________________
७२४
अनुयोगद्वार कर्मणां, निषिद्धत्वात् । सम्पति प्रथमं भेदमुपसंहरन्नाह-स एष क्षयोपशम इति । द्वितीयं भेदं पृच्छति-अथ कोऽसौ क्षयोपशमनिष्पन्नः? इति । उत्तरयति-क्षयोपशनिष्पन्नः अनेकविधः प्रज्ञप्तः। अनेकविधत्वमेवाह-तद्यथा-क्षायोपशमिकी आभिनिबोधिकज्ञानलब्धिः क्षयोपशमेन निष्पन्ना क्षायोपशमिकी, सा का ? इत्या:आभिनिबोधिज्ञानलब्धिरिति। आमिनिबोधिक ज्ञान-मतिज्ञानं तस्य लन्धिः-माप्ति: इयं हि-स्वावरणकर्मक्षयोपशमेनोपसम्पद्यते, अत एवेयं क्षायोपशमिकीत्युच्यते । इत आरभ्य क्षायोपशमिकी मनः पर्यवज्ञानलब्धिरिति यावद् वक्तव्यम् । तत्तज्ज्ञान से अन्य कर्मों को नहीं होता है । ( से तं खोसमे) इस प्रकार यहक्षयोपशम है (से कि तं खोवसमणिप्फण्णे ? ) हे भदंत ! क्षयोपशम निष्पन्न क्षायोपशमिक भाव क्या है ?
उत्तर-(खोवसमनिप्फण्णे अणेगविहे पण्णत्त) क्षयोपशम निष्पम क्षायोपशमिक भाव अनेक प्रकार का कहा गया है । (तं जहा) वे प्रकार ये हैं
(वोव समिया आभिणियोहियणाणलद्धी जाय खोवसमिया मणपज्जषणाणलद्धी) क्षयोपशमिकी आभिनियोधिक ज्ञानलब्धि-अभिनिबोधक नाम मतिज्ञान है। इस मतिज्ञान की प्राप्ति का नाम आभिनिषोधिक ज्ञानलब्धि है। यह आभिनियोधिकज्ञानलब्धि मतिज्ञानावरण कर्म के क्षयोपशम से होती है। इसलिये इसे क्षायोपशमिकी कही है, इसी प्रकार श्रुतज्ञानलब्धि श्रुतज्ञानावरणकर्म के क्षयोपशम से होती है। अवधिનીય અને અંતરાય, આ ચાર પ્રકારનાં કર્મો જ પશમ થાય છે, અન્ય કર્મોને क्षयोपशम यो नयी. (खे तं खओवसमे) मा ४२नुक्षया५मनु १३५ छे. ___ -(से कि ते खओवसमणिप्फण्णे ?) मान्! श्या५शमनिष्पन्न શાપથમિક ભાવનું સ્વરૂપ કેવું છે?
उत्तर-(खओवसमनिप्फण्णे अणेगविहे पण्णत्ते) क्षयोपशमनिपान क्षायो५शभिमा१ मने ५२ ह्यो छे. (तंजहा) २म है.... (खओवसमिया भाभिणियोहियाणणलद्धी जाव खोवसमिया मणपजवणाणलद्धी) क्षायो५मिती આઈનિબેધિક જ્ઞાનલબ્ધિ મતિજ્ઞાનને આભિનિબેધિક જ્ઞાન કહે છે. આ મતિજ્ઞાનની પ્રાપ્તિનું નામ આભિનિબંધિક જ્ઞાનલબ્ધિ છે. મતિજ્ઞાનાવરણ કર્મના ક્ષપશમથી આ આભિનિબેધિક જ્ઞાનલબ્ધિની પ્રાપ્તિ થાય છે તેથી તેને ક્ષાપશમિકી કહેવામાં આવી છે. એ જ પ્રમાણે શ્રુતજ્ઞાનાવરણ કર્મના
પશમથી શ્રુતજ્ઞાનલશ્વિની, અવધિજ્ઞાનાવરણ કર્મના ક્ષયે પશમથી