________________
१६६२
अध्यात्मचिन्तनैकाग्र्ये मदनमदपलायनम् •
द्वात्रिंशिका -२४/१७
ध्यानसारा प्रभा तत्त्वप्रतिपत्तियुता रुजा । वर्जिता च विनिर्दिष्टा सत्प्रवृत्तिपदाऽऽवहा ।। १७ ।। ध्यानेति (ध्यानसारा = ) ध्यानेन सारा = रुचिरा प्रभा, तत्त्वप्रतिपत्त्या यथास्थिताऽऽत्मायच्च मज्झिमनिकाये सुतवतो अरियसावकस्स उप्पज्जति सुखा वेदना । सो सुखाय वेदनाय फुट्ठो समानो न सुखसारागी च होति, न सुखसारागितञ्च आपज्जति । तस्स सा सुखा वेदना निरुज्झति । सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा वेदना । सो दुक्खाय वेदनाय फुट्ठो समानो न सोचति न किलमति, परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति । तस्स खो एसा, अग्गिवेस्सन, उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता कायस्स, उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता चित्तस्स ← (म.नि. १ । ४ । ६ । ३६९ महासच्चकसुत्तपृ. ३०५ ) इत्युक्तं तदपीह दृष्टौ यथागमं भाव्यं समाकलितस्व-परतन्त्रपरमार्थैः ।
इहाऽविद्यावियोगाद्, विद्यायोगात्, तृष्णापरित्यागाच्च पुनर्जन्मपरम्पराबीजं दह्यते परमार्थतः । सम्मतञ्चेदं बौद्धानामपि । तदुक्तं मज्झिमनिकाये अविज्जाविरागा, खो, आवुसो ! विज्जुप्पादा, तम्हा निरोधा एवं आयतिं पुनब्भवाऽभिनिब्बत्तिं न होती 'ति ← ( म.नि. महावेदल्लसुत्त- १।५।३ ।४५३, पृ.३७४) इति गम्भीरधिया भावनीयम् ।।२४ / १६।।
उक्ता षष्ठी कान्ता दृष्टिः । साम्प्रतं सप्तम्युच्यते- 'ध्याने 'ति । ड्ढणं कुगइमूलं । सग्गाइसिद्धिहेउं धम्मं सुक्कं च झाइज्जा ।। ← धनासाराऽपराभिधान-पर्यन्ताराधनावचनपरिणमनतो धर्म- शुक्लान्यतरेण ध्यानेन सप्तमयोगाङ्गेन रुचिरा
वज्जेह अट्ट-रुद्द संसारविव( आ.सा. २५८) इति आरा
प्रियतरा सप्तमी प्रभा दृष्टिः भवति । कान्तायां तु कर्मोदयतो भोगप्रवृत्तिरसङ्गभावेन कदाचिद् भवत्यपि, प्रभायां तु ध्यानस्थैर्यान्नैव मदनोद्भवसम्भवः । तदुक्तं अध्यात्मतत्त्वालोके ध्येयस्थिरं संविकसद्विवेकं, प्रचण्डधैर्यं विषयाद् विरक्तम् । अध्यात्मचिन्तानिरतं मनश्चेत्, किं तस्य कुर्याद् मदनः शिखण्डी ? ।। ← ( अ. तत्त्वा. १ । १०४ ) इति । अत एव सा यथावस्थिताऽऽत्माऽनुभवलक्षणया केवल-निर्विकल्पाऽसङ्ग-साक्षिमात्र शान्त-स्थिरैक-ध्रुव-शुद्धचैतन्यस्वरूपाऽऽत्मगोचराऽपरोक्षाऽनुभूतिरूपया सप्तमगुणात्मिकया तत्त्वप्रतिपत्त्या युता सम्पद्यते । मित्रादियोगदृष्टौ ग्रन्थिभेदपूर्वं शुद्धात्मतत्त्वाऽनुभवोSरुणोदयादिप्रभातुल्यो जायते, ग्रन्थिभेदोत्तरकालं स्थिरादिदृष्टौ सूर्योदयादिकालीनप्रकाशतुल्यः सञ्जायते, प्रभायां मध्याह्नकालीनमार्तण्डप्रकाशतुल्यो विशदतरः सम्पद्यत इत्यवधेयम् । परिपक्वकाल-स्वभाव
=
=
* સાતમી પ્રભા દૃષ્ટિનું પ્રતિપાદન
ગાથાર્થ :- પ્રભાદષ્ટિ ધ્યાનના કારણે અત્યંત રોચક-પ્રિય બને છે. તત્ત્વપ્રતિપત્તિ નામના ગુણથી પ્રભા દૃષ્ટિ સંપન્ન હોય છે. રોગ નામનો દોષ અહીં હોતો નથી. તથા પ્રભાષ્ટિ સત્પ્રવૃત્તિપદને લાવનારી हेवायेली छे. (२४/१७)
ટીકાર્થ :- સાતમી પ્રભા દૃષ્ટિ ધ્યાનના કારણે અત્યંત રોચક-પ્રિયતર બને છે. અહીં અસંગ સાક્ષીમાત્ર નિર્વિકલ્પ શાંત શુદ્ધ આત્મતત્ત્વની અનુભૂતિ સ્વરૂપ તત્ત્વપ્રતિપત્તિ પ્રગટે છે. ૧૮ મી બત્રીસીમાં જણાવેલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org