________________
• मिथ्यात्वाद्यनुबन्धविच्छेदविमर्शः • अभ्रमं = भ्रमरहितम् । तथा सूक्ष्मबोधेन समन्वितम् (=सूक्ष्मबोधसमन्वितम्) ।।१।। विषयाऽसम्प्रयोगेऽन्तःस्वरूपाऽनुकृतिः किल । प्रत्याहारो हृषीकाणामेतदायत्तताफलः ।।२।। मस्याऽपि शङ्कादेः निजनिर्विकल्पाऽसङ्ग-सहज-विशुद्धचैतन्यस्वरूपगोचरप्रबलपक्षपात-भेदविज्ञानपरिणतिभ्यां तत्कालमेव विघटने कुतोऽतिचारप्रसङ्गः ? इत्थमेव तथाभव्यत्वपरिपाकाऽन्तरङ्गपुरुषार्थादिवशेन मिथ्यात्वाद्यनुबन्धोच्छेदः क्रियते मुमुक्षुभिः । ____एतेन → उप्पण्णाऽणुप्पण्णा माया अणुमग्गतो निहंतव्वा । आलोयणणिंदण-गरहणाते ण पुणो वि बिइयं ति ।। 6 (नि.भा.३८६४, म.प्र.२१, म.वि.२२३) इति निशीथभाष्य-महाप्रत्याख्यानप्रकीर्णकमरणविभक्तिप्रकीर्णकाणां वचनमपि व्याख्यातम् । प्रकृते च → यदा तथाभव्यत्वपरिशुद्धिवशादत्यन्तमननुबन्धीभूतेषु मिथ्यात्वादिषु सम्यक्त्वादि प्रतिपद्यते तदाऽतिचाराणामसम्भव एव, अन्यथा प्रतिपत्ती तु स्युरप्यतिचाराः (ध.बि. ३/३७ वृत्ति) इति धर्मबिन्दुवृत्तिकृद्वचनमपि विभावनीयम् ।
स्थिरायां दृष्टौ शङ्कादिसत्त्वेऽसत्त्वे वा दर्शनं = आत्मादितत्त्वदर्शनं तु भ्रमरहितं = पूर्वोक्त (द्वा.द्वा.१८/१५ भाग-४ पृ.१२४२) भ्रान्तिलक्षणचित्तदोषशून्यं एव भवति, खेदोद्वेग-क्षेपोत्थानादिदोषत्यागाऽविनाभाविप्रशान्तवाहितादिबलेन ग्रन्थिभेदात्। तथा सूक्ष्मबोधेन = अवेद्यसंवेद्यपदवर्तिबोधगतस्थूलत्वाऽपेक्षसूक्ष्मत्वोपेतेन जीवादितत्त्वबोधेन समन्वितं, प्रागुक्तरीत्या (द्वा.द्वा.२२/२६ भाग-५, पृ.१५३४) सूक्ष्मबोधविघातकृदपायशक्तिमालिन्यवतः स्थूलबोधाऽवन्ध्यबीजस्याऽवेद्यसंवेद्यपदस्य सद्गुरु-कल्याणमित्रादियोग-सदागमाऽवबोधादिप्रसूतभेदविज्ञानगर्भप्रबलतरवैराग्यादिबलेन विजयात् । तदुक्तं योगदृष्टिसमुच्चये → स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च । कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् ।। 6 (यो.दृ.स.१५४) इति । अध्यात्मतत्त्वालोकेऽपि → प्रत्याहृतिस्तत्र भवेत् स्थिरायां रत्नप्रभाऽऽभं पटु दर्शनञ्च (अ.त.३/११९) इति, → आद्यामिमां सदृशमागतस्य सूक्ष्माऽवबोधो भ्रमवर्जितश्च ( (अ.त.३/१२०) इति चोक्तम् ।।२४/१।। स्याश्य विपासवाणो = श्रान्त = पूर्व (au.१८/१५ भाग-४, पृ.१२४२) ४९॥वेल. अमोषथी प्रस्त थती नथी. तेम ४ ते तत्पशन सूक्ष्मणोपथी युति होय छे. (२४/१)
વિશેષાર્થ - પાંચમી સ્થિરા દષ્ટિ પ્રન્થિભેદ કરીને સમ્યગ્દર્શન મેળવનારા જીવોને જ હોય છે. ક્ષાયિક સમકિતી પાસે નિરતિચાર સ્થિર દૃષ્ટિ હોય છે. ક્ષાયોપથમિક સમ્યગ્દર્શનવાળા જીવોની પાસે સાતિચાર સ્થિરા દૃષ્ટિ હોય છે. શંકાદિ અતિચાર લાગે તો તત્ત્વબોધની નિર્મળતામાં/વિશદતામાં ફરક પડી જાય ખરો. પરંતુ આત્માદિ તત્ત્વનો બોધ મૂળમાંથી સંપૂર્ણતયા ઉચ્છેદ ન પામે. યોગના આઠ અંગમાંથી પ્રત્યાહાર નામના પાંચમાં અંગની પ્રાપ્તિ દૃષ્ટિમાં થાય. અહીં ખેદાદિ આઠ દોષમાંથી પૂર્વે (au.१८/१५ भाग-४, पृ.१२४२) बतावे श्रम = प्रान्ति नामनी पायमो होष २वाना थाय छे. અદ્વેષ વગેરે આઠ ગુણોમાંથી પાંચમો સૂક્ષ્મ બોધ નામનો ગુણ અહીં પ્રાપ્ત થાય છે. બાકીની વિગત ટીકાર્થમાં સ્પષ્ટ છે. (૨૪/૧) હવે પ્રત્યાહારનું ગ્રન્થકારશ્રી નિરૂપણ કરે છે.
હ પ્રત્યાહારનો પરિચય ગાથાર્થ - વિષયોનો સંપ્રયોગ ન થતાં ચિત્તનિરોધસ્વરૂપને અનુસરવું તે ખરેખર ઈન્દ્રિયોનો પ્રત્યાહાર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org