________________
• कर्मविपाकस्य दुःखरूपतासमर्थनम् •
१७४०
जात्यायु-र्भोगाख्यः सम्प्रवर्तते निरूपिततत्त्वमेतत् ।। २१ ।।
परिणामाच्च तापाच्च संस्काराद् द्विविधोऽप्ययम् । गुणवृत्तिविरोधाच्च हन्त दुःखमयः स्मृतः ।।२२।। परिणामाच्चेति । अयं कर्मविपाको दुःखाऽऽह्लादफलत्वेन द्विविधोऽपि ' ते ह्लाद - परितापफला' ( योगसूत्र २ - १४ ) इत्यत्र तच्छब्दपरामृष्टानां जात्यायुर्भोगानां द्वैविध्यश्रवणात् ।
कर्माशयो दृष्टाऽदृष्टजन्मवेदनीयः । सति मूले तद्विपाको जात्यायुर्भोगाः । ← ( यो. सू. २/१२-१३) इति । निरूपिततत्त्वं एतत् प्राक् ईशानुग्रहद्वात्रिंशिकायाम् ( द्वा. द्वा. १६ / १- भाग - ४ पृ. १०८८) इति नेह पुनः प्रतन्यते । । २५/२१ ।।
योगिनस्तु सर्वः कर्मविपाको दुःखात्मक एवेत्याह- ' परिणामादिति । कर्मविपाकः
=
द्वात्रिंशिका - २५/२२
=
शुभकर्मपरिणामः यथाक्रमं दुःखाऽऽह्लादफलत्वेन बाधनालक्षणदुःखफलत्वेन आह्लादलक्षणसुखफलत्वेन च द्विविधोऽपि ते ह्लाद - परितापफलाः पुण्यापुण्यहेतुत्वात्' (यो.सू.२/१४ ) इत्यत्र योगसूत्रे तच्छब्दपरामृष्टानां ‘ते’इतिपदगृहीतानां जात्यायुर्भोगानां द्वैविध्यश्रवणात् ।
प्रकृतसूत्रव्याख्या राजमार्तण्डे → ह्लादः = सुखं, परितापः दुःखं ह्लाद - परितापौ फलं येषां ते तथोक्ताः । पुण्यं = कुशलं कर्म, तद्विपरीतमपुण्यं, ते पुण्याऽपुण्ये कारणे येषां ते तेषां भावः तस्मात् । एतदुक्तं भवति - पुण्यकर्मारब्धा जात्यायुर्भोगा ह्लादफला अपुण्यकर्मारब्धास्तु परितापफलाः । एतच्च प्राणिमात्राऽपेक्षया द्वैविध्यम् ← (रा.मा. २/१४) इत्येवं वर्तते । कार्यवैजात्यस्य कारणवैजात्यप्रयोज्यत्वनियमेन जात्यायुर्भोगफलानां द्विविधताऽन्यथानुपपत्त्या कर्मविपाकद्वैविध्यमनुमीयत इति यावत् तात्पर्यमत्राऽवसेयमनुशीलिततर्कशास्त्रैः । सदृष्टिद्वात्रिंशिकायां ( द्वा. द्वा. २४/७ पृ. १६३७) लेशत उक्तमेतत् । ભોગ નામનો કર્મવિપાક અવિદ્યા વગેરેના કારણે પ્રવર્તે છે. આ તત્ત્વનું નિરૂપણ પૂર્વે ઈશાનુગ્રહ બત્રીસીમાં (द्वाद्वा.१९/१-भाग-४ ५.१०८८) उरेस छे. (२५/२१)
♦ વિવેકીને તમામ ક્મવિપાક દુઃખરૂપ #
ગાથાર્થ :- બન્નેય પ્રકારનો કર્મવિપાક ખરેખર પરિણામના કારણે, તાપના લીધે, સંસ્કારના હેતુથી તથા ગુણવૃત્તિવિરોધના નિમિત્તે દુ:ખમય કહેવાયેલ છે. (૨૫/૨૨)
टीडार्थ :- दुर्मविपाउना जे अार छे. (१) हु: इस भने (२) खालाहईल. आरए } 'ते ह्लाद-परितापफलाः' ऽत्याहि योगसूत्रमां 'ते' शब्दथी अति-आयुष्य लोग आ त्राने ग्रहए। डरवामां आवेस છે. ઉપરોક્ત યોગસૂત્રનો અર્થ એ છે કે જાતિ જન્મ, આયુષ્ય અને ભોગના ફળ આહ્લાદ અને પરિતાપ છે. પુણ્યજન્ય જન્મ-જીવન-ભોગસુખપ્રવૃત્તિ આહ્લાદને આપે છે. તથા પાપજન્ય જન્મ-જીવન અને ભોગપ્રવૃત્તિ દુ:ખને/તાપને/સંતાપને આપે છે.
જન્મ-જીવન અને ભોગપ્રવૃત્તિ તો કર્મનો વિપાક છે. જન્મ વગેરે ત્રણેયના ફળ બે પ્રકારના હોવાથી કર્મવિપાક પણ બે પ્રકારનો ફલિત થાય છે. આ બન્ને પ્રકારનો કર્મવિપાક દુઃખરૂપ જ છે. તેનો સ્વભાવ માત્ર દુઃખ છે. સુખ કર્મવિપાકનો સ્વભાવ નથી જ. આના ચાર કારણ અહીં जतावेस छे.
Jain Education International
For Private & Personal Use Only
=
=
अशुभ
www.jainelibrary.org