________________
६५६
अनुयोगद्वार
जाव अनंतगुणसुरभिगंधे । एवं दुरभिगंधोऽवि भाणियव्वो । एगगुणतित्ते जाव अनंतगुणतित्ते । एवं कडुयकसाय अंबिलमहुरावि भाणियन्त्रा । एगगुणकक्खडे । जाव अनंतगुणकक्खडे एवं मउयगरुयल हुयसीतउसिणणिद्धलुक्खावि भाणियन्वा । से तंपजवणामे ॥ सू. १४७॥
छाया - अथ किं तत् पर्यवनाम ? पर्यवनाम अनेकविधं प्रज्ञप्तम्, तद्यथाएक गुणकालकः, द्विगुणकालकः, त्रिगुणकालको यावद् दशगुणकालकः संख्ये बगुणकालकः असंख्येयगुणकालकः अनन्तगुणकालकः । एवं नीललोहितहारिद्रशुक्ला अपि भणितव्याः । एकगुणसुरभिगन्धो द्विगुणसुरभिगन्धः त्रिगुणसुरभिगन्धो यावदनन्तगुणसुरभिगन्धः । एवं दुरभिगन्धोऽपि भणितव्यः । एकगुणतिक्तो यावदनन्तगुणतिक्तः । एवं कटुकषायाम्लमधुरा अपि भणितव्याः । एकगुणकर्कशो यावदनन्तगुणकर्कशः । एवं मृदुकगुरुकलघुकशीतोष्ण स्निग्धरूक्षा अपि भणितम्याः । तदेतत् पर्यवनाम ||सू० १४७॥
टीका -- ' से किं तं ' इत्यादि -
सम्प्रति पर्यवनाम परिज्ञातुं पृच्छति अथ किं तत् पर्यवनाम ? इति । उत्तरयति - पर्यवनाम - परि= समन्तात् अवन्ति = अपगच्छन्ति न तु द्रव्यवत् सर्वदैवावतिष्ठन्ते इति पर्यवाः । अथवा परि=समन्तात् अवनानि = गमनानि द्रव्यस्यावस्थान्तरमाप्तिरूपाणीति पर्यवाः = एकगुणकालत्वादयस्तेषां नाम - पर्यवनाम । पर्याय
-
" से किं तं पज्जवणामे " ? इत्यादि ।
शब्दार्थ - (से किं तं पज्जवणामे) हे भदन्त ! पर्यव नाम क्या है ? उत्तर- (पज्जवणामे अणेगविहे पण्णत्ते) पर्यवनाम अनेक प्रकार का प्रज्ञप्त हुआ है । द्रव्य के जैसी जो सर्वदा नहीं ठहरती हैं किंतु बदलती रहती हैं वे पर्यव हैं । अथवा जो द्रव्य की भिन्न २ अवस्थारूप वे पर्यव हैं । ये पर्यव एक गुणकालव आदि हैं। इनका नाम पर्यव
હવે પવનામની પ્રરૂપણા કરવામાં આવે છે—
" से किं तं पज्जवणामे " इत्यादि
शब्दार्थ-(से किं त' पज्जवणामे ? ) डे भगवन् ! पर्यवनाभनुं स्व३५ ठेवु छे उत्तर- (पज्जवणामे अणेगविहे पण्णत्ते) पर्यवनाभ ने अहारना यां છે. દ્રષ્યની જેમ જેનું અસ્તિત્વ સદા રહેતું નથી, પણ જે બદલાતી જ રહે છે તેનું નામ પર્યોય અથવા પવ છે અથવા તે દ્રવ્યની ભિન્ન ભિન્ન અવ