SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ १८४० • जयसिंहसूरिमतप्रकाशनम् • द्वात्रिंशिका-२६/३२ ।। इति योगमाहात्म्यद्वात्रिंशिका ।।२६।। मरुदेवा अच्चंतं थावरा सिद्धा' ( ) इति (यो.शा.१/११ वृत्ति) योगशास्त्रवृत्तौ श्रीहेमचन्द्रसूरयः। तदुक्तं प्रज्ञापनासूत्रवृत्ती मलयगिरिसूरिवरैरपि → यद्गीयते सिद्धान्ते - मरुदेवाजीवो यावज्जीवभावं वनस्पतिरासीदिति - (प्रज्ञा.१६ ।५-वृ.) । धर्मोपदेशमालायां जयसिंहसूरिभिः सङ्क्षपतो मरुदेवाकेवलज्ञानोपलम्भः → उप्पन्ने य तित्थयरस्स केवले, पयट्टो भरहो मरुदेविं पुरओ हत्थिखंधे काऊण महासमुदएण भगवओ वंदणत्थं । भणिया य सा तेण- 'अम्मो ! पेच्छासु तायस्स रिद्धिं । तत्तो तित्थयरसद्दाऽऽयन्नणसंजायहरिसाए पणटुं तिमिरं । अदिट्ठपुव्वं दिटुं समोसरणं । एत्थंतरम्मि संजायसुहपरिणामाए समुच्छलियजीववीरियाए समासाइयखवगसेढीए उप्पन्नं केवलनाणं (धर्मोप.पृष्ठ.३०) इत्येवमावेदितः । ___मरुदेवास्वामिनीमधिकृत्य शीलाङ्काचार्येण चतुष्पञ्चाशन्महापुरुषचरित्रे → 'संसारे संसरंताणं कम्मवसगाणं जीवाणं सव्वो सव्वस्स पिया माया बंधू सयणे सत्तू दुज्जणो मज्झत्थो'त्ति एयं च चिंतयंतीए उत्तरुत्तरसुहऽज्झवसायारूढसम्मत्ताइगुणट्ठाणाए सहस त्ति पावियाऽपुव्वकरणाए पत्ता खवगसेढी, खवियं मोहजालं, पणासियाणि णाण-दसणावरणंतरायाणि, समासाइयं केवलणाणं । तयाणंतरमेव सेलेसीविहाणेणं खवियकम्मसेसा हयखंधारूढा चेव आउयपरिक्खए अंतगडकेवलित्तणेणं सिद्धा इमीए ओसप्पिणीए पढमसिद्धो - (चउपन्नमहापुरुषचरियं-पृष्ठ.४२) इत्युक्तम् । प्रकृते → अप्राप्तधर्माऽपि पुराऽऽदिमाऽर्हन्माता शिवं यद् भगवत्याप । समाधिसिद्धा समतैव हेतुस्तत्राऽपि बाह्यस्तु न कोऽपि योगः ।। - (वै.क.ल.१।२५५) इति वैराग्यकल्पलतोक्तिरप्यवधातव्या । मरुदेवाचरितं आवश्यकनियुक्तिवृत्तितोऽवसेयम् । प्रकृते → अहो योगस्य माहात्म्यं यस्मिन् सिद्धेऽस्ततत्पथः । पापान्मुक्तः पुमान् लब्धस्वात्मा नित्यं प्रमोदते ।। - (धर्मा. ४ ।१५८) इति धर्मामृतवचनं, → तनोति धर्मं विधुनोति पातकं ददाति सौख्यं विधुनोति बाधकम् । चिनोति मुक्तिं विनिहन्ति संसृतिं जनस्य योगत्वमनिन्दितं धृतम् ।। (आ.च. २५९) इति आदर्शचरितवचनं → केवलं योगलग्नस्य ममाऽऽनन्दः सदाऽस्ति वै - (शि.पु. २/ १६/३३) इति च शिवपुराणवचनं स्मर्तव्यम् ।।२६/३२।। योगमाहात्म्यमत्रैवं स्व-परतन्त्रयोगतः । उदाहरणपूर्वं वै दर्शितं स्याद् मुदे सदा ।।१।। । इति मुनियशोविजयविरचितायां नयलतायां योगमाहात्म्यद्वात्रिंशिकाविवरणम् ।।२६।। વિશેષાર્થ:- આદિનાથ ભગવંતની માતા મરુદેવા અનાદિ નિગોદ-અવ્યવહારરાશિમાંથી નીકળી કેળના ઝાડરૂપે એકેન્દ્રિય ભવમાં આવ્યા અને પછી મરુદેવા માતા બનીને મોક્ષે ગયા. પૂર્વ ભવમાં કે મરુદેવા તરીકેના છેલ્લા ભવમાં કોઈ ધર્મસાધના-ઉગ્ર તપશ્ચર્યા કે ચારિત્ર ધર્મની પાલના મરુદેવા માતાએ કરી નહતી. તેમ છતાં તેઓ મોક્ષે ગયા તેમાં યોગનો જ પ્રભાવ કામ કરી ગયો એમ સમજવું. (૨૬/૩૨) ધાત્રિશત્ દ્વાત્રિશિકા મહાગ્રંથની ત્રેવીસથી છવ્વીસ બત્રીસીનું ગુજરાતી વિવેચન (દ્વાર્નિંશિકા પ્રકાશ) પરમ પૂજ્ય ન્યાયવિશારદ સંઘહિતચિંતક ગચ્છાધિપતિ સ્વ.દાદાગુરુદેવશ્રી ભુવનભાનુસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન પરમપૂજ્ય શાસનપ્રભાવક પદ્મમણિતીર્થોદ્ધારક પંન્યાસપ્રવરશ્રી વિશ્વકલ્યાણવિજયજી ગણિવરના શિષ્ય મુનિ યશોવિજય દ્વારા દેવગુરુધર્મકૃપાથી સહર્ષ સંપન્ન થયેલ છે. જિનાજ્ઞા વિરુદ્ધ લખાયું હોય તો મિચ્છામિદુક્કડમ્. ૨૬ મી બત્રીસીનો ગુજરાતી અનુવાદ સંપૂર્ણ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy