________________
७९२
अनुयोगद्वार
विशेषमाविश्या संख्येया अपि स्वराः सामान्येन सर्वेऽपि सप्तस्वान्तर्भवति । यहा सूत्रे स्वराणां यत् सप्तसंख्यकत्वमुक्तं तत् स्थूलस्वरान् गीतं वाश्रित्य प्रोस्त, सर्वेषां स्वराणां सप्तस्वरानुपातित्वादतो नास्ति कोsपि स्वराणां सप्तसंख्यागणने दोष इति । सू० १६२ ॥
इत्थं स्वरान्नामतो निरूप्य संप्रति तानेव कारणत आह
मूलम् - एएसिं णं सत्तण्हं सराणं सत्त सरद्वाणा पण्णत्ता, तं जहा -सजं च अग्गजीहाए, उरेण रिसहं सरं । कंठुग्गएण गंधारं, मज्झजीहाए मज्झिमं ॥ १ ॥ नासाए पंचमं बूया, दंतोद्वेण य धेवयं । मुद्धाणेण य णेसायं, सरद्वाणा वियाहिया ॥ ३ ॥ सतसरा जीवणिस्सिया पण्णत्ता, तं जहा-सजं वइ मऊरो, कुक्कुडो रिसभं सरं । हंसो वइ गंधारं, मज्झिमं च गवेलंगा ||४|| अह कुसुमसंभवे काले, कोइला पंचमं सरं । छहं च सरसा कोंचा, नेसायं सत्तमं गया ॥ ५ ॥ सत्तसरा अजीवनिस्सिया पण्णत्ता, तं जहा - सजे रवइ मुयंगो, गोमुही रिसहं सरं । संखो रवइ गंधारं,
उत्तर - विशेष की अपेक्षा लेकर स्वर यद्यपि असंख्यात हैं परन्तु, ये सब असंख्यात स्वर सामान्यरूप से इन सात स्वरों में ही अन्तर्भूत हो जाते हैं । अथवा सूत्रकारने जो "सात स्वर हैं " ऐसा सूत्र कहा है, वह स्थूल स्वरों से एवं गीत को लेकर कहा है ऐसा जानना चाहिये । क्योंकि और जितने भी स्वर हैं, वे सब इन्हीं सात स्वरों में समा जाया करते हैं। इसलिये स्वर सात हैं इस प्रकार के कथन में कोई दोष नहीं है। सू० १६२ ॥
ઉત્તર-વિશેષની અપેક્ષાથી સ્વર એ કે અસખ્યાત છે છતાં એ આ બધા અસંખ્યાત સ્વરો સામાન્ય રૂપથી આ સાત સ્વરીમાં જ અન્તભૂત થઈ જાય છે, અથવા સૂત્રકારે જે ‘સાત સ્વરા છે' આમ કહ્યું તે સ્થૂલ સ્વરો અને ગીતને લઈને કહ્યું છે આમ જાણવુ' જોઈએ કેમ કે બીજા જેટલા સ્વરા છે તે બધા એજ સાત સ્વરામાં સમાવિષ્ટ થઈ જાય છે એટલા માટે સ્વર સાત છે મા જાતના કથનમાં કોઈ પણ જાતના દ્રષ નથી.
।।સૂ૦૧૬૨)