________________
मनुयोगदारले होज्जा। एवं अवत्तव्वगदवाणि विजहा खेत्ताणुपुव्वीप।फुसणा कालाणुपुवीए वि तहा चेव भाणियव्या सू०१३२॥ ___ छाया- नैगमध्यवहारयोः आनुपूर्वीद्रव्याणि अनानुपूर्वीद्रव्याणि अवक्तव्यकद्रव्याणि लोकस्य कि संख्येयभागे भवन्ति ? असंख्येयमागे भवन्ति ? संख्येयेषु भागेषु ची भवन्ति ? असंख्येयेषु भागेषु वा भवन्ति ? सर्वलोके वा भवन्ति ! आनुपूर्वीद्रव्याणि एकं द्रव्यं प्रतीत्य संख्पेयभागे वा भवन्ति, असंख्येयभागे वा भवन्ति, संख्येयेषु वा भागेषु भवन्ति ? असंख्येयेषु वा भागेषु भवन्ति ? देशोने वा लोके भवन्ति । नानाद्रव्याणि प्रतीत्य नियमात् सर्वलोके भवन्ति । एवमनानुपूर्वीद्रव्यम् । आदेशान्तरेण वा सर्वपृच्छासु भवन्ति । एवमवक्तव्यकद्रव्याग्यपि यथा क्षेत्रानुपाम् । स्पर्शनाकालानुपूर्यामपि तथैव भणितव्या ॥सू०१३२॥
टीका-'णेगमववहाराणं' इत्यादिनैगमव्यवहारसम्मतानि आनुपूर्वीद्रपाणि लोकस्य किं संख्येयभागे भवन्ति तिष्ठन्ति ? इत्यादिनः । उत्तरयति-'एग दव्वं' इत्यादि । भानुपूर्वीद्रव्याणि एकं
अब सूत्रकार क्षेत्रद्वार और स्पर्शनद्वार का कथन करते हैं"णेगमववहाराणं" इत्यादि
शब्दार्थ-(णेगमववहाराणं) नैगमव्यवहारनयमान्य (आणुपुष्षी दव्वाई) समस्त आनुपूर्वी द्रव्य (भणाणुपुत्वी व्वाई) समस्त अनानुपूर्वी द्रव्य (प्रवत्तव्धगदम्वाई) और समस्त अवक्तव्यक द्रव्य (लोगस्स) लोक के (किं) क्या (संखिज्जहभागे होऊना) संख्यात भाग में रहते हैं? (असंखिज्जइ भागे होज्जा) या असंख्यात भाग में रहते हैं (संखेज्जेसु. भागेसु वा होज्जा) या संख्यात भागों में रहते हैं ? (असंखेज्जेसु मा. गेसु वा होज्जा) या असंख्यात भागों में रहते हैं ? (सव्वलोए वा होज्जा) या समस्त लोक में रहते हैं ?
હવે સૂત્રકાર ક્ષેત્રદ્વાર અને સ્પર્શનદ્વારનું કથન કરે છે.– "णेगमववहाराणं" त्या:
शहाथ-(णेगमववहाराणं) नराम०५१७२ नयसमत (आणुपुत्वीदव्वाई) समस्त भानुभूती' या, (अणाणुपुत्वीदवाई) समस्त अनानुभूती द्रव्यो, (अवनम्वगदव्वाई) भने समस्त अतथ्य द्रव्ये (लोगस्स किं संखिग्जा भागे होजा) सभ्यातमा भामा २७ , (असंखिन्जाइमागे होन्जा), मप्यात बारामा २3 , (संखेज्जेसु भागेसु वा होजा)।