________________
• कर्मभेद संयमफलद्योतनम् •
द्वात्रिंशिका - २६/७
१७९०
Si ( प्र ) योगेऽन्तर्धानम् ” ( यो. सू. ३ - २१) । “ एतेन शब्दाद्यन्तर्धानमुक्तम्" (यो . सू. ३ - २२ ) इति ।। ६ ।। संयमात् कर्मभेदानामरिष्टेभ्योऽपरान्तधीः । मैत्र्यादिषु बलान्येषां हस्त्यादीनां बलेषु च ॥ ७ ॥
संयमादिति । कर्मभेदाः सोपक्रम-निरुपक्रमादयस्तत्र यत्फलजननाय सहोपक्रमेण कार्यकारणाऽऽभिमुख्येन वर्तते, यथोष्णप्रदेशे ' प्रसारितमार्द्रं वस्त्रं शीघ्रमेव शुष्यति । निरुपक्रमं च विपरीतं, यथा तदेवाऽऽर्द्रं वासः पिण्डीकृतमनुष्णे देशे चिरेण शोषमे ।
=
=
मा. ३/२१)। एतेनैव रूपाद्यन्तर्धानोपायप्रदर्शनेन शब्दादीनां श्रोत्रादिग्राह्याणां अन्तर्धानमुक्तं वेदितव्यम् ← (रा.मा.३/२२) इत्येवं वर्तते । तदुक्तं भावागणेशेनाऽपि स्वशरीरस्य रूपे संयमात् कारणाद्यशेषविशेषैः साक्षात्कृते सति सङ्कल्पमात्रेण स्वकीयरूपस्य दृश्यताशक्तिं परचक्षुः संयोगयोग्यतां स्तभ्नाति प्रतिबध्नाति । ततः चक्षुः किरणैः असंयोगेऽन्तर्धानं योगिन उत्पद्यते । दिवान्धेनेव केनाऽप्यसौ न दृश्यत इत्यर्थः । एतेन शब्दाद्यन्तर्धानमुक्तम् ← (भा.ग.३ / २१-२२ ) इत्युक्तम् । एतेन कायरूपे चित्तसंयमादन्याऽदृश्यरूपम् ← ( शां. १ / ६९ ) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् ।
एतेन = रूपान्तर्धानेन, शब्दाद्यन्तर्धानं उक्तमिति कायस्य शब्द-स्पर्श-रस- गन्धसंयमात् तेषां ग्राह्यशक्तिस्तम्भो भवति तदा श्रोत्रादिसन्निकर्षप्रतिबन्धाद् योगिनः शब्दादिकं बधिरेणेव न केनाऽपि श्रूयते, स्पर्शादिश्च न केनाऽपि बुध्यत इति भावः । । २६ / ६ ।।
सिद्ध्यन्तरमाह- 'संयमादिति । ' आयुर्विपाकं च कर्म द्विविधं सोपक्रमं निरुपक्रमं च 1 यत्खल्वेकभविकं कर्म जात्यायुर्भोगहेतुः तदायुर्विपाकम् । तच्च किञ्चित्कालाऽनपेक्षमेव भोगदानाय प्रस्थितं दत्तबहुभोगमवशिष्टफलं प्रवृत्तव्यापारं केवलं तत्फलस्य सहसा भोक्तुमेकेन शरीरेणाऽशक्यत्वाद् विलम्बते तत् सोपक्रमम् । उपक्रमः = व्यापारः, तत्सहितमित्यर्थः । तदेव तु दत्तस्तोकफलं तत्कालमपेक्ष्य फलदानाय व्याप्रियमाणं कादाचित्कमन्दव्यापारं निरुपक्रमम्' (त.वै.३/२२) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । उदाहरणेन कर्मप्रकारद्वयं विशदयति- 'यथे 'ति । सुगमम् । यथा वाऽग्निः शुष्के कक्षे मुक्तो આના દ્વારા શબ્દ વગેરેનું અંતર્ધાન પણ કહેવાઈ ગયું તેમ સમજી લેવું.' ૮ (૨૬/૬) ગાથાર્થ :- કર્મના ભેદોને વિશે સંયમ કરવાથી અરિષ્ટ દ્વારા મૃત્યુનું જ્ઞાન થાય છે. મૈત્રી વગેરે ભાવનાઓ વિશે સંયમ કરવાથી મૈત્રી વગેરે ભાવનાનું બળ મળે છે. હાથી વગેરેના બળને વિશે સંયમ કરવાથી તેઓનું બળ પોતાનામાં પ્રગટે છે. टीडार्थ :- अर्मना अनेऽ लेह छे. प्रेम सोपम, निरुपद्रुम, शुभ-अशुभ वगेरे. तेमांथी के अर्भ પોતાનું ફળ ઉત્પન્ન કરવા માટે ઉપક્રમયુક્ત હોય તે સોપક્રમ કર્મ કહેવાય. ઉપક્રમનો અર્થ છે કાર્યના કારણોની અભિમુખતા. મતલબ કે કર્મ જે કાર્ય કરવા માગે છે તે કાર્યના અન્ય કારણોના સહકારને ઝીલવા કર્મ તૈયાર હોય તો તે કર્મ સોપક્રમ કહેવાય. જેમ કે ગરમ સ્થળમાં પહોળું કરેલું ભીનું વસ્ત્ર તરત જ સૂકાઈ જાય છે. અહીં પહોળું કરેલું વસ્ત્ર સૂકાવા માટે તૈયાર છે તથા ગરમ જગ્યા તેને સૂકાવામાં સહાય કરે छे. तेथी वस्त्र झडपथी सूझय छे. पहोणुं डरेलुं लीनुं वस्त्र = કર્મ, ગરમ સ્થળ ઉપક્રમ. નિરુપક્રમ કર્મ આનાથી વિપરીત હોય છે. જેમ કે તે જ ભીનું વસ્ત્ર પહોળું કરવાના બદલે વાળીને ભેગું કરેલું હોય
(૨૬/૭)
=
१. हस्तादर्शे 'प्रासा...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org