________________
६८४
भनुयोगद्वारपणे शरीरं कार्मकं शरीरं च भणितव्यम् । प्रयोगपरिणामितो वर्णो गन्धो रसः स्पर्शः। स एषोऽजीवोदयनिष्पन्नः। स एष उदयनिष्पन्नः। स एष औदयिकः ॥० १५२॥
टीका-'से किं तं' इत्यादि
अथ कोऽसौ औदयिकः? इति प्रभः। उत्तरयति-औदायिको द्विविधा ममतः । द्वैविध्यमेवाह-औदयिकः उदयनिष्पन्नश्च । तत्र औदयिकः-मानावरणीयादीनामष्टकर्मप्रकृतीनामुदयः। 'णं' इति वाक्यालङ्कारे। अयं प्रथमो भेदः। द्वितीयच मेद उदयनिष्पन्नः। स हि-जीवोदयनिष्पन्नः, अजीवोदयनिष्पन्नध।
भव पत्रकार इन्हीं भावों का स्वरूपनिरूपण करते हैं'से किं तं उदइए' इत्यादि ।
शब्दार्थ-(से किं तं उदइए?) हे भदन्त ! पूर्वप्रक्रान्त औदयिक भाव क्या है ?
उत्तर-(उदइए दुविहे पण्णत्ते) औदयिक भाव दो प्रकार का प्राप्त हुआ है। (तं जहा) उसके वे दो प्रकार ये हैं-(उदइए य उदय निष्फण्णे य) एक औदायिक और दूसरा उदयनिष्पन्न (से किं तं उदइए?) हे भदन्त ! औदायिक भाव क्या है ? (अट्ठण्हं कम्मपयडीणं उदएणं उदइए)
उत्तर-ज्ञानावरणीय आदि आठ कर्म प्रकृतियों का उदय औद. यिक है। (से तं उदइए) इस प्रकार यह औदयिक है।
(से किं तं उदयनिष्फणे १) हे भदन्त ! उदयनिष्पन्न क्या है ?
આગલા સૂત્રમાં ઔદયિક આદિ જે ભાવ પ્રકટ કરવામાં આવ્યા છે, તે ભાવના રૂપનું હવે સૂત્રકાર નિરૂપણ કરે છે–
"से कि त उदइए" त्या:
शाय-से कि त उदइए?) ३ सन् ! नामना ७ माना પહેલા ભેદ રૂપ હયિક ભાવનું સ્વરૂપ કેવું હોય છે?
उत्तर-(उदइए दुविहे पण्णत्ते) माथि भाव में प्रकारको यो. (सजहा) ते मे २ नाथे प्रभारी समनपा-(सदइए य उदयनिष्फण्णे य) () मोहयिभन (२) यनि-पन्न.
प्रश्न-(से कि त पाए ?) 8 सपा ! सोयिनु' २१३५ ४ सय).
उत्तर-(अण्ह कम्मपयडीणं सदएणं उदइए) ज्ञानापणीय माल ४ ४प्रतिमान य मोडयि ३५ सभा (सेत उदइए) मा शत मोयिानु સ્વરૂપ સમજs. 14-(से कि त उदयनिष्फण्णे?) सन् ! यनि०प-ननु ५५३५३३५१