________________
• बोधराजप्रज्ञापना •
१५८७
बुद्धिर्ज्ञान' मसंमोहस्त्रिविधो बोध इष्यते । रत्नोपलम्भ-तज्ज्ञान-तदवाप्तिनिदर्शनात् ।। २३ ।। बुद्धिरिति । बुद्धिः = तथाविधोहरहितं शब्दार्थश्रवणमात्रजं ज्ञानम् । यदाह - “ इन्द्रियार्थाsser बुद्धिः " ( यो दृ.स. १२९) । ज्ञानं तथाविधोहेन गृहीताऽर्थतत्त्वपरिच्छेदनम् । तदाह“ज्ञानं त्वागमपूर्वकम्" । ( यो दृ. स. १२९ ) असम्मोहो हेयोपादेयत्यागोपादानोपहितं ज्ञानम् । यदाह- “सदनुष्ठानवच्चैतदसम्मोहोऽभिधीयते" (यो. दृ.स. १२९ ) । एवं त्रिविधो बोध इष्यते
=
-
अनुष्ठानभेदप्रयोजकाऽभिसन्धिभेदसम्पादकं बुद्ध्यादिकमाह - 'बुद्धि 'रिति । तथाविधोहरहितं = पदाऽर्थस्वरूपाद्यनुसारितर्कणशून्यं शब्दाऽर्थश्रवणमात्रजं = केवलपदार्थप्रतिपादकशब्दाऽऽकर्णनलक्षणबहिरङ्गकारणोत्पन्नं ज्ञानं पूर्वोक्तरीत्या (पृ.३८१) 'विष - कण्टक - रत्नादौ बालादिप्रतिभासवत्' (अ.प्र.९ / २ ) इति अष्टकप्रकरणोक्तविषयप्रतिभासस्थानीयमज्ञानावरणक्षयोपशमलक्षणाऽन्तरङ्गकारणजनितं ज्ञानं हि बुद्धिः इत्युच्यते । यदाह श्रीहरिभद्रसूरि : योगदृष्टिसमुच्चये 'इन्द्रियार्थे'त्यादि । 'तीर्थयातृकदर्शने तद्गमनबुद्धिवदि 'ति (यो.दृ.स.१२१ वृ.) तद्वृत्त्युक्तमुदाहरणम् । तथाविधोहेन = पदार्थस्वरूप- हेतु-फल-तात्पर्याऽर्थाद्यभिमुखसत्तर्केण गृहीताऽर्थतत्त्वपरिच्छेदनं हि ज्ञानं उच्यते । तदाह श्रीहरिभद्राचार्य: योगदृष्टिसमुच्चये- 'ज्ञानमिति । ‘तीर्थयात्राविधिविज्ञानवदि’ति ( यो दृ.स.१२१ वृ.) तद्वृत्तौ । अष्टकप्रकरणोक्ताऽऽत्मपरिणतिमज्ज्ञानस्थानीयमेतत् ज्ञानावरणक्षयोपशमजमिति साधुसामग्र्यद्वात्रिंशिकोक्तरीत्या ( द्वा. द्वा. ६/४ भाग - २ पृ. ३८५ ) योजनीयम् । प्रकृते → अनाद्यन्ताऽवभासात्मा परमात्मैव विद्यते । इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः ।। ← (अन्न.२/३४) इति अन्नपूर्णोपनिषद्वचनमपि यथातन्त्रमनुयोज्यमवहितमानसैः । हेयोपादेयत्यागोपादानोपहितं = स्वभूमिकोचितविरत्यवच्छिन्नं ज्ञानं असंमोह उच्यते । यदाह श्रीहरिभद्रसूरि : योगदृष्टिसमुच्चये- 'सदि'ति । अयमेव बोधराज इत्यभिधीयते । प्रागुक्त ( द्वा. द्वा. ६/५ भा. २ पृ. ३८६) तत्त्वसंवेदनज्ञानस्थानीयमेतत् सम्भवति । बुद्धिर्ज्ञानमसंमोह: ← (भ.गी. १० / ४) इति भगवद्गीतावचनमपि व्याख्यातम् । → * ત્રિવિધ બોધનો પરિચય
=
एतेन
૨૨મા શ્લોકની ટીકામાં જે બુદ્ધિ, જ્ઞાન વગેરેનો ઉલ્લેખ થયેલ છે તેનું સ્વરૂપ નીચે મુજબ છે. ગાથાર્થ :- રત્નનું દર્શન, રત્નનું જ્ઞાન અને રત્નની પ્રાપ્તિ સ્વરૂપ ઉદાહરણને અવલંબીને બોધ प्रारे मान्य छे. (१) बुद्धि, (२) ज्ञान भने (3) असंमोह. (२३/२3)
ટીકાર્થ :- તથાવિધ ઊહાપોહ-વિચારણા વિના કેવળ શબ્દાર્થને સાંભળવાથી ઉત્પન્ન થયેલો બોધ બુદ્ધિ કહેવાય છે. જેમ કે યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે ‘ઈન્દ્રિયના વિષયનો આશ્રય કરનાર બોધ બુદ્ધિ કહેવાય.' તથાવિધ વિચારણાપૂર્વક જાણેલા અર્થતત્ત્વનો નિર્ણય ક૨વો તે જ્ઞાન જાણવું. તેથી યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે ‘જ્ઞાન તો આગમપૂર્વક = शास्त्र४न्य होय छे.' तथा त्याभ्य પદાર્થના ત્યાગસહિત અને ગ્રાહ્ય તત્ત્વના ગ્રહણસહિત જ્ઞાન અસંમોહ કહેવાય. કારણ કે યોગદૅષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે ‘સદનુષ્ઠાનયુક્ત જ્ઞાન અસંમોહ કહેવાય છે.' આમ બોધ ત્રણ પ્રકારે માન્ય છે. બોધપૂર્વકના અનુષ્ઠાનમાં ભેદને સિદ્ધ કરનાર આ ત્રિવિધ બોધ છે. કેમ કે યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે બુદ્ધિ આદિ બોધના ભેદથી સર્વ જીવોના તમામ અનુષ્ઠાનો બદલાય છે.’ રત્નનું १. हस्तादर्शे 'ज्ञानसंमो...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org