Book Title: Anuyogdwar Sutra Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 855
________________ अनुयोगद्वारसूने भन्दा तेषामेव शत्रुपिशाचादीनां शब्दः, अन्धकारः-निविडतमः, एतेषां द्वन्द्वः, भवजननाः भयोत्पादका ये रूपशब्दान्धकाराः-तेषां चिन्ता तत्स्वरूपपर्यालो. चनरूपा स्मृतिः, कथा-स्वरूपप्रकथनं च, उपलक्षण वाद दर्शनमपि बोध्यम् , ततः समुत्पन्ना=संजातः, तथा-संमोहसंभ्रमविषादमरणलिङ्गः-संमोहः विवेकराहित्यम् , संभ्रमाच्याकुलता, विषादः ममाऽत्रप्रदेशे समागमनमशोभनमित्येवं शोकः, मरण भयोद्विग्नस्य गजसुकुमालहन्तुः सोमिलब्राह्मणस्येव झटिति प्राणोत्क्रमणम्, सानि लिहानि-चिह्नानि यस्य स तथाभूतो रौद्रो रसो भवति । नन्वयं भयजनअस्मादि स्मरणकथनदर्शनसमुत्पन्नः सम्मोहादिलक्षणो भयानक एव भवति, बयमस्य रौद्ररसत्वमभिहितम् ? इति चेदाह-यद्यप्ययं भवत्कथनानुसारेण भयानक जनक रूप, शब्द और अंधकार की स्वरूपपर्यालोचनारूप स्मृति से स्वरूप कथनरूप कथा से ' दर्शन से उत्पन्न हुआ (संमोहसंभमविसायमरणलिंगो) तथा विवेकरहितपना रूप समोह व्याकुलतारूप संभ्रम शोक रूप विषाद और प्राणविसर्जन रूप मरण इन-लिङ्गो चिह्नों वाला (रोदो रसो) रौद्र रस होता है । तात्पर्य कहने का यह है कि यह रौद्र रस भयजनक रूपादिकों के स्मरण आदि से उत्पन्न होता है और यह संमोह चिह्नों से जाना जाता है मेरा इस प्रदेश में समागमन ठीक नहीं है, इस प्रकार से शोक करने का नाम विषाद है । गज सुकुमाल को मारने वाले सोमिल ब्राह्मण की तरह भयोद्विग्न व्यक्ति के जो जल्दी से प्राणों का उत्क्रमण है वह मरण है। शंका-भयजनक रूपादिकों के स्मरण से,कथन से एवं दर्शन से,શખ અને અંધકારની સ્વરૂપ પર્યાલચના રૂપ સ્મૃતિથી, સ્વરૂપ કથન રૂપ ध्यायी नयी उत्पन्न येत (संमोहसंभमविसायमरणलिंगो) तमन વિવેકરાહિત્ય રૂપ સંમેહ, વ્યાકુલતા રૂપ સંભ્રમ, શેકરૂપ વિષાદ અને प्राय विसन ३५ भ२५ मा थिही युत (रोदो रसो) शैद्र २स हाय . તાત્પર્ય આ પ્રમાણે છે કે આ રદ્ર રસ ભત્પાદક રૂપ વગેરેના સ્મરણથી ઉત્પન્ન થાય છે. આ સંમોહન ચિહ્નોથી જાણવામાં આવે છે મારું આ પ્રદેશમાં સમાગમન ઉચિત નથી, આ પ્રમાણે ચિંતા કરવી તે વિષાદ છે. ગજસુકમાલને મારનાર સમિલ બ્રાહ્મણની જેમ ભદ્વિગ્ન વ્યક્તિના પ્રાણનું જે જલ્દી ઉત્ક્રમણ છે, તે મરણ છે. શંકા-ભત્પાક રૂપાદિકને સ્મરણથી, કથનથી અને દર્શનથી ઉત્પન્ન

Loading...

Page Navigation
1 ... 853 854 855 856 857 858 859 860 861