________________
८४७
अनुयोगचन्द्रिका टीका सूत्र १७४ सलक्षणत्रीडनकर सनिरूपणम्
कश्चित् कचित् किमपि कथयिष्यति तु न ? इत्येवं सर्वत्र या मनसोऽभिशङ्कना सा शङ्का, तयोः करणं = निष्पादनमेवास्य लक्षणमिति । अस्योदाहरणमाह-व्रीडनको रसो यथा - लौकिक करण्याः = ौकिक क्रियायाः परं लज्जनीयतरम् = अतिशय लज्जास्पदं किमस्ति ? नातः परं किमपि लज्जास्पदमस्तीत्यर्थः इत्यतोऽहं छज्जे । लज्जायां हेतुमाह यत् यस्मात् कारणात् वारिज्जम्मि देशी शब्दोऽयम्, विवाहे वधूवरयोः प्रथमसंगमे जाते 'वारिज्जमि विवाहे इत्यर्थः गुरुजनः म श्वश्रूश्वशुरादिः वधूपोतं = स्नुषापरिधानवस्त्रं परिवन्द ते = नमस्करोति । अस्य गाथाया अत्रतरणमेवं बोध्यम् - कस्मिंश्चिद् देशेऽयं व्यवहारडोस्ति, यत् वधूवरयोः प्रथमरूप 'लज्जा' होती है । 'मुझसे कोई कुछ कहेगा तो नहीं ?' इस प्रकार सर्वत्र जो मन में आशंका बन जाती है उसका नाम 'शंका' है । लज्जा और शंका इनका उत्पन्न करना ही इस व्रीडनक रस के लक्षण हैं । इसका ज्ञान जिस प्रकार से होता है, सूत्रकार उस प्रकार को (वेलणओ रसो जहा) इन पदों द्वारा प्रकट करने की सूचना देते हैं। वे कहते हैं कि - 'यह व्रीडनक रस इस प्रकार से है । ' जैसे - ( किं लोइयकरणीओ लज्जणीअतरं ति लज्जया मुक्ति ) इस लौकिकक्रिया से अधिक और लज्जास्पद बात क्या हो सकती है ? मैं तो इससे बहुत लजाती हूँ। ( वारिज्जम्मि गुरुजणो परिबंदइ जं बहुप्पोर्स) वधूवर के प्रथम संगम होनेपर गुरुजन-सास ससुर आदि-जी बधूपोत को- - बहु द्वारा परिघृत वस्त्र की प्रशंसा करते हैं । इस गाथा का अबतरण इसप्रकार से है - किसी देश में ऐसे चाल है कि 'जब वधूवर का કરવું થાય છે ‘મને કાઈ કઈ કહેશે તે નહીં ?' આ પ્રમાણે મનમાં જે આશકાઓ ઉત્પન્ન થાય છે તે ‘ શકા છે. લજ્જા અને શકા ઉત્પન્ન થવી તેજ ત્રીડનક રસનું લક્ષણ છે હાય છે, સૂત્રકાર તે વિષયમાં કહે છે કે આ મીડનકરસ આ પ્રમાણે ४. प्रेम है ( कि छोइय करणीओ लज्जणीअतरंति लज्जया मुत्ति) मा जोडि વ્યવહારથી વધારે કઈ લજ્જાસ્પદ વાત થઈ શકે છે ? મને તેા એનાથી अहुन शरभ आवे छे.' ( वारिज्जम्मि गुरुजणो परिबंदइ जं बहुप्पोतं) भने तो स्यानाथी जडुन शरभ भावे छे ( वारिज्जम्मि गुरुजणो परिवंदइ जं बहुप्पोत्त) વધૂ-વરના પ્રથમ-સમાગમ પછી ગુરૂજને—સાસુસસરા વગેરે-વહુએ પહેરેલા વસના વખાણ કરે છે. આ ગાથાનું અવતરણ આ પ્રમાણે છે-ફાઈ એક
'
આ રસનું જ્ઞાન કેવુ'
6
6