________________
चन्द्रिका टीका सूत्र १४० संस्थानानुपूर्वीनिरूपणम् सा अनानुपर्छ? अनानुपूर्वी-एतस्यामेव एकादिकायामे कोतरिकायां छ गच्छयतार्थ अषामन्योन्याभ्यासो द्विरूपोनः। सैपा अनादपूर्ती। सपा संस्थानानुपूर्वी मु.१४०॥
टीका-'से किं तं ' इत्यादिअथ का सा संस्थानानुपूर्वी ? इति प्रश्नः। उतरयति-संस्थानानुपूर्वी संस्थानानिभाकृतिविशेषाः, तेषामानुषपरिपाटी संस्थानानुपूर्वी आकृतिविशेषरूपाणि । संस्थानानि जीवाजीभेदेन यद्यपि द्विविधानि तथापि 'समचउरंसे' इत्याद्यभिधानेन जीवसम्बन्धीन्येव तानि व ध्यानि । इयं संस्थानानुपूर्व्यपि पूर्वानुपूदि . मेदेन त्रिविधा प्रोक्ता तत्र-पूर्वानुपूर्वी-समचतुरस्रम्-समंना भेरुपर्यधश्च सकल. पुरुषलक्षणोपेतानपतया चतुरसम. अन्यूनाधिकाश्चतस्रः अस्रयः-कोणा यस्य तत्
अब सूत्रकार पूर्वोक्त संस्थानानुपूर्वी का स्वरूप कथन करते है-- "से कितं मंठाणाणुपुत्री" इत्यादि ।
शब्दार्थ-- से किं तं संठाणाणु पुरुषी ?) हे भदंत ! पूर्वप्रक्रान्त संस्थानानुपूर्वी का क्या स्वरूप है ?
उत्तर-- (संठाणाणुपुवी तिविहा पण्णत्ता) संस्थानानुपूर्वी तीन प्रकार की कही गई है (तं जहा) वे प्रकार ये हैं -- (पुत्राणुपुब्बी, पच्छ।णुपुन्वी, अणाणु पुठवी,) पूर्वानुपूर्वी पश्चानुपूर्वी और अनानुपूर्वी से किं तं पुराणुएन्वी) पूर्वानुपूर्वी का क्या स्वरूप है ?
उत्तर--(पुवाणुपुवी) पूर्वानुपूर्वी का स्वरूप इस प्रकार से है-(समबउरंसे, निग्गोह मंडले, सादी खुज्जे वामणे हुंडे) समचतुरस्र संस्थान, पग्रोधमंडल संस्थान, मादि संस्थान, कुज संस्थान, वामन संस्थान,
હવે સૂત્રકાર પૂર્વોક્ત સંસ્થાનાનવીનું નિરૂપણ કરે છે" से कि त संटाणाणुपुत्री ?" त्याह
शहाथ-(से किं त' संठाणाणुपुबी १) ३ सन् ! पूरित सत्यानाJ५वीनु २१३५ ३ १ ।
उत्तर-(संठाणाणुपुत्री तिविहा पण्णत्ता) सस्थानानुषी १५ प्रारी की छे. (न'जहा) ते १५ ॥३॥ नीचे प्रमाणे २-(पुव्वाणुपुठवी पच्छाणुपुत्धी णाणुपुत्री) (१) पूर्वानुनी (२) ५श्वानुनी अने (3) अनानुपूर्दा
प्रश्न-(मे किं त पुराणुपुत्रवी ? ) 3 बातम्! पूर्वानुषी नु ३५ ३ छ?
उत्तर-(पुवाणुपुत्री) पूर्वानुमानु २१३५ मा प्रा२नु 8-(समचरंसे, गोहमंडले, सादी, खुज्जे, वामणे, हुंडे) सभयतु२२० संस्थान, •योध स्थान, स. संस्थान, ७सस्थान, वामन संस्थान मनहुँ स्थान, अ० ७७