________________
मेनुयोगवन्तिकारीका सूत्र १०५ भंगसमुत्कीर्तनताप्रयोजननिरूपणम् ४५ बस्ति अनानुपूर्वी, अस्ति अवक्तव्यकम् । एवं द्रव्यानुपूर्वीगमेन-द्रव्यानुपूर्वीपाठवत क्षेत्रानुपूर्यामपि त एव द्रव्यानुपूर्वीपकरणे ७७-७८ मूत्रे पोक्ता एव, षड्विंशति महा भणितन्याः। किमवधि मणितव्याः? इत्याह-'जाव से तं' इत्यादि । यावत् सैषा नैगमव्यवहारसम्मता भासमुत्कीर्तनतेति ॥मू० १०॥ ___ मूळम्-एयाएणं णेगमववहाराणं भंगसमुक्कित्तणयाए किं पओयणं? एयाएणं णेगमववहाराणं भंगसमुक्त्तिणयाए णेगमववहाराणं भंगोवदंसणया कज्जइ ॥सू० १०५॥
छाया-एतया खलु नैगमव्यवहारयोः भङ्गसमुत्कीर्तनतया कि प्रयोजनम् ? एतया खलु नैगमव्यवहारयोः भङ्गसमुत्कीर्तनतया नैगमव्यवहारयो भङ्गोपदर्शनता क्रियते ।।सू० १०५॥ व्यक है। (एवं दव्वाणुएव्विगमेणं खेत्ताणुपुव्वीए वि ते चेव छन्वीसं भंगा. भाणियव्वा अस्थि से तं भंगसमुक्त्तिणया ) इस प्रकार द्रव्यानुपूर्वी के पाठ की तरह क्षेत्रानुपूर्वी में भी द्रव्यानुपूर्ण के प्रकरण में कहे गये २६ भंग जानना चाहिये। इनभंगो के विषय को स्पष्ट करनेवाला पाठ ७७ -७८ सूत्रों में पीछे कहा गया है-सो वहांतक इसभंग विषयक पाठ को ग्रहण करना चाहिये । यह पाठ “से तं भंगसमुक्त्तिणया" यहीं तक है। इस सूत्र की व्याख्या के लिये इन्हीं सूत्रों की व्यख्या को देखनी चाहिये । ॥ सू० १०४ ॥
अब सूत्रकार इस भंगसमुत्कीर्तनता का क्या प्रयोजन है ? इसबात को स्पष्ट करते हैं-'एयाए णं णेगमववहाराणं भंगसमुक्त्तिणयाए' इत्यादि।
शब्दार्थ-(एयाए णं णेगमश्वहाराणं भंगसमुक्किसणयाए कि पओ.
(एवं दवाणुपुब्धिगमेण खेत्ताणुपुठवीए वि ते चेव छव्वीसं भंगा भाणियव्या जाव से तं भंगसमुक्कित्तणया) मा रे द्रव्यानुपूवी ना पानी में क्षेत्रानु. પૂવ માં પણ દ્રવ્યાનુવન પ્રકરણમાં કહેવામાં આવેલા ૨૬ ભાંગાઓ કહેવા જોઈએ. આ ભંગના (ભાંગાઓના) વિષયની સ્પષ્ટતા ૭૭ તથા ૭૮ માં सूत्रमा ४२पामा मापी युझी छ, “से त भंगसमुक्कित्तणया" ॥ सूत्रपात પર્યાને સૂત્રપાઠ ત્યાંથી ગ્રહણ કરે જઈએ. આ સૂત્રની વ્યાખ્યાને માટે ઉપર્યુક્ત બને સૂત્રેની વ્યાખ્યા વાંચી લેવી. સૂ૦ ૧૦૪
" एयाए ण णेगमववहाराण भंगममुक्कित्तणयाए" त्या:
महाय-एयाए ण णेगमववहाराण भंगसमुकित्तणयाए कि पओयण? : ભગવન્!તૈગમ અને વ્યવહારનયસંમત આ ભંગસમુત્કીર્તનતાનું શું પ્રયોજના