________________
अनुयोगचन्द्रिका टीका सूत्र १६८ अष्टनामनिरूपणम्
२० इति । आधारकालभावे-आधारे काले भावे च सप्तमी भवति, यथा-'तत् अस्मि' न्निति, अस्मिन् कुण्डादौ तद् वदरादिकं तिष्ठति, इत्यर्थः। अत्राधारे सप्तमी बोध्या। काले यथा-'मौ रमते' भावे तु-'चारित्रेऽवतिष्ठते' इति। आमन्त्रणे तु अष्टमी विभक्ति भवति । यथा-'हे यु'-निति । अत्र च नामविचारपस्तावाव प्रथमादि विभक्त्यन्तं नामैत्र गृह्यते । तथा चाष्ट विभक्तिभेदादष्टविधमिदं भवति । न च प्रथमादि विभक्त यन्तनामाष्टकमन्तरेणाऽपरं नामास्ति, अतोऽनेन नामाष्टकेने सर्वस्य वस्तुनोऽभिधानद्वारेण सङ्ग्रहादष्टनामेत्युच्यते, इति भावार्थः। एतदुप संहरबाह-तदेतदष्टनामेति ॥मू० १६८॥ उसको अथवा गये हुए इसकी यह वस्तु है। (आहारकालभाधे य सत्समी पुण हवइ) आधार में, काल में और भाव में सप्तमी विभक्ति होती है। जैसे-तं इमम्मि) इस कुण्ड आदि में यदरादि फल हैं। यह आधार में सप्तमी विभक्ति को दृष्टांत है। काल में सप्तमी विभक्ति का दृष्टान्त "मधौ रमते" कोयल वसन्त में आनंद पाती है, यह है । भाव में सप्तमी विभक्ति का दृष्टान्त- 'चारित्रेऽवतिष्ठते" यह साधु अपने चारित्र में उहरा हुआ है-यह है । (आमंतणे अट्ठमी भवे) आमंत्रण अर्थ में अष्टमी विभक्ति होती है । (जहा)-जैसे-(हे जुवाणत्ति) ये युवन्तरुण ! यहां पर नाम के विचार का प्रस्ताव होने से प्रथमादि विभक्त्या. न्त नाम ही ग्रहण किया गया है। इस प्रकार आठ प्रकार की विस. क्तियों के भेद से नाम आठ प्रकार का होता है। प्रथमादि विभक्त्यन्त नामाष्टक के विना और दूसरा नाम नहीं है । इसलिये इस नामाष्टक तनी भया येस सानी L१तु छ. (आहार कालभावे य सत्तमी पुण हवंह) આધારમાં, કાળમાં અને ભાવમાં સપ્તમી વિભકિત હોય છે જેમ કેइमम्मि) 0 3 पोरेमा म४२ वगेरे । छ मा आधारमा सभी GR.
तनु ७२ छ सभा सभी नितिनु हा २५ " मधौ रमते" કોયલ વસંતમાં આનંદ માણે છે ભાવમાં સપ્તમી વિભક્તિનું ઉદાહરણ " चारित्रेऽवतिष्ठते” ! साधु पोताना यात्रिमा स्थिर छे. (आमंतणे अटूमी) भाभत्र अर्थमा भाभी दिलत डोय छे. (जहा) रेभ (हे जा. णत्ति !) 3 युवन् ! तर ! मी नामपियार प्रस्ताव की प्रथमा परे વિભફયંત નામ જ ગ્રહણ કરવામાં આવ્યાં છે આ પ્રમાણે આઠ પ્રકારની વિભક્તિના ભેદથી નામ આઠ પ્રકારના હોય છે પ્રથમા વગેરે વિભકત્યંત