________________
• मनःस्थयापायकथनम् .
१७९७ षोळयो (=क्षुत्तुडव्ययः) भवति। घण्टिकाश्रोतःप्लावनात्तृप्तिसिद्धेः । तदुक्तं- 'कण्ठकूपे क्षुत्पिपासानिवृत्तिः' (यो.सू.३-३०) । कूर्मनाड्यां कण्ठकूपस्याऽधस्ताद्वर्तमानायां संयमात् अचापलं भवति, मनःस्थैर्यसिद्धेः । तदुक्तं- "'कूर्मनाड्यां स्थैर्यमिति” (यो.सू.३-३१) ।। ____ मूर्धज्योतिर्नाम गृहाऽभ्यन्तरस्य मणेः प्रसरन्ती प्रभेव कुम्भिकादौ प्रदेशे, हृदयस्थ एव सात्त्विकः प्रकाशो ब्रह्मरन्ध्र सम्पिण्डितत्वं भजन् तत्र (= मूर्धज्योतिषि) संयमाच्च सिद्धानां दर्शनं = गर्ताकारः प्रदेशः यत्र प्राणादेः सङ्घर्षात् क्षुत्पिपासादयः प्रादुर्भवन्ति तत्र संयमात् साक्षात्कृते कृतसंयमस्य योगिनः क्षुत्तृषोः = बुभुक्षा-पिपासयोः व्ययः = उपरमो भवति, घण्टिकाश्रोतःप्लावनात् = घण्टिकाऽधस्तात् स्रोतसा धार्यमाणात् भावितात् ततः तृप्तिसिद्धेः । तदुक्तं योगसूत्रे पतञ्जलिना ‘कण्ठकूप' इति । अत्र योगसूत्रभाष्यं → जिह्वाया अधस्तात् तन्तुः । ततोऽधस्तात् कण्ठः । ततोऽधस्तात् कूपः तत्र संयमात् क्षुत्पिपासे न बाधेते (यो.सू.भा.३/३०) इत्थं वर्तते । जिह्वा-ऽधःस्थस्य तन्तोः मूलादारभ्य उरःपर्यन्तं छिद्रं = कण्ठकूपः = कूपाऽऽकारश्छिद्रमिति विज्ञानभिक्षुः।। ___मनःस्थैर्यसिद्धौ योगसूत्रसंवादमाह- 'कूर्मेति । अत्र राजमार्तण्डवृत्तिः → कण्ठकूपस्याऽधस्ताद् या कूर्माख्या नाडी तस्यां कृतसंयमस्य चेतसः स्थैर्यमुत्पद्यते । तत्स्थानमनुप्रविष्टस्य चञ्चलता न भवतीत्यर्थः । यदि वा कायस्य स्थैर्यमुत्पद्यते न केनचित् स्पन्दयितुं शक्यत इत्यर्थः - (रा.मा. ३/३१) इत्येवं वर्तते । 'कुण्डलीसर्पवदवस्थिततया कूर्माकारं हृदयपुण्डरीकाख्यं नाडीचक्रम्' (भा.ग.३/३१ वृ.) इति भावागणेशः । तदुक्तं शाण्डिल्योपनिषदि अपि → कण्ठकूपे क्षुत्पिपासानिवृत्तिः । कूर्मनाड्यां स्थैर्यम् - (शां.१/६९) इति ।
सिद्ध्यन्तरमाह- 'मूर्धे'ति । 'मूर्धशब्देन सुषुम्ना नाडी लक्ष्यते' (त.वै.३/३२) इति वाचस्पतिमिश्रः । 'शिरःकपालमध्ये अन्तश्छिद्रं = छिद्रस्याऽन्तः प्रभास्वरं स्वप्रकाशकं ज्योतिरस्ती'ति योगवार्तिके विज्ञानभिक्षुः (यो.वा.३/३२) । 'शिरःकपालयोः छिद्रं ब्रह्मरन्ध्राऽऽख्यं सुषुम्नायोगाद् भास्वरं मूर्धज्योतिः' (यो.सुधा.३/ ३२) इति योगसुधाकरे सदाशिवेन्द्रः । 'शिरःकपाले यत् छिद्रं ब्रह्मरन्ध्राख्यं सुषुम्नायोगात् हृदयस्थात् चित्तमणिप्रभायोगाच्च भास्वरं मूर्धज्योतिः' (म.प्र.३/३२) इति मणिप्रभाकृत् । છે. તેને વિશે સંયમ કરવાથી ભૂખ-તરસ રવાના થાય છે. કારણ કે કંઠકૂપસંયમથી ગળામાં રહેલી ઘંટિકા શ્રોતનું પ્લાવન ઝરણ થવાથી તૃપ્તિ થઈ જાય છે. તેથી યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે – “કંઠકૂપમાં સંયમ કરવાથી ભૂખ-તરસ રવાના થાય છે.” ૯ કંઠકૂપની નીચેના ભાગમાં કૂર્મ નાડી રહેલી છે. તેને વિશે સંયમ કરવાથી મનની ચપળતા દૂર થાય છે. કારણ કે કૂર્મનાડી સંયમથી મનની સ્થિરતા સિદ્ધ થાય છે. તેથી योगसूत्रमा ४८ छ ? → 'दूर्भनाम संयम ४२वाथी भनमा स्थैर्य उत्पन्न थाय छे.' -
ઘરની અંદર જ રહેલા મણિની પ્રભા જેમ કુંભિકા (= કુંભ રાખવાનું સ્થાન = પાણીયારા) વગેરે સ્થાનમાં ચોતરફ ફેલાય છે તેમ હૃદયના જ ભાગમાં રહેલો સાત્ત્વિક પ્રકાશ ફેલાતો-ફેલાતો બ્રહ્મરન્દ્રમાં ભેગો થાય તે મૂર્ધજ્યોતિ કહેવાય છે. બ્રહ્મજ્યોત, મસ્તકજ્યોત વગેરે નામથી પણ તે ઓળખાય છે. તેને વિશે સંયમ કરવાથી સિદ્ધોનું દર્શન થાય છે - એમ કહેવાયેલ છે. કહેવાનો ભાવ એ છે કે સ્વર્ગ અને પૃથ્વીની વચ્ચે રહેલા १. हस्तादर्श 'कू' वर्णो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org