________________
अनुयोगद्वारस्ते भावपूर्वी, एकपदेशावगाडः आनुपूर्वी द्विपदेशावगाढा अवक्तव्यकम्। अथवा-त्रिप्रदेशावगाढच एकप्रदेशावगाढश्च आनुपूर्वी च अनानुपूर्वी च, एवं यथा द्रव्यानुपूर्त्या संग्रहस्य तथा क्षेत्रानुपूर्यामपि भणितष्य यावत् सैषा संग्रहस्य मङ्गोपदर्शनता। अथ कोऽसौ समवतारः ? समवतार:संग्रहस्य आनुपूर्वी द्रव्याणि कुत्र समवतरन्ति ? किमानुपूर्वी पेषु समवतरन्ति ?, अनानुपूर्वी द्रव्येषु ? अवक्तव्यकद्रव्येषु ? त्रीण्यपि स्वस्थाने समवतरन्ति, सोऽसौ समवतारः। अथ कोऽसावनुगम: ? अनुगमः अष्टविधः प्रज्ञप्तः, तद्यथा-यावत् अल्पबहत्त्वं नास्ति । संग्रहस्य आनुपूर्वीद्रव्याणि किं सन्ति न सन्ति ? नियमात सन्ति । एवं त्रीण्यपि । शेषकद्वाराणि यथा द्रव्यानुपूा संग्रहस्य तथा क्षेत्रानुः पूर्व्यामपि भणितव्यानि यावत् स एषोऽनुगमः। सैषा संग्रहस्य अनौपनिधिकी क्षेत्रानुपूर्वी। सैपा अनौपनिधिकी क्षेत्रानुपूर्वी ।।मू० ११९॥ ___टीका-'से कि तं' इत्यादि। संग्रहनयाभिमत द्रव्यानुपूर्वीवदेव माय इदमपि सूत्रम् । अतो व्याख्यातमायमेव, अस्य व्याख्या चार्नवतितमसूत्रादारभ्य सप्तनवतिपर्यन्तमूत्रे विलोकनीया ।।मु०११९॥ इस्थमनोपनिधिको क्षेत्रानुपूर्वीमभिधाय सम्पत्योपनिधिकी क्षेत्रानुपूर्वीमाह
मूलम्-से किं तं ओवणिहिया खेत्ताणुपुठवी? ओवणिहिया खेत्ताणुपुव्वी तिविहा पण्णत्ता, तं जहा, पुव्वाणुपुब्बी, पच्छाणुपुवी, अणाणुपुव्वी। से किं तं पुत्वानुपुवी ? पुवाणुपुव्वीअहोलोए तिरियलोए उड्डलोए। से तं पुव्वाणुयुब्बी। से किं तं
उत्तर- (संगहस्स भंगोवदंसणया ) संग्रहनय मान्य भंगोपदर्शनताइस प्रकार से है-(तिपएसोगाढे आणुपुठवी) त्रिपदेशावगाढ आनुपूर्वी इत्यादि आगेके समस्त पदों का अर्थ संग्रहनय मान्य द्रव्यानुपूर्वी में कथित भंगसमुत्कीर्तनता आदि के सूत्रों की व्याख्या के अनुसार ही है। इसलिये इनमें पदों की व्यख्या के लिये पिछे ९४ वे सूत्र से लेकर ९७ वें तक के सूत्रों को देखना चाहिये ॥ सू० ११९॥
उत्तर-(संगहस्स भंगोवदंसणया) स461यमान्य ५४ मतानु વરૂપ આ પ્રકારનું છે
(तिपएसोगाढे आणुपुत्वो) त्रिशा॥d मानुषी त्या पूर्वरित સમસ્ત પદનો અર્થ સંગ્રહનયમાન્ય વ્યાનુપૂર્વાના પ્રકરણમાં કહેવામાં આવેલ ભંગસમુત્કીર્તનતા આદિના સૂત્રોની વ્યાખ્યા પ્રમાણે જ છે. તેથી તેમાં જે પદે આવે છે તેમની વ્યાખ્યા જાણવા માટે ૯૪ થી ૭ સુધીના સૂત્રો વાંચી જવાની ભલામણ કરવામાં આવે છે. સૂ૦૧૧