________________
• अणिमादिस्पृहा आत्मज्ञानप्रतिबन्धिका
१८०३
एताश्च समाधेः प्रकर्षं गच्छतः सतो विघ्नाः (= समाधिविघ्नाः), हर्ष - विस्मयादिकरणेन तच्छिथिलीकरणात्। व्युत्थाने = व्यवहारदशायां च समाध्युत्साहजननाद् विशिष्टफलदायकत्वाच्च सिद्धयः ।
·
स्पर्शाऽधिगमः । आदर्शाद् दिव्यरूपसंवित् । आस्वादाद् दिव्यरससंवित् । वार्तातो दिव्यगन्धविज्ञानमिति । एतानि नित्यं जायन्ते ← (यो.सू. भा. ३/३६) परं तत्त्वज्ञानी तत्र नोपलिप्यते । तदुक्तं शिवधर्मोत्तरे → पद्मपत्रं यथा तोयैः स्वस्थैरपि न लिप्यते । शब्दादिविषयाम्भोभिस्तद्वज्ज्ञानी न लिप्यते ।। ← (शि.ध. ) इति ।
कदाचिदात्मविषयसंयमे प्रवृत्तः तत्प्रभावादमूरर्थान्तरसिद्धीरधिगम्य कृतार्थम्मन्यः संयमाद् विरमेदत आह- एताश्च अनन्तरोदिताः फलविशेषाः प्रकर्षं गच्छतः सतः समाधेः अपवर्गेकमुख्यफलस्याऽसम्प्रज्ञातसमाधेः विघ्नाः = उपद्रवाः, हर्ष-विस्मयादिकरणेन = प्रमोदाऽऽश्चर्यकुतूहलौत्सुक्य-मद- पराऽभिभव-कीर्त्तिस्पृहादिविधानेन तच्छिथिलीकरणात् समाधिप्रकर्षविघटनात् । अत एव निरालम्बोपनिषदि → अणिमाद्यष्टैश्वर्याऽऽशासिद्धसङ्कल्पः = बन्धः ← (निरा.६) इत्युक्तम् । तदुक्तं योगतत्त्वोपनिषदि अपि → एते विघ्ना महासिद्धेर्न रमेत् तेषु बुद्धिमान् ← ( यो त ७६ ) इति । अणिमादिसिद्धिरतित्यागेनाऽवद्यपरिहाराद् मुक्तिसुखोपलम्भे ताभिर्न किञ्चिदपि प्रयोजनं परमार्थतो विद्यते । तदुक्तं महाकालसंहितायां गुह्यकान्युपनिषदि विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते । सर्वाभिः सिद्धिभिस्तस्य किं कार्यं कमलानने !? ।। ← ( गु. का. ८४ ) इति । प्रत्युताऽणिमादिसिद्धितृष्णातो मोक्षाऽवाप्तौ महाविघ्नमुप-. तिष्ठते । तदुक्तं रामगीतायां अपि
मोक्षस्य बहवः शास्त्रे प्रोच्यन्ते प्रतिबन्धकाः । अणिमादीच्छया तुल्यः प्रतिबन्धो न कश्चन ।। यस्याऽणिमादिसिद्धीच्छा लेशमात्राऽपि वर्तते । कल्पकोट्याऽपि तस्याऽऽत्मज्ञानसिद्धिर्न सेत्स्यति ।। पापानां महतां ज्ञानप्रतिबन्धकता यथा । तथाऽणिमादिसिद्धीनामतः सिद्धिमतिं त्यजेत् ।।
=
← (रा.गी. १६/२९,३०,३७ ) इति । युक्तञ्चैतत् अभिसंहिततापत्रयाऽऽत्यन्तिकोपशमरूपपरमपुरुषार्थः योगी खलु कथं तत्प्रत्यनीकासु सिद्धिषु रज्येत ? केवलं व्यवहारदशायां = व्युत्थानदशायां समाध्युत्साहजननात् = 'अस्ति खलु मम योगाभ्यासफलमद्भुतमित्येवमष्टाङ्गिकयोगमार्गगोचरवीर्योल्लासाऽऽधानात् विशिष्टफलदायकत्वाच्च सिद्धयः = पुरुषार्था उच्यन्ते । व्युत्थितचित्तो हि ताः सिद्धीरभिमन्यते, जन्मदुर्गत इव द्रविणकणिकामपि द्रविणसम्भारम् । एतेन अणिमादिपदं प्राप्य राजते राजयोगतः ← (यो.शि. १ / १३८) इति योगशिखोपनिषद्वचनमपि व्याख्यातम् । परं शीघ्रमोक्षैककामिना शुकदेवमार्गगामिना योगिना तु समाहितचित्तेन स्वयमेवोपनताभ्योऽपि ताभ्यो विरन्तव्यम् । न ह्यात्मसाक्षात्कारमन्तरेण सिद्धिकोट्याऽपि कृतकृत्यता समस्ति । ततश्च ज्ञानगर्भवैराग्याऽनुविद्धयोगाऽभ्यासपरतया योगिना भाव्यम् । तदुक्तं रामसंयमथी प्रतिज्ञान, श्रावशज्ञान, वेहनाज्ञान, आदर्शज्ञान, आस्वादृज्ञान, वार्ताज्ञान उत्पन्न थाय छे. ' ← આ બધી લબ્ધિઓ પ્રકૃષ્ટ બનતી સમાધિમાં વિઘ્નરૂપ જ છે. કારણ કે દિવ્ય રૂપ-૨સ-ગંધ વગેરેના અનુભવથી હર્ષ-વિસ્મય વગેરે થવાથી સમાધિ શિથિલ થઈ જાય છે. તેમ છતાં વ્યુત્થાન દશામાં વ્યવહારમાં આ સિદ્ધિ કહેવાય છે. કારણ કે દિવ્ય રૂપ-રસ-સ્વાદ વગેરેનો અનુભવ થવાથી યોગીને સમાધિને મેળવવા માટે ઉત્સાહ ઉત્પન્ન થાય છે. તથા તેનાથી વિશિષ્ટ ફળ પણ યોગીને મળે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org