________________
• पृथिव्यादिगुणनिरूपणम् •
१८१३ पाणि । (१) तत्र भूतानां परिदृश्यमानं विशिष्टाऽऽकारवत्त्वं स्थूलं रूपम् । (२) स्वरूपं च पृथिव्यादीनां कार्कश्य-स्नेहोष्णता-प्रेरणाऽवकाशदानलक्षणम् । (३) सूक्ष्मं च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । (४) अन्वया गुणाः प्रकाश-प्रवृत्ति-स्थितिरूपतया सर्वत्रैवोपलभ्यमानाः । (५) अर्थवत्त्वं च तेष्वेव गुणेषु भोगापवर्गसम्पादनशक्तिरूपम् । तेषु क्रमेण प्रत्यवस्थं संयमात् (स्थूलादिसंयमाद्) भूत जयो भवति। कृतैतत्संयमस्य सङ्कल्पाऽनुविधायिन्यो व्यादीनां = पृथिवी-जल-तेजो-वायु-गगनानां यथाक्रम कार्कश्य-स्नेहोष्णता-प्रेरणाऽवकाशदानलक्षणं स्थूलं स्वरूपम् । तत्र → आकाशे गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । वृत्तिर्भेदः क्षमा काशं काठिन्यं सर्वभोग्यता ।। 6 ( ) इति पार्थिवा धर्माः। अपां धर्मास्तु → स्नेह: सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गुणाः ।। ( ( ) इति । तैजसा धर्माः → ऊर्ध्वभाक् पाचकं दग्धृ पावकं लघु भास्वरम् । प्रध्वंस्यौजस्वि वै तेजः पूर्वाभ्यां भिन्नलक्षणम् ।। 6 ( ) इति । वायवीया धर्माः तु → तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्विधाः ।। - ( ) इति । आकाशीया धर्मास्तु → सर्वतोगतिरव्यूहोऽविष्टम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वधर्मविलक्षणाः ।। ( ) इत्येवं विज्ञेयाः ।
गन्धादितन्मात्राणि = यथाक्रमं गन्ध-रस-रूप-स्पर्श-शब्दतन्मात्राणि । अन्वयाः = अन्वयशब्दवाच्याः गुणाः सत्त्व-रजस्तमोलक्षणा यथाक्रमं प्रकाश-प्रवृत्ति-स्थितिरूपतया = प्रख्या-क्रियाऽवस्थानात्मकतया कार्यस्वभावाऽनुपातिनः सर्वत्रैव सर्वदैव उपलभ्यमानाः । भोगापवर्गसम्पादनशक्तिरूपं = पुरुषभोगमुक्तिज्ञानसामर्थ्यस्वरूपम् । ___ प्रकृते योगसूत्रसंवादमाह- 'स्थूले'ति । अत्र योगसुधाकरवृत्तिः → स्थूलं च स्वरूपं च सूक्ष्म चान्वयश्चार्थवत्त्वञ्च पञ्चैतानि पञ्चभूतानां रूपाणि । तत्र क्रमेणैकैकन्यूनैः शब्दादिगुणैः युक्तं परिदृश्यमानं स्थूलम् । क्रमेण काठिन्य-स्नेहौष्ण्य-प्रेरणा-सर्वगतत्वलक्षणं स्वरूपम् । पञ्च तन्मात्राणि सूक्ष्मम् ।
टीसर्थ :- पृथ्वी, ४९. वगैरे पंय महाभूतना विशेष प्रा२नी अवस्था पांय छ - (१) स्थूल, (२) स्व३५, (3) सूक्ष्म, (४) अन्वय, (५) अर्थवत्त्व. ते. पांय अवस्थामा (१) स्थूलभूत मेने उपाय 38 પૃથ્વી આદિ પાંચ ભૂતનો વિશિષ્ટ આકાર દેખાય. પંચ ભૂતનું દેખાતું વિશિષ્ટ આકારવત્ત્વ એટલે સ્થૂલ રૂપ. (૨) પૃથ્વીનું સ્વરૂપ કર્કશતા છે. જલનું સ્વરૂપ સ્નેહ ગુણ છે. અગ્નિનું સ્વરૂપ ઉષ્ણતા છે. વાયુનું સ્વરૂપ પ્રેરણા છે. આકાશનું સ્વરૂપ અવકાશદાન = જગ્યા આપવી તે છે. આ પાંચ ભૂતના જુદા-જુદા સ્વરૂપો છે. (૩) પૃથ્વી આદિ પાંચેય ભૂતોના કારણરૂપે રહેલા ગન્ધ તન્માત્ર વગેરે તેની સૂક્ષ્મ અવસ્થા છે. પૃથ્વીની સૂક્ષ્મ અવસ્થા એટલે ગન્ધતન્માત્ર. જલની સૂક્ષ્મ અવસ્થા = રસતનાત્ર. અગ્નિની સૂક્ષ્મ અવસ્થા એટલે રૂપતનાત્ર. વાયુની સૂક્ષ્મદશા એટલે સ્પર્શતક્નાત્ર. આકાશની સૂક્ષ્મ અવસ્થા = શબ્દતન્માત્ર. ટૂંકમાં પંચભૂતના કારણ તે સૂક્ષ્મ ભૂત. (૪) અન્વય શબ્દનો અર્થ છે ગુણો. સત્ત્વનો અન્વય પ્રકાશરૂપે, રજનો અન્વય પ્રવૃત્તિરૂપે અને તમન્નો અન્વય સ્થિતિરૂપે બધે જ જણાય છે. (૫) તથા તે જ ગુણોમાં ભોગ અને મોક્ષનું સંપાદન કરવાની શક્તિ તે તેનું અર્થવત્ત્વ છે. આ પાંચેય તત્ત્વ ઉપર દરેક અવસ્થામાં સંયમ કરવાથી ભૂતજય થાય છે. આ રીતે સ્થૂલ આદિ પાંચેય અવસ્થાવાળા પૃથ્વી વગેરે પાંચેય ભૂતોને વિશે સંયમ કરવાથી, જેમ ગાય
...... चिह्नद्वयवर्ती अग्रेतनपृष्ठव्यापी पाठो हस्तादर्शविशेषे नास्ति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org