________________
भनुयोगवन्द्रिका टीका सूत्र १४४ एकनामस्वरूपनिरूपणम् जीवाजीवभेदानां. गुणानां ज्ञानादीनां रूपादीनां च, तथा-पर्यायाणां नारकत्वादीनामेकमुमकृष्ण त्वादीनां च नामानि अभिधानानि यानि कानिचिल्लोके रूहानि, नयथा-जीवो जन्तुरात्मा पाणीत्यादि, आकाशं नमस्तारापथो व्योमाम्बरमित्यादि । तथा-शानं बुद्धिर्बोध इत्यादि, तथा-रूपं रसो गन्ध इत्यादि, तथानारकस्तियङ्मनुःघ इन्यादि, एकगुणकृष्णो द्विगुणकृष्ण इत्यादि । तेषां सर्वेषामप्यभिधानानाम्-आगमनिकषे-आगम एव निकषः हेमरजतसदृश जीवादिपदार्थरूपपरिज्ञान हेतुत्वात् कषपट्टस्तस्मिन् 'नाम' इत्येवंरूपा संज्ञा-आख्या
उत्तर - (णामाणि जाणि काणि वि. दवाण, गुणाण, पज्जयाण च। तेसिं आगमनिहसे नामति पविया मण्णा"१" से तं एगणामे) एक होकर जो नाम होता है व एक नाम है। इसी का स्वरूप इस गाथा द्वारा सूत्रकार ने कहा है ~~ीर अजीब नेद विशिष्ट द्रव्यों के. ज्ञानादिक गुणों के, रूपादि गुणों के तथा नारकत्व आदि पर्यायों के लोक में जितने भी नाम रूट हैं --- जैसे-जीव-जन्तु, आत्मा' प्राणी इत्यादि, आकाश, नभस तारापथ, व्योमन् (योम) अभ्यर इत्यादि'तथा ज्ञान घुद्धि. बोध इत्यादि, तथा रूप, रस, गंध. इत्यादि तथा नारक तिर्यङ् मनुष्य इत्यादि एक गुण कृष्ण, दो गुण कृष्ण इत्यादि-इन सब अभिधानों की "नाम" ऐसी एक संज्ञा आगम रूप निकष (कसौटी) कही गई है। सो ये सब जीव जन्तु आदि अभिवान एक नामस्व
उत्तर-(णामाणि जाणिकाणि वि, दव्वाण, गुणाण, पज्जवाण च तेसिं आगम निहसे नामंति परूधिया सण्णा ।।१।। से त एगणामे) मे भयन मट કરનારૂં જે નામ હોય છે તેને “એકનામ” કહે છે. તે એકનામનું સ્વરૂપ સૂત્રકારે ઉપરની ગાથા દ્વારા પ્રકટ કર્યું છે. તેનો ભાવાર્થ નીચે પ્રમાણે છે
જીવ અજીવ રૂપ ભેદવાળાં દ્રવ્યના જ્ઞાનાદિક ગુણોના, રૂપાદિ ગુણેના, તથા નારકત્વ અદિ પર્યાના લેકમાં જેટલાં નામો રૂઢ (પ્રચલિત) છે, તે બધાં અભિધાનની (નામોની) “નામ' એવી એક સંજ્ઞા આગમ રૂપ નિકા (કસે ટી) કહેવામાં આવી છે. જેમ કે જીવ-જન્તુ, આમા, પ્રાણી
त्याहि. तथा ज्ञान, बुद्धि सोय त्याहि तय नम, त.२१५५, ०यम, म , અંબર ઈત્યાદિ તથા રૂપ, રસ, ગંધ ઈત્યાદિ તથા નારક, તિર્યંચ, મનુષ્ય ઈત્યાદિ એક ગણું કૃ, બે ગણું કૃષ્ણ ઈત્યાદિ આ બધાં અભિધાનની "नाम" मेवी से सजा-माम३५ से1ि- है. तेथी सा જીવ-જનુ આદિ અભિધ નને એક નામ સામાન્યની અપેક્ષાએ “એકના”