________________
-
मनुबोगद्वार मूलम्-से किं तं गमववहाराणं भंगसमुक्त्तिणया?णेगमववहाराणं भंगसमुक्त्तिणया-अस्थि आणुपुच्ची, अस्थि अणाणुपुत्वी, अस्थि अवत्तवए। एवं दवाणुपुधिगमेणं खेत्ताणुपुवीए वि ते चेव छव्वीसं भंगा भाणियबा, जाव से तं भंगसमुकित्तणया ॥सू०१०४॥
छाया-अथ का सा नैगमव्यवहारयोः भङ्गसमुत्कीर्तनता ? नैगमव्यवहारयोः भङ्गसमुत्कीर्तनता-अस्ति आनुपूर्वी, अस्ति अनानुपूर्वी, अस्ति अवक्तव्यकम् । एवं द्रव्यानुपूर्वीगमेन क्षेत्रानुपूर्यामपि त एव षड्विंशतिर्भका भणितव्याः, यावत् सैषा नैगमव्यवहारयोः भङ्गोपदर्शनता ।सू० १०४॥
टीका-अथ भङ्गसमुत्कीर्तनतां प्ररूपयितुमाह-' से कि तं' इत्यादि । अब का सा नैगमव्यवहारसम्मता मङ्गसमुत्कीर्तनता ? इति प्रश्नः। उत्तरमाह-'णेगमववहाराणं' इत्यादि । नैगमव्यवहारसम्मता मङ्गसमुत्कीर्तनता-अस्ति आनुपूर्वी, समुत्कीर्तनता रूप प्रयोजन सिद्ध होता है। इसके भावार्थ के लिये पीछे ७६ वें सूत्र के भावर्थ को देखो। ॥ १०३ ॥
अब सूत्रकार इसी भंगसमुत्कीर्तनता का निरूपण करते हैं“से किं तं गमववहाराणं" इत्यादि ।
शब्दार्थ- ( से किं तं गमववहाराणं भंगसमुक्त्तिणया?) हे भदन्त ! नैगमव्यवहारनयसंमत वह भंग समुत्कीर्तनता क्या है?
उत्तर-(णेगमववहारणं भंगसमुकित्तणया अस्थि आणुपुव्वी अस्थि भणाणुपुन्वी, अस्थि अवसव्वए) नैगमव्यवहारनयसंमत वह भंगसमुत्कीर्तनता इस प्रकार से है-आनुपूर्वी है, अनानुपूर्वी है अवक्तસિદ્ધ થાય છે આ પદના ભાવાર્થ માટે આગળના ૭૬માં સૂત્રને ભાવાર્થ વાંચી જવે. સૂ૦૧૦૩
હવે સૂત્રકાર એજ ભંગસમુત્કીર્તનતાનું નિરૂપણ કરે છે– " से किं तणेगमववहाराण" त्याल
उत्तर-(णेगमववहाराण भंगसमुक्कित्तणया अस्थि आणुपुब्बी, बत्यि अणाणुपुव्वी, अस्थि अवतव्वए) नैगमव्यपारनयस मत समुहान આ પ્રકારનું સ્વરૂપ છે-આનુપૂર્વી છે, અનાનુપૂવી છે, અને અવતરક છે.