________________
• पञ्चविधा शीलव्याख्या ●
ध्यानफलभूते ।।३।।
आगमनिरपेक्षतर्कणे तथाविधतद्ग्रहरूपः अ
=
=
परद्रोहविरतिलक्षणे । समाधौ कुतर्कस्योपशम-सज्ज्ञान-श्रद्धा-सुनयनाशकत्वात् कुतर्के भिनिवेशो न = नैव युक्तः मुक्तिमिच्छतां मुमुक्षूणां शुद्धचेतसाम् । तर्हि किं कुत्राऽपि नैव युक्तोऽभिनिवेशः ? इत्याशङ्कायामाह - युक्तः = युक्तिसङ्गतः पुनः आगमे सर्वज्ञोपदिष्टाऽर्थप्रतिपादके, शीले परद्रोहविरतिलक्षणे । उपलक्षणात् पराऽनुग्रहादिग्रहः कार्यः । तदुक्तं महाभारते शान्तिपर्वणि → अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानञ्च शीलमेतत् प्रशस्यते ।। ← (म.भा.शां. १२४/६६) इति । धर्मरत्नकरण्डके वर्धमानसूरिभिस्तु शीलं चित्तसमाधानम् ← ( धर्म.क. ११ / १४१) इत्युक्तम्। तदुक्तं पूर्वमिहापि योगभेदद्वात्रिंशिकायां शीलं = चित्तसमाधिः' ( द्वा. द्वा. १८/८-भाग-४ पृ. १२३२) इति । तीर्थोद्गालीप्रकीर्णके च नाणाहिंतो चरणं पंचहिं समितीहिं तीहिं गुत्तीहिं । एयं सीलं भणितं जिणेहिं तेलोक्कदंसीहिं ।। ← ( तीर्थो. १२२४) इत्युक्तम् । प्रकृते जीवदया - दम सच्चं अचोरियं बंभचेरसंतोसे । सम्मदंसण - णाणं तवो य सीलस्स परिवारो ।। ← ( शी. प्रा. १९) इति,
=
सीलं
विसयविरागो → (शी.प्रा.४० ) इति च शीलप्राभृतवचनमपि यथागममनुयोज्यमागममर्मज्ञैः ।
( पं. त . २ । १५५ ) इति
(सौ.नं. १३/२८ ) इति
शीलस्य सर्वप्रयत्नैः रक्षणीयत्वात्तत्राऽभिनिवेशो युक्त एव तद्विपत्तौ विपत्तय एवाऽवशिष्यन्ते । तदुक्तं राजतरङ्गिण्यां→ किं नाऽभ्येति विपर्ययं विगलने शीलस्य चिन्तामणेः ? ← (रा.त.७/ ३१६) इति । प्रकृते शीलं हि परमा विद्या शीलमेव परं तपः । नैव शीलात् परं किञ्चित् तस्माच्छीलं सदाऽऽश्रयेत् ।। ← ( सं .गी. २ / ४४ ) इति संन्यासगीतावचनं शीलं परं भूषणं ← ( नी. श. ८३ ) इति नीतिशतकवचनं विभूषणं शीलसमं नाऽन्यत् ← पञ्चतन्त्रवचनं, → शीलं हि शरणं सौम्य ! कान्तार इव देशिकः ← सौदरनन्दवचनं, → सर्वं शीलवता जीतम् ← ( म.भा. उद्योगपर्व - ३४/४७) इति महाभारतवचनं, → चण्डालोऽपि हि शीलस्थः तं देवा ब्राह्मणं विदुः ← ( अ.श. २०४ ) इति अवदानशतकवचनञ्चावधेयम् । ध्यानफलभूते समाधौ तदेवाऽर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ← (यो.सू. ३/३) इति योगसूत्रदर्शिते । दीप्रायां दृष्टौ वर्तमानस्य श्रवणं श्रुतादिलक्षणतत्त्वाऽभिनिवेशफलमवगन्तव्यम् । तदुक्तं षोडश → श्रवणं तत्त्वाऽभिनिवेशपरमफलम् ← ( षो. ११/४ ) इति । श्रुताद्यभिनिवेशस्य युक्तत्वादेव हरिभद्रसूरिभिः धर्मबिन्दौ तत्त्वाभिनिवेशः ← (ध. बिं. ५ / ४९ ) इत्युक्तम् । अतत्त्वाभिनिवेशस्तु महात्मनां न सम्भवति। तदुक्तं धर्मबिन्दो अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे, स्व-स्वभावोत्कर्षात्, मार्गानुसारित्वात्, तथारुचिस्वभावत्वात्, श्रवणादौ प्रतिपत्तेः, असदाचारगर्हणात् ← (ध.बिं.५/२०-२१-२२२३-२४-२५) इति । प्रकृते च
कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् ।। ← (यो. दृ.स. ८८) इति योगदृष्टिसमुच्चयकारिकाऽवधेया । तदुक्तं योगसारप्राभृतेऽपि અહીં વિવક્ષિત છે. ધ્યાનનું ફળ હોય તેથી સમાધિ અહીં સમાધિશબ્દથી ગ્રહણ કરવી. (૨૩/૩) વિશેષાર્થ ઃ- વાસનાનો ભીખારી શીલભ્રષ્ટ જીવ બીજા જીવોને દ્રોહ કરે છે. વિશુદ્ધ શીલવાળો જીવ બીજાને પોતાના નિમિત્તે તથાવિધ કર્મ બંધાય તેવો દ્રોહ નથી કરતો. તે આશયથી અહીં શીલ
=
शीले
=
=
१५५७
=
- પરદ્રોત્યાગ- આમ જણાવેલ છે. બીજી મહત્ત્વપૂર્ણ વાત એ છે કે મલિન તત્ત્વમાં આગ્રહ-કદાગ્રહ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org