________________
मनुयोगचन्द्रिका टीका सूत्र ११६ भागद्वारनिरूपणम् इत्थमन्तरद्वारं व्याख्याय सम्मति भागद्वार व्याख्यातुमाह
मूलम्-णेगमक्वहारागं आणुपुत्रीदवाइं सेसव्वाणं कइ. भागे होज्जा ? तिगि वि जहा दवाणुपुब्बीए ॥सू०११६॥
छाया-नैगमव्यवहारयोः अनुपूर्वीद्रव्याणि शेषद्रव्याणां कियद् भागे भवन्ति ? त्रीण्यपि यथा द्रव्यानुपूर्व्याम् । मू० ११६॥
टीका-'णेगमवहाराणं' इत्यादि--
नैगमव्यवहारसम्मनानिआनुपूर्णद्रव्याणि शेपद्रयाणाम् अनानुपूर्व्यवक्तव्यक द्रव्याणां कतिभाग कियति भागे भवन्ति ? इति प्रश्नः। उत्तरयति-त्रीण्यपि यथा द्रव्यानुपूर्याम् । यथा द्रव्यानुपूर्व्या भागद्वारे प्रतिपादितं तथैवात्रापि त्रयाणामपि द्रव्याणां विषये बोध्यम् । अयं भावः-आनुपूर्वी द्रव्याणि अनानुपूर्व्यवक्तव्यकरूपशेषद्रव्येभ्योऽसंख्येय गैरधिकानि । शेषद्रव्याणि तु तेषामसंख्येयभागे वर्तन्ते ।
अब सूत्रकार भागद्वार का व्याख्यान करते हैं"णेगम ववहाराणं इत्यादि"
शब्दार्थ- (णेगमववहाराणं) नैगमव्यवहारनय संमत (आणुपुधी. दवाई) समस्त आनुपूर्वीद्रव्य (सेमदवाणं) शेष द्रव्यों के-अनानुपूर्वी
और अवक्तव्यक द्रव्यों के (कहभागे) कितने भागों में हैं ? (तिणिधि. जहा दवाणुपुन्विये)
उत्तर-जिस प्रकार द्रव्यानुपूर्वी में भागद्वार में प्रतिपादन किया है उसी प्रकार से यहां पर तीनों ही द्रव्यों के विषय में जानना चाहिये। इसका भाव यह है-अनानुपूर्वी और अवक्तव्यक द्रव्यों की अपेक्षा आनुपूर्वी द्रव्य उनके असंख्यात भागों से अधिक है । तथा शेष द्रव्य आनुपूर्वीद्रव्यों के असंख्यातवें भाग प्रमाण है ।
હવે સૂત્રકાર ભાગદ્વારનું નિરૂપણ કરે છે–
(णेगमषवहाराण) नेमण्या२ नयस मत (आणुपुत्वीदव्वाई) समस्त भानु५वी द्र०ये। (सेमवाणं) श्रीन याना (अनानुभूपी भने मत. व्य द्रश्याना) (कइभागे) 2anwi RIप्राय डेय छ ?
उत्तर-(तिण्णि वि जहा दव्वाणुपुव्वीए) द्रव्यानुपूर्वी मार द्वारमा २ પ્રતિપાદન કરવામાં આવ્યું છે, એવું જ કથન અહીં પણ ત્રણે દ્રવ્યો વિષે સમજવું એટલે કે અનાનુપૂર્વી અને અવકતવ્યક દ્રવ્ય કરતાં આનુપૂવી દ્રવ્ય તેમના અસંખ્યાતમાં ભાગપ્રમાણ વધારે છે તથા બાકીના દ્રવ્ય આનુમૂવી દ્રવ્ય કરતાં અસંખ્યાતમાં ભાગ પ્રમાણ છે.