________________
भनुयोगदारसूले इन्द्रियाणि पारिणामिको जीवः । एतत् खलु तन्नाम औदयिकक्षायोपशमिकनिष्पन्नम्॥६॥ कतरत् तन्नाम औपशमिकक्षायिकक्षायोपशमिकनिष्पन्नम् ? औपशमिकक्षाषिकक्षायोपशमिकनिष्पन्नम्-उपशान्ताः कषायाः क्षायिक सम्यक्त्वं क्षायोपशमिकानि इन्द्रियाणि। एतत् खलु तन्नाम औपशमिकक्षायिकक्षायोपशमिकनिष्पन्नम्।।७॥ कतरत् तन्नाम औपशमिकक्षायिकपारिणामिकनिष्पन्नम् ? औपशमिकक्षाधिकपारिणामिकनिष्पन्नम्-उपशान्ताः कषायाः क्षायिकं सम्यक्त्वं पारिणामिको जीवः एतत् खलु तन्नाम औपशमिकक्षायिकपारिणामिकनिष्पन्नम्॥८॥ कतरत् तन्नाम औपशमिकक्षायोपशमिकपारिणामिकनिष्पन्नम् ? औपशमिकक्षायोपशमिकपारिणामिकनिष्पन्नम्-उपशान्ताः कषायाः क्षायोपशमिकानि इन्द्रियाणि पारिणामिको जीपः। एतत् खलु तन्नाम औपशमिकक्षायोपशमिक पारिणामि कनिष्पन्नम्॥९॥ कतरत् तन्नाम क्षायिकक्षायोपशमिकपारिणामिकनिष्पन्नम् ? क्षायिकक्षायोपशमिकपारिणामिकनिष्पन्नम्-क्षायिक सम्यकत्वं क्षयोपशमिकानि इन्द्रियाणि पारिणामिको जीवः । एतत् खलु तन्नाम क्षाधिक क्षायोपशमिकपारिणामिकनिष्पन्नम् १०० १५९॥
टीका-'तत्थ णं जे ते दस' इत्यादि
त्रिक संयोगेऽपि दश भगा भवन्ति । तत्र आद्य मावद्वयं परिपाटया निक्षिप्य अवशिष्टानां त्रयाणां मध्ये क्रमेण एकैकस्य तत्र संयोगे कृते सति त्रयो भद्रा ___अब सूत्रकार तीन भावों के संयोग से जो सानिपातिक भाव बनते हैं उनका कथन करते हैं-"तस्थणं जेते" इत्यादि।
शब्दार्थ-(तत्थ णं जे ते दस तिग संजोगा ते णं इमे) इन सानिपा. तिक भावों में जो तीन २ भावों के संयोग से १० सानिपातिक भाव के दश भंग यनते हैं-वे इस प्रकार से हैं-(अस्थिणामे उदइयउवसमिय खइयनिष्फण्णे १) औदकि, औपशमिक, क्षायिक, इन तीनों भावों के संयोग से निष्पन्न औदयिकोपशमिक क्षायिक सानिपातिक भाव एक (अस्थि णामे उदय उपसमियखओवसमियनिष्फण्णे २) दसरा
- બળ ભાવના સાથી જે સાન્નિપાતિક ભાવે બને છે તેમનું સૂત્રકાર 6 नि३५५ रे छे-“ तत्थ णं जे ते" UITE -
शहाथ-(तत्य णं जे ते दसतिगसंजोगा तेणं इमे...) त्रय भावना अयोगथी २ ४ सान्निपाति मा भने छ त नाचे प्रमाणे ठे-(अत्थिणामे उदइयण्वसमिय-खइयनिफण्णे १) (१) मोkिs, मोपशम भने સાયિક, આ ત્રણે ભાવોના સંગથી બનતો “ ઔદયિકીપશમિક ક્ષાયિક सानिपाति: लाप" (अस्थि णामे उदइयवसमियखोपसमियनिष्फण्णे) (२)