________________
अनुयोगचन्द्रिका टोका सूत्र १७५ सलक्षणवीडनकरसनिरूपणम् अथ पञ्चमं ब्रीडनकरसं सलक्षणं निरूपयति
मूलम्-विणओवयारगुज्झगुरुदारमेरावइवइक्कमुप्पण्णो। वेलणओ नाम रसो, लज्जामंकाकरणलिंगो॥१०॥ वेलणओ रसो जहा-किं लोइयकरणीओ लजणी अतरंति लजयामुत्ति। वारिजम्मि गुरुयणो परिवंदइ जं वहुप्पोत्तं ॥११॥सू०१७४॥
छाया-विनयोपचारगुह्य गुरुदारमर्यादाव्यतिक्रमोत्पन्नः। वीडनको नाम रसो लज्जाशङ्काकरणलिङ्गः।। वीडनको रसो यथा-कि लौकिककरण्या लज्जनीव. तरं लज्जयामीति । वारिज्जे गुरुजनः परिवन्दते यत् वधूपोतम् ॥सू० १७४॥ टीका-'विणओ' इत्यादि
विनयोपचारगुह्यगुरुद्वारमर्यादाव्यतिक्रमोत्पन्नः-विनयोपचार:-विनय. योग्ये-मातापित्रादिगुरुजने विनयकरणम् , गुह्यं-रहस्यम् , गुरुद्वारमर्यादा पित-- व्यकलाचार्यादि गुरुजनभार्याभिः सह औचित्येन वर्तनम् , एतेषां द्वन्द्वः, से व्यतिक्रमः विपर्ययस्तस्मादुत्पन्नः-संजातः, तथा-लज्जाशङ्काकरणलिङ्ग:-मा
अब सूत्रकार पांचवे वीडनक रस का लक्षण को कहते हुए कथन करते हैं-"विणओवयार गुज्झ" इत्यादि। __ शब्दार्थ-(विणभोवयारगुज्झगुरुदार मेरावइक्कमुप्पण्णो) विनय करने के योग्य माता पिता आदि गुरु जनों की विनय के व्यतिकमउल्लंघन-से मित्रादिजनों की गुप्त वार्ता आदि रूप रहस्य को अन्यजनों के समक्ष प्रकट करने से तथा पितृव्य-चाचा, एवं कलाचार्य आदि मान्यजनों की धर्मपत्नियों के साथ औचित्यपूर्ण व्यवहार का प्रतिक करने से वीडनक रस उत्पन्न होता है । ( लज्जासंकाकरणलिंगो)
હવે સૂત્રકાર પાંચમા વીડક રસનું લક્ષણસહિત કથન કરે છે– "विणओवयारगुज्झ" त्याह
शहाथ-(विणओवयारगुज्झगुरुदारमेरावइक्कमुप्पण्णो) विनय ४२१५ યોગ્ય માતાપિતા વગેરે ગુરુઓની સાથે અવિનયપૂર્ણ વ્યવહાર કરવાથી, મિત્ર વગેરેની ગુપ્ત વાત વગેરે રૂપ રહસને બીજાની સામે પ્રકટ કરવાથી તેમજ પિતૃન્ય (કાકા) અને કલાચાર્ય વગેરે માન્યજનેની ધર્મપત્નીઓ સાથે ઔચિત્યપૂર્ણ વ્યવહારના અતિક્રમ કરવાથી આ વીડનક રસ ઉત્પન્ન થાય छ. (लज्जा संका करणलिंगो) Horon मने A Gपन्न यी तमा २४