________________
अनुयोगचन्द्रिका टीका- ११ स्थापनावश्यक स्वरूपनिरूपणम्
७५
छाया: - अथ किं तत् स्थापनावश्यकम् ? स्थापनावश्यकं यत्खलु काष्टकर्मणि वा पुस्तकर्मणि वा चित्रकर्मणि वा लेप्यकर्मणि वा ग्रन्थिमेवा वेष्टिमे वा पूरिमे वा सङ्घातिमे वा अक्षे वा वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्धावस्थापनया वा आवश्यकेति स्थाप्यते, तदेतत् स्थापनावश्यकम् ॥ ० ११॥ टीका- 'से किं तं' इत्यादि
'से किं तं ठवणावस्सयं' अथ किं तत् स्थापनावश्यकम् ? इति शिष्य प्रश्नः । उत्तरमाह - 'ठवणावर सयं इत्यादि । स्थापनावश्यकम् - स्थाप्यते - क्रियते इति स्थापना । यथा - जम्बूद्वीप य मानचित्रम्, 'नक्शा' इति भाषाप्रसिद्धम् । आवश्यकमित्यनेन आवश्यक क्रियावान् श्रावकादिरिह गृह्यते । आवश्यक तद्वतो र भेदोपचारात् । काष्ठपाषाणादौ कृतं त य चित्रं ज्ञानादिगुणरहिताऽऽकृतिः थापना । प्रकार से घटित किया गया है यह विष सूत्र की टी में टीकाकारने स्पष्ट किया है । उसे भावार्थ में स्पष्ट करने की आश्यकता नहीं है । ।सूत्र १० ॥ अब छत्रकार स्थापना आयक का निरूपण करते हैं" से किं तं ठवणाः स्यं" इ यादि ।
शब्दार्थ - (से किं तं ठेवणावस्स) शिष्य प्रश्न करता है भत । स्थापना का क्या स्वरूप है ? -
-
उत्तरः- (ठवणावर सं) स्थापना आवश्य वासरूप इस प्रकार से हैजो की जावे उसका नाम स्थापना हैं । जैसे जंबूदीप का नशा, अढाई द्वीप का नशा है । आवश्यक शब्द से यह आवश्यक क्रियावाला श्रावक : आदि गृहीत हुआ है । क्यों कि आवश्यक क्रिया और आवश्यक क्रियावाले में अभेद का उपचार किया गया है । ष्ठपाषाण आदि में किया गया - उकेरा गया
ટીકામાં જ સ્પષ્ટીકરણ કરેલુ` છે. તથી ભાવામાં તેનુ' સ્પષ્ટીકરણ કરવાની જરૂરત रहेती नथी ॥ सू० १० ॥
હવે સૂત્રકાર સ્થાપના આવશ્યકનું નિરૂપણ કરે છે—
" से किं तं ठणावसथे" इत्याहि
शब्दार्थ - शिष्य गुइने मेवे ! प्रश्न पूछे छे - ( से किं तं ठणावस्सयं १) હે ભગવન્! સ્થાપના આવકનુ કેવુ' સ્વરૂપ છે ?
उत्तर- (ठवणावस्सयं) स्थापना आवश्यउनु स्वइयं मा अाउनु छे, ले કરવામાં આવે તેનું નામ સ્થાપના છે. જેમકે જ ભૂદ્રીપના નકશા, અઢીદ્વીપના નકશે, વગેરે સ્થાપના આવશ્યકરૂપ છે. આવશ્યક પદના પ્રયાગદ્વારા અહીં આવશ્યક ક્રિયાવાળા શ્રાવક વગેરે ગૃહીત થયા છે, કારણ કે આવશ્યક ક્રિયા અને અશ્યક ક્રિયા વાળમાં અભેદને ઉ પચાર કરવામાં આવ્યે છે. કાષ્ઠ પાષાણુ આદિમાં આલેખવામાં–