Book Title: Anuyogdwar Sutra Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 834
________________ ८२१ मनुयोगवन्द्रिका टीका सूत्र १६८ अष्टनामनिरूपणम् देव ताना भवन्ति । इत्थं षड्जादिमिः सप्तभि नामभिः सर्वस्यापि स्वरमण्डलस्य ग्रहणादिदं सप्तनामेत्युच्यते । इदमेवोपमहरन्नाह-'तदेतत् सप्तनामे ति॥मू. १६७॥ अथाष्टनाम निरूपयितुमाह-- मूलम्-से किं तं अटूनामे ? अट्रनामे अटविहा वयणविभत्ती पण्णत्ता, तं जहा-निद्देसे पढमा होइ, बिइया उवएसणे। तइया करणम्मि कया, चउत्थी संपयावणे॥१॥ पंचमी य अवायाणे, छट्टी सस्सामिवायणे। सत्तमी सपिणहाणत्थे, अट्ठमाऽऽमंतणी भवे॥२॥ तत्थ पढमा विभत्ती, निदेसे सो इमो अहं वत्ति । बिइया पुण उवएसे भण कुणसु इमं व तंवत्ति ॥३॥ तइया करणंमि कया, भणियं च कयं च तेण व मए वा। हंदि णमो साहाए, हवइ चउत्थी पयामि॥४॥ अवणय गिण्ह य एत्तो, इउत्ति वा पंचमी अवायाणे। छट्टी तस्स इमस्त व गयस्स वा सामिसंबंधे॥५॥ हवइ पुण सत्तमी तं, इमंमि आहारकालभावे य । आमंतणे भवे अट्ठमी उ जहा हे जुवाणत्ति॥६॥ से तं अट्ठणामे ॥सू०१६८॥ __ छाया-अथ किं तत् अष्टनाम ? अष्टनाम-अष्टविधा वचनविभक्तयः प्रज्ञप्ताः, तद्यथा-निर्देशे प्रथमा भवति, द्वितीया उपदेशने । तृतीया करणे कृता, चतुर्थी नामों से समस्त भी स्वरमंडल का ग्रहण हो जाता है। इसलिये यह सतनाम ऐसा कहा जाता है। (सेत्तं सत्तनामे) इस प्रकार से यह सप्तनाम है । ।।सू० १६७ ॥ अब सूत्रकार अष्ट नाम का निरूपण करते हैं "से किं तं अटुनामे" इत्यादि । નામોથી આખા સ્વરમંડળનું ગ્રહણ સમજવું જોઈએ એથી “સતનામ' આમ उपाय छे. (सेत सत्तनामे) मा प्रभार मा ससनामा छ ।सू०१६७। હવે સૂત્રકાર અષ્ટ નામનું નિરૂપણ કરે છે– " से कि सं अटुनामे" त्याल

Loading...

Page Navigation
1 ... 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861