________________
भावन्धि का टीका सूत्र १३७ मोपनिधिकीकालानुपूर्वनिरूपणम् ५९५
त्मिकम्, पूर्वम् चतुरशीत्या लागुणिते चतुरशोतिलक्षात्मकेऽके यावती संख्यालभ्यते तत्ममाणम् , सा संख्याच-सप्ततिकोटिलक्षाणि षट्पञ्चाशचकोटिसहस्राणि (७०५६००००००००००) वर्षाणाम् । उक्तंच
" पुनस्स उ परिमाणं, सयगे खलु हुँति कोडिलक्खाउ ।
छप्पण्णं च सहस्सा, बोद्धमा वासकोडीणं ॥" छाया-पूर्वस्य तु परिणामं सतिः खलु भवन्ति कोटिलक्षाः।
षट्पञ्चाशच्च सहस्राणि योद्धव्या वर्षकोटीनाम् ॥इति॥ इदमपि चतुरशीत्यालार्गुणतं त्रुटिताङ्ग भवति । त्रुटिताङ्ग हि चतुरशीत्याल:गुणितं सदेकं त्रुटितं भवति । त्रुटितं च चतुरशीत्यालगुणितं सदेकम् अटटाङ्ग भवति । चतुरशीत्यालझर्गुणितं च अटटाङ्गमेकमटटं भाति। एवमेव इतः प्रभृति चौरासी लाखपूर्वाङ्ग का१ पूर्व होता है। इसमें वर्षों का संख्या ७०५६०००, ०००,०००० इतनी आती है । यही पान "पुवस्स उ परिमाणं" इत्यादि गाथा द्वारा प्रकट की है। इन वर्षों में ८४ लाख का गुणा करने पर जो संख्या आती है वह त्रुटिताङ्ग का परिमाग है । त्रुहितांग परिमाण में चौरासीलाख का गुगा करने पर एक त्रुटित होता है । एक त्रुटित को ८४ लाख से गुणा करने पर १ अटटाङ्ग होता है। एक अटटाङ्ग को चौरासी लाग्य से गुणा करने पर एक अट होता है। १ अटट प्रमाण में चौरासी लाख से गुणा करने पर १ एक अववाङ्ग होता है। १ अववाह में ८४ लाख का गुगा करने पर एक अक्व होता है। इसी प्रकार आगेर शीर्षप्रहेलिका तक के प्रमाणों में ऐसे ही करते चले जोना चाहिये । अर्थात् १ अवव में चौरासी लाख से गुणा करने पर १ हुहुकाङ्ग, १हु. हुकान में चौरासी लाग्व से गुणा करने पर१ हुहुक, १ हुहुक में चौरासी પૂર્વાગ થાય છે, અને ૮૪ લાખ પૂર્વાગનું એક પૂર્ણ થાય છે. એક પૂર્વના ७०५९०००००००००० १५ थाय छे. मे पात सूत्ररे “ पुवस्स र परिमाणं" छत्यादि सूत्र५४ ६॥२॥ प्राट ४३ . ८४ साथ नु ટિતાંગ થાય છે એટલે કે ૭૦૫૬૦૦૦૦૦૦૦૦૦૦ વર્ષને ૮૪ લાખ વડે ગુણવાથી જેટલાં વર્ષ આવે છે, તેટલાં વર્ષ પ્રમાણુ કાળને એક ત્રુટિતાંગ કહે છે ૮૪ લાખ ત્રુટિતાંગનું એક ત્રુટિત થાય છે. ૮૪ લાખ ત્રુટિતેનું એક અટટાંગ થાય છે. ૮૪ લાખ અટરનું એક અવવાંગ થાય છે. ૮૪ લાખ અવવાંગોનું એક અવવ થાય છે. એક અવવના ૮૪ લાખ ગણાં કરવાની એક હકાંગપ્રમાણ કાળ બને છે. ૮૪ લાખ હુકાંગનું એક હુડક બને છે