________________
• सातवेदनीयकर्मणो दुःखकारिता •
१६३०
ततो दारुणदुःखपरम्परेति ।
=
'धर्मप्रभवत्वाद् भोगो न दुःखदो भविष्यतीत्यत्राह - यद् यस्मात् पुण्य-पापयोः द्वयोः हि फलं अनात्मधर्मत्वात् तुल्यम् । व्यवहारतः सुशीलत्व - कुशीलत्वाभ्यां द्वयोर्विभेदेऽपि निश्चयतः न कल्मषसखो भोगः तथा भवति शर्मणे ।। ← (यो.सा. प्रा. ९ / २६ ) इत्युक्तम् । प्रकृते सगाहं सरं बुद्धं विसं वा हुमणुजोजितं । सामिसं वा णदीसोयं साताकम्मं दुहंकरं ।। ← (ऋ.भा. ४५/ ४४) इति ऋषिभाषितवचनमपि परमार्थतः परिणमति ।
द्वात्रिंशिका -२४/५
परेषामपि सम्मतमिदम् । तदुक्तं लोकानन्दे जन्मान्तरेऽपि विषया विषतां व्रजन्ति ← (लोका. पृ.१४३) इति । प्रकृते मोहं विधत्ते विषयाऽभिलाषः ← ( किरा . ३ । १३) इति आपातरम्या विषया पर्यन्तपरितापिनः ← ( किरा. ११ ।१२ ) इति च किरातार्जुनीयवचनं दुर्जया हि विषया विदुषामपि ← (नै.च. ५/१०९) इति नैषधीयचरितवचनं गतायुरपि सन् विषयान् समुपार्जयत्यन्धः ← (प्र.सु. ६४ ) इति प्रबोधसुधाकरवचनं, अन्धादयं महानन्धो विषयाऽन्धीकृतेक्षणः ← (आत्मा. ३५) इति, → वृथा वो विषयैषिता ← ( आत्मा. ३६) इति च आत्मानुशासनवचनं, नीयन्ते विषयैः प्रायः सत्त्ववन्तोऽपि वश्यताम् ← ( प.पु. ८/ ७३ ) इति पद्मपुराणवचनञ्च पौनःपुन्येन स्मरति बहुश्रुतः स्थिरादृष्टिसम्पन्नः । अत एवाऽस्यामवस्थितोऽविरतसम्यग्दृष्टिर्भवनिर्वेदभावनाभाविताऽन्तःकरणोऽत्यन्तं दुःखी भवति । तदुक्तं पञ्चलिङ्गिप्रकरणे →
बहुसो अणाइसंसारसायरे नरय - तिरियदुक्खाई । पत्ताई कम्मवसवत्तिजन्तुणा नत्थि संदेहो ।। अच्छिनिमीलियमित्तं नत्थि सुहं दुक्खमेव संतत्तं । नरए नेरईयाणं अहोनिसं पच्चमाणाणं ।। नरयाओ उव्वट्टो तिरिओ नरए पुणो वि तिरिएसुं । दमणंऽकणाइजणियं भय-तण्ह - छुहाइजणियं च ।। दुक्खं नरयसमाणं तत्थ य मणुओ तु हयविहिनियोगा । हीणकुलजाइ जीवो पेसाण वि पेसणनिउत्तो । । देवो वि पुढवीकाए उववज्जिउकामु तं विचिंतेइ । जं जिणवराउ अन्नो वागरिउं जे समत्थो को ? ।। ता देव-मणुय-नारय-तिरिक्खजोणिसु जाई दुक्खाई । भाविभवभावुगाई हियए वियरंति ताण सया ।। इत्तो च्चिय संलत्तं अप्पडिविरओ सुदिट्ठीजं दुक्खं । वेयइ तं न अन्नो संसारी माणसं भयइ ।। ← (पं.लिं.३४,३६,३८,३९,४३,४५,४६ ) इति तदप्यत्र यथागमं योज्यं बहुश्रुतैः ।
व्यवहारतः = व्यवहारनयाऽभिप्रायतः शुभाऽशुभजीवपरिणामनिमित्तत्वेन कारणभेदात् शुभाऽशुभपुद्गलपरिणाममयत्वेन स्वभावभेदात्, शुभाऽशुभफलपाकत्वेन अनुभवभेदात्, शुभाऽशुभमोक्षबन्धमार्गाऽऽश्रितत्वेन चाश्रयभेदात् सुशीलत्व-कुशीलत्वाभ्यां द्वयोः पुण्य-पापयोः विभेदे अभ्युपगम्यमाने જાણે છે કે ‘સ્ત્રી વગેરેની સાથે સેવેલા ભોગસુખો જીવહિંસા કર્યા વિના સંભવતા નથી. તથા જીવહિંસાથી પાપકર્મ બંધાય છે. તેમ જ પાપથી તો ભયંકર દુઃખની પરંપરા સર્જાય છે.' આ કારણે સ્થિરા દૃષ્ટિમાં રહેલા યોગીને ભોગસુખો ડોલતા ફણિધરના ફટાટોપ જેવા ભયાનક લાગે છે.
=
* ફલની દૃષ્ટિએ પુણ્ય અને પાપ સમાન “
કોઈને શંકા થાય કે ‘ધર્મથી ઉત્પન્ન થયેલ હોવાના કારણે ભોગસુખ દુ:ખદાયી નહિ બને' – તો ગ્રંથકારશ્રી કહે છે કે – તમામ ભોગસુખો દુઃખનું જ નિમિત્ત હોવાનું કારણ એ છે કે પુણ્ય અને પાપનું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org