Book Title: Anuyogdwar Sutra Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 849
________________ अनुयोगद्वारसूत्रे कृतमनुजसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्यापस्तुतत्वान्न तयाधिोदाहरणमत्र दत्तम् । एवमन्यत्रापि बोध्यम् ।।मू० १७०।। अथ द्वितीयं शृङ्गाररसं सलक्षणं निरूपयति___मूलम्-सिंगारो नाम रसो रतिसंजोगाभिलाससंजणणो। मंडणविलासविडोयहासलीलारमणलिंगो॥॥ सिंगारो रसो जहा महुरविलाससलियं हियउम्मादणकरं जुवाणाणं। सामा सदुद्दामं दाएती मेहलादामं॥५॥ धी धीमं सिंगारे, साहणं जो उवजियवो य। मोक्खगिहअगला सो, नायरियबो य मुणिहि इमो॥६॥सू० १७१॥ ___ छाया- शृङ्गारो नामरसो रतिसंयोगाभिलाषसंजननः । मण्डनविलास वि. मोक हास्य लोलारमणलिङ्गोः ॥४॥ शृङ्गारो रसो यथा-मधुरविलाससुललितं हृद. योन्मादनकरं यूनाम् । श्यामा शब्दोद्दामं दर्शयति मेखलादाम।।५। घिधिग् इमं शृङ्गारं, साधूनां यस्तु वर्जितव्यश्च । मोक्षगृहार्गला सः, नाचरितव्यश्च मुनिभिरयम् ॥६॥ सू०१७१।। टीका -'सिंगारो' इत्यादि शृङ्गारो नाम रसो हि-रतियोगाभिलाषसंजनना-तिः रतिकारणानि ललनादीनि गृह्यन्ते कार्य कारणोपचारात्, तत्संयोगामिलापस्य-ललनाभिः सह भुत जो द्रव्य शत्रु का निग्रह करना है वह यहां अप्रस्तुत है । इसलिये 'सूत्रकारने इस प्रकार का उदाहरण यहां नहीं दिया है इसी प्रकार से अन्यत्र भी जानना चाहिये ॥ सू० १७०॥ अप सूत्रकार लक्षण सहित शृंगार रस का निरूपण करते हैं"सिंगारो नाम रसो" इत्यादि । शब्दार्थ- (सिंगारो नाम रसो रतिसंजोगाभिलास-संजणणो) शृङ्गार नामक रस रतिसंयोगाभिलाष जनक होता है। रति से જે દ્રવ્યશત્રુનું દમન કરવું તે અહીં અપ્રસ્તુત છે. એથી જ સૂત્રકારે આ જાતનું "ઉદાહરણ અહીં આપ્યું નથી આ પ્રમાણે બીજે પણ જાણવું જોઈએ. સૂ૦૧૭ના હવે સૂત્રકાર લક્ષણસહિત શૃંગારરસનું નિરૂપણ કરે છે– " सिंगारो नाम रसो" त्यालि शा-(सिंगारो नाम रसो रतिसंजोगाभिलाससंजणणो) भार २४ રતિસાગાભિલાષજનક હોય છે. અહી રતિથી કાર્યમાં કારણના ઉપચારત્રી

Loading...

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861