Book Title: Anuyogdwar Sutra Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 852
________________ अनुयोगचन्द्रिका टीका सूत्र १७२ सलक्षणमद्भुतरसनिरूपणम् इति बोध्यम् ॥इमं =पूर्वोक्तस्वरूपं गृहारं शृङ्गाररसं धिर धिग़-धिगस्तु यस्तु साधूनां माविरतिमतां मुनीनां वर्जितव्यः । स शृङ्गारः मोक्षग्रहार्गला=मोक्षद्वारस्यार्गलाभूतोऽतोऽसौ शङ्गाररसः मुनिभिर्नावरितव्यः न सेवनीयः॥६॥मू०१७१॥ ____ अथ तृतीयमद्भुतरसं सलक्षणह मूलम्-विम्हयकरो अपुवो, अनुभूयपुवो य जो रसो होई। हरिसविसा उप्पत्ति,-लक्खणो अब्भुओ नाम ॥६॥ अब्भुओ रसो जहा-अब्भुयतरमिहएत्तो अन्नं किं अस्थि जीवलोगंमि। जं जिणवयणे अत्था तिकालजुत्ता मुणिजति ? ॥७॥सू०१७२॥ ___ छोया-विस्मयकरः अपूर्वः अनुभूपूर्वश्च यो रसो भवति । हर्षविषादोत्यत्तिलक्षणः अद्भुतो ना: ॥ अद्भुतो रसो यथा-अभुतरमिह एतस्मात् अन्यत् किमस्ति जीवलोके । यत् निनववने अर्थाः त्रिकालयुक्ता ज्ञायन्ते ॥३० १७२॥ टीका-'विम्हयकरो' इत्यादि अर्वः अननुभूतपूर्वः, अनुभूतपूर्वः-पूर्वमनुभूतो वा विस्मयकर:-कस्मिश्विदद्भुते पदार्थ दृष्टे यदाचर्य जायते , अतः स पदा विस्मयकर उच्यते, कहा है। (धी धीमंशृंगारं) इसपूर्वोक्त स्वरूपवाले शृंगारस-को धिक्कार हो धिक्कार हो (जो उ) क्योंकि यह (साहूणं) साधुजनों को (वज्जियन्वो) छोड़ने योग्य कहा गया है । कारण इसका यह है कि यह (मोक्खगिह अग्गलाओ) मोक्ष रूपी घरकी अर्गला रूप है । अतः (मुणिहि इमो नायरियव्वो) मुनि जनों को इसका सेवन नहीं करना चाहिये ॥सू० १७१॥ अब सूत्रकार लक्षणनिर्देश पुरस्सर तीसरे अद्भूत रस का कथन करते हैं।-"विम्हय करो अपुवो अनुभूयपुवो" इत्यादि। शब्दार्थ-(अपुष) पूर्व में कभी अनुभव मे नहीं आये अथवा(अनु. सिंगार') मा उपरात २१३५१ाणा श्रृंगार २सने ४ि२, घिसार छे. (जो उ) भ मे (साहूणं) साधु सनाने सर्प पिति सपन्न मुनिजनाना भाटे (विवज्जियव्वो) त्यालय ४ामा भाच्या छे. भ ३ मा (मोक्खगिहअगलाओ) मोक्ष३पी १२नी मा छे. मेथी (मुणिहि इमो नायरियबो) મુનિજનો આ રસનું સેવન કરે નહીં. Hસૂ૦૧૭ના હવે સૂત્રકાર લક્ષણ સહિત ત્રીજા અદ્ભુત રસનું કથન કરે છે– "विम्हयकरो अपुवो अनुभूयपुव्वो" त्याहApt-(अपुव्व) पूर्व ।। ५५ हिसे न अनुभवेद म त

Loading...

Page Navigation
1 ... 850 851 852 853 854 855 856 857 858 859 860 861