________________
द्वात्रिंशिका - २६/७
• मरणज्ञानलाभः ●
सामान्यतः संशयाऽऽविलतद्धियोऽरिष्टेभ्योऽयोगिनामपि सम्भवादिति ध्येयम् । तदुक्तं“सोपक्रमं 'निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वेति" । (यो. सू. ३-२२) मैत्र्यादिषु मैत्री-प्रमोद-कारुण्य- माध्यस्थ्येषु संयमात् एषां मैत्र्यादीनां बलानि भवन्ति, मैत्र्यादयस्तथा प्रकर्षं गच्छन्ति यथा सर्वस्य मित्रत्वादिकं प्रतिपद्यते योगीत्यर्थः । तदुक्तं- “मैत्र्यादिषु बलानि ” ( यो. सू. ३-२३) ।
१७९२
'सोपक्रममिति । अत्र राजमार्तण्डव्याख्या आयुर्विपाकं यत् पूर्वकृतं कर्म तद् द्विप्रकारं सोपक्रमं निरुपक्रमञ्च । तत्र सोपक्रमं यत्फलजननायोपक्रमेण कार्यकारणाऽऽभिमुख्येन सह वर्तते । यथा - उष्णप्रदेशे प्रसारितमार्द्रवासः शीघ्रमेव शुष्यति । उक्तरूपविपरीतं = निरुपक्रमम्, यथा- तदेवाऽऽर्द्रवासः संवर्तितमनुष्णदेशे चिरेण शुष्यति । तस्मिन् द्विविधे कर्मणि यः संयमं करोति 'किं कर्म शीघ्रविपाकं चिरविपाकं वा ? ' एवं ध्यानदाढर्याद् अपरान्तज्ञानमस्योत्पद्यते । अपरान्तः शरीरवियोगः, तस्मिन् ज्ञानं 'अमुष्मिन् काले अमुष्मिन् देशे मम शरीरवियोगो भविष्यती 'ति निःसंशयं जानाति । अरिष्टेभ्यो वा । अरिष्टानि त्रिविधानि आध्यात्मिकाऽऽधिभौतिकाऽऽधिदैविकभेदेन । तत्राऽऽध्यात्मिकानि - पिहितकर्णः कौष्ठ्यस्य वायोर्घोषं न शृणोतीत्येवमादीनि । आधिभौतिकानि अकस्माद् विकृतपुरुषदर्शनादीनि । आधिदैविकानि अकाण्डे एव द्रष्टुमशक्यस्वर्गादिपदार्थदर्शनादीनि । तेभ्यः शरीरवियोगकालं जानाति । यद्यपि अयोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते तथापि तेषां सामान्याऽऽकारेण तत्संशयरूपं योगिनां पुनर्नियतदेशदेश-कालतया प्रत्यक्षवदव्यभिचारि ← ( रा.मा.३/२२) इति वर्तते ।
परिकर्मनिष्पादिताः सिद्धीः प्रतिपादयितुमाह- 'मैत्र्यादिषु' इति । संयमात् = तत्तत्त्वसाक्षात्कारपर्यन्तसंयमात् मैत्र्यादीनां बलानि अवन्ध्यानि वीर्याणि भवन्ति । योगसूत्रसंवादमाह - 'मैत्र्यादिषु' इति । अत्र राजमार्तण्डवृत्तिः मैत्री - करुणा - मुदितोपेक्षासु यो विहितसंयमः तस्य बलानि मैत्र्यादिसम्बन्धीनि प्रादुर्भवन्ति । मैत्री - करुणा - मुदितोपेक्षाः तथाऽस्य प्रकर्षं गच्छन्ति यथा सर्वस्य मित्रत्वादिકર્મપ્રકારવિષયક સંયમના પ્રભાવે નિયત દેશ-કાળમાં થવા રૂપે મૃત્યુનું અત્યંત નિશ્ચિત જ્ઞાન થાય છે. બાકી સામાન્યરૂપે-અટકળરૂપે સાંયિક એવો મરણનો અંદાજ તો યોગી ન હોય તેને પણ ઉપરોક્ત અરિષ્ટ દ્વારા આવી શકે છે. પણ ક્યારે ક્યાં કેવી રીતે મોત આવશે ? એનો સ્પષ્ટ સુનિશ્ચિત અંદાજ સામાન્ય સંસારી જીવોને આવી ન શકે આ વાત ધ્યાનમાં રાખવી. તેથી યોગસૂત્રમાં જણાવેલ છે કે → ‘કર્મ સોપક્રમ અને નિરુપક્રમ છે. તેના વિશે સંયમ કરવાથી મૃત્યુનું જ્ઞાન થાય છે અથવા તો મૃત્યુનું જ્ઞાન અરિષ્ટોના નિમિત્તે થાય છે.'
આ મૈત્રી વગેરેના સંયમથી બળનો આવિર્ભાવ
=
Jain Education International
=
मै । मैत्री, प्रमोद, अरुएय जने माध्यस्थ्य भावनाओ विशे संयम अरवाथी मैत्री वगेरेना जजो પ્રગટ થાય છે. અર્થાત્ મૈત્રી વગેરે ભાવનાઓ એટલી બધી પ્રકૃષ્ટ બને છે કે તે યોગી સર્વ માટે મિત્ર બને છે, પ્રમોદનું સ્થાન બને છે ઈત્યાદિ. તેથી યોગસૂત્રમાં જણાવેલ છે કે → ‘મૈત્રી વગેરે ભાવનાઓને વિશે સંયમ કરવાથી મૈત્રી વગેરે ભાવના બળવાન બને છે.' -
१. हस्तादर्श 'निरुपक्रमं पदं नास्ति ।
=
For Private & Personal Use Only
www.jainelibrary.org