणोति योगः पापानि चिरकालार्जितान्यपि । प्रचितानि यथैधांसि क्षणादेवाऽऽशुशुक्षणिः । / - (यो.शा. 1/ 7 ) इति । / 26 / 25 / / = अत्रैवाऽवशिष्टमाह- 'दृढे ऽति । दृढप्रहारिशरणं - स्त्री-भ्रूण - गो-ब्राह्मणघातजातपापादधःपातकृताऽऽभिमुख्याः । दृढप्रहारिप्रमुखाः समाधिसाम्याऽवलम्बात् पदमुच्चमापुः । / - ( वै.क.ल. 1 / 258) इति वैराग्यकल्पलतावचनात् ब्रह्म- साधानस्त्री-भ्रूण - धेनुघातक - दृढप्रहारिनामकस्तेनस्य हस्ताऽवलम्बनं, चिलातीपुत्रधनदुहितृ-सुसुमावधशूरचिलातीपुत्राऽभिधानलुण्टाकसंरक्षकः, चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य रक्षकः = च कारणम् । ज्ञान-श्रद्धान - चारित्ररूपं रत्नत्रयं च सः । / - (यो . शा. 1 / 15 ) इति योगशास्त्रवचनाऽनुसारेण सम्यग्दर्शन-ज्ञान-चारित्रलक्षणो योगः पक्षपातात् = स्वभावाऽनुसारिसदनुग्रहात् पापकृतां अपि न शङ्कते = 'इमे पापकृत इति न मया मोक्षमेते नेतव्या' इति नैव विमृशतीति भावः । इदमेवाऽभिप्रेत्य योगशास्त्रे - ब्रह्म-स्त्री-भ्रूण-गोघातपातकान्नरकाऽतिथेः । दृढप्रहारिप्रभृतेर्योगो हस्ताऽवलम्बनम् । / तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः । गोप्त्रे चिलातीपुत्रस्य योगाय स्पृहयेन्न कः ? / / - (यो.शा. 1/12-13 ) इति प्रोक्तं श्रीहेमचन्द्रसूरिभिः । / 26 / 26 / = गाथार्थ :- क्रूर एवा कर्मोने पण क्षण वारमां योग खतम करे छे. खरेखर कुटिल एवा पण वृक्षोने अग्नि सजगावे 4 छे. (26 / 25) * पापीओने पण योग तारे गाथार्थ :- योग दृढप्रहारीनुं शरण हतो. योग ज चिलातीपुत्रनुं रक्षण करनार हतो. खरेखर पापकरनार जीवोने विशे पण 'आ पापी जीवोने मारे मोक्षे नथी लई जवा' आ प्रमाणे पक्षपातथी शंकाशील विचारसरणीने योग अपनावतो नथी. (26/26) विशेषार्थ :- वरसाद जेम पक्षपात विना सर्वत्र वरसे छे. सूर्य पक्षपात विना जेम बधे प्रकाश पाथरे छे. तेम योग पण पक्षपात वगर पापी-धर्मी सहु जीवोने तारवानुं काम करे छे. ब्रह्म-स्त्रीबाल-गोहत्या करनार दृढप्रहारी अने सुषमानुं डोकुं धडथी जुदुं करनार चिलातीपुत्रनुं उदाहरण योगशास्त्र,
Page #346
--------------------------------------------------------------------------
________________ * आशंसापरित्यागोपदेशः * 1837 अहर्निशमपि ध्यातं योग इत्यक्षरद्वयम् । अप्रवेशाय पापानां ध्रुवं वज्राऽर्गलायते । / 27 / / आजीविकादिनाऽर्थेन योगस्य च विडम्बना । पवनाऽभिमुखस्थस्य ज्वलनज्वालनोपमा ॥ 28 ॥ ___पुनरपि योगमेव स्तौति- 'अहर्निशमिति । 'योग' इति अक्षरद्वयमपि किं पुनः पञ्चनमस्कारादीन्यक्षराणीत्यपिशब्दार्थः अहर्निशं = दिवारानं श्रद्धासंवेगादिशुद्धभावोल्लास-करकुड्मलयोजनादिविधिना श्रुतं पठितं दृष्टं मतं बहुमतं अनुप्रेक्षितं ध्यातं सम्यक् परिणतं च सत् पापानां = अकुशलकर्मणां अप्रवेशाय ध्रुवं वज्राऽर्गलायते पूर्वप्रविष्टानां च भस्मीकरणाय निश्चितं दहनायते । तदुक्तं योगबिन्दौ - अक्षरद्वयमप्येतत् श्रूयमाणं विधानतः । गीतं पापक्षयायोच्चैर्योगसिद्धैर्महात्मभिः । / मलिनस्य यथा हेम्नो वह्नः shuddhirniyogtH| योगाऽग्नेश्चेतसस्तद्वदविद्यामलिनात्मनः । / -- (यो.बि.40/41) इति । इदमेव तत्त्वं व्यतिरेकमुखेन योगशास्त्रे - तस्याऽजननिरेवाऽस्तु नृपशोर्मोघजन्मनः । अविद्धकर्णो यो योग इत्यक्षरशलाकया । / - (यो.शा. 1/14) इत्येवमुपवर्णितम् । / 26/27 / / योगविडम्बनाऽपायमाह- 'आजीविकेति । आजीविकादिना आदिपदेन पारलौकिकाऽऽशंसादिना अर्थेन = मुख्यप्रयोजनेन योगस्य = शास्त्रयोगस्य तपोयोगादेर्वा विडम्बना च = अवमानना हि पवनाऽभिमुखस्थस्य = प्रबलवेगोद्भूतमरुदभिमुखस्थस्य ज्वलनज्वालनोपमा सम्पद्यते । अत एव दशवैकालिके - (1) नो इहलोगट्ठयाए तवमहिट्ठिज्जा, (2) नो परलोगट्ठयाए तवमहिट्ठिज्जा, (3) नो कित्ति-वण्णसद्द-सिलोगट्ठयाए तवमहिट्ठिज्जा, (4) नन्नत्थ निज्जरट्ठाए तवमहिट्ठिज्जा - (द.वै.9/4/4) इत्युक्तम् । इत्थमेव तस्य मुक्तिसाधकत्वोपपत्तेः । तदुक्तं शास्त्रवार्तासमुच्चये अपि - ज्ञानयोगः तपः शुद्धमाशंसादोषवर्जितम् । अभ्यासाऽतिशयादुक्तं तद्धि मुक्तेः प्रसाधकम् । / - (शा.वा.1/21) इति । ततश्च मुमुक्षुणाऽऽशंसा त्याज्येत्युपदेशो ध्वन्यते । दशाविशेषे जायमाना मोक्षौपयिकाऽऽराधनहेतुभूतचित्तसमाधिसम्पादनप्रयोजकेहलौकिकेष्टफलवाञ्छा तु न योगप्रतिकूला किन्तु तदनुकूलैवेच्छाविघाताभावादिति (पृ. 115) ललितविस्तराद्यनुसारेण ध्येयम् । / 26/28 / / आवश्यकनियुक्तिवृत्ति वगेरेमां प्रसिद्ध होवाथी अमे अहीं जणावता नथी. (26/ra6) - 'योग' zaE पर तारस्. गाथार्थ :- "योग' आ प्रमाणे बे अक्षरनुं पण रात-दिवस ध्यान करवामां आवे तो आत्मामां पापभनी प्रवेश न थवा माटे 4%ना मागणीयान (sTo524) अम. 73 छ. (26/27) छे योगनो दुरुपयोग उपद्रवारी गाथार्थ - आजीविका वगेरे प्रयोजनथी जे योगनी विडंबना kare che te to kharekhara पवननी सन्मुख रहेला माणसनी, अग्निने सळगाववानी प्रवृत्ति समान छे. (26,28) विशेषार्थ:- जेम अग्नि रसोईनुं साधन छे तेम योग संसारने तरवानुं साधन छे. पण जे व्यक्ति अग्निनी साथे रमत रमे, पोताना तरफ वावाझोडुं फूंकातुं होय तेवा संयोगमां जे व्यक्ति अग्निनो भडको करे तो ते ज अग्नि तेने भस्मीभूत करी मूके छे, तेम जे व्यक्ति मात्र जीवननिर्वाह करवा माटे, मात्र
Page #347
--------------------------------------------------------------------------
________________ 1838 * पराभिमतेशस्य योगानुग्राह्यता * द्वात्रिंशिका-26/30 योगस्पृहाऽपि संसारतापव्ययतपात्ययः । महोदयसरस्तीरसमीरलहरीलवः ॥ 29 / / योगाऽनुग्राहको योऽन्यैः परमेश्वर इस्स्य्ते। अचिन्त्यपुण्यप्राग्भारयोगाऽनुग्राह्य एव स्ः॥30॥ योगस्पृहामाहात्म्यमावेदयति- 'योगेऽति । योगस्पृहाऽपि = मोक्षयोजकाऽत्मव्यापारगोचरा श्रद्धाबहुमानसंवेगादिविशुद्धा स्पृहाऽपि, किमुत योगप्रवृत्ति-परिणत्योः कथा ? इत्यपिशब्दार्थः, संसारतापव्ययतपात्ययः = सांसारिकभावलक्षणसन्तापहारिमेघागमः, 'वर्षास्तपात्ययः प्रावृड् मेघात् कालागमौ क्षरी' (a.ciM.-2/157) इति अभिधानचिन्तामणिवचनात् । महोदयसरस्तीरसमीरलहरीलवः = स्वर्गाऽपवर्गादिलक्षणमहोदयात्मकमानसरोवरतटवर्तिशीतलतराऽनिलकल्लोललेशस्पर्शः । इदमेवाऽभिप्रेत्य भगवद्गीतायामपि - जिज्ञासुरपि योगस्य शब्दब्रह्माऽतिवर्तते - (भ.गी.6/ 44) इत्युक्तमिति पूर्वोक्तं(भा.3 पृ.712) स्मर्तव्यम् । अत्र च जिज्ञासा स्पृहाऽनुविद्वैवाऽभिप्रेता, ग्राहकभावशून्यशुष्कजिज्ञासाया आयास्मात्र्फ्ल्त्वादिति। तदुक्तं विंशिकाप्रकरणे - बीजाइकमेण पुणो जायै एसुत्थ भव्वसत्ताणं । नियमा, ण अन्नहा वि हु इट्ठफलो कप्परुक्खु व्व । / बीजं विमस्स णेयं दट्टणं एयकारिणो जीवो । बहुमाणसंगयाए सुद्धपसंसाई करणिच्छा । / - (वि.5/1-2) इति प्रागुक्तं(पृ.883) स्मर्तव्यम् । एतेन - जिज्ञासाऽपि सतां न्याय्या - (a.sA.15/ 76) इति अध्यात्मसारवचनमपि व्याख्यातम् । तादृशजिज्ञासाया अपि महाप्रज्ञाकारणत्वं तु योगलक्षणद्वात्रिंशिकायां (द्वा.द्वा.10/21,भाग-3 पृ.712) दर्शितमिह सिंहावलोकनन्यायेन स्मर्तव्यम् । / 26/29 / / तात्त्विकयोगं चेतसिकृत्याऽऽह- 'योगेऽति । अन्यैः = नैयायिकादिभिः योगाऽनुग्राहकः = परकीययोगगोचरयोग-क्षेम-वृद्धि-शुद्धि-सिद्ध्यादिलक्षणाऽनुग्रहकारी इत्येवंरूपेण यः महेश्वराद्यभिधानः परमेश्वर इष्यते स हि तत्त्वतः कामिनी-शस्त्राधुपादानाऽभिव्यङ्ग्यराग-द्वेषादिप्रसूतकर्ममलाऽऽविलतया अचिन्त्यपुण्यप्राग्भारयोगाऽनुग्राह्य एव = कल्पनाऽतिगविशुद्धसर्वोत्कृष्टकुशलानुबन्धिपुण्यजातोपेततीर्थकरोपदिष्टसम्यग्ज्ञानादिरत्नत्रयलक्षणयोगजनिताऽनुग्रहभाजनमेव । यथा च पराऽभिमतपरमेश्वरस्य रागादिविडम्बितत्वं तथोपदर्शितमष्टकप्रकरणवृत्त्यादाविति (अष्टक-1/2 वृत्ति) ततोऽवसेयम् । / 26/30 / / पेट भरवा माटे दीक्षा ले छे, जे योगनी आशातना-विडंबना अवमूल्यांकन करे छे तेने योग पण भस्मीभूत करे छे. संसारमां अनंत काळ सुधी योगसंबंधी लायकात तेनामां प्रगटती नथी. माटे योग साधनाना प्रत्येक अंगो प्रत्ये अहोभाव-बहुमान टकावी परमात्माए जणावेल पावन आशय अनुसार योगसाधना करवानुं लक्ष राखवुं-आवी सूचना पण गर्भित रीते अहीं प्राप्त थाय छे.(26,28) गाथार्थ :- योगनी स्पृहा पण संसारना तापने दूर करवा माटे घनाघन वादळाना आगमन समान छे. स्वर्गादि लक्षण महोदयस्वरूप सरोवरना किनारे वधी रहेली शीतळ लहेरीनो आंशिक स्पर्श मेटो योग सभ(r) दो. (26/29) गाथार्थ - जे नैयायिक वगेरे अन्यदर्शनीओ योगतत्त्वना उपकारक तरीके परमेश्वरनी कल्पना करे छे ते परदर्शनी कल्पित परमात्मा ज अचिंत्य पुण्यना ढगलावाळा जिनेश्वर भगवंते बतावेला योगतत्वथा अनुग्रह भेजवानी आवश्यता परावे छे. (26/30) विशेषार्थ - परमात्मा जगतकर्ता ईश्वर योगसाधनामां सहायक छे - एवुं जैनतरदर्शन माने 1. हस्तादर्श 'योन्य' इति पाठः ।
Page #348
--------------------------------------------------------------------------
________________ * भरत- मेरुदेवाप्रबन्धोपवर्णनम् * 1839 भरतो भरतक्षोणीं भुञ्जानोऽपि महामतिः । तत्कालं योगमाहात्म्याद् बुभुजे केवलश्रियम् । / 31 / / पूर्वमप्राप्तधर्माऽपि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् । / 32 / / केवलज्ञानलक्षणफलोपदर्शनेन योगमेव स्तौति- 'भरत' इति । निगदसिद्धोऽयं श्लोकः । भरतचक्रिणः केवलज्ञानोपलब्धिप्रक्रिया तु योगलक्षणद्वात्रिंशिकायां ( द्वा. द्वा. 10 / 22 भाग - 3 पृ. 716) जम्बूद्वीपप्रज्ञप्तिसंवादद्वारा दर्शितैवेति न पुनरुच्यते । तदुक्तं वैराग्यकल्पलतायां अपि षट्खण्डसाम्राज्यभुजोऽपि वश्या यत्केवलश्रीर्भरतस्य जज्ञे । न याति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विजृम्भितं तत् । / - ( वै.क.ल. 1 / 254 ) इति । भारतस्य महासम्राट् भरतो राज्यभोग्यपि । आत्मोपयोगतो जातः केवली गृहसंस्थितः । / - (अध्या.गी. 169) इति अध्यात्मगीतावचनमप्यत्र स्मर्तव्यम् । एवमेव - आत्मयोगस्य सामर्थ्यमपूर्वं हि विलोक्यते । भरतर्षिर्येन संप्राप्तः केवलज्ञानभास्करम् । / आत्मसामर्थ्ययोगेन, संप्राप्य केवलश्रियम् । प्रख्यातपूर्ण आषाढो, धन्यो धन्यतमेषु च । / कूर्मापुत्रो गृहे तिष्ठन्, केवलज्ञानमाप्तवान् । आत्मदृष्टिप्रभावोऽयं केन वारयितुं क्षम । / - (A.da.गी.20-22) इति आत्मदर्शनगीतावचनमप्यत्र न विस्मर्तव्यम् । नवरं भरतचरित्रं - अहो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुद्वहन् । अवाप केवलज्ञानं भरतो भरताधिपः । / - (यो.शा. 1/10 ) इति योगशास्त्रश्लोकस्य वृत्तितो यद्वा आवश्यकनिर्युक्तिवृत्तितोऽवसेयम् । / 26 / 31 / / ननु युक्तं भरतस्य पूर्वजन्माऽर्जितयोगसमृद्धिबलक्षपिताऽशुभकर्मणः कर्मलेशक्षपणाय योगप्रभाववर्णनम् । यस्तु जन्मान्तरेषु अलब्धरत्नत्रयः, अत एवाऽक्षपितकर्मा मानुषत्वमात्रमप्यप्राप्तवान् स कथमनन्तकालप्रचितशुभाऽशुभकर्मनिर्मूलनमनुभवेत् ? इत्याशङ्कायां योगशास्त्रकारिकामेवाऽऽवेदयति- 'पूर्वमिति । परमानन्दनन्दिता शरीरेन्द्रियान्तःकरणाद्यगोचराऽवचनीयाऽग्रेसर - रमणीयाऽऽनन्दप्रमुदिता पूर्वं जातु अप्राप्तधर्माऽपि मरुदेवा योगप्रभावतः = काल-भवितव्यतादिपरिपाकवशोपलब्धसामर्थ्ययोगमाहात्म्यतः परं पदं प्राप । - मरुदेवा हि स्वामिनी आसंसारं त्रसत्वमात्रमपि नाऽनुभूतवती किं पुनर्मानुषत्वम् ? तथापि योगबलसमृद्धेन शुक्लध्यानाऽग्निना चिरसञ्चितानि कर्मेन्धनानि भस्मसात् कृतवती । यदाह 'जह एगा छे. पण जैनदर्शन जे योगने बतावे che, te yoga to परदर्शनीना भगवान उपर पण उपकार करवानी क्षमता धरावे छे. आटलो जैनदर्शन अने जैनेतरदर्शनमां फरक छे. (26/30) भरतचक्रीने योगथी केवलज्ञानप्राप्ति गाथार्थ :- भरतक्षेत्रने चक्रवर्तीना अधिकारथी भोगोने भोगवनार महाप्राज्ञ एवा भरत महाराजाए पण योगना माहात्म्यथी तत्काल केवलज्ञानरूपी लक्ष्मीने मेळवी-अनुभवी. (26/31) विशेषार्थ :- ऋषभदेव भगवानना पुत्र अने आरिसा महेलमां अशुचि भावनाथी केवली थनारा भरत चक्रवर्तीनुं चरित्र त्रिशष्टिशलाकापुरुष चरित्र, योगशास्त्र टीका, आवश्यकनिर्युक्ति चूर्णि वगेरेमां प्रसिद्ध होवाथी अमे अहीं जणावता नथी. (26/31) = # मरुदेवा मातानो मोक्ष योगमूलक * गाथार्थ :- पूर्वे कदापि धर्म न पामवा छतां पण योगना प्रभावथी 52मानंदथी आनंदित थयेला मरूदेवा माताए मोक्ष पदने प्राप्त कर्युं. (26/32)
Page #349
--------------------------------------------------------------------------
________________ 1840 * जयसिंहसूरिमतप्रकाशनम् * द्वात्रिंशिका-26/32 / / इति योगमाहात्म्यद्वात्रिंशिका । / 26 / / मरुदेवा अच्चंतं थावरा सिद्धा' ( ) इति (यो.शा.1/11 वृत्ति) योगशास्त्रवृत्तौ shriihemcndrsuuryH| तदुक्तं प्रज्ञापनासूत्रवृत्ती मलयगिरिसूरिवरैरपि - यद्गीयते सिद्धान्ते - मरुदेवाजीवो यावज्जीवभावं वनस्पतिरासीदिति - (प्रज्ञा.16 |5-वृ.) / धर्मोपदेशमालायां जयसिंहसूरिभिः सङ्क्षपतो मरुदेवाकेवलज्ञानोपलम्भः - उप्पन्ने य तित्थयरस्स केवले, पयट्टो भरहो मरुदेविं पुरओ हत्थिखंधे काऊण महासमुदएण भगवओ वंदणत्थं । भणिया य सा तेण- 'अम्मो ! पेच्छासु तायस्स रिद्धिं । तत्तो तित्थयरसद्दाऽऽयन्नणसंजायहरिसाए पणटुं तिमिरं । अदिट्ठपुव्वं दिटुं समोसरणं । एत्थंतरम्मि संजायसुहपरिणामाए समुच्छलियजीववीरियाए समासाइयखवगसेढीए उप्पन्नं केवलनाणं (धर्मोप.पृष्ठ.30) इत्येवमावेदितः । ___मरुदेवास्वामिनीमधिकृत्य शीलाङ्काचार्येण चतुष्पञ्चाशन्महापुरुषचरित्रे - 'संसारे संसरंताणं कम्मवसगाणं जीवाणं सव्वो सव्वस्स पिया माया बंधू सयणे सत्तू दुज्जणो मज्झत्थोऽत्ति एयं च चिंतयंतीए uttaruttarasuha'jjhavasAyArUDhasammattAiguNaTThANAe सहस त्ति पावियाऽपुव्वकरणाए पत्ता खवगसेढी, खवियं मोहजालं, पणासियाणि णाण-दसणावरणंतरायाणि, समासाइयं केवलणाणं । तयाणंतरमेव सेलेसीविहाणेणं खवियकम्मसेसा हयखंधारूढा चेव आउयपरिक्खए अंतगडकेवलित्तणेणं सिद्धा इमीए ओसप्पिणीए पढमसिद्धो - (चौपन्नमहापुरुषचरियं-पृष्ठ.42) इत्युक्तम् । प्रकृते - अप्राप्तधर्माऽपि पुराऽऽदिमाऽर्हन्माता शिवं यद् भगवत्याप । समाधिसिद्धा समतैव हेतुस्तत्राऽपि बाह्यस्तु न कोऽपि योगः । / - (vai.k.l.1|255) इति वैराग्यकल्पलतोक्तिरप्यवधातव्या । मरुदेवाचरितं आवश्यकनियुक्तिवृत्तितोऽवसेयम् । प्रकृते - अहो योगस्य माहात्म्यं यस्मिन् सिद्धेऽस्ततत्पथः । पापान्मुक्तः पुमान् लब्धस्वात्मा नित्यं प्रमोदते । / - (धर्मा. 4 / 158) इति धर्मामृतवचनं, - तनोति धर्मं विधुनोति पातकं ददाति सौख्यं विधुनोति बाधकम् । चिनोति मुक्तिं विनिहन्ति संसृतिं जनस्य योगत्वमनिन्दितं धृतम् । / (A.ca. 259) इति आदर्शचरितवचनं - केवलं योगलग्नस्य ममाऽऽनन्दः सदाऽस्ति वै - (शि.पु. 2/ 16/33) इति च शिवपुराणवचनं स्मर्तव्यम् । / 26/32 / / योगमाहात्म्यमत्रैवं स्व-परतन्त्रयोगतः । उदाहरणपूर्वं वै दर्शितं स्याद् मुदे सदा । / 1 / / / इति मुनियशोविजयविरचितायां नयलतायां योगमाहात्म्यद्वात्रिंशिकाविवरणम् । / 26 / / विशेषार्थ:- आदिनाथ भगवंतनी माता मरुदेवा अनादि निगोद-अव्यवहारराशिमांथी नीकळी केळना झाडरूपे एकेन्द्रिय भवमां आव्या अने पछी मरुदेवा माता बनीने मोक्षे गया. पूर्व भवमां के मरुदेवा तरीकेना छेल्ला भवमां कोई धर्मसाधना-उग्र तपश्चर्या के चारित्र धर्मनी पालना मरुदेवा माताए करी नहती. तेम छतां तेओ मोक्षे गया तेमां योगनो ज प्रभाव काम करी गयो एम समजवुं. (26/32) धात्रिशत् द्वात्रिशिका महाग्रंथनी त्रेवीसथी छव्वीस बत्रीसीनुं गुजराती विवेचन (द्वार्निंशिका प्रकाश) परम पूज्य न्यायविशारद संघहितचिंतक गच्छाधिपति स्व.दादागुरुदेवश्री भुवनभानुसूरीश्वरजी महाराजाना शिष्यरत्न परमपूज्य शासनप्रभावक पद्ममणितीर्थोद्धारक पंन्यासप्रवरश्री विश्वकल्याणविजयजी गणिवरना शिष्य मुनि यशोविजय द्वारा देवगुरुधर्मकृपाथी सहर्ष संपन्न थयेल छे. जिनाज्ञा विरुद्ध लखायुं होय तो मिच्छामिदुक्कडम्. 26 मी बत्रीसीनो गुजराती अनुवाद संपूर्ण For Private Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ * प्रज्ञा खीलवीए * 1841 ह 26- योगमायाभ्य बत्रीसीनो स्वाध्याय 4 (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. पूर्वजन्मनुं स्मरण अने बीजानां मननुं ज्ञान कई रीते थाय ? ते समजावो. 2. सोपक्रम अने निरुपक्रम कर्मने दष्टांत सहित समजावो. 3. आध्यात्मिक, आधिभौतिक, आधिदैविक भेदथी 3 प्रकारे अरिष्ट समजावो. 4. मैत्री वगेरेना संयमथी कोना कोना बळनो आविर्भाव थाय छे ? अने संप्रज्ञातसमाधिना प्रथम 2 कारणो समजावो. 5. योगना फळस्वरूप मननी स्थिरता अने सिद्धदर्शन शुं करवाथी थाय छे ? 6. 5 महाभूतनी विशेष प्रकारनी प अवस्थाओ समजावो. 7. 8 लब्धिनां नाम लखीने तेनुं वर्णन करो. 8. कोनो संयम करवाथी ईन्द्रियो उपर विजय प्राप्त थाय छे ? (बी) नीचे योग्य जोडाण करो. 1. ज्योतिः संयम 2. स्वार्थसंयम 3. पातंजलमत सात्त्विकप्रकाश 4. भूत पुरुषसंयम 5. अर्थवत्त्व 26 6. लब्धि योग 7. अस्मिता महाभूतनी अवस्था 8. धर्मसंन्यास (सी) खाली जग्या पूरो. 1. मोक्षनी केडी ........ छे. (उपयोग, योग, प्रयोग) 2. मैत्री वगेरे भावनाओ विषे संयम करवाथी ....... नुं बळ मळे छे. (सम्यकत्व, भावना, क्रिया) 3. कर्मना भेदोने विषे संयम करवाथी अरिष्ट द्वारा ....... नुं ज्ञान थाय छे. (जीवन, मृत्यु, स्वर्ग) 4. काळनो सौथी सूक्ष्म एवो अंश ........ कहेवाय छे. (क्षण, मिनिट, sekanDa) 5. ........be पदार्थमां भेदप्रतीति करावे छे. (गुण, क्रिया, जाति) 6. 9मा गुणस्थानकना प्रथम समये 7 कर्मोनी सत्ता ....... कोटाकोटी प्रमाण होय छे. (1, अंतः, 70) 7. निकाचित कर्मोनो तपथी जे क्षय थाय छे ते ........ योगने आश्रयीने समजवुं. (योगसंन्यास, धर्मसंन्यास, संन्यास) 8. ......... चिलातीपुत्रनुं रक्षण करनार हतो. (तप, योग, स्वाध्याय)
Page #351
--------------------------------------------------------------------------
________________ 1842 * सवाल अमारा, जवाब तमारा * द्वात्रिंशिका-26 4 26- नयलतानी अनपेक्षा छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. पातंजल योगदर्शनमां परिणाममां 3 प्रकार क्या छे ते जणावीने योगनां फळस्वरूपे पशु-पक्षीनां अवाजनुं ज्ञान कई रीते थाय छे? ते जणावो. 2. हृदयमां संयम करवाथी चित्तनुं ज्ञान कई रीते थाय ? 3. सिद्धि कोने कहेवाय ? अने ते समाधिमां उपसर्गरूप कई रीते बने ? 4. शरीरबंध कोने कहेवाय ? ने योगफळरूप परकायप्रवेशनी सिद्धि कई रीते थाय ? 5. समानवायु, उदानवायु क्यां रहेला छे ने तेना जयथी कई सिद्धिओ प्रगट थाय छे ? 6. विशोका सिद्धि कोने कहेवाय ? तेना उपर पण वैराग्य आववाथी शुं थाय ? 7. पातंजल योगदर्शनमां "संयम' शब्दनो अर्थ शुं ? तथा जैनदर्शनमां "संयम' शब्दनो अर्थ शुं? 8. प्रायश्चित्त अने धर्मसंन्यास पण कई रीते योग छे ? ते समजावो. (बी) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. योगनुं माहास्य समजावो. 2. योगनुं फळ जणावो. 3. सूर्य अने चंद्रने विषे संयम करवाथी शानुं ज्ञान थाय छे ? 4. ध्रुव नामना ताराने विषे अने नाभिचक्रमां संयम करवाथी शानुं ज्ञान थाय ? 5. प्रातिभ कोने कहेवाय ? 6. तारकशान कोने कहेवाय ? 7. आदर्श एटले शुं अने ते कई ईन्द्रियथी थाय ? 8. आस्वादन कई ईन्द्रियथी थाय छे ? अने तेनाथी शानी अनुभूति थाय छे ? 9. महाविदेही वृत्ति अने प्रकाश कोने कहेवाय ? 10. अन्यताज्ञान तात्त्विक कोने कहेवाय ? (सी) खाली जग्या पूरो. 1. गंधनुं संवेदन ....... कहेवाय छे. (आदर्श, आस्वाद, वार्ता) 2. ....... पूर्वभवोमां करेला पापनुं प्रायश्चित्त छे. (तप, प्रव्रज्या, जाप) 3. ....... नुं रात-दिवस ध्यान करवामां आवे तो पापकर्मनो प्रवेश थतो नथी. (अरिहंत, योग, तप) 4. योगनो दुरुपयोग ........ ने करनार छे. (उपद्रव, अज्ञान, बंधन) 5. ........ने योगथी केवळज्ञाननी प्राप्ति थई. (भरढ, स्थूलभद्रजी, वजस्वामी) 6. ........ ना संयमथी योगी अदश्य बने छे. (रूप, मन, चित्त) ........ नो अर्थ छे कार्यनां कारणोनी अभिमुखता. (सोपक्रम, निरुपक्रम, उपक्रम)
Page #352
--------------------------------------------------------------------------
________________ भाग । 1 2 3 4 बत्रीसी ग्रंथ भाग 1 थी 8नी पृष्ठसूचि बत्रीसी । कुल 1 थी 4 अएर.....अच्. 1. दान द्वात्रिंशिका 2. देशना द्वात्रिंशिका 3. मार्ग द्वात्रिंशिका ... 4. जिनमहत्त्व द्वात्रिंशिका कुल 5 थी 8............ 5. भक्ति द्वात्रिंशिका 6. साधुसामग्न द्वात्रिंशिका 7. धर्मव्यवस्था द्वात्रिंशिका 8. वाद द्वात्रिंशिका कुल 9 थी 13 9. कथा द्वात्रिंशिका 10. योगलक्षण द्वात्रिंशिका . 11. पातंजलयोगलक्षण द्वात्रिंशिका . 12. पूर्वसेवा द्वात्रिंशिका 13. मुख्यद्वेषप्राधान्य द्वात्रिंशिका कुल 14 थी 18 14. अपुनर्बन्धक द्वात्रिंशिका 15. सम्यग्दष्टि द्वात्रिंशिका . 16. ईशानुग्रहविचार द्वात्रिंशिका 17. दैवपुरुषकार द्वात्रिंशिका 18. योगभेद द्वात्रिंशिका ........ 1-302 **** पृष्ठ ***** 1-78 79-136 137-198 199-302 303-632 303-374 375-446 447-540 541-632 633-934 633-682 683-740 741-834 835-888 889-934 935-1266 935-1004 1005-1086 1087-1150 1151-1220 1221-1266
Page #353
--------------------------------------------------------------------------
________________ भाग बत्रीसी ....... क्ल 19 थी 22 . ... 1ra67-1554 19. योगविवेक द्वात्रिशिका.......... 1267-1554 20. योगावतार द्वत्रिशिका ........... 123प-1416 21. मित्रो द्वात्रिशिका .. 1417-1474 22. तारादित्रय धात्रिशिका ... 1475-1554 कुल 23 थी 26 - 1पपप-1842 23. कुतर्कग्रहनिवृत्ति त्रिशिका ........... ...... 1555-1616 24. सद्दष्टि द्वात्रिशिका................... ......... 1617-1698 25. क्लेशतानोपाय द्वाऐशिका............... 1699-1780 26. योगमायाभ्य द्वात्रिशिका ........... 1781-1842 कुल 27 थी 30 ........ 1843-2068 27. भिक्षु धार्नाइशिका........... 1843-1900 28. दीक्षा त्रिशिका .. 1901-1960 29. विनय द्वात्रिशिका .............. 1961-2008 30. केवलिभुक्तिव्यवस्थापन कात्रिशिका ........... 2009-2068 क्ल 31 थी 32 . 2069-2454 31. मुक्ति द्वाऐशिका.............. 2069-2166 32. सज्जनस्तुति कात्रिशिका ........... . 2167-2191 1 थी 13 परिशिष्ट .............. ... 2193-2454 ...... 1781 आरिकी .......... ....... छे छठ्ठो भाग संपूर्ण che
Page #354
--------------------------------------------------------------------------
________________ श्रेयश्री अंधेरी गुजराती जैन संघ प्रकाशित साहित्य सूचि 106, एस.वी.रोड, ईर्षा, विले पारले (वेस्ट), मुंबई-400 056. फोन : 29712931/26719357 पुस्तकनुं नाम । मूल/टीका । सम्पादन/अनुवाद गुजराती/हिन्दी 1 नय रहस्य (संस्कृत-हिन्दी) पू.महा.यशोविजयजी म.सा. प.पू.मुनिश्री जयसुंदर वि.म.सा. 2. ज्ञान बिंदु (प्रा.+सं.+गुजराती) पू.महो यशोविजयजी म.सा. प.पू. मुनिश्री जयसुंदर वि.म.सा. 3. उपदेश रहस्य पू.महो.यशोविजयजी म.सा.प.पू. मुनिश्री जयसुंदर वि.म.सा. 4. प्रियंकर नृप कथा (संस्कृत) प.पू. श्री जिनसुर मुनिपति 5. सम्यकत्व षस्थान चौपई (गुज.) पू.महो.यशोविजयजी म.सा.प.पू. मुनिश्री अभयशेखर वि.म.सा. 6. चाय सिद्धान्त मुक्तावली (भाग-1) (सं.+गुज.) पं.विश्वनाथ पंचानन प.पू.मुनिश्री अभयशेखरवि.म.सा. | न्याय सिद्धान्त मुक्तावली (भाग-2)*(सं.+गुज.) पं.विश्वनाथ पंचानन प.पू. मुनिश्री अभयशेखर वि.म.सा. 8. धर्मपरीक्षा (प्रा.+सं.-गुज.) पू.महो.यशोविजयजी म.सा.प.पू. मुनिश्री अभयशेखर वि.म.सा. ह, प्रतिमा शतक (प्रा.+सं.-+गुज.) * ' पू.महो.यशोविजयजी म.सा.प.पू. मुनिश्री अजीतशेखर वि.म.सा. 10. षोडशक प्रकरण (भा-1) (.गु.) 'पू.महो.यशोविजयजी म.सा.प.पू. मुनिश्री यशोविजय म.सा. 11. षोडशक प्रकरण (भा-2) (सं.गु.) पू.महो.यशोविजयजी म.सा.प.पू. मुनिश्री यशोविजय म.सा. 12. अध्याप उपनिषद (भा-1) (सं.-गु.) पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री यशोविजय म.सा. 13. अध्यात्म उपनिषद् (भा-2) (सं.+गु.) पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री यशोविजय म.सा. 14. प्रशांत वहिता (भाग-1) (गुज.)* आनंदधन चोवीसी (सार्थ) pU.A.bhuvanaratnasUri म.सा. 15. प्रशांत वहिता (भाग-2) (गुज.) आनंदधन चोवीसी (सार्थ) pU.A. भुवनरत्नसूरि म.सा. 16 . सुकृत सागर (प्रताकार-संस्कृत) विप्रकाष्ठ श्रीरत्नमण्डनगणी पू.मुनिश्री प्रद्युम्न वि.म.सा. 17. शतक नामा पंचम कर्मग्रन्य (प्रा. गुज.) प.पू.देवेन्द्रसूरि म.सा. प.pU.A. अभयशेखरसूरि म.सा. 18. सामाचारी प्रकरण - कृपदृष्टान्त" प.पू.मो.यशोविजयजी म.सा. पू. मुनिश्री अभयशेखर वि.म.सा. आराधक-विराधक चतुर्भगी (सं.-गुज.) | 19. द्वात्रिशद्-द्वार्नाइशिका (भाग 1 थी 8) पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री यशोविजय म.सा. (संस्कृत-गुजराती) नोंध :- 4. स्टार निशानीवाळा ग्रन्थो हाल उपलब्ध नथी.