________________
१७५४
• आत्मदर्शनतो मुक्तिविचारः • द्वात्रिंशिका-२५/२६ आत्मचैतन्येऽविषयकत्व स्वाभाव्य वत्सविषयकत्वस्वाभाव्यकल्पने बाधकाऽभावात् ।
किञ्च विवेकाऽख्यातिरूपसंयोगाऽभावोऽपि विवेकख्यातिरूप एवेति विषयग्राहकचैतन्यस्य स्वतन्त्रनीत्यैवोपपत्तेः मुक्तावपि निर्विषयचिन्मात्रतत्त्वार्थाऽसिद्धिः । तदुक्तं हरिभद्राचार्यैः- "आत्मदर्शनतश्च स्यान्मुक्तिर्यत्तन्त्रनीतितः । तदस्य ज्ञानसद्भावस्तन्त्रयुक्त्यैव साधितः ।।" (योगबिन्दु ४५७) इति । कौटस्थ्यहानिप्रसङ्गात् । एतेन आत्मचैतन्यस्याऽविषयकत्वस्वाभाव्यमेवेति निरस्तम् विनिगमकाऽभावेन आत्मचैतन्ये = आत्मस्वरूपचैतन्ये अविषयकत्वस्वाभाव्यवत् = निर्विषयकत्वस्वभाववत् सविषयकत्वस्वभावस्य वक्तुं शक्यत्वात्, तत्र सविषयकत्वस्वाभाव्यकल्पने बाधकाऽभावात् । न च सविषयकत्वे कौटस्थ्यहान्यापत्तेरेव बाधकत्वमिति वाच्यम्, तथाव्याप्तेरन्यत्राऽसिद्धेः । एतेन पुरुषचैतन्यस्याऽविषयकत्वस्वाभाव्याऽनङ्गीकारे कूटस्थनित्यत्वोच्छेदप्रसङ्ग इति प्रत्युक्तम्, एवं सति घटादेरपि पुरुषवत् कूटस्थनित्यत्वाऽऽपत्तेरिति । ततश्च सुष्ठुक्तं न्यायविनिश्चये अकलकाचार्येण → ज्ञस्याऽऽवरणविच्छेदे ज्ञेयं किमवशिष्यते ?। अप्राप्यकारिणस्तस्मात् हि सर्वार्थावलोकनम् ।। ८ (न्या.वि.भा.२/श्लो.७९) इति ।
किञ्च मुक्तिदशायां हेयात्मकदुःखहेतोः पुरुषप्रकृतिविवेकख्यातिविरहरूपस्य संयोगस्य योऽभावः स विवेकाऽख्यातिरूपसंयोगाऽभावोऽपि विवेकख्यातिरूपः = पुरुष-सत्त्वाऽन्यतासाक्षात्कारात्मक एव स्वीकर्तुमर्हति, ‘अभावविरहात्मत्वं वस्तुनः प्रतियोगिता' (न्या कु.३/२) इति न्यायकुसुमाञ्जलिवचनात् । इति हेतोः मुक्तौ विषयग्राहकचैतन्यस्य = पुरुषचैतन्ये विवेकाऽपराऽभिधानभेदनिरूपितप्रतियोगिताऽऽक्रान्तप्रकृत्यादिलक्षणविषयग्राहकत्वस्य स्वतन्त्रनीत्या = पातञ्जलसिद्धान्तरीत्या एव उपपत्तेः = सङ्गतेः, भेदज्ञानं प्रति प्रतियोगिज्ञानस्य हेतुत्वेन तदभाने प्रकृतिप्रतियोगिक-पुरुषाऽनुयोगिकभेदसाक्षात्कारात्मिकाया विवेक-ख्यातेरनुपपत्तेः । ततश्च मुक्तावपि पातञ्जलप्रक्रिययाऽपि निर्विषयचिन्मात्रतत्त्वार्थाऽसिद्धिः = पारमा-र्थिकस्य विषयमात्रविनिर्मुक्तस्य चिन्मात्रस्य पुरुषस्य प्रमाणतोऽसिद्धिरेव । तदुक्तं हरिभद्राचार्यः योगबिन्दौ ‘आत्मेति । तद्वृत्तिस्त्वेवम् → आत्मदर्शनतश्च = आत्मनैवाऽऽत्माऽवलोकनादेव स्याद् આત્મચૈતન્યમાં સવિષયકત્વ સ્વભાવનો ત્યાગ કરવો પડે. માટે આત્મચેતન્યને સવિષયક માનવું વ્યાજબી છે. માટે મોક્ષમાં આત્મચેતનાને સવિષયક માનવી પડશે. પણ આ વાત પાતંજલ વિદ્વાનોને માન્ય નથી. માટે જે ઉપચારથી મોક્ષની સિદ્ધિ કરવા માટે પાતંજલ વિદ્વાનો પ્રયત્ન કરે છે તે જ ઉપચારના લીધે મોક્ષકાલીન પુરુષચેતનાને સવિષયક માનવાની સમસ્યા પાતંજલ વિદ્વાન સમક્ષ ઊભી થશે.)
છે વિવેખ્યાતિ સવિષયક જ હોય - જૈન હ किञ्च. । वणी, विवेमध्याति. मे ४ पुरुष सने बुद्धिनी संयोगछ. विवेमध्यातिनो अभाव પાતંજલમતાનુસાર સંસારોચ્છેદહેતુ છે. તે વિવેકખ્યાતિસ્વરૂપ જ છે. વિવેકઅખ્યાતિનો અભાવ = વિવેકખ્યાતિઅભાવનો અભાવ = વિવેકખ્યાતિ. જેમ ઘટાભાવાભાવ = ઘટ છે. તેમ વિવેકખ્યાતિઅભાવઅભાવ = વિવેકખ્યાતિ = પુરુષપ્રકૃતિભેદનિશ્ચય. તેથી મોક્ષકાલીન આત્મચેતન્યમાં વિષયગ્રાહત્વ પાતંજલસિદ્ધાન્તની પદ્ધતિથી જ સિદ્ધ થઈ જવાથી મોક્ષમાં પણ નિર્વિષયક ચિત્માત્ર સ્વરૂપ પરમાર્થની સિદ્ધિ નહિ થઈ શકે. તેથી તો શ્રીહરિભદ્રસૂરિજી મહારાજે યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે – “આત્મદર્શનથી १. मुद्रितप्रतौ ....कत्वस्वभा...' इत्यशुद्धः पाठः । २. हस्तादर्श ....भाव्यकल्पने' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org