________________
अनुयोगचन्द्रिका टीका सूत्र १५३ औपशमिकभावनिरूपणम् अथ औपशमिकं भावं निर्दिशति
मूलम्-से किं तं उवसमिए ? उपसमिए दुविहे पण्णने, तं जहा-उवसमे य उवसमनिप्फण्णे य । से किं तं उसमे ? उवसमे-मोहणिजस्स कम्मस्त उवसमेणं । से तं उसमे। से कि तं उवसमनिप्फण्णे? उवसमनिप्फण्णे अणेगविहे पण्णत्ते, तं जहा-उवसंतकोहे जाव उवसंतलोहे उबसंतपेजे उवसंतदोसे उवसंतदंसणमोहणिजे उवसंतमोहणिज उवसमिया सम्मत्तलद्धी उवसमिया चरित्तलद्धी उवसंतकसाय छउमस्थवीयरागे । से तं उसमनिप्फपणे । से तं उवसमिए ॥सू० १५३॥
छाया-अथ कोऽसौ औपशमिकः ? औपशमिको द्विविधः प्रज्ञप्तः, तद्यथा-उपशमश्च उपशमनिष्पन्नश्च । अथ कोऽसावुपशमः-मोहनीयस्य कर्मण उपशमः खलु। सोऽसावुपशमः । अथ कोऽसावुपशमनिष्पन्नः ? उपशमनिष्पन्नः अनेकविधः प्रज्ञप्तः, तद्यथा-उपशान्त-क्रोधो यावदुपशान्तलोभ, उपशान्तप्रेम उपशान्तद्वेष उपशान्तदर्शनमोहनीय उपशान्तमोहनीयः औपशमिकी सम्यक्त्वलब्धिः औपशमिकी चारित्रलब्धिः उपशान्तकषायछद्मस्थवीतरागः। स एष उपशमनिष्पन्नः। स एष औपशमिकः ॥सू० १५३॥
टीका-' से किं तं' इत्यादि। यिक भाव इसलिये कहे गये हैं कि औदारिक आदि शरीर नाम कर्म का विपाक मुख्यतया इन शरीर पुद्गलों में ही होता है। इसीलिये इन्हें पुद्गल विपाकी प्रकृतियों में परिणमित किया गया है। ।। सू०१५२॥
अब सूत्रकार औपशमिक भाव का कथन करते हैं
"से किं तं उवसमिए" इत्यादि। નિષ્પન્ન ઔદયિક ભાવ રૂપે પ્રકટ કરવાનું કારણ એ છે કે દારિક આદિ શરીર નામકર્મને વિપાક મુખ્યત્વે આ શરીરપુલમાં જ થાય છે. તેથી તેમને પુલવિપાકી પ્રકૃતિમાં પરિણમિત કરાયેલ છે. સૂ૦૧૫રા
હવે સૂત્રકાર ઔપશમિક ભાવનું પ્રતિપાદન કરે છે–" से किं तं उवमिए " त्याल