Book Title: Anuyogdwar Sutra Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मनुयोगहाररणे टीका-'एएसिण' इत्यादि
एतेषां सप्तानां स्वराणां सप्त स्वरलक्षणानितत्तत्फलप्राप्त्यनुसारीणि स्वरसच्चानि कथितानि । तान्येव फळत आह-तद्यथा-षड्जेन लभते वृत्तिम्' इत्यादिभिः सप्तभिः श्लोकः । तथाहि-षड्जेन स्वरेण जनो वृति जीविकां लभते। तथा षड्नस्वरवतो जनस्य कृतं कर्म विनष्टं न भवति सफलमेव भवतीत्यर्थः। तस्य गावः पुत्रा मित्राणि च भवन्ति । तथा स स्त्रीणां वल्लभः प्रियश्च भवति । ऋषमेण स्वरेण तु ऐश्वर्यम् ईशनशक्तिमत्त्वं, सेनापत्यं-सेनापतित्वं, धनानि, वस्त्रगन्धम् वस्त्राणि गन्धांश्च, अलंकारं स्त्रियः शयनानि च लभते । तथा-गान्धारे गान्धारस्वरे गीतयुक्तिज्ञाः गीतयोजनावेत्तारः-गान्धारस्वरगानकार इत्यर्थः, वर्यवृत्तयः-वर्याः श्रेष्ठा वृतिः जीविका येषां ते तथा-श्रेष्ठजीविकावन्तः, कलाधिका:-कलाभिरधिका कलाज्ञेषु मुर्धन्याश्च भवन्ति । तथा-कवयः काव्यकारः, 'कृतिनः' इतिच्छायापक्षे- कत्तव्यशीलाः, प्राज्ञासबोधाश्च भवन्ति । ये अन्ये पूर्वोक्तभ्यो गीतयुक्तिज्ञादिभ्यो ये भिन्ना भवन्ति ते शास्त्रपारगाः सकल शास्त्र. निष्णाता भवन्ति । तया-मध्यमस्वरसम्पन्नास्तु सुखजीविनः=सुखेन जीवितुं शीला भवन्ति । सुखजीवित्वमेव प्रकटयति मध्यमस्वरमाश्रितो जनो हि खादति-सुस्वादु भोजनं भुङ्क्ते, पिबति दुग्धादिपानं करोति, ददाति अन्यानपि भोजयति पायपति च । पञ्चमस्वरसम्पन्नास्तु पृथिवीपतयो भवन्ति, तथा-शुराः संग्रहकर्तारः अनेकगणनायकाच भवन्ति । तथा-धैवतस्वरसम्पन्नास्तु कलहप्रिया:-क्लेशकारका भवन्ति तथा-शकुनिकाः-शकुनेन श्येनेन पर्यटन्ति, शकुनान्=पक्षिणो घ्नन्ति वा शकुनिका: पक्षिघातका लुब्धकविशेषाः । वागुरिका:-वागुरा-मृगबन्धिनी, तया चरन्तीति वागुरिकाः हरिणघातका लुब्धकविशेषाः, सौकरिकाः सूकरेणसूकरवधार्थ चरन्ति, सूकरान् घ्नन्ति वा सौकरिकाःकरघातका लुब्धकविशेषाः, तथा-मत्स्यबन्धाः मत्स्यघातिनश्च भवन्तीति । तथा-ये चाण्डाला: चाण्डकर्माणः, मौष्टिकः-मुष्टिः प्रहरणं येषां ते तथा, मुष्टिभिः पहरणशीला इत्यर्थः, सेयाः अधमजातीया मनुष्याश्च सन्ति, एभ्योऽन्ये च ये पापकर्माणः= पापकर्मपरायणाः सन्ति, तथा च ये गोघातकाः सन्ति, ये च चौराः सन्ति, ते सर्वे निषादस्वरमाश्रिता विज्ञेयाः इति । एष पाठः स्थानागानुसारेण व्यख्यातो पृहीतश्च ॥सू० १६४॥ है, ऐसा जानना चाहिये । यह पाठ स्थानाङ्ग के अनुसार व्याख्यात किया है-और वहीं से किया है। सू०१६४॥ मस्सिओ) a निभा २५२नु स्या२५ ४३ छ स्थाना प्रभार मा 48 मही વ્યાખ્યાત કરવામાં આવ્યું છે–અને ત્યાંથી જ લેવામાં આવ્યો છે. સૂ૧૬૪

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861