________________
• त्रिविध-षड्वितृष्णोपदर्शनम् •
१७०३ न तु शास्त्राऽनुसारिणः ।।२।। एते एव स्वमतं पुरस्कर्तुमाहुः - समाधिराज एतच्च तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्येतत्तदेतदमृतं परम् ॥३॥
समाधिराज इति । समाधिराजः सर्वयोगाऽग्रेसरत्वात् एतच्च = नैरात्म्यदर्शनम् । तदेतत्तत्त्वदर्शनं परमार्थाऽवलोकनतः, आग्रहच्छेदकारि = मूर्छाविच्छेदकं एतत्, तदेतदमृतं = पीयूषं परं = भावरूपम् ।।३।। तृष्णाहानिलक्षणं क्लेशप्रहाणं इच्छन्ति सर्वैः प्रकारैः तर्कवादिनः = न्यायप्रधानयोगभाजः, न तु शास्त्राऽनुसारिणः = साङ्ख्या इव शास्त्रमात्रशरणा इति । बौद्धमते दुःखकारणीभूतायाः तृष्णायाः त्रिविधायाः काम-भव-विभवगोचरायाः त्यागो दुःखनिरोधः । तदुक्तं मज्झिमनिकाये → या यं तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं, कामतण्हा (१), भवतण्हा (२), विभवतण्हा (३) । अयं वुच्चतावुसो, दुक्खसमुदयो । कतमो चावुसो ! दुक्खनिरोधो ? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो-अयं वुच्चतावुसो ! दुक्खनिरोधो - (म.नि.भाग१/१/९/९१ पृष्ठ-६१) इति । रूपादिगोचरा तृष्णा षड्विधाऽपि भवति । तदुक्तं मज्झिमनिकाय एव → छयिमे आवुसो ! तण्हाकाया- (१) रूपतण्हा, (२) सद्दतण्हा, (३) गन्धतण्हा, (४) रसतण्हा, (५) फोट्ठब्बतण्हा, (६) धम्मतण्हा - (म.नि.१/१/९/९६/पृष्ठ ६५) इति ।
प्रकृते च → नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । दोषप्रहाणमिच्छन्ति, सर्वथा न्याययोगिनः ।। 6 (यो.बि.४५८) इति योगबिन्दुकारिकाऽनुसन्धेया ।।२५/२।।
अथ एते नैरात्म्यदर्शनवादिन एव स्वमतं पुरस्कर्तुमाहुः- 'समाधी'ति । परमार्थाऽवलोकनतः = सर्वथाशून्यतत्त्वविलोकनमवलम्ब्य नैरात्म्यदर्शनं एव तत्त्वदर्शनम् । मूर्छाविच्छेदकं = अनादिकालीनभावरोगस्थानीय-तृष्णोच्छेदकारि एतत् = नैरात्म्यदर्शनम् । तत् = तस्मात् कारणात् एतत् = नैरात्म्यदर्शनं भावरूपं पीयूषम् । तदुक्तमेतन्मताऽनुवादरूपेण योगबिन्दौ → समाधिराज एतत् तत् तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्येतत् तदेतदमृतं परम् ।। - (यो.बि.४५९) इति ।।२५/३ ।। थवाथी तृष्॥१३५ देशनो छे६ थाय छे. (२५/२) તાર્કિક બૌદ્ધ લોકો જ પોતાના મતને આગળ કરવા માટે કહે છે કે –
જ નૈરાગ્યદર્શન સમાધિરાજ - બૌદ્ધ છે ગાથાર્થ -નૈરામ્યદર્શન સમાધિરાજ છે. નૈરામ્યદર્શન જ તત્ત્વદર્શન છે. નૈરાભ્યદર્શન આગ્રહવિચ્છેદને ४२ना२ डोवाथी ५२म अमृत छ. (२५/3)
ટીકાર્થ :- સર્વ યોગોમાં મુખ્ય હોવાથી નૈરાગ્ગદર્શન સમાધિરાજ છે. અર્થાત્ તમામ સમાધિઓમાં તે રાજાના સ્થાને છે. તથા નૈરાભ્યદર્શન જ તત્ત્વદર્શન છે. કારણ કે નૈરાભ્યદર્શનથી પરમાર્થનું દર્શન થાય છે. બાહ્ય પદાર્થોમાં મમત્વના આગ્રહને = મૂચ્છને નૈરાભ્યદર્શન મૂળમાંથી ઉખેડે છે. તેથી नैशभ्यर्शन ४ मावस्१३५ श्रेठ अमृत छ. (२५/3) ।
વિશેષાર્થ:- બૌદ્ધમતે આત્મા જ નથી. માટે “ક્યાંય પણ આત્મા નથી આ પ્રમાણે જે નૈરાભ્યદર્શન १. मुद्रितप्रतौ - (अ) त - इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org