________________
• नामभेदेऽपि मुक्त्यभेदः .
१५९५ "एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ।। संसाराऽतीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ।। सदाशिवः परं ब्रह्म सिद्धात्मा 'तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ।। तल्लक्षणाऽविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ।। ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसम्मोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ।।"
(यो.दृ.स.१२८-१३२) ।।२६।। यसत्ककारिकपञ्चकद्वारा प्रकृतं समर्थयति- 'एक' इति, 'संसारे'ति, ‘सदे'ति, 'तल्लक्षणे'ति, 'ज्ञात' इति । एतद्व्याख्या चैवम् → एक एव तु मार्गोऽपि चित्तविशुद्धिलक्षणः । तेषां = भवाऽतीताऽर्थयायिनां शमपरायणः = शमनिष्ठः, अवस्थाभेदभेदेऽपि = गुणस्थानकभेदाऽपेक्षया जलधौ तीरमार्गवत् इति निदर्शनम् । अवस्थाभेदश्चेह तद्दराऽऽसन्नतादिभेदेना(यो.दृ.स.१२८ वृ.) परतत्त्वाभिधित्सयाऽऽह संसारातीततत्त्वं तु इति संसाराऽतीतं पुनस्तत्त्वम्, किमित्याह परं = प्रधानं निर्वाणसंज्ञा सञ्जाताऽस्येति कृत्वा, तद्ध्येकमेव सामान्येन नियमात् = नियमेन शब्दभेदेऽपि वक्ष्यमाणलक्षणे सति, तत्त्वतः = परमार्थेन (यो.दृ.स.१२९ वृ.) एतदेवाऽऽह, सदाशिव इति सर्वकालं शिवः न कदाचिदप्यशिवः, त्रिकालपरिशुद्धः सर्वाऽशिवाऽभावात्, परं = प्रधानं ब्रह्म तथा बृहत्त्व-बृहकत्वाभ्यां सद्भावाऽऽलम्बनत्वात्, सिद्धात्मा = कृतकृत्यात्मा निष्ठितार्थ इत्यर्थः, तथातेति च आकालं तथाभावात्, यथोक्तम्- ‘उपादान-निमित्ताभ्यामधिकारित्वतो ध्रुवा । सर्वकालं तथाभावात्तथातेत्यभिधीयते ।। ( ) विसंयोगात्मिका चेयं त्रिदुःखपरिवर्जिता । भूतकोटिः परात्यन्तं भूतार्थफलदेति च' ।। ( ) इत्यादिशब्दैः तत् = निर्वाणं उच्यते अन्वर्थात् = अन्वर्थेनोक्तनीत्या एकमेव सत् एवमादिभिः इति (यो.दृ.स. १३० वृ.) । कथमेव(मि)त्याह- तल्लक्षणाऽविसंवादात् इति = निर्वाणलक्षणाऽविसंवादात्, एनमेवाह निराबाधं = निर्गतमाबाधाभ्यः अनामयं = अविद्यमानद्रव्य-भावरोगम् निष्क्रियं च कर्तव्याऽभावान्निबन्धनाऽभावेन परं तत्वं एवम्भूतं यतो जन्माद्ययोगतो- जन्म-जरा-मरणाऽयोगेन (यो.दृ.स.१३१७.) ऐदम्पर्यमाह- ज्ञाते = परिच्छिन्ने,
તેથી યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે “યોગીઓનો મોક્ષમાર્ગ પણ એક જ છે. શમ ભાવમાં પરાયણ થવું. ગુણસ્થાનકાદિ અવસ્થાભેદનું તારતમ્ય હોવા છતાં પણ યોગીઓનો મોક્ષમાર્ગ તે રીતે એક જાણવો કે જેમ કિનારાથી દૂરપણું-નજીકપણું વગેરે અવસ્થાભેદનું તારતમ્ય હોવા છતાં પણ સમુદ્રના કિનારે આવનારાઓનો માર્ગ એક છે. સંસારને પાર પામવા સ્વરૂપ શ્રેષ્ઠ તત્ત્વનું નામ નિર્વાણ = મોક્ષ છે. શબ્દભેદ હોવા છતાં પરમાર્થથી તે નિર્વાણ તત્ત્વ નિયમાં એક જ છે. સદાશિવ, પરબ્રહ્મ, સિદ્ધાત્મા, તથાતા વગેરે શબ્દો વડે નિર્વાણ = મોક્ષ કહેવાય છે. નિર્વાણ એક જ હોવા છતાં અન્તર્થથી (= શબ્દવ્યુત્પત્તિસિદ્ધ અર્થથી) સદાશિવ વગેરે જુદા-જુદા શબ્દથી ઓળખાવાય છે. કારણ કે નિર્વાણના સ્વરૂપમાં કોઈ વિસંવાદ આવતો નથી. શ્રેષ્ઠ એવું નિર્વાણ તત્ત્વ નિરાબાધ, અનામય અને નિષ્ક્રિય છે. કેમ કે જન્મ, જરા, મરણનો ત્યાં અભાવ છે. અસંમોહ બોધ વડે પરમાર્થથી જો નિર્વાણ તત્ત્વ જણાય તો બુદ્ધિમાન પુરુષોને મોક્ષતત્ત્વની ઉપાસનામાં કોઈ વિવાદ થઈ ન શકે.” (૨૩/ર૬) १. हस्तादर्श 'तथता' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org