________________
૪૮૬
अनुयोगद्वार
छाया - नैगमव्यवहारयोः आनुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं मवति ? त्रयाणामपि एकं द्रव्यं प्रतीत्य जघन्येन एकं समयम्, उत्कर्षेण असंख्येयं कालम् । नानाद्रव्याणि प्रतीत्य नास्ति अन्तरम् ||० ११५ ॥
,
1
टीका – 'गमत्रवहाराणं' इत्यादि । नैगमव्यवहारसम्मतानामानुपूर्वीद्रण्याणाम् अन्तरं कालतः कियच्चिरं भवति ? इति शिष्य मश्नः । उत्तरमाह-'तिष्हं पि' इत्यादि । त्रयाणाम् = आनुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्याणाम् एकं समयं प्रतीत्य जघन्येन एकं समयमन्तरम् | उत्कर्षेण असंख्येयं कालमन्तरम् । नानाद्रव्याणि प्रतीत्य तु नास्ति अन्तरम् । प्रश्नकोटौ आनुपूर्वीद्रव्याण्याश्रित्य प्रश्नः क्रियते अब सूत्रकार अन्तरद्वार का प्रतिपादन करते हैं
66
'गमववहाराणं " इत्यादि ।
शब्दार्थ - ( गमववहाराणं) नैगम व्यवहारसंमत ( आणुपुत्रीदव्वाणं) आनुपूर्वी द्रव्यों का ( अंतरं) अन्तर-व्यवधान - (कालओ) कालकी अपेक्षा (कियच्चिरं होई) कितने समय का होता है ?
उत्तर- (तिरहं पि एवं दब्बं पडुच्च) आनुपूर्वी, अनानुपूर्वी, और अवक्तव्यक इन द्रव्यों के एक समय को आश्रित करके ( जहन्ने णं ) जघन्य से (एकं समयं ) एक समयका अंतर है ( उक्को सेणं) उत्कृष्ट से (असंखेज्जं कालं) असंख्यातकाल का अंतर है। (नाणा दव्वाइं पडुच्च) तथा नाना द्रव्यों की अपेक्षा करके (णस्थि अंतरं) कोई अन्तर नहीं है। शंका- प्रश्न कोटि में आनुपूर्वी द्रव्यों को आश्रित कर के प्रश्न किया गया
હવે સૂત્રકાર અન્તરદ્વારનું નિરૂપણ કરે છે—
66
गमत्रवहाराण " त्याहि
शब्दार्थ - (गमत्रवहाराण) नैगभव्यवहार नयस'भत ( आणुपुत्र्वी वाणं) स्मानुपूर्वी द्रव्येोनुं (अन्तरं) अन्तर ( व्यवधान, आंतरे | ) ( कालओ क्रियच्चि હો) કાળની અપેક્ષાએ કેટલા સમયનું હોય છે ?
उत्तर- (तिह एग दव्वं पडुच्च) भानुपूर्वी, मनानुपूर्वी याने અવક્તવ્યક આ ત્રણેના એક એક દ્રવ્યની અપેક્ષાએ વિચારકરવામાં આવે તે ( जहणं एक्कं समय) मे.छामां मधु मे समयनुं भने (उको हेणं असंखेज्ज' कालं) उत्पॄष्टथी असभ्यात भजनुं यांतर होय ग्यानेड द्रव्यांनी यापेक्षाचे विचार अश्वामां રાઈ અન્તર નથી.
શક્રા-પ્રશ્નમાં તા માનુપૂર્વા દ્રવ્યે
. ( नाणादव्बाई पडुरुच ) आवे तो ( णत्थि अंवर)
વિષે પ્રશ્ન પૂછ્યામાં આગે છે.