________________
अनुयोगदारले __ मूलम्-से किं तं गमववहाणं अणोवणिहिया कालाणुपुटवी? अणोवणिहियाकालाणुपुब्बी पंचविहा पण्णत्ता, तं जहा-अत्थपयपरूवणया, भंगसमुक्त्तिणया, भंगोवदंसणया, समोयारे, अणुगमे ॥सू०१२६॥ ___ छाया-अथ का सा नैगमव्यवहारयोरनौपनिधिकी कालानुपूर्वी ? अनौपनिघिकी कालानुपूर्वी पश्चविधा प्रज्ञप्ता, तद्यथा-अर्थपदप्ररूपणता, भङ्गसमुत्कीर्तनता, भङ्गोपदर्शनता, समवतारः, अनुगमः ॥सू० १२६॥
टीका-'से कितं' इत्यादि । व्याख्याऽस्य स्पष्टा ।।सू. १२६॥ 'तस्थणं' इत्यादि।
शब्दार्थ-इन में जो औपनिधि कालानुपूर्वी है वह अल्पवक्तव्य विषय वाली होने से स्थाप्य है-अभी उसका विषय प्रतिपादन करने योग्य नहीं है । तथा जो अनौपनिधिकी कालानुपूर्वी है वह दो प्रकार की है। एक नेगमव्यवारनयसंमत अनोपनिधिकी कोलानुपूर्वी और दूसरी संग्रहनयसंमत अनौपनिधिको कालानुपूर्वी। यह सूत्र पहले व्याख्यात हो चुका है । ॥ सू० १२५ ॥ ___ "से कि तं गमववहाराणं" इत्यादि ।
(से किं तं गमववहाराणं अणोवणिहिया कालाणुपुवी ?) हे भदन्त । नैगमव्यहारनयमित अनोपनिधिकी कालानुपूर्वी क्या है ? (अणोवणिहिया कालाणुपुवी पंचविहा पण्णत्ता)
" तत्थणं " त्या
શબ્દાર્થ-તેમાં જે ઔપનિધિકી કાલાનુપૂર્વી છે, તે અલ્પ વક્તવ્યવિષયવાળી હવાથી સ્થાપ્ય છે–એટલે કે હમણાં તેના વિષયનું પ્રતિપાદન કરવું તે યોગ્ય નથી તેમાંની જે અનૌપનિધિતી કાલાનુકૂવી છે તેના બે પ્રકાર છે(૧) નિગમવ્યવહાર નયસંમત અનૌપનિધિકી કાલાનુપૂર્વી અને (૨) સંગ્રહન વસંમત અનૌપનિધિકી કાલાનુપૂવી આ સૂત્રના વિષયની પ્રરૂપણા પહેલાં થઈ ચુકી છે. સૂ૧૨૫l
"से कि सं गमववहाराणं " त्याls
सहाथ-(से किं तं गमववहाराणं अणोवणिहिया कालाणुपुठवी?) के ભગવાન ! મૈગમવ્યવહાર નયસંમત અનૌપનિધિશ્રી કાલાનપૂર્વીનું સ્વરૂપ કેવું છે?
उत्तर-(अणोवणिहिया कालाणुपुषी पंचविहा पण्णता) अनोपनिविकी