________________
• प्रतिपक्षभावनोपवर्णनम् •
१७३१ प्रबोधकस्योद्बोधकस्य बलं = उद्रेकं ते = क्लेशाः प्रसुप्ताः शिशोरिव = बालकस्येव ।।१४।। भावनात्प्रतिपक्षस्य शिथिलीकृतशक्तयः । तनवोऽतिबलाऽपेक्षा योगाऽभ्यासवतो यथा ।।१५।।
भावनादिति । भावनात् = अभ्यासात् प्रतिपक्षस्य = स्वविरोधि परिणामलक्षणस्य शिथिलीकृता कार्यसम्पादनं प्रति शक्तिर्येषां ते (= शिथिलीकृतशक्तयः) तथा, तनवो = वासनाऽवरोधतया क्लेशाः प्रबोधकसहकार्यभावे नाऽभिव्यज्यन्ते इति राजमार्तण्डे भोजः । प्रसुप्तक्लेशत्वं तु विदेहप्रकृतिलयानां सम्भवति । तदुक्तं मणिप्रभायां → तत्र विदेहप्रकृतिलयानां योगिनां क्लेशाः प्रसुप्ताः, विवेकख्यात्यभावेनाऽदग्धतया शक्तिरूपेणाऽवस्थानात् । अत एवाऽन्ते पुनरुद्भवन्ति (म.प्र.२/४) इति । योगसूत्रभाष्ये व्यासस्तु → तत्र का प्रसुप्तिः? चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोधः = आलम्बने सम्मुखीभावः । प्रसङ्ख्यानवतो दग्धक्लेशबीजस्य सम्मुखीभूतेऽप्यालम्बने नाऽसौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह: ? इति। अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते । तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशाऽवस्था नाऽन्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्य दग्धमिति विषयस्य सम्मुखीभावेऽपि सति न भवत्येषां प्रबोध इति उक्ता प्रसुप्तिः दग्धबीजानामप्ररोहश्च (यो.सू.भा. २/४) इत्याचष्टे । 'प्रसुप्तिः = ज्ञानाऽग्न्यदग्धया अव्यक्ताऽवस्थया कार्योन्मुखरूपयाऽवस्थानम् । यथा विदेहप्रकृतिलयानाम् । विवेकख्यातिरूपज्ञानाऽग्निदग्धानां न कदापि कार्योन्मुखता इति सा पञ्चमी अवस्था' (ना.भ.२/४) इति नागोजीभट्टः ।।२५/१४ ।। ___ क्लेशतनुत्वमाह- 'भावनादिति । स्वविरोधिपरिणामलक्षणस्य प्रतिपक्षस्य अभ्यासादिति । तथाहि क्लेशप्रतिपक्षः = क्रियायोगः तस्य भावनं = अनुष्ठानं तेनोपहताः = तनवः । अथवा सम्यग्ज्ञानमविद्यायाः प्रतिपक्षः, भेददर्शनमस्मितायाः, माध्यस्थ्यं राग-द्वेषयोः, अनुबन्धबुद्धिनिवृत्तिः अभिनिवेशस्येति (त.वै.२/४) तत्त्ववैशारद्यां वाचस्पतिमिश्रः । 'ते तनवो ये स्व-स्वप्रतिपक्षभावनया शिथिलीकृतकार्यसम्पादनशक्तयो वासनाऽवशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमाः, यथा કાર્ય શરૂ કરતા નથી તે ક્લેશો બાળકની જેમ પ્રસુપ્ત અવસ્થાવાળા કહેવાય છે. (૨પ/૧૪).
વિશેષાર્થ :- અત્યંત નાના બાળકને કોઈ ટેકો આપે તો તે ચાલે. બાકી તે પડ્યો રહે. તેમ કોઈ ઉદ્બોધકનું = જગાડનાર તત્ત્વનું વિશિષ્ટ બળ ન મળવાથી પોતાનું કશું પણ કામ કર્યા વિના જે રાગાદિ ક્લેશો મનમાં એમને એમ પડ્યા રહે તે પ્રસ્તુત કહેવાય. (૨૫/૧૪).
ગાથાર્થ - પ્રતિપક્ષની ભાવનાથી જે લેશોની શક્તિ શિથિલ થઈ ગઈ છે તે તનુ કહેવાય છે જેમ કે યોગાભ્યાસવાળા જીવના ક્લેશો. તે શિથિલ કલેશોને સ્વકાર્ય કરવામાં ઘણા બળની અપેક્ષા २३ छ. (२५/१५)
ટીકાર્ય - સ્વવિરોધી પરિણામ પ્રતિપક્ષ કહેવાય. તેનો અભ્યાસ એટલે ભાવના. વિવક્ષિત રાગાદિ ક્લેશના વિરોધી પરિણામનો અભ્યાસ કરવાથી વિવક્ષિત રાગાદિ ક્લેશની શક્તિ કાર્યસંપાદન કરવા માટે અસમર્થ બની જાય છે. સંસ્કારના અવરોધથી મનમાં રહેલા તેવા શિથિલશક્તિવાળા રાગાદિ ક્લેશો તનું કહેવાય છે. આ ક્લેશ બાળકની જેમ અનવરુદ્ધસંસ્કાર સ્વરૂપે = પ્રસુત સ્વરૂપે રહેલા નથી. (માટે १. मुद्रितप्रतिषु- ‘स्वविरोधप...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org