________________
• कर्ताऽपि न कर्ता •
१६९३
कृतकृत्यो यथा रत्ननियोगाद्रत्नविद् भवेत् । तथाऽयं धर्मसंन्यासविनियोगान्महामुनिः । । ३० ।।
=
कृतकृत्य इति । यथा ( रत्ननियोगात् = ) रत्नस्य नियोगात् ' शुद्धदृष्ट्या यथेच्छं व्यापाराद् 'रत्नविद् = रत्नवाणिज्यकारी कृतकृत्यो भवेत् । तथा अयं = अधिकृतदृष्टिस्थो धर्मसंन्यासविनियोगात् द्वितीयाऽपूर्वकरणे महामुनिः कृतकृत्यो भवति ।। ३० ।।
मर्त्योऽस्मिँल्लोके मुक्तोऽखिलार्थकृत् ।। ← (ग.गी. ३/२४) इति गणेशगीतावचनं
कर्ताऽपि नैव
,
कर्ताऽहं भोक्ताऽपि नैव भोगभाक् । अन्यतोऽहं प्रभिन्नोऽस्मि, स्वात्मनि स्वात्मता हि वै ।। ← ( आ. द.गी. ८८) इति आत्मदर्शनगीतावचनमपि चैतदर्थानुपात्येव द्रष्टव्यम् । कर्ता बहिरकर्ताऽन्तः ← (यो.वा.) इति योगवाशिष्ठवचनमप्यत्र युज्यते ।
वस्तुतस्तु सकलाऽभिलाषशून्यत्वेन मुक्तकल्पत्वान्नाऽस्याऽनुष्ठानाऽऽवश्यकतेत्यवधेयम् । नयान्तराभिप्रायेण त्वयं मुक्त एव । तदुक्तं रामगीतायां समाधिमथ कर्माणि मा करोतु करोतु वा । हृदयेनात्सर्वे मुक्त एवोत्तमाऽऽशयः ।। ← (रा.गी. ६/४०) इति भावनीयम् । तदुक्तं योगदृष्टिसमुच्चये → रत्नादिशिक्षादृग्भ्योऽन्या यथा दृक् तन्नियोजने । तथाऽऽचारक्रियाप्यस्य सैवाऽन्या फलभेदतः ।। ← ( यो दृ. स. १८० ) इति । । २४ / २९ ।।
=
परागतस्य कृतकृत्यत्वं रत्नविदुदाहरणेन समर्थयति- ' कृते 'ति । रत्नस्य शुद्धदृष्ट्या = शुल्कादिपरिशुद्धाऽऽयदृष्ट्या यथेच्छं स्वेच्छाऽनुसारेण व्यापारात् विक्रयात् क्रयाद् वा रत्नवाणिज्यकारी लब्धेष्टलाभो भवेत् तथा अधिकृतदृष्टिस्थः परागतो धर्मसंन्यासविनियोगात् = क्षायोपशमिकक्षान्त्यादिधर्मसंन्यासप्रयोगात् सकाशात् द्वितीयाऽपूर्वकरणे श्रेणिवर्तिनि महामुनिः कृतकृत्यः
कृतकृत्यः
=
=
=
વિશેષાર્થ :- જેમ કોઈ પુરુષ રત્ન કોને કહેવાય ? રત્નના પ્રકાર કેટલા હોય ? તેના લક્ષણ શું? તેની પરીક્ષા શું ? તેનું મૂલ્ય શું હોય ? શ્રેષ્ઠ રત્ન કોને કહેવાય ? સાચા અને ખોટા રત્નની ભેદરેખા શું ? આ બધી બાબતોનો અભ્યાસ કરે ત્યારે તેની જે દૃષ્ટિ હોય છે તે દૃષ્ટિ કરતાં રત્નપરીક્ષા વગેરેમાં નિષ્ણાત થયા બાદ તે જ વ્યક્તિની રત્નનો વેપાર કરતી વખતે દૃષ્ટિ બદલાઈ જાય છે. વેપાર કરતી વખતે ‘કઈ રીતે વધુ માલ વેચાય ? કઈ રીતે નફો વધારે મળે ?' આવા પ્રકારની દૃષ્ટિ હોય છે. જેમ નજ૨-નજરમાં ફરક હોય छे. तेमडिया-डियामां पए। इ२५ होय छे. जाडीनी विगत टीडार्थमां स्पष्ट छे. (२४ / २८)
=
* ધર્મસંન્યાસ વિનિયોગથી મહાત્મા તાર્થ “
गाथार्थ ::- રત્નના વેપારથી જેમ રત્નનો જાણકાર કૃતકૃત્ય થાય છે તેમ ધર્મસંન્યાસના વિનિયોગથી महामुनि कृतङ्कृत्य थाय छे. (२४/३०)
ટીકાર્થ :- જેમ શુદ્ધ દૃષ્ટિથી સ્વેચ્છા મુજબ રત્નનો વેપાર કરવાથી રત્નવેત્તા રત્નવેપા૨ી કૃતાર્થ થાય છે તેમ પ્રસ્તુત આઠમી પરા નામની યોગદૃષ્ટિમાં રહેલા યોગી બીજા અપૂર્વકરણમાં ગુણસ્થાનકે ધર્મસંન્યાસનો વિનિયોગ प्रयोग ४२वाथी डृतार्थ थाय छे. (२४/३०)
આઠમા
-
For Private & Personal Use Only
१. हस्तादर्शे 'विनियोगात्' इति पाठः । स चार्थतः शुद्धः । २ मुद्रितप्रतौ 'यथेच्छव्यापा...' इति पाठः । ३. मुद्रितप्रतौ पाराद्वणिग्' इति पाठः । परं मूलानुसारेणात्र '...पाराद् रत्नविद्'
'...पाराद्विणिग्...' इत्यशुद्धः पाठः । हस्तादर्शे च इति पाठः शुद्धः प्रतिभातीति कृत्वाऽत्र गृहीतः ।
Jain Education International
www.jainelibrary.org