________________
६०६
अनुयोगद्वारसूत्रे
I
सयसहस्सं, दस सयसहस्साई, कोडी, दस कोडीओ, कोडीसयं, दस कोडिसयाई । सेतं पुत्राणुपुत्री से किं तं पच्छाणुपुत्री ? पच्छाणुपुत्री- दस कोडिसयाई जान एगो से तं पच्छावी । से किं तं अणावी? अणाणुपु०बी-एयाए चेत्र एगाइयाए एगुत्तरिया र दसकोडिसयगच्छ्गयाए सेडीए अन्नमन्नन्भासो दुरूवूणो । सेतं अणाणुपुरी । से तं गगणाणुपुन्शी ||सू० १३९॥ -अथ का सा गणनानुपूर्वी ? गणनानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथापूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी । अथ का सा पूर्वानुपूर्वी ? पूर्वानुपूर्वी एको, दश शतं सहस्रं दश सहस्राणि शतसहस्रं दश दातसहस्राणि कोटिः, दशकोटयः, कोटिशतं दशकोटिशतानि । सेवा पूर्वानुपूर्वी । अथ का सा पश्चानुपूर्वी पश्चानुपूर्वी दशकोटिशतानि यावदेकः । सैपा पश्चानुपूर्वी । अथ का सा अनानुपूर्वी ? अनानुपूर्वी एतस्यामेव एकादिकायामेकोत्तरिकायां दशकोटिशतगच्छगतायां श्रेण्यामन्योन्याभ्यासी द्विरूयोनः । सेवा अनानुपूर्वी । येषा गगनानुपूर्वी ||०१३९ | टीका -' से किं तं' इत्यादि
छाया
अथ का सा गणनानुपूर्वी ? इति प्रश्नः । उत्तरयति - गणनानुपूर्वी पूर्वानुपूर्वादिभेदेन त्रिविधा। तब एका दिवशकोटिशनान्तानुपूर्वी दश कोटिशतायेंगणनानुपूर्वी का क्या स्वरूप है-इस बात को अब सूत्रकार स्पष्ट करते हैं - " से किं तं गणमाणुपुच्ची ?" इत्यादि । शब्दार्थ - ( से किं तं गगणाणुपुच्ची)
प्रश्न -- हे भदन्त ? गणनानुपूर्वी का क्या स्वरूप है ?
उत्तर-- (गणगाणुपुच्ची निविदा पण्णत्ता) गणनानुपूर्वी तीन प्रकार की कही गई है । (तंजा) जैसे (पुच्चाणुपुत्री पच्छाणुपुञ्ची, अणाणुपुच्ची)
હવે સૂત્રકાર ગણનાનુપૂર્વાના સ્વરૂપનું નિરૂપણુ કરે છે
" से किं तं गणणाणुपुन्त्री " त्याहि
शब्दार्थ - (से किं तं गणण णुपुत्री) डे अगवन् ! गगुनानुपूर्वीनु સ્વરૂપ કેવુ છે ?
उत्तर- ( गणणाणुपुत्री तिविहा पण्णत्ता)
नानुपूर्वीत्र प्रहारनी उही - (तंजा) तेरे नीचे प्रमाणे छे - ( पुत्राणुपुत्री, पच्छाणुपुत्र्वी, अणाणुपु०जी) (1) पूर्वानुपूत्र, (२) पश्चानुपूर्वी अने (3) अनानुपूर्वी.