________________
भनुयोनचन्द्रिका टीका सूत्र १४९ चतुर्नामनिरूपणम्
टीका -' से किं तं ' इत्यादि
-
शिष्यः पृच्छति - अथ किं तच्चतुर्नाम ? इति उत्तरयति - चतुनीम - चतुष्प्रकारक नाम - चतुर्नाम तद्धि चतुर्विधं प्रज्ञातम् । चतुर्विधत्वमेवाड - आगमेन, लोपेन, प्रकृत्या, विकारेण चेति आगमेनेत्यादिषु सर्व 'निष्पन्न' - मित्यध्याहार्यम् । तत्र - आगमेन निष्पन्नम् ' बैंक, वयंसे, अइमुंतर' वक्रं वयस्यः, अतिमुक्तकः, अत्र प्राकृते आगमरूपोऽनुस्वारः, “वक्रादावन्तः" (८।१।२६) तथा लोपेन निष्पन्नं नाम - 'ते अब सूत्रकार चार प्रकार के नाम की प्ररूपणा करते हैं"से किं तं चरणामे" इत्यादि ।
६७३
शब्दार्थ - (से किं तं चउण मे) हे भदन्त ! वह चतुर्नाम क्या है । उत्तर- (चउगामे चउच्चिहे पण्णत्ते) चतुर्नाम - चार प्रकार का प्रज्ञप्त हुआ है । (तं जहा) जैसे (आगमेण, लोयेणं पपईए, विगारेणं) एक आगम निष्पन्न नाम, दूसरा लोपनिष्पन्न नाम तीसरा प्रकृत fasure नाम और चौथा विकार निप्पन्न नाम । (से किं तं आगमेणं) हे भदंत ! आगम निष्पन्न नाम क्या है ?
उत्तर- (आगमेणं वंकं वयंसे असुंतए) आगमनिष्पन्न नाम वक्र वयस्य और अतिमुक्तक हैं। (सेतं आगमेणं) इस प्रकार ये सब आगम से निष्पन्न नाम हैं। (से किं तं लोवेणं) हे भदन्त ! लोप निष्पन नाम क्या है ?
હવે સૂત્રકાર ચતુર્નામની પ્રરૂપણા કરે છે—
66
' से किं तं च मे " त्याहि
ચેથાલેદ રૂપ
शब्दार्थ - (से किं तं चउणामे) हे भगवन् ! નામના ચતુર્નામનુ સ્વરૂપ કેવું છે ?
त्तर- (चणा मे चउबिहे पण्णत्ते) यतुर्नाम यार प्रहार छु छे (तंजा) ते यार प्रहारो नीचे प्रमाणे छे - (आगमेण, लोवेणं, पयईए, बिगारेणं) (१) आगमनिष्यन्न नाम, (२) सेोपनिष्यन्न नाम, ( 3 ) प्रभृतिनिष्पन्न नाम (४) विहारनिष्पन्न नाम.
प्रश्न - (से किं तं आगमेणं) हे भगवन् ! आगमनिष्यन्न नाम हैने उसे छे? હૈ उत्तर-(आगमेणं वंकं, वयंसे, अइ मुंतर) १४, वयस्य भने अतिभुत, मा पहो आगमनिष्यन्न नाभे छे. ( से तं आगमेणं) मा अारनां भागमनिष्यन्न નામા હૈાય છે
प्रश्न- (से किं तं लोवेणं) हे भगवन् ! सोपनिष्यन्न नाम ठेवु' होय छे ?
अ० ८५