Book Title: Anuyogdwar Sutra Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 811
________________ काले बसन्तसमये । अथ यस्मात् यस्मात् वायाद् यो यः स्वरो निर्गन्छास, तं तमाह-तद्यथा-तदर्शयति-'सत्त सरा अजीवनिस्सिया' इत्यादिना 'महाभेसे य सत्तमं' इत्यन्तेन । अर्थः स्पष्टः। नवरं-गोमुखी यस्या मुखे गोशृङ्गादि वस्तु स्थाप्यते सा 'काइला' इत्यपरनाम्ना प्रसिद्धा। चतुश्चरणमतिष्ठाना गोधिकार चतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथाभूता गोधिका-गोधैव गोपिका चर्मावनद्धा दर्दरिकेत्यपरनाम्ना पसिद्धा वायविशेषः। आडम्बर:=पटहः । सप्तमंझ निषादम् । अत्रेदं बोध्यम्-यद्यपि मृदङ्गादि जनितेषु स्वरेषु नाभ्युरःकण्ठायुस्पद्य मानरूपो व्युत्पत्त्यर्थों न घटते, तथापि-मृदङ्गादि वाद्येभ्यः षड्जादिस्वरसाः स्वरा उत्पद्यन्ते । अतएव तेषां मृदङ्गाधनीवनिश्रितत्वमुक्तम् ।।मू०१६३॥ संपति एषां सप्तस्वराणां लक्षणान्याह__ मूलम्-ए एसिं णं सत्तण्हं सराणं सत्त सरलक्खणा पण्णत्ता, तं जहा-सजेण लहई वित्ति, कयं च न विणस्सइ । गावो पुसा य मित्ता य, नारीणं होइ वल्लहो।।१॥ रिसहेण उ एसजं, सेणाभी है । कुसुमसंभवकाल का तात्पर्य वसन्त ऋतु से है। जिसके मुख पर गोश्रृंग आदि स्थापित किया जाता है तथा जिसका दूसरा नाम 'काहला' है, वह वाद्यविशेष 'गोमुखी' कहलाता है । चतुश्चरण प्रति. ठाना गोधिका भी एक प्रकार का वाद्यविशेष होता है इस का नाम 'दर्दरिका' है। यह चमड़े से मढा हुआ होता है । 'आडम्बर' पयह को कहते हैं । यद्यपि मृदङ्ग आदि जनित स्वरों में नाभि उरस् कण्ठ आदि से उत्पन्न होना रूप व्युत्पत्यर्थ घटित नहीं होता है, तो भी मृदंग आदि वायों से षड्ज आदि स्वरों के सदृश स्वर उत्पन्न होते हैं, इसलिये उन्हें मृदंगरूप अजीव से निश्रित कहा है ॥सू०१६३॥ કસમ સંભવકાલ એટલે વસંત ઋતુ છે જેનાં મુખ પર ગોવંગ, વગેરે સ્થાપિત કરવામાં આવે છે તેમજ જેનું બીજું નામ “કાહલા” છે તે વાવવિશેષ “ગોમુખી' કહેવાય છે ચતુશ્ચરણ પ્રતિષ્ઠાના ગાધિકા પણ એક વાદ્ય વિશેષ છે એનું નામ “દર્દરિકા” છે. એ ચામડીથી બનાવેલું હોય છે “આડંબર” પટને કહે છે. જો કે મૃદંગ વગેરેથી ઉત્પન્ન સ્વરમાં નાભિ, ઉરસ, કંઠ વગેરેથી ઉત્પત્તિ રૂપ વ્યુત્પત્યર્થ નીકળતું નથી, છતાં એ મુહંગ વગેરે વાઘોથી ષડ્રજ વગેરે સવની જેમ જ સવર ઉપન થાય છે. એથી તેમને મૃદંગ રૂપ અછવથી નિશ્રિત કથા છે. સૂ૦૧૬૩

Loading...

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861