________________
द्वात्रिंशिका
53 • त्रिनि नयनत 2151मां उद्धृत निघंटु, ओश, शनि ग्रंथोनी सूयि •
निघण्टु-कोशयोरत्र नयलतोद्धृतानि च ।'
न्यायादितन्त्रशास्त्राणां नामानि वच्मि मोदतः || अभिधानसङ्ग्रहनिघण्टु निघण्टुसङ्ग्रह
वैद्यकबृहन्निघण्टु कैयदेवनिघण्टु बृहान्नघण्टु
वैद्यकशब्दसिन्धु धन्वन्तरिनिघण्टु
बृहन्निघण्टुरत्नाकर शालिग्रामनिघण्टुभूषण
भावप्रकाशनिघण्टु सोढलनिघण्टु निघण्टुरत्नाकर
मदनपालनिघण्टु निघण्टशेष
राजनिघण्टु
निघण्टु
अभिधानचिन्तामणि अमरकोश आप्टेशब्दकोश ओगिल्वीशब्दकोश कल्पद्रुमकोश
द्रव्यगुणकोश राजनिघण्टुकोश शब्दसिन्धुकोश शब्दार्थचिन्तामणिकोश हलायुधकोश
अज्ञानबोधिनी तत्त्वचिन्तामण्या- अद्वैतसिद्धि
लोकवृत्ति आत्मतत्त्वविवेक तत्त्वप्रदीपिका आत्मतत्त्वविवेकवृत्ति तत्त्वप्रदीपिकावृत्ति कारिकावली तत्त्ववैशारदी किरणावली नवमुक्तिवादटीका किरणावली नैष्कर्म्यसिद्धिवृत्ति
साङ्ख्यकारिकावृत्ति | न्यायकणिका किरणावलीप्रकाश न्यायकन्दलिका किरणावलीप्रकाशटिप्पण न्यायकुसुमाञ्जलि किरणावलीरहस्य न्यायकुसुमाञ्जलिखण्डनखण्डखाद्य प्रकाश तत्त्वचिन्तामणि न्यायचन्द्रिका तत्त्वचिन्तामणिप्रकाश न्यायतात्पर्यटीका
न्यायतात्पर्यदीपिका
न्यायभूषण पञ्चदशी | विवेकचूडामणि न्यायमञ्जरी प्रकरणपञ्चिका व्युत्पत्तिवाद न्यायरत्नाकर बौद्धाधिकारदीधिति व्योमवती (श्लोकवार्तिकवृत्ति) ब्रह्मसूत्र
शक्तिवाद न्यायलीलावती ब्रह्मसूत्रशाङ्करभाष्य
श्रीभाष्य न्यायवार्तिक मीमांसा शाबरभाष्य सङ्क्षपशारीरक न्यायवार्तिक- मीमांसाश्लोकवार्तिक | सम्बन्धवार्तिक
तात्पर्यटीका मीमांसाश्लोकवार्तिक- | सर्वदर्शनसङ्ग्रह न्यायसार
काशिकावृत्ति साङ्ख्यकारिका न्यायसारवृत्ति योगवार्तिक साङ्ख्यकारिकावृत्ति न्यायसिद्धान्तमुक्ता- वाक्यपदीय साङ्ख्यतत्त्व
वलीप्रभावृत्ति वार्तिक (सुरेश्वरा- कौमुदीवृत्ति न्यायसूत्र
चार्यकृत) साङ्ख्यप्रवचनभाष्य न्यायसूत्रभाष्य विज्ञानामृतभाष्य | स्फोटप्तिद्धिगोन्यायसूत्रवार्तिक विवरणप्रमेयसङग्रह । पालिकावृत्ति
૧. નયલતા વ્યાખ્યામાં સાક્ષીરૂપે ઉદ્ધત કરેલા નિઘંટુ ગ્રંથો, કોશ ગ્રંથો અને ન્યાયાદિ દાર્શનિક ગ્રંથોના નામો અહીં દર્શાવેલ છે. પ્રસ્તુત
ગ્રંથોના સ્થાન વગેરેની માહિતી મેળવવા માટે આઠમા ભાગના પરિશિષ્ટ-૬માં જુઓ પૃ.૨૨૧૯ થી ૨૨૪૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org